Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1258
________________ www.kobatirth.org Acharya Shri Kasagarsur Gyarmandie Ca- उत्तरान सुंदरो ॥ १८ ॥ व्याख्या हे पितरौ! यथा किंपाकफलानां विषवृक्षफलानां परिणामो भक्षणा सटोक नंतरपरिणतिसमयः सुंदरो न भवति, एवं भुक्तानां भोगानामपि परिणामः सुंदरो नास्ति. यादृशं ॥६९३॥x विषफलानां भक्षणं, तादृशो भोगानां परिणामः.किंपाकफलानि हि दर्शनेन रमणीयानि, भक्षणसम| येऽपि सुस्वादूनि भवंति, भुक्तेरनंतरं प्राणापहारीणि, तथा विषयसुखान्यपि. ॥१८॥ | ॥ मूलम् ॥-अद्धाणं जो महंतं तु । अपाहेज्जो पवजई ॥ गच्छंतो सो दुही होइ । छहा-| हातहाए पीडिओ ॥ १९ ॥ व्याख्या-हे पितरौ! यः पुरुषो महांतमध्वानं दीर्घमार्गमपाथेयः संबलरहितः सन् प्रव्रजति, स पुमान् क्षुधातृष्णया पीडितः सन् दुःखी भवति. ॥ १९ ॥ ॥ मूलम् ॥-एवं धम्मं अकाऊणं । जो गच्छइ परं भवं ॥ गच्छंतो सो दुही होइ । वाहिरोगेहिं पीडिओ ॥ २०॥ व्याख्या-एवममुना प्रकारेण अशंबलपुरुषदृष्टांतेन यः पुरुषो धर्ममकृत्वा परभवं गच्छत्यन्यजन्म जति, स गच्छन् दुःखी भवति. कीदृशः सः? व्याधिरोगैः पीडितः॥२०॥ *॥६९३॥ ॥ मूलम् ॥-अद्धाणं जो महंतं तु । सपाहेजो पवजइ ॥ गच्छंतो सो सुही होइ । छहाति OOR.. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306