Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
ज्ञानसारे ध्यानाऽष्टकम्
३११
,
णाssपत्तिरारोपः समापत्तिरित्येवमुच्यत इति यावत् । परमात्मनस्वगुणानां च निजात्मनि तादात्म्येन सन्निधानबलादवभासः समापतिः । सा च ध्यानान्निश्वले निर्मले चाऽऽत्मनि भवतीत्याशयः । यदुक्तम्- -" मणेरिवाऽमिजातस्य क्षीणवृत्ते रसंशयम् । तात्स्थ्याचदञ्जनत्वाच्च समापत्तिः प्रकीर्तिते "ति ॥ ३ ॥
अथ शिष्य जिज्ञासा निवृत्तये समापत्तेः फलमाहआपत्तिश्च ततः पुण्यतीर्थ कृत्कर्मबन्धतः । तद्भावाऽभिमुखत्वेन संपत्तिश्च क्रमाद् भवेत् ॥ ४ ॥ आपत्तिश्चेत्यादि । ततः - उक्तरूपायाः समापत्ते हेतोः, पुण्यत तीर्थ कृतकर्मबन्धः - पुण्यं शुभानुबन्धितया पुण्यप्रकृतिकं यत्तीर्थं तरन्त्यनेनेति चतुर्विधसङ्कं करोतीति प्रवर्त्तयतीति स तस्य तीर्थकृतस्तत्फलत्वात्तत्सम्बन्धि कर्म तस्य बन्ध आत्मप्रदेशेषु श्लेषस्तदपेक्षयेति यलोपे पञ्चमी । यद्वा पुण्यतीर्थं धर्मचक्रं करोति प्रवर्त्तयतीति स तीर्थङ्करेतिप्रसिद्धस्तस्येत्येवं व्याख्येयम् । आपत्ति :- आपत्याख्यं फलम् । ध्यानलभ्यसमापत्ते रापत्त्याख्यपुण्यतीर्थ कृन्नामकर्मबन्धरूपं प्रथमं फलमिति यावत् । क्रमात् - अनन्तरम्, तद्भावाभिमुखत्वेन तस्य तीर्थकृतो यो भावोऽति. शमादिस्तदभिमुखत्वेन सान्निध्येन, संपत्तिः - असाधारणाऽलौकिकसमृद्धिरूपं संपत्त्याख्यं फलम् भवेत् - जायेत । च द्वयं समुच्चये । तीर्थकृन्नामकर्मण्युदिते दुर्लभतीर्थ कृदतिशय लाभात्मकतीर्थ कृत्त्वमाप्यत इति भावः । एवञ्चाऽऽपतिसंपत्तिफलत्वादेव तादृशध्यानस्य
1
-

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376