Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
शानसारे तपोऽष्टकम्
आनुस्रोतसिकी वृत्ति र्चालानां सुखशीलता । प्रातिस्रोतसिको वृत्ति ििननां परमं तपः ॥ २॥
आनुलोत सिकीत्यादि । आनुस्रोतसिकी-स्रोतांसीन्द्रियाण्यनुलक्ष्याऽनुस्रोत इन्द्रियाऽनुकूलता, तत्पयोजनमस्येत्यानुस्रोतसिकी, इन्द्रियानुकूल्येनेत्यर्थः । वृत्तः-प्रवृत्तिः, स्रक्चन्दनाङ्गनायुपमोग इति यावत् । बालानाम्-बाला यथेन्द्रियानुकूलपवृत्त्या सुखं यान्ति, तादृशवाहाला इव बाला. अज्ञानिनस्तेषाम् , अनात्मज्ञानामित्यर्थः, सुखशीलता-सुखं शीलयन्त्यभ्यस्यन्ति, मन्यन्त इत्यर्थः, तादृशाः सुखशीलास्तद्भावस्तत्ता सुखमानित्वम् , सुखा. भिमान इत्यर्थः । इन्द्रियानुकूलप्रवृत्ती बालाः सुखं मन्यन्ते, न तु तत्र वस्तुतः सुखम् , क्लेशानुविद्धत्वाक्लेशपरम्पराहेतुत्वाचेति भावः। ननु तर्हि ज्ञानिनां किमित्यपेक्षायामाह-प्रातिस्रोत्तसिकी-इन्द्रिवपातिकूल्येनेत्यर्थः, वृत्तिः-प्रवृत्तिः, अनशनादिविषयत्यागादिस्वाध्यायध्यानप्रायश्चित्ताधनुष्ठानम् , लक्षण या तद्रूपमित्यर्थः । नक वशनादिकमिन्द्रियसुखावह मिति बोध्यम् । परमम्-कामनारहितवेन कषायादिनाशकत्वेनोत्कृष्टम् , तपः-तपश्चरणम् , ज्ञानिनाम्-सम्यग्ज्ञानवताम् , सुखशीलतेति सम्बध्यते । ज्ञानिनत्तप एव सुखं मन्यन्ते, तस्य शाश्वताऽखण्डसुखहेतुत्वात्तत्र सम्भवकृष्टमपि न गणयन्ति लौकिकसुखनान्तरीयककष्टं वालानामिवेति मावः ॥ २ ॥ - ननु तपः कष्टं दुष्करमिति सर्वजनप्रतीतम् । तत्र कथंकस्यापि मुखमिति शिष्यशङ्कां निरस्यन्नाह

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376