Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
'उत्तरा॥ ७०८ ॥
www.kobatirth.org
किं कुर्वन् ? सुभैरवं सुतरामत्यंतं भैरवं भयानकं शब्दमारसन्नादं कुर्वन्. ॥ ५४ ॥
॥ मूलम् ॥ कुयंतो कोलसुणएहिं । सामेहिं सबलेहि य ॥ पाडिओ फालिओ छिन्नो । विफुरंतो अणेगसो ॥ ५५ ॥ व्याख्या - हे पितरावनेकशोऽनेकवारं श्यामैः श्यामाभिधानैः च पुनः शबलैः शबलाभिधानैः परमाधार्मिकदेवैर्भूमौ पृथिव्यामहं पातितः परमाधार्मिका हि पंचदशविधाः. अंबे १ नंति वनंति च १. अंबरीसे चेव २ करीषे पचति २. सामेय ३ शातनां यातनां च दुर्वति ३. संबलत्तिय ४ अंत्रादि निष्काशयंति ४. रुद्दो ५ कुंतादौ प्रोतयंति ५. अवरुद्द ६ अंगोपांगानि मोटयंति ६. काले य ७ तैलादौ तलयंति ७. महाकाले तहावरे ८ स्वमांसानि खादयंति ८. ॥ १ ॥ असिपत्ते ९ असिपत्रवनं विकुर्वति ९. धणू १० धनुर्बाणैति १०. कुंभे ११ कुंभिपाके पचति ११. वालुया १२ भ्राष्ट्रे पचति १२. वेयणत्ति य १३ वैतरिण्यामवतारयति १३. खरस्सरे १४ शाल्मल्यामारोप्य खरखरान् प्रकुर्वति १४. महाघोसे १५ नश्यतो नारकान् मिलयंति, महाशब्देन भापयंति च १५. इति परमाधार्मिकाः कीदृशैः श्यामैः शबलैश्च ? कोलशुनकैर्वराह कुर्कुररूपधारिभर्देवैः पुनरहं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
H७०८ ॥

Page Navigation
1 ... 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306