Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1283
________________ Acharya Shri Kailassagarsun Gyarmande Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सटोक C. उत्तरा ॥म्लम् ॥-तं बिंति अम्मापियरो। छंदेण पुत्त पन्वय ॥ न वरं पुण सामन्ने । दुक्खं निप्पडि& कम्मणा ॥ ७३ ॥ व्याख्या-अथ पितरो मृगापुत्रं ब्रूतः, हे पुत्र! छंदसा स्यकोयेच्छया प्रव्रज ? दीक्षा ॥७१८॥ गृहाण? कस्त्वां निषेधयति? नवरं शब्देनायं विशेषोऽस्ति. पुनः श्रामण्ये चारित्रे एतद् दुखं वर्तते, यन्निःप्रतिकर्मतास्ति, रोगोत्पत्तौ प्रतीकारो न विधेयः, निर्गता प्रतिकर्मता निःप्रतिकर्मता, चिकित्सा न कर्तव्या, न चिंतनीयापि, सावद्यवैद्यकं न कारयितव्यं. ॥ ७६ ॥ ॥ मूलम् ॥–सो बिंति अम्मापियरं। एवमेयं जहा फुडं ॥ पडिक्कम को कुणई। अरपणे मियपविखणं ॥७७॥ व्याख्या-ततोऽनंतरं मातापितरोप्रति स मृगापुत्रः कुमारो ब्रूते, हे पितरो! एतद्भवट्राभ्यामुक्तमेवं यथा स्फुटमवितथं भवदुक्तं सत्यमित्यर्थः. हे पितरावरण्ये भृगाणां पक्षिणां च कः प्रतिकर्मणां कुरुते? यदा हि मृगा व्याधिपीडिता वने भवंति, पक्षिणो वा वने रोगपीडिता भवंति, तदा को वैद्य आगत्य रोगचिकित्सां कुरुते? न कोऽपि कुरुते इत्यर्थः॥ ७७॥ ॥ मूलम् ॥-एगभूओ अरणे वा । जहा य चरई मिओ॥ एवं धम्म चरिस्सामि । संजमेण GA-NCaLCOM *॥७१ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306