SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ॥ ॥ १६३ ॥ +/++13/08 www.bbatirth.org धिकंमा वद, मद्वचने सन्देहवेत्तदुपाश्रयंत्रजागः, तद्वसनग्रन्थिनिर्भिद्य त्वदवतंसंदर्शयामि चेदहंसत्यवादिनी त्वया मन्तव्या, स्वीकृततद्वचना रूपमती तथा सार्द्धमुपाश्रयमगमत्, तदानींसच्चरिता सार्या विहितेर्यापथिकी गोचरीमालुलोच । तदन्तिकप्रदेशमासाद्य भक्तिभरभुग्न शिरा मंत्रिसुता कृतवन्दनका तुष्णींतस्थौ, साध्वी जगाद - क्षणमेकंबहिस्तिष्ठ, अद्यास्माकं गोचर्याविलम्बोजातोऽस्ति, गाथा शिक्षितव्या चेत्पश्चाचे दास्यामि, इतिसाध्वीवचनं निशम्य रूपमतीविनीतामुपाश्रयाद्वहिर्यान्तीं राजपुत्री साक्षेपंवदति, धूर्चे ९ बहिः कुतोव्रजसि ? कार्यन्त्वत्रैव वर्त्तते, एवंबुवाणा सा तत्रैवतांरुरोध, विवदमानयोस्तयोः कलकलध्वनिश्रुत्वा साध्वी शङ्कितमानसा व्यचिन्तयत्, अद्य किमेव मियंविवदति, नवीनंकिमपि विद्यते १ तावन्नृपाङ्गजाऽवदत् – आर्ये ? भिक्षाटनं कस्मा - च्छिक्षितं तव को गुरुः । नवीनमीदृशं येन, चौर्यकर्म सह स्थितम् ।। १ ।। धर्मचारिणि ? महाव्रतधारिण्यपि त्वमदत्तादानातिचारंकिंन जानासि १ यतश्वोक्तम् – यन्निर्वर्त्तितकीर्त्ति - धर्मनिधनं सर्वागसां साधनं, प्रोन्मीलद्वधबन्धनं विरचितक्लिष्टाशयोद्बोधनम् । दौर्गत्यैकनिबन्धनं कृतसुगत्या श्लेषसंरोधनं, प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् ॥ १ ॥ तथाच - वरं वह्निशिखाः पीताः सर्पास्यं चुम्बितं वरम् । वरं हालाहलं लीढं, परस्वहरणं न तु ॥ २ ॥ किञ्च – चौरथौरापको मन्त्री, भेदज्ञः काकक्रयी । श्रन्नदः स्थानदवेति, चौरः सप्तविधः स्मृतः ॥ ३ ॥ अतःसुमेधसोऽदत्तंधनंये वर्जयन्ति ते सर्वत्र सुखंलभन्ते यतः - श्रदत्तं नादचे, कृतसुकृतकामः किमपि यः, शुभश्रेणिस्तस्मिन् वसति कलहंसीव कमले । विपत्तस्माद्दूरं, व्रजति रजनीवाम्बर मणेर्विनीतं विद्येव, त्रिदिवशिवलक्ष्मीर्भजति तम् ॥ १॥ अतस्त्वंप्रत्यर्पय मे ग्रहणकं वितथवादिनींमां माजानीहि प्रथमतस्त्वामहं जानामि, For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir *******0/403084 चतुर्थोलासेटमः सर्गः ॥ ॥ १६३॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy