Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1289
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक -CL ॥७२४॥ -MOFACANCIA1-CORRC | तिसहितः, ईर्याभाषणादाननिक्षेपणोच्चारप्रश्रवणखेलजल्लसंघाणपारिष्टापनिकासमितियुक्तः, पुनस्त्रि-| गुप्तिगुप्तो मनोवाकायगुप्तिसहितः. पुनः साभ्यंतरवाह्यतपःकर्मण्युद्यतः. पायच्छितं विणओ। वेया| वच्चं तहेव सज्झाओ ॥ झाणं उस्सग्गोवि य । अभिंतरओ तवो होइ ॥१॥ अणसणमूणोयरिआं । वित्तीसंखेवणं रसच्चाओ॥ कायकिलेसो संली-णया य बज्झो तवो होइ ॥२॥ द्वादशविधतपःकर्मणि सावधानो जातः. ॥ ८९ ॥ ॥ मूलम् ॥-निम्ममो निरहंकारो। निस्संगो चत्तगारवो ॥ समो य सबभूएसु । तसेसु थावरेसु य ॥ ९॥ व्याख्या-पुनः कीदृशो मृगापुत्रः? निर्ममो वस्त्रपात्रादिषु ममत्वभावरहितः. पुनः कीदृशः निरहंकारोऽहंकाररहितः. पुनः कीदृशः? निस्संगः, बाह्याभ्यंतरसंयोगरहितः, पुनः कीदृशः? त्यक्तगारवो गारवत्रयरहितः, ऋद्धिगारवरसगारवसातागारव इत्यादिगर्वत्रयरहितः. पुनः कीदृशः ? सर्वभूतेषु समो रागद्वेषपरिहारात समस्त प्राणिषु त्रसेषु स्थावरेषु च समस्तजीवेषु सदृशः. ॥ ९॥ ॥ मूलम् ॥-लाभालाभे सुहे दुक्के । जीविए मरणे तहा ॥ समो निंदापसंसासु । तहा ECRET ॥७२४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306