Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1263
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥६९८॥ RAHARASHTRA संविधिर्घतगुडादेरुचितकालातिक्रमेण स्थापनं. ततः संनिधिश्चासौ संचयश्च संनिधिसंचयः, एव निश्चयेन वर्जितव्यः, सोऽपि सुतरां दुष्करः ॥ ३१ ॥ ॥ मूलम् ॥-छहा तण्हा य सीउण्हे । दंसमसगवेयणा ॥ अक्कोसा दुक्खसिज्जा य । तणफासा | जल्लमेव य ॥ ३२ ॥ व्याख्या-पुनहें पुत्र! क्षुधा सहनीयेत्यध्याहारः. तृषा तृष्णा व सोढव्या, शी तोष्णं सहनीयं, दंशमशकानां वेदना सहनीया, पुनराक्रोशा दुर्वचनानि, तत्सहनमपि दुष्करं. पुनः | दुःखशय्या उपाश्रयस्य दुःखं शय्यादुःखं तदपि सहनीयं. संस्तारके तृणस्पर्शदुःखं, पुनर्जल्लं मलपरी-18 पहोऽपि सोडव्यः साधुना. ॥ ३२॥ ॥ मूलम् ॥-ताडणा तजणा चेव । वहबंधपरीसहा ॥ दुक्खं भिक्खायरिया । जायणा य अलाभया ॥ ३४ ॥ व्याख्या-पुनस्ताडना चपेटाटकरादिना हननं, पुनस्तर्जनमंगुल्यादिना निर्भर्ल्सनं भयोत्पादनं. पुनर्वधबंधपरिषहाः सहनीयाः. तत्र वधो यष्ट्यादिभिर्हननं, बंधनं रज्ज्वादिना ॥६९८॥ दमनं, वधश्च बंधश्च वधबंधौ, तयोः परिषहाः सोढव्याः. पुनर्भिक्षाचर्याया दुःखं, गृहस्थगृहे याचना +%COCCAAAAAAOFECONCE For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306