Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
SARIM
Jain Aradhana Ren
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
सटोक
॥७१२॥
णंतसो ॥ ६२ ॥ व्याख्या हे पितरावहं मुद्गरैलोहमयैर्गुरजः च पुनर्मुसंढीभिः शस्त्रविशेषैलेपेटाभिधानैः शस्त्रैर्वा, तथा शुलैत्रिशूलैश्च पुनर्मुशलैः, पुनर्गदाभिर्लोहमयीभिर्यष्टिभिरनंतशो दुःखं प्राप्तः |
कथंभूतैरेतैर्मुद्गरादिभिः शस्त्रैः? संभन्नगात्रैर्णितशरीरैः ॥६२॥ Pा ॥मूलम् ॥-खुरेहिं तिक्खधारेहिं । छरियाहि कप्पणीहि य ॥ कपिओ फालिओ छिन्नो का उकित्तो य अणेगसो ॥ ६३ ॥ व्याख्या-हे पितरो! धुरै रोममुंडनसाधनैः, पुनस्तीक्ष्णधाराभिः
धुरिकाभिः, कल्पनीभिः कर्तरीभिरहं कल्पितो वस्त्रवत्खंडितः, पुनः स्फाटितो वस्त्रबद्ध विदारितः, पुनश्छिन्नः शुरिकाभिः कर्कटीव खंडितः. पुनरुत्कृतः शरीराद् दूरीकृतच त्यर्थः. एवसनंतशो वारं
वारं कदर्थितः ॥ ६३ ॥ हा ॥ मूलम् ॥-पासेहिं कूडजालेहिं । मिओवा अवसो अहं ॥ वाहिओ बद्धरुद्धो य । निवसो | चेव विवाइओ ॥ ६ ॥ व्याख्या-हे पितरो! पुनरहं बहुशो वारंवारं पाशैबंधनैस्तथा कूटजालैः कु- | डिवागुरादिभिर्मग इव वाहिओ इति भोलवितस्तथा बद्धो रुद्धश्च बाह्यप्रचारानिषिद्धः. यथा मृगं वं.
CO-OCT-COLOCA-NCATE
७१२॥
For Private And Personal Use Only

Page Navigation
1 ... 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306