Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kend
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
उत्तरा
सटोक
॥७०७॥
वर्तते, उपरि च वृक्षशाखायामहं बद्धः, करपत्रैः क्रकचैश्चानंतशो बहुवारं छिन्नपूर्वो द्विधा कृतः.
यथा काष्टं वध्वा करपत्रैः क्रकचैश्छिद्यते, तथाहं छिन्नः. लघूनि काष्टविदारणोपकरणानि ककचानि, 2 बृहंति च तानि करपत्रकाण्युच्यते. कीदृशोऽहं ? रसन् विलपन प्रकृतिं कुर्वन्; पुनः कीदृशोऽहं ? | अबांधवः, न विद्यते बांधवो हितकारी यस्य सोऽबांधवः ॥ ५२॥
॥ मूलम् ॥-अइतिक्खकंटयाइन्ने । तुंगे सिंबलिपायवे ॥ खेवियं पासबद्धेणं । कढाकढाइ दुक्करं ॥ ५३॥ व्याख्या-हे पितरावतितीक्ष्णकंटकाकोणे तुंगे उच्चे शंबलपादपे कबाकद्वैः कर्षापकर्षणैः परमाधार्मिककृतैः क्षेपितं पूर्वोपार्जितं कर्मानुभूतं. मया यानि कर्माण्युपार्जितानि तानि भुक्तानीति शेषः. कीदृशेन मया? पाशबद्धेन रज्ज्वा सिंजितेन. इदमपि दुष्करं कष्टं भुक्तमिति शेषः.
॥ मूलम् ॥-महजंतेसु उच्छ्व । आरसंतो सुभेरवं ॥ पीलिओमि सकम्मेहिं । पावकम्मो अणंतसो ॥ ५४ ॥ व्याख्या-हे पितरौ ! पुनरहं पापकर्मा, पापं कर्म यस्य स पापकर्मा पापः. अनंतशो बहवारं स्वकर्मभिर्महायंत्रेषु पीडितोऽस्मि. क इव? ईक्षुरिव, यथेार्महायंत्रेषु पीड्यते. अहं
॥७०७॥
For Private And Personal Use Only

Page Navigation
1 ... 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306