Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1302
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandie सटोक M4MA5%+- उत्तरा नोऽपि प्रचुराः संति, तथा पुनर्मनुष्याः सुभटाः सेवका बहवो विद्यते. तथा मम पुरं नगरमप्यस्ति. च पुनमें ममांतःपुरं राज्ञीवृंद वर्तते. पुनरहं मानुष्यान् भोगान , मनुष्यसंबंधिनो विषयान् भुनज्मि. ॥७३७॥ च पुनराज्ञैश्वयं वर्तते. आज्ञा अप्रतिहतशासनस्वरूपं, तयाज्ञैश्वयं प्रभुत्वं वर्तते. यतो मम राज्ये मदीयामाज्ञां कोऽपि न खंडयतीत्यर्थः ॥ ११ ॥ तदा मुनिराह ॥ मूलम् ॥-न तुमं जाणे अणाहस्स । अत्थं पोत्थं च पच्छि वा । जहा अणाहो हवई । सणाहो वा नराहिव ॥ १५॥ व्याख्या-हे पार्थिव ! हे राजन् ! त्वं अणाहस्स अनाथस्यार्थमभिधेयं, चशब्दः पुनरर्थे, च पुनरनाथस्य प्रोत्यां न जानासि, प्रकर्षेणोत्थानं मूलोत्पत्तिः प्रोत्था, तां प्रोत्थां, केनाभिप्रायेणायमनाथशब्दः प्रोक्त इत्येवंरूपां न जानासि. हे राजन्! यथाऽनाथोऽथवा सनाथो भवति, तथा न जानासि. कथमनाथो भवति? कथं च सनाथो भवति? ॥ १६ ॥ ॥ मूलम् ॥-सुणेह मे महाराय। अवखित्तेण चेयसा ॥ जहा अणाहो हवई । जहा मे य है पवत्तियं ॥ १७॥ व्याख्या-हे महाराज! मे मम कथयतः सतस्त्वमव्याक्षिप्तेन स्थिरेण चेतसा RECEMCHAP-REL*5453 +CRICA ॥७३७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1300 1301 1302 1303 1304 1305 1306