Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते दिनिवेदनमप्याह
क्षमापुष्पस्रजं धर्मयुग्मक्षौमद्वयं तथा । ध्यानाऽऽभरणसारं च तदङ्ग विनिवेशय ॥३॥
क्षमेत्यादि । तदङ्गे-तस्य देवस्य शुद्धस्याऽऽत्मनोऽङ्गे प्रदेशेषु, मात्मनीत्यर्थः । अङ्गोक्तिः पुष्पस्रजाद्यर्पणनिर्वाहायेति ध्येयम् । क्षमापुष्पस्रजम्-क्षमा शक्तावप्यपराधसहनमक्रोधो वा सेवाऽऽत्मनः शोभाधायकत्वाद् गुणपरिमलविस्तारकस्वाच्च पुष्पैः कृता सक् माला ताम् , तथा, धर्मयुग्मक्षौमद्वयम्-धर्मयोरैहलौकिकपारलौकिकयो व्यावहारिकपारमार्थिकयो युग्मं द्वयं तेनैवाऽऽत्मनः सर्वथा वेष्टनीयत्वात्तदेव क्षौमयोः क्षुमाया विकारयोः क्षुमानिर्मितयोदुकूलयो यं तत्, ध्यानाभरणसारम्-ध्यानं धर्मशुक्लरूपं तदेव दुष्प्राप्यत्वान्महाय॑त्वादाभरणानां स्वर्णमणिरत्नाधलङ्काराणां सारं प्रधानं तत्, च: समुच्चये, विनिवेशय-समर्पय । पूजायां पूज्यस्याओं पुष्पस्रग्वस्त्रालङ्काराः समय॑न्ते, तथात्मनि क्षमाधर्मध्याननिवेशो भावपूजाऽऽत्मनो देवस्य । क्षमा धर्मरति ानमग्नता च नियाग इति हृदयम् ॥ ३ ॥
शिष्यप्रबोधार्थमुपचारान्तरेणाऽपि पूजामाहमदस्थानभिदात्यागै लिखाऽग्रे चाऽष्टमङ्गलम् । ज्ञानाग्नौ शुभसङ्कल्पकाकतुण्डं च धूपय ॥ ४ ॥
मदस्थानेत्यादि । चः पुनरर्थे, आभरणादिनिवेदनानन्तरमित्यर्थः । मदस्थानभिदात्यागैः-मदो गर्वस्तस्य स्थानान्याश्रय

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376