Book Title: Gyansara
Author(s): Shubhankarvijay
Publisher: Jain SMP Sangh
View full book text
________________
शाणसारे ध्यानाऽष्टकम्
३१५
तस्येति मिलितार्थः । तथा, स्थिरात्मन:-स्थिर एकत्र दृढवद्धलक्ष्य आत्मोपलक्षणत्वान्मनोव्यापारो यस्य तस्य तादृशस्य, उक्त. ध्यानसाधनकृतनिश्चयस्य तादृशध्यानसाधने उद्वेगशून्यस्य चेत्यर्थः । यो घल्पकष्टतोऽप्युद्विजत्यनिश्चयात्मा च न तस्य ध्यानलाभः, प्रत्युतोद्वेगाद् ध्यानभङ्ग एवेति भावः। तदेवमाभ्यन्तरगुणानुक्त्वा बहिर्गुणानाह-सुखासनस्येत्यादिना । सुखासनस्य-सुखं सुखकरं ध्यानाऽनुगुणमासनं कुशकम्बलाद्यात्मकं पर्यङ्कासनादिकं च ख्यातं यस्य तादृशस्तस्य । श्रासनस्य कष्टप्रदत्वे ध्यानभासम्भवादिति भावः । यदुक्तम् - " शुचौदेशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नाऽत्युच्छ्रितं नातिनीचं चैलाजिन कुशोत्तरम् । तत्रैकाग्रं मनःकृत्वा यतचित्तेन्द्रियक्रियः । उपाविश्याऽऽसने युञ्ज्याद योगात्मविशुद्धये" इति। ध्यानाऽनुगुणशरीरस्थितिमाह-नासेत्यादि । नासाग्रन्यस्त. नेत्रस्य-नासाग्रे नासिकाया अप्रभागे न्यस्ते स्थिरिकृते नेत्रे येन तस्य तादृशस्य, दिग्विलोकनेन ध्यानभङ्गो मा प्रसाङ्गीदितिकेवलं नासाग्रमवलोकमानस्येत्यर्थः यदुक्तम् - "समं कायशिरोग्रीवं धारयत्नचल शिरः। सम्प्रेक्ष्य नासिकाग्रं स्वं दिश श्वाऽनवलोकयन्नि"ति। योगिन:-योगाष्टकोक्तप्रकारेण वर्णादियोगवतः, योगं विना मनोवृत्तिनिरोधासम्भवादिति भावः । तथा, धारणाधारया-धारणा लक्ष्ये मनसः स्थिरबद्धता, तस्या धारया सदृशाऽपरापरपरिणामप्रवाहतः, रयात्-जवात् , " स्यः स्यदः। जव" इत्यमरः । तारशधारावेगादिति हृदयम् । रुद्धबाह्यमनोवृत्तेः-रुद्धा यता वालानात्मविषया मनोवृत्तिश्चित्तप्रवृत्तिर्येन तस्य तादृशस्य, बहिर्विषय

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376