Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassacarsuri Gyanmandir
सटीक
॥७२०॥
सराणि य॥८१ ॥ व्याख्या-हे पितरौ! यदा प स मृगः सुखी भवति, स्वभावेन रोगमुक्तो भवति, तदा गोचरं गच्छति, भक्ष्यस्थाने गच्छति, तत्र च भक्तपानस्यार्थ वल्लराणि हरितस्थलानि, च पुनः सरांसि जलस्थानानि विलोकयतीत्यध्याहारः. ॥ ८१ ॥
॥मूलम् ॥-खायत्ता पाणियं पाउं । वल्लरेहिं सरेहिं वा ॥ मिगचारियं चरित्ताणं । गच्छई | मिगचारियं ॥ ८२ ॥ व्याख्या-हे पितरौ! स नीरोगो मृगो मृगचर्यया मृगभोजनपानविधिना चरि| त्वा वल्लरेभ्यो हरितप्रदेशेभ्यः खादित्वा, निजभक्ष्यं भुक्त्वा, तथा सरोभ्यस्तटाकेभ्यः पानीयं पी-1 त्वा मृगो मृगचयाँ गच्छति, इतस्तत उत्प्लवनात्मिका गतिं प्राप्नोतीत्यर्थः । ८२॥
॥मूलम् ॥–एवं समुडिओ भिक्खू । एवमेव अणेगओ॥ मिगचरियं चरित्तागं । उद्धं पक्कमई दिसं ॥ ८३॥ व्याख्या-एवममुना प्रकारेण मृगवत्समुत्थितः संयमक्रियानुष्ठानंप्रत्युद्यतो भिधर्मगचर्या चरित्वांगीकृत्योभ्या दिशं प्रतिक्रमतेप्रव्रजति. तथाविधरोगोत्पत्तावपि चिकित्साशाभिमुखो न भवति. पुनः कीदृशः साधुः? एवमेवानेनैव प्रकारेण मृगवदनेकगोऽनेकस्थाने स्थितोऽनियतस्था
मृगचर्या गच्छति, इत
ए वमेव अणेगओ ॥
प्रत्युद्यतो भि
॥७२०॥
For Private And Personal Use Only

Page Navigation
1 ... 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306