Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1279
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie एक सटीक -CO-Car%C उत्तरा ॥ मूलम् ॥-कुहाडपरसुमाईहिं । बढइहिं दुमो इव ॥ कुडिओ फालिओ छिन्नो । तच्छिओ य अणंतसो ॥ ६७ ॥ व्याख्या-हे पितरौ ! पुनरहं कुठारैः पर्खादिकैः काष्टसंस्करणसाधनप्रहरणैर्वा॥७१४॥ भाईकिभिः काष्टवद्भिद्रुम इव कुट्टितः स्फाटितश्छिन्नश्च. यथा काष्टवद्भिवृक्षः कुठारैः पर्खादिभिः प्रह रणैः कुव्यते स्फाट्यते छेद्यते, तथाहं परमाधार्मिकैर्वारंवारं पीडितः ॥ ६७ ॥ । ॥ मूलम् ॥-चवेडमुट्ठिमाईहिं । कुमारेहिं अयंमिव ॥ ताडिओ कुहिओ भिन्नो। चुणिओ ४य अणंतसो ॥ ६८ ॥ व्याख्या-हे पितरौ! पुनरहं परमाधार्मिकैर्देवैश्चपेटाभिहस्ततलैः, पुनर्मुष्ट्यादिभिर्बद्धहस्तैः, आदिशब्दाल्लात्ताजानुकूर्पराप्रहारैरनंतशस्ताडितः कुहितः, भिन्नो भेदं प्रापितः, चूर्णितः, कैः कमिव ? कुमारैर्लाहकारैरय इव लोह इव, यथा लोहकारेण लोहः कुट्यते भेद्यते चूर्ण्यते श्लक्ष्णीहै क्रियते. ॥६८॥ | ॥मूलम् ॥-तत्ताई तंबलोहाई। तउयाई सीसगाणि य ॥ पाईओ कलकलंताई। आरसंतो सुभेरवं ॥ ६९ ॥ व्याख्या-हे पितरौ! पुनरहं परमाधार्मिकैस्तप्तानि गालितानि ताम्रलोहादोनि वैकि ७१४॥ CCCC For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306