Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
भद्रकरोदयाख्यव्याख्याविभूषिते
1
वशादिष्टसिद्धिर्न स्यादिति भावः । तथा, येन - यादृशेन तपसा, योगाः - स्थानवर्णादयः प्राख्याख्याता, न-नैव, हीयन्ते - अपकर्ष यान्ति, अशक्त्यादिना तदपकर्षसम्भवात् ततश्चेष्टविघ्नम् नायोगिनो मुक्तिरिति भावः । यद्वा योगाः कायवाङ्मनौयोगा न हीयन्ते न हीना भवन्ति, अशुभा योगा यथा न स्युरिति यावत् । अशुभो हि योगोऽशुभकर्मबन्धनिमित्तमिति तस्मिन् सति कुतो मुक्त्याशाऽपीति भावः । वा तथा, इन्द्रियाणि - चक्षुरादीन्द्रि याणि, न-नैव, क्षीयन्ते - नश्यन्ति इन्द्रियाणि श्रवणदर्शनादिभिधर्मवृद्धिहेतव इति तदभावे साध्यस्य धर्मस्य का चर्चेति भावः । एवञ्च यत्किञ्चिद्वा तपो भवतु, तच्चेच्छुमध्यानसाधनं योगाविरोधि इन्द्रियशक्यविघातकं च भवति तदोपादेयमन्यथा हेयम् । तादृशं च तपो जिनोपदिष्टमेवेति यत्र ब्रह्म जिनाच चे "त्याद्युक्तं न तु जिनभक्तिवशादिति स्वस्मिन् पक्षपातशङ्का निराकृता वेदितव्या ॥७॥ तदेवमुक्तप्रकारेण तपो निरूप्य सम्प्रति शिष्यप्रबोधाव तत्फलमुपवर्णयन्नुपसंहरति
64
३२४
,
·
मूलोत्तरगुण बेणिप्राज्य साम्राज्यसिद्धये ।
बाह्यमाभ्यन्तरं चेत्थं तपः कुर्यान्महामुनिः ॥ ८ ॥ इति महामहोपाध्याय - श्रीयशोविजयोपाध्यायविरचिते ज्ञानसारे तपोऽष्टकं नामैकत्रिंशत्तममष्टकम् ॥ ३१ ॥
मूलोत्तरेत्यादि । महामुनिः- महान् तपोरहस्यज्ञत्वेन तपस्त्रिषूत्कृष्टो मुनिः सम्यग्ज्ञानसम्पन्नः साधुर्महामुनिः, मूलोत्तरगुण

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376