Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1297
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥७३२॥ CO-OPALGAOSAUCHAR श्वमणिप्रमुखपदार्थधारी. ॥ २॥ ॥ मूलम् ॥-नाणादुमलयाइन्नं । नाणापक्खिनिसेवियं ॥ नाणाकुसुमसंछन्नं । उजाणं नंदणोवमं ॥३॥ व्याख्या-अथ मंडितकुक्षिनामोद्यानं कोदृशं वर्तते? तदाह-कीदृशं तद्वनं? नानाद्रुमलताकीण विविधवृक्षवल्लीभिर्याप्त. पुनः कीदृशं? नानापक्षिनिषेवितं, विविधविहंगैरतिशयेनाश्रितं. पुनः कीदृशं? नानाकुसुमसंछन्नं बहुवर्णपुष्पैाप्त. पुनः कीदृशं तदुद्यानं? नागरिकजनानां क्रीडास्थानं. नगरसमीपस्थं वनमुद्यानमुच्यते. पुनः कीदृशं? नंदनोपमं, नंदनं देववनं तदुपर्म. ॥३॥ ॥ मूलम् ॥ तत्थ सो पासई साहुं । संजयं सुसमाहियं ॥ निसणं रुक्खमूलंमि। सुकुमालं सुहोइयं ॥४॥ व्याख्या-तत्र बने स श्रेणिको राजा साधुं पश्यति. कीदृशं साधुं? संयतं सम्यक प्रकारेण यतं यत्नं कुर्वतं. पुनः कीदृशं? सुसमाधितं, सुतरामतिशयेन समाधियुक्तं. पुनः कीदृशं? वृक्षमुले निषण्णं स्थितं. पुनः कीदृशं? सुकुमालं. पुनः कीदृशं ? सुखोचितं सुखयोग्य. ॥४॥ ॥ मूलम् ॥-तस्स रूवं तु पासित्ता । राइणो तंमि संजए ॥ अच्चंतपरमो आसी । अउलो ॥७३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306