Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1282
________________ www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandie सटोक उत्तरा-13 तीवा रसानुभवाधिक्यात्, चंडोत्कटा वक्तुमशक्या, गाढा बहुलस्थितिका. पुनः कीदृशा वेदना? घोरा भयदा, यस्यां श्रुतायामपि शरीरं कंपते. पुनः कीदृशा? अतिदुस्सहाऽत्यंतं दुरध्यासा, दुःखे॥७१७॥ नानुभूयते, अत एव महाभया. पुनः कीदृशा वेदना? भीमा या श्रयमाणापि भयप्रदा. एकार्थिकापाश्चैते शब्दा वेदनाधिक्यसूचकाः. ॥७३॥ ॥ मुलम् ॥-जारिसा माणुसे लोए । ताया दीसंति वेयणा ॥ इत्तोणतगुणिया। नरएसु दुः। क्खवेयणा ॥ ७४ ॥ व्याख्या-हे तात! मनुष्यलोके यादृश्यः शीतोष्णादिका वेदना दृश्यंते, इत| स्तच्छीतोष्णवेदनाभ्यो नरकेषु दुःखवेदना अनंतगुणा वर्तते. ॥ ७४॥ ॥मूलम् ॥-सवभवेसु असाया। वेयणा वेइया मए ॥ निमिसंतरमित्तंमि । जं साया नत्थि वेयणा ॥ ७५॥ व्याख्या-हे पितः ! मया वेदना सर्वभवेषु स्थावरत्रसभवेष्वसाता वेदिता, शीतोष्णक्षुत्पिपासादिकाऽनुभूता. हे पितः! निमेषांतरमात्रमपि यत्सातावेदना सुखानुभवनं नास्ति, तदा दीक्षायां किं दुःखं ? कथमहं भवद्भिः सुखोचित इत्युक्तः? मया तु सर्वत्र भवे दुःखमेवानुभूतं. ॥७५॥ %%Exter-5104545 ॥७१७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306