Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
भद्रकरोदयाख्यव्याख्याविभूषिते
पर्यायार्थिकश्चाऽप्येवम् । सङ्कलनया सप्त नयाः । तत्र गौण मुख्यभावेन सामान्यविशेषाद्यनेकधर्मग्राही नयो नैगमः । यथा क्षणमेकं सुखी विषयासक्तजीवः । अत्र जीवात्मकसामान्यस्य प्राधान्यम्, सच्चैतन्यमात्मनीति चैतन्यस्य पर्यायस्य विशेषस्य मुख्यत्वं च वि वचितमिति जीवस्य सामान्यविशेषात्मकतया ग्रहः । जीवोऽप्यस्ति मुख्यप्यस्तीति नैकोऽपि धर्मोऽपलपितुं शक्य इति सामान्यस्य विशेषस्य च गौण मुख्यभावेन ग्रह इति नैगमाशयः । सामान्यमात्रग्राही नयः सङ्ग्रहः । तस्याऽयमभिप्रायः - विशेषस्य पर्यायात्मकस्य द्रव्यात्पृथनोपलम्भ इति सामान्यस्यैव प्राधान्यं न विशेषस्य, न हि द्रव्यं विकृतं भवति । जीवः सुखी वा भवतु दुःखी वा, जीवत्वाऽविशेषाज्जीव एव सन्, न तु सुखी दुःखी नारकों देवो वा । एतदुदाहरणम पर सामान्यस्य । परसामान्यस्य तु ' विश्वमेकं सदविशेषादि 'ति बोध्यम् । किमपि वस्तु न सत्रमत्येतीति सदेव सर्व न द्रव्यं गुणाः क्रिया वेत्याशयः । व्यवहारविषयार्थाऽभिप्रायवान् व्यवहारनयः । सतो हि द्रव्यत्मना पर्यायात्मना वा व्यवहारः, द्रव्यस्याऽपि षड्विधो व्यवहारः, पर्यायस्य च द्विविधो व्यवहारः । तदेतत्सर्वमेव व्यवहारो मन्यते । विशेषत एव व्यवहारोपपत्तिर्न सामान्यादिति विशेष एव प्रघानं न सामान्यमिति विशेष एव वस्तु न सामान्यं विशेषातिरिक्तस्य सामान्यस्याभावादिति तदाशयः । प्राधान्येन वर्त्तमानक्षणस्थायि पर्याय मात्रमभिमन्यमानो नय ऋजुसूत्रः । नातीतानागते वस्तुनी, असत्त्वादिति तदाशयः । यथा' इदानीं सुखमस्ति । अत्र क्षणस्थायी पर्याय एव प्राधान्येन विव
1
३२८

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376