Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1286
________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥७२१॥ नविहारी, यथा मृगो वनखंडे नवीने नवीने स्थाने विहरति, तथा नानास्थानविहारीत्यर्थः. तथाई मृगचर्ययातकस्याऽभावे भक्तपानादिगवेषणतयेतस्ततो भ्रमणेन भक्तपानं गृहीत्वा, संयमात्मानं धृत्वा पश्चादृश्यों दिशं, मुक्तिरूपां दिशं प्रतिक्रमिष्यामि, सर्वोपरिस्थो भविष्यामीति भावः ॥ ८३ ॥ मूलम् ॥-जहा मिए एग अणेगचारी । अणेगवासे धुवगोयरे य ॥ एवं मुणी गोयरियप्पविढे । नो होलए नोवि य खिंसइज्जा ॥ ८४ ॥ व्याख्या-यथा मृग एकोऽसहायी सन्ननेकचारी भवति, अनेकभक्तपानाचरणशीलो नानाविधभक्तपानग्रहणतत्परः स्यात्, पुनर्यथा मृगोऽनेकवासः स्यात्, पुनर्यथा मृगो ध्रुवगोचरो भवेत्, ध्रुवः सदा गोचरो यस्य स ध्रुवगोचरः, निश्चयेन भ्रमणादेव लब्धाहारः स्यात्. एवममुना प्रकारेण मृगदृष्टांतेन मुनिः साधुर्गोचयाँ भिक्षाटनं प्रविष्टः सन् नो होलयेत्, अनिष्टं नीरसं लब्ध्वेदं कुत्सितं विरसमित्यादिवाक्यैनं निंदयेत्. तथा अपि निश्चयेन | पुननों खिंसयेत, आहारे पानीये वाऽलब्धे सति कमपि गृहस्थं ग्रामं नगरमात्मानं वा न निंदेत. ॥ मूलम् ॥-मिगचारियं चरिस्सामि। एवं पुत्तो जहासुहं ॥ अम्मापिऊहिं अणुन्नाओ। *454-20 CRECORIANCE-525% ॥७२१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306