Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1291
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SI सटोक E%AC उत्तरा- सप्तभयानि. अत्र सर्वत्र प्राकृतत्वात्पंचम्यां ससमी. पुनः कीदृशो मृगापुत्रः? हास्यशोकाभ्यां निवृत्तः. || ॥७२६॥ | पुनः कीदृशः? अनिदानो निदानरहितः. पुनः कथंभूतः? अबंधनो रागद्वेषबंधनरहितः. ॥ ९२॥ ॥ मूलम् ।।-अणिस्सिओ इहं लोए । परलोए अणिस्सिओ ॥ वासीचंदणकप्पो य । असणे अणसणे तहा ॥ ९३ ॥ व्याख्या-पुनः कीदृशः? अनिश्रितो निश्रारहितः, कस्यापि साहाय्यं न वांछति. तथा पुनरिह लोके राज्यादिभोगे, तथा परलोके देवलोकादिसुखेऽनिश्रितो निश्रां न वांछते. पुनः स मृगापुत्रो वासीचंदनकल्पः, यदा कश्चिद्वास्या पर्वाना शरीरं छिनत्ति, कश्चिच्चंदनेन शरीरमर्चयति, तदा तयोरुपरि समानकल्पः सदृशाचारः. तथा पुनरशने आहारकरणे, तथाऽनशने आहाराऽकरणे सदृशः ॥ ९३ ॥ मूलम् ॥-अप्पसत्थेहिं दारेहिं । सबओ पिहियासवे ॥अज्झप्पज्झाणजोगेहिं । पसत्थदमसासणे॥९४॥ व्याख्या-पुनर्मगापुत्रोऽप्रशस्तेभ्यो द्वारेभ्यःकोपार्जनोपायेभ्यो हिंसादिभ्यो निवृत्त इति शेषः. पुनः कोदृशः? अप्रशस्तद्वारेभ्यो निवर्तनादेव सर्वतः पिहिताश्रवः, पिहिता निरुद्धा आश्रवाः NECRMATICALCHODAICORNS CRH 4-5 ॥ ७२६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306