Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh

View full book text
Previous | Next

Page 316
________________ ज्ञानसारे पूजाऽष्टकम् ब्रह्मयज्ञस्तस्य या प्रतिपत्तिः स्वीकृतिस्तद्वान्, ब्रह्मयज्ञपरायण इत्यर्थः । ब्राह्मणः - रूढ्या द्विजः, ब्रह्म जानातीति ब्राह्मण इति योगार्थालम्बनेन मुमुक्षवः श्रमण भिक्षु निर्ब्रन्थाः, अधै: - पापकर्मभिः सह, " पापं किल्विषकल्मषम् । कलुषं वृजिनैनोऽघमंदोदुरितदुकृतमित्यमरः । न-नैव, लिप्यते - श्लिष्यते । अत्र नियागप्रति - पत्तिमानेव ब्रह्मणो न तु सावद्यकर्मपरायण इति भङ्ग्या सूच्यते । यो हि शास्त्राण्यधीत्य मुमुक्षुर्ज्ञानेन ब्रह्माधीनीकृतात्मा ध्यानादिना निर्जीर्णकर्मा ब्रह्मचारी समाधिस्थो भवति स ब्रह्मयज्ञसमग्रत्वान्न कर्म वघ्नातीति मुच्यते इति ब्रह्मयज्ञ एवोपादेयः, कर्मयज्ञोऽप्युक्तप्रकारेण ब्रह्मयज्ञात्मक एवोपादेयः । अन्यः सर्वो हेय एवेति हृदयम् ॥ ७ ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यास प्रवरश्रीयशोभद्रविजयगणिवर शिष्यपन्यास श्री शुभङ्कर विजय गणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां नियागाऽष्टकं नामाष्टाविंशतितममष्टकम् ॥ २८ ॥ E २९९ ॥ पूजाऽष्टकम् ॥ यदुक्तं ' नियागप्रतिपत्तिमानि 'ति । तत्र नियागः पूजाध्यानतपोरूप इत्यादौ शिष्यप्रबोधार्थं पूजाऽष्टकं विवक्षुर्मुनीनां भावपू वोचितेति तत्प्रकार माह युग्मेन दयाऽम्भसा कृतस्नानः सन्तोष शुभवस्त्रभृत् । विवेक तिलकभ्राजी भावनापावनाशयः ॥ १ ॥

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376