Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
भद्रङ्करो दयाख्यव्याख्याविभूषिते
सरागावस्थाभाविनां पुत्रकलत्रादि ममत्वाद्यात्मकानां क्षायोपशमिकानां च क्षमादीनामष्टमगुणस्थानके द्वितीयाऽपूर्वकरणे क्षायिभावप्रात्या संन्यासस्त्यागः । यदुक्तं प्राक् - " धर्मास्त्याज्याः सुसङ्गोत्थाः क्षायोपशमिका अपि । प्राप्य चन्दनगन्धाभं धर्मसंन्यासमुत्तममि " - ति । स एव सरागावस्थाभावि धर्मदाहकत्वाद्वह्निस्तेन कृत्वा, धर्मलवणोत्तरम् - धर्मा ममत्वादयः क्षमादयश्च तान्, लवणोचारं लवणस्योत्तारणमुत्तारः, माङ्गलिकविधौ पूजादौ च लवणं करे कृत्वा मस्तकं परितो भ्रमयित्वा वह्नौ क्षिपन्तीत्याचारो लवणोचार इति प्रसिद्धः, लक्षणया लवणोत्तारस्थानीय मित्यर्थः । यद्वा धर्मा एव त्याज्यवसाधर्म्यालवणं तस्योत्तारं यथाविधि त्यागमित्यर्थः । प्राग्धर्मलवणो. चारमित्येकपदपरतयाऽपि व्याख्यानम् । अत्र च पक्षे प्राञ्चः सरागास्वाभाविनो ये धर्मा इत्येवं व्याख्यातव्यम् । कुर्वन्- विदधत्, आत्मदेवस्येति प्रस्तावाल्लभ्यते । उक्तलवणोत्तारपूर्वक मित्यर्थः । सामर्थ्य राजन्नीराजनाविधिम् - सामर्थ्यं सामर्थ्ययोगः क्षपकश्रेणिमारूढस्य प्रान्ते प्राप्यः परिणाम विशेषोऽनुभावाऽष्ट कोक्काऽनुभव - साधनस्तेन कृत्वा राजन् दीप्यमानो यो नीराजनायाः कर्पूरदीपा - दिभिः सत्करणरूपाऽऽरात्रिकस्य विधिस्तम्, पूरय - कुरु । आत्मदेवस्य द्वितीयाऽपूर्वकरणजन्यधर्मसंन्यासो लवणोत्तारपूजा, सामर्थ्ययोगो नीराजनाविधिः, सर्वमेतच्च नियागाङ्गमिति तात्पर्यम् ॥ ५ ॥ अथ पूजाङ्गतया दीपादिदानमप्याह
३०४
स्फुरन्मङ्गलदीपं च स्थापयाऽनुभवं पुरः । योगनृत्य परस्तौर्यत्रिक संयमवान् भव ॥ ६ ॥

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376