Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
www.kobatirth.org
Acharya Shri Kalassagersal Gyanmandie
उत्तरा- यि तवेण य॥७॥ व्याख्या-हे पितरौ ! यथा मृगोऽरण्येऽटव्यां, वा इति पादपूरणे. एकीभूत एकाकी सटोक ॥७१९॥
सन् चरति, स्वेच्छया भ्रमति. एवमनेन प्रकारेण मृगस्य दृष्टांतेनाहं संयमेन सप्तदशविधेन तपसा द्वादशविधेन धर्म श्रीवीतरागोक्तं चरिष्याम्यंगोकरिष्यामि. ॥ ७८ ॥
॥ मूलम् ॥ जया मियस्स आयंके। महारनंमि जायइ ॥ अच्छंतं रुक्खमूलंमि । को गं ताहे |चिगिच्छई ॥ ७९ ॥ व्याख्या-यदा महारण्ये महाटव्यां मृगस्यातंको रोगो जायते, तदा तं मृगं वृक्षमूले संतिष्टतं को वैद्यश्चिकित्सते? परिचयां कुरुते? सेवां कुरुते? णमिति वाक्यालंकारे. ७९ |
॥ मूलम् ॥–को वा से ओसहं देइ । को वा से पुच्छई सुहं ॥ को वा से भत्तपाणं च ।। | आहारित्ता पणामए ॥ ८॥ व्याख्या-हे पितरौ! तस्य रोगग्रस्तस्य मृगस्य क औषधं ददाति? वाऽथवा तस्य मृगस्य कश्चिदागत्य सुखं पृच्छति ? भो मृग! तव समाधिर्वर्तते, इति कः पृच्छति ? वाऽथवा तस्य मृगस्य भक्तपानमाहारपानायमाहृत्यानीय ददाति? ॥ ८॥
1॥७१९॥ ॥ मूलम् ॥-जया य से सुही होइ । तया गच्छइ गोयरं ॥ भत्तपाणस्स अट्टाए । वल्लराणि
For Private And Personal use only

Page Navigation
1 ... 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306