________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+
उत्तरा
सटोर्क
5
॥७६७॥
HICKMANCHI
रोयइज्जा । न यावि पूयं गरहं च संजए ॥ १५॥ व्याख्या-तु पुनः स साधुरुपेक्ष्यमाणोऽसभ्यवचनमवगणयन् परिव्रजेत, मनसि वचसि दुर्वचनमधारयन् ग्रामानुग्रामेष्वतिशयेन विचरेत, प्रियं च पुनरप्रियं सर्व तितिक्षेत्. लोकानां सम्यग्वचनं दुष्टं वचनं च सहेत. पुनः स समुद्रपालितसाधुः सर्व वस्तु सर्वत्र न रोचयेत्, आत्मने नाभिलषयेत्. च पुनः स संयतः स साधुः पूजामपि स्तुतिरूपां वाणीमपि निश्चयेन गहाँ निंदां परापवादरूपामपि न रोचयेत. यतो हि स समुद्रपालितसाधुईष्टादृष्टपदार्थेष्वभिलाषुको माभूदिति भावः. ननु किं भिक्षोरप्यन्यथाभावः स्यात्? येनेत्थमित्थमा| त्मनोऽनुशासनमसौ चक्रे इत्याह-॥ १५॥
मूलम् ॥-अणेगछंदा इह माणवेहिं । जे भावओ संपगरेइ भिक्खू ॥ भयभेरवा तत्थ उविंति भीमा । दिवा मणुस्सा अदुवा तिरिच्छा ॥ १६ ॥ व्याख्या-इहास्मिन् जगति मानवेषु मनु| प्येष्वनेकानि छंदांसि बहवोऽभिप्राया वर्तते, याननेकानभिप्रायान् भावतस्तत्ववृत्त्या भिक्षुरपि संप्रकरोति. अतस्तत्र दीक्षायां भयभैरवाः प्रचुरभयोत्पादका भीमा रौद्राः, दिव्या देवसंबंधिनः, अथवा
+CCOR -A
॥७६७॥
SOK
For Private And Personal Use Only