SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] |وا पाणाइवाओ-पाणाणमइवाओ तेहिं पाणेहिं सह पाणु- प्राणः-मनुष्यादेरेक उच्छवासेन सह निःश्वास विसंजोकरणं। दशवै०६५। उच्छवास-निःश्वासः य इति गम्यते एषः प्राण पाणाइवाय-प्राणाः-इन्द्रियादयः तेषामिति पातः इत्युच्यते। भग० २७६। प्राणातिपातः जीवस्य महादुःखोत्पादनम्। दशवै० १४४। | पाणू- णासो। दशवै० ५४ अ। पाणाइवायकिरिया-प्राणातिपातक्रिया पाण्डुः-राजाविशेषः मायारहितः। सूत्र. १७३। प्राणातिपातविषया-क्रिया। आव०६१२ पाण्डुकम्बला-शिलाविशेषः। सूर्य ७८१ प्राणातिपातिकी-प्राणातिपातः प्रसि-द्धस्तदविषया क्रिया | पाण्डुकवनं-अचलेन्द्रमूनिस्थितं वनम्। आव०४७ प्राणातिपात एव वा क्रिया प्राणातिपात-क्रिया। भग. पाण्डुराजः- हस्तिनागपुरपतिः युधिष्ठिरादिपिता। प्रश्न १८ पाणाई-पानकादि। ओघ. ११४१ पाण्डू-पाण्डुमृत्तिकानाम देशविशेषे या धूलीरूपा पाण्डू पाणाउ-द्वादशमं पूर्वम्। स्था० १९९। अत्र इति प्रसिद्धा। प्रज्ञा० २६। प्राणिनामायुर्वि-धान-सभेदमभिधीयते तत् पात-पातः। सूर्य. १०८ पात्रं-भाजनम्। उत्त० २६५) प्राणायुवादशं पूर्वम्। सम० २६॥ पातकहत-पातकेन-ब्रह्महत्यालक्षणेन पाणाउपूव्वं- प्राणा-जीवा आयुश्चानेकधा वर्ण्यन्ते मातापित्रादिपातकल-क्षणेन वा हतः पातकहतः। व्यव. तत्प्राणायुः -द्वादश पूर्वम्। सम० २६। ७आ। पाणाऊ-प्राणाय-प्राणाः पञ्चेन्द्रियाणि त्रीणि मानसादीनि पातन- गालनम्। निर०११॥ बलानि उच्छवासनिश्वासौ चायुश्च ततो यत्र प्राणा पातनिका-अवतरणम्। नन्दी०७५/ आयुश्च सप्र-भेदमुपवर्ण्यन्ते तद्पचारतः प्राणायः। पाताल-पातालकलशः। अन्यो० १२१, १७१। द्वादशमं पूर्वम्। नन्दी० २४१। | पाताललकापुरं-खरदूषणसम्बन्धिपुरम्। प्रश्न. ९। पाणागार-पानागार-मद्यगेहम्। ज्ञाता० ७९। विपा० ५२) पाति-नृपः। निशी० २४३ आ। पाणाच्चए- प्राणात्यये-अत्यर्थम्। ओघ. १९५१ पातीणगामिणी- प्राचीनगामिनी। आव. २२७। पाणाणुकंपा-प्राणानुकम्पा-दयाप्रकर्षः। ज्ञाता०६६) पात्रः- अभिनेतव्यप्रकारः। जम्बू. २६३। पाणामा-प्राणामिकी। आव. २१३। भग० १६१| पात्रकल्पिकः- कल्पिके भेदः। बृह० १०८ अ। पाणावली-भाजनविशेषावली। अनुत्त०५ पात्रपरिकरः- पात्रनिर्योगः। ओघ. २०८। पाणिक्खय-प्राणिक्षयः-गवादिक्षयः। जम्बू. १२५। पात्री-भाजनविधिविशेषः। जीवा. २६६। पाणिपत्तं-प्राणिमात्रम्। आव. १९११ पाद- पादः-षडङ्गुलप्रमाणः। भग० २७५) प्रातः-प्रभातपाणिपरियावन्ना- पाणिपर्यापन्ना-हस्तस्थिताम्। आचा० | समः। सूर्य०४५। पादो-वृत्तपादः। स्था० ३९७। ३५७ पादकाञ्चनिका- पादधावनयोग्या काञ्चनमयी पात्री। पाणिपिज्जा-प्राणिपेयः-तटस्थप्राणिपेया नदी। दशवै. जीवा. २६६। २२० पादकेसरिया-पात्रकेसरिका-पात्रप्रमार्जनपोतिका। प्रश्न पाणियमंचिता-पानीयमञ्चिका। आव० ८४५१ १५६| पाणियमंडुक्को-पानीयमण्डूकः। आव० ६४१। पादठवणं-पात्रस्थानं यत्र कम्बलखण्डे पात्रं निधीयते। पाणी- वल्लीविशेषः। प्रज्ञा० ३रा चाण्डाली। उत्त. ३०११ प्रश्न. १५६ पाणीय-पानीयं-जलम्। स्था० ११९। पानीयं-जलम्। सूर्य | पादददरय-पाददर्दरकं पादेन भूम्यास्फोटनरूपम्। जम्बू २९३। पानीयं-जलम्। प्रश्न. १६३। पानीयं-जलम्। भग. ४१९ ३२६। पादपीठं-आसनविशेषः। उत्त०४२३ पाणीपाय-पाणिपात्रः। आव० ३२३ | पादपुंछण- पट्टयदुनिसिज्जवज्जियंरओहरणं। निशी. मनि दीपरत्नसागरजी रचित [228] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy