Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1261
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं. मता कर्तव्या. पुनर्यावजीवं प्राणातिपातविरतिर्दुष्करमिति दुष्करा. ॥ २६ ॥ ॥मूलम् ॥-निच्चकालप्पमत्तेण । मुसावायविवजणं ॥ भासियत्वं हियं सच्चं । निच्चाउत्तेण का दुक्करं ॥ २७ ॥ व्याख्या-पुनर्नित्यकालं सर्वदा अप्रमादित्वेन मृषावादस्य विवर्जनं मृषावादविवर्जनं कर्तव्यं. पुनर्हितं हितकारकं सत्यं वक्तव्यं. पुनर्नित्यायुक्तेन स्थातव्यं, तदपि दुष्करमस्ति, आयुक्तः क्रियासु सावधानत्वं, नित्यमायुक्तो नित्यायुक्तस्तेन स्थातव्यं. अत्र भावप्रधाननिर्देशो मंतव्यः. | नित्यमायुक्तत्वेन स्थातव्यं तदपि दुष्करमित्यर्थः ॥ २७ । ॥ मूलम् ॥-दंतसोहणमाइस्स । अदत्तस्स विवजणं ॥ अणवजेसणिजस्स । गेण्हाणा अवि दुक्करा ॥ २८ ॥ व्याख्या-हे पुत्र ! पुनः साधुधर्मे दंतशोधनप्रमुखस्याप्यदत्तस्य वस्तुनोऽपि विवर्जनं. शलाकामात्रमपि वस्त्वदत्तं न ग्रहितव्यं. अनवद्यं च तदेषणीयं चाऽनवधेषणीयं, तस्यानवथैषणीयस्य पिंडादेर्ग्रहणमपि दुष्करं. अनवद्यं निर्दषणमचित्तं प्रासुकमेषणीयं द्विचत्वारिंशदोषरहितं पिंडं ग्रहितव्यं, तदपि दुष्करमित्यर्थः. ॥ २८ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306