Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ७३९ ॥
www.kobatirth.org
हे पार्थिव ! हे राजन् ! सर्वगात्रेषु विपुलो दाहोऽभूत् ॥ १९ ॥ ॥ मूलम् ॥ सत्थं जहा परमतिक्खं । सरीरविवरंतरे ॥ पवीलिज्जइ अरी कुद्धे । एव मे अत्थिवेयणा ॥ २० ॥ व्याख्या - हे राजन् ! यथा कश्चिदरिः क्रुद्धः सन् शरीरविवरांतरे नासाकर्णचक्षुःप्रमुखरंध्राणां मध्ये परमतीक्ष्णं शस्त्रं प्रपीडयेद् गाढमवगाहयेत्, एवं मे ममास्थिवेदनाभृत् ॥ २० ॥
॥ मूलम् ॥ - तियं मे अंतरिच्छं च । उत्तमंगं च पीडई ॥ इंदासणिसमं घोरा । वेयणा परमदारुणा ॥ २१ ॥ व्याख्या - हे राजन् ! सा परमदारुणा वेदना मे मम त्रिकं कटिपृष्टविभागं च पुनरंतरिच्छां, अंतर्मध्ये इच्छा अंतरिच्छा, तामंतरिच्छां भोजनपानरमणाभिलाषरूपां च पुनरुत्तमांगं मस्तकं पीडयति. कीदृशी वेदना ? इंद्राशनिसमा घोरा, इंद्रस्याशनिर्वज्रं तत्समा, अतिदाहोत्पादकत्वात्तत्तुल्या घोरा भयदा ॥ २१ ॥
॥
॥ मूलम् ॥ - उडिया मे आयरिया । विज्जामंततिगच्छगा | अधीया सत्थकुसला । मंतमूलविसारया ॥ २२ ॥ व्याख्या - हे राजन् ! तदेत्यध्याहारः आचार्याः प्राणाचार्या वैद्यशास्त्राभ्यासका
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥७३९॥

Page Navigation
1 ... 1302 1303 1304 1305 1306