Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh

View full book text
Previous | Next

Page 298
________________ भानसारे योगाऽष्टकम् २८१ ॥ योगाऽष्टकम् ॥ ' यथार्थवस्तुस्वरूपोलब्धि-परभावाऽरमण-तदास्वादनैकत्वमनुभव ' इत्युक्त दिशाऽनुभवस्य विरत्यविनामावित्वाद्विरतेश्च योगसाध्यत्वाद्योगाऽष्टकं विवक्षुः शिष्यप्रबोषायाऽऽदौ योगपदार्थमेवाहमोक्षेण योजनाद्योगः सर्वोऽप्याचार इष्यते । विशिष्य स्थानवर्णाऽर्थाऽऽलम्बनकाय्यगोचरः ॥१॥ मोक्षेणेत्यादि । मोक्षेण-सर्वकर्मक्षयलक्षणेन शाश्वताऽखण्डाऽऽनन्दात्मकेन चतुर्थपुरुषार्थेन सह, योजना-प्रापणात् , मेलनाद्धेतोरित्यर्थः । सर्व:-निखिलः, अपि-रेवार्थः । तेन कतिपयाऽऽचारव्यवच्छेदः। आचार:-चरणसप्ततिकरणसप्ततिरूपो मोक्षप्राप्त्यनुकूलः क्रियासमुदायः । आचारपदस्य तादृशक्रियासमुदाय एव रूढत्वान्मोक्षप्रस्तावाच्चेति बोध्यम् । योग:-योगपदवाच्या, इष्यते-इष्टः, योगिभिरिति शेषः । यः कोऽपि वाऽऽचारो भवतु, स मोक्षेण योजयति चेद योगशब्दवाच्यः । योज्यते मोक्षण सहाऽनेन कृत्वेतिकरणसाधनो योगशब्द इति बोध्यम् । योगार्थाअनुसारेणैतदेवमुक्तम् । सम्प्रति रूढिमनुसृत्याऽऽह-विशिष्येत्यादि । विशिष्य-तादृशाऽऽजारेषु मनःशुद्धया दिविधिप्रगुणत्वाप्राधान्याच्छङ्गमाहिकया निर्धार्य, स्थानवालम्बनकाम्यगोचरः-स्थानमावश्यक क्रियासु शास्त्रोक्तासनमुद्रादिपरिग्रहः, वर्णाः पाठकगुणषटकविशदीकृतसूत्रादिवर्णपारायणम् , अर्थ उक्तप्रकारवर्णार्थभावनम् , आलम्बनं ध्येयं जिनबिम्बादिकं तत्र दृङ्मनः

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376