SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [८] ........... मूलं [७...] / गाथा [१-१४] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [७...] गाथा ||१-१४|| वरमुत्तमं वहद ॥७॥'वरमुत्तमं ति वरा-श्रेष्ठा मा-लक्ष्मीस्तया उत्तम छत्रं वहति-यस्य शिरसि धारयतिफल्गुमिदेवः पूर्वसङ्गतिकः कश्चित् । हत्थं कासवगुत्तं,धम्म सिवसाहगं पणिवयामि । सीहं कासवगुत्तं,धम्मपि य कासवं त्रादीनां वंदे ॥ ८॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । धेरं च अजवू, गोयमगुत्तं नमसामि ॥९॥ नमस्कारा: मिउमदवसंपन्नं उवउत्तं नाणदसणचरित्ते । थेरं च नंदियंपि, य, कासवगुत्तं पणिवयामि ॥१०॥ 'मिउमद्दवसंपति मृदुना-मधुरेण.माइवेन-मायात्यागेन सम्पन्नम् । तत्तो य थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं ।।। देसिगणिखमासमणं, माढरगुत्तं नमसामि ॥११॥ ततो अणुओगधर,धीरं मइसागरं महासत्तं । चिरगुत्तख.18 मासमणं, वच्छसगुत्तं पणिवयामि ।। १२ ।। तत्तो य नाणदसणचरित्ततवमुट्टियं गुणमहंतं । थेरं कुमारधम्म, वंदामि गणिं गुणोवेयं ॥ १३ ॥ सुत्तत्थरयणभरिए, खमदममवगुणेहिं संपन्ने । देविहिखमासमणे, कासवगुत्ते पणिवयामि ॥ १४ ॥ इति स्थविरावलीसूत्रं सम्पूर्णम् । दीप अनुक्रम [२५९ २६२ ~359~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy