Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
३३०
भद्रङ्करोदयाख्यव्याख्याविभूषिते
पादयन्त्येवेति कस्यचिदाश्रयणमन्यस्य च निराकरणमिति न युज्यते, सर्वेषां सम्बादित्वात् । तस्मात्सर्वनयाऽभिमतोऽर्थ एव पर. मार्थो नत्वेकान्त इति स्पष्टमेव ॥ १ ॥
यदुक्तं सर्वनयाश्रितः स्यादिति, तत्समर्थनाय शिष्यं प्रबोधयन् पृथङ्नयदोषं सर्वनयाश्रितगुणं चाऽऽह
पृथङ्नया मिथः पक्षप्रतिपक्षकदर्थिताः । समवृत्तिः सुखास्वादी ज्ञानी सर्वनयाश्रितः ।। २ ॥
पृथङ्नया इत्यादि । पृथझ्नया:-पृथक् प्रतिस्वं भिन्नो नयो वस्तुतत्त्वपरिच्छेदकाऽध्यवसायविशेषो येषां ते तादृशाः, स्वभिन्ननयनिषेधर्वकनैगमादितत्तदे कैकनयाश्रिताः, मिथ:-परस्परम् , पक्षप्रतिपक्षकदार्थताः-पक्षः स्वसम्मतनय मात्र प्रहः, प्रतिपक्षः स्वविरोधिनिषेधाप्रहः, ताभ्यां वादप्रतिवादाभ्यां कदर्थिता विडम्बिता बाधिता वा । एको यन्मन्यते तदन्यो निषेधति, यया नित्य. वाद्यनित्यवादिनं स च तं दूषय ती ते मिथः सुन्दोर पुन्दन्यायेनैकोऽ. परैर्वाधित इति ते हेया एव, न हि बाधितं कोऽप्युपादत्ते । एकस्य मतमपरेण खण्डितमपरमतं च तेनेत्युभयमतमप्यनुपादेयमयुक. त्वात् । अत एव तादृशैकैकमतापहिणः कदर्थिता इव दुरवस्था इत्याशयः। ननु तर्हि कः सुस्थ इत्याकासानिवृत्तये आह-समेत्यादि । ज्ञानी-वस्तुपारमार्थिकस्वरूपज्ञानात्मकसम्यग्ज्ञानवान् , सर्वनयाश्रित:-सर्वान् सप्ताऽपि नयान्नैगमादीनाश्रितोऽभ्युपगतः, वस्तुनि द्रव्यपर्यायात्मना सर्वनयाऽभिमतधर्मस्य परमार्थतः सत्त्वात्सर्वनया

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376