Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
३२२
भद्रङ्करोदयाख्यव्याख्याविभूषिते
उक्तप्रकारेण तपसः सुखरूपत्वमुपपाद्य शिष्यमतिदावर्याय बौद्धान्निर्ल्सयन्नाह
इत्थं च दुःखरूपत्वात्तपो व्यर्थमितीच्छताम् । बौद्धानां निहता बुद्धि बौद्वानन्दाऽरिक्षयात् ॥५॥
इत्थमित्यादि । इत्थम्-उक्तोपपत्त्योपेयमधुरत्वत आनन्द. वृद्धिप्रकारेण च, चोऽन्वाचये । बौद्धानन्दाऽपरिक्षयात्-बौद्धस्य बुद्धिविषयस्य, आन्तरिकस्येत्यर्थः । आनन्दस्य सुखानुभवस्याऽपरिक्षयादुपेयमधुरत्वतो हेतोरनिवृत्तेः प्रत्युत वृद्धेश्च हेतोः, दुःख. रूपत्वात्-दुःखं शरीगदिकष्टं रूपं स्वभावो यस्य तस्य भावस्तत्वं ततः, दुःखानुभवात्मकत्वाद्धेतोरित्यर्थः । तपा-अनशनावात्मकं तपः, व्यर्थम्-निष्फलम् , नेष्ट साधकमित्यर्थः । इति-उक्तप्रकारेण, इच्छताम्-मन्यमानानाम् , बौद्धानाम्-ताथागतानाम् , बुद्धिःमतिः, सिद्धान्त इत्यर्थः । निहता-निराकरणान्नाशिता, निष्प्रमा. णेति यानत् । नानुभवसाक्षि कमलपितुं शक्यमिति भावः । तपो बलीवर्दादिकष्टवत्कर्म विराकफलमेव, न तु ततो मुक्तिरिति बौद्धसिद्धान्तः । स्वमते तु तपः क्षायोपशमिकं ज्ञानवैराग्यशमसमन्वि. तत्वात्सुखरूपं कर्मक्षयहेतुश्चेति बोध्यम् ॥ ५ ॥
ननु लोके विविधं तपस्तप्यमानं दृश्यते, तत्र किमुपादेयमिति शिष्यजिज्ञासां समाधातुमाह
यत्र ब्रह्म जिनाऽर्चा च कषायाणां तथा हतिः । सानुबन्धा जिनाज्ञा च तत्तपः शुद्धमिष्यते ॥ ६ ॥

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376