Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020852/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥ ॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥ आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर Websiet : www.kobatirth.org Email: Kendra@kobatirth.org www.kobatirth.org पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. श्री जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक : १ महावीर श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249 जैन ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। अमृतं आराधना तु केन्द्र कोबा विद्या Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 卐 शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079) 26582355 Page #2 -------------------------------------------------------------------------- ________________ www.kobairthorg Acharya Shri Kailassagarsur Granmandir For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 00000 10999000900239) ॥ श्रीजिनाय नमः ॥ ॥ श्रीमदुत्तराध्ययनसूत्रम् ॥ (मूलकर्ता सुधर्मास्वामी, टीकाकार - लक्ष्मीवल्लभगणि) (ति) મુનિશ્રી નીતિવિધ જ્ઞાન ભંડાર छपावी प्रसिद्ध करनार - पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा ) सने १९२९ किंमत रु. २५-०-० संवत् १९८५ 000 acce For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir સુનિશ્રી નીતિવિજ” જ્ઞાન ભડાર) 100 Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १ ॥ 9000 www.kobatirth.org ॥ श्री जिनाय नमः ॥ ॥ अथ श्री उत्तराध्ययनसूत्र सटीकं प्रारभ्यते ॥ (मूलकर्ता — श्रीसुधर्मास्वामी, टीकाकार — श्रीलक्ष्मीवल्लभसूरिः ) ( द्वितीयावृत्तिः ) छपावी प्रसिद्ध करनार पण्डित श्रावक हीरालाल हंसराज - (जामनगरवाळा.) अर्हतो ज्ञानभाजः सुरवरमहिताः सिद्धिसौधस्थ सिद्धाः । पंचाचारप्रवीणाः प्रगुणगुण| धराः पाठकाश्चागमानां ॥ लोके लोकेशवंयाः सकलयतिवराः साधुधर्माभिलीनाः । पंचाप्येते सदाता विदधतु कुशलं विघ्ननाशं विधाय ॥ १ ॥ श्रीवीरं क्षीरसिंधूदकविमलगुणं मन्मथारिप्रघातं । श्रीपार्श्व विघ्नवल्लीवनदलनविधौ विस्फुरत्कांतिधारं ॥ सानंदं चंद्रभूत्या हतवचनरसं दत्तवर्णबोधं । वंदेऽहं भूरिभक्त्या त्रिभुवनमहितं वाङ्मनः काययोगेः ॥ २ ॥ उत्तराध्ययनसूत्रवृत्तयः । संति यद्यपि जगत्यनेकशः ॥ मुग्धहृत्सदनवोघदीपिकां । दीपिकामिव तनोम्यहं पुनः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 5000000359090 सटीकं ॥ १ ॥ Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक 000000000000000000000 ॥३॥प्राप्तचारुविभवो गिरां गिरः । श्रीगुरोश्च विशदप्रभावतः ॥ वक्ति लक्षम्युपपदस्तु वल्लभः । सज्जना मयि भवंतु सादराः॥४॥ युग्मं ॥ श्रेयसे स्ताद्गुणभृतां । चतुर्दशशतीशतां ॥ श्रीपुंडरीकमुख्यानां । या द्विपंचाशदुत्तरा ॥५॥ ॥ मूलम् ॥ संजोगा विप्पमुक्कस्स। अणगारस्स भिक्खुणो ॥ विणयं पाउकरिस्तामि । आ| णुपुत्विं सुणेह मे ॥१॥ व्याख्या-श्रीसुधर्मस्वामी जंबूस्वामिनं वक्ति, जंबूस्वामिनमुद्दिश्य अन्यानपि शिष्यान् वदति, भोः शिष्याः! अहं आनुपूर्व्या अनुक्रमेण भिक्षोभिक्षया मधुकरवृत्त्याहारं गृहीत्वा शरीरधारकस्य साधोविनयं प्रादुःकरिष्यामि, प्रकटीकरिष्यामिः मे मम विनयं प्रकटीकरिष्यतो यूयं वाक्यं श्रुणुत? यतो जिनशासनस्य मूलं विनयधर्म एव, उक्तं च श्रीदशकालिके-विणयाओ | नाणं, नाणाओ देसणमित्यादि. कथंभूतस्य भिक्षोः? संयोगात् बाह्याभ्यंतरभेदेन द्विविधात् विप्रमुक्तस्य विशेषेण रहितस्य, तत्र बाह्यसंयोगौ धनधान्यपुत्रमित्रकलत्रादि, अचित्तसचित्तादिरूपः. अभ्यंतरसंयोगो मिथ्यात्ववेदत्रिकहास्यादिषट्कक्रोधादिचतुष्करूपः. एवंविधद्विविधसंयोगाद्विरतस्य. पुनः 100000000000000000000 For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३ ॥ 1400999999999999999ई www.kobatirth.org कीदृशस्य भिक्षोः ? अनगारस्य, न विद्यते अगारं गृहं यस्य सोऽनगारोऽगृहः, तस्य नियतवा| सरहितस्य ॥ १ ॥ ॥ मूलम् ॥ आणानिदेसकरे । गुरुणमुववायकारए || इंगियाकारसंपन्ने । से विणीयति - च्चइ ॥ २ ॥ व्याख्या—स शिष्यो विनीत इत्युच्यते स इति कः ? यः शिष्य आज्ञायास्तीर्थंकरप्रगीतसिद्धांतवाण्या निर्देश उत्सर्गापवादकथनं तस्य कारको भवति, अथवाज्ञाया गुरुवाक्यस्य निर्देशः प्रामाण्यमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः पुनर्यः शिष्यो गुरुणां समीपे पातः स्थितिस्तत्कारक उपपातकारकः, गुरूणां दृग्गोचरे तिष्ठतीत्यर्थः पुनर्यः शिष्य इङ्गिताकारसंपन्नो भवति, गुरुणामिङ्गितं मानसिकं चेष्टितं जानाति, पुनर्गुरुणामाकारं वाह्यं शरीरचेष्टितं च जानाति, इङ्गितं निपुणमतिगम्यं, प्रवृत्तिनिवृत्तिज्ञापकं ईषद्भूशिरः कंपनादिकं, आकारः स्थूलमतिगम्यश्चलनादिदिशावलोकनादि सूचकः. यदुक्तं - अवलोकनं दिशानां । विजृंभणं शाटकस्य संवरणं ॥ आसनशिथिलीकरणं । प्रास्थितलिङ्गानि चैतानि ॥ १ ॥ तस्माथः शिष्यो गुरोरिङ्गिताकारौ सम्यक् प्रकर्षेण जानातीती For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 000000060963 सटीकं ॥ ३ ॥ Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा सटीकं ॥४ ॥ Du09090090969 ताकारसंपन्नः. एतादृशः शिष्यो विनयवान उच्यते ॥ २॥ अथाविनीतस्य लक्षणमाह ॥मूलम् ॥-आणागिसकरे । गुरुणमुववायकारए ॥ पडिणीए असंबुद्धे । अविणोएत्ति वुच्चइ॥३॥ व्याख्यास शिष्योऽविनीत इत्युच्यते, य आज्ञायास्तीर्थकरवाक्यस्य गुरोर्वाक्यस्य चानिर्देशकरोऽप्रमाणकर्ता ज्ञानविराधकः, पुनयों गुरूणामनुपपातकारको मवति, गुरूणां दृग्विषये स्थितिं न करोति, आदेशभयाद्रं तिष्टतीत्यर्थः. पुनर्यः शिष्यो गुरूणां प्रत्यनीको गुरूणां छलान्वेषी, पुनयोंऽसंबुद्धस्तत्वस्यावेत्ता, एतादृशलक्षणोऽविनीतो भवति. ॥ ३ ॥ अत्र कूलवालकस्य दृष्टांतः-यथा एकस्य आचार्यस्य क्षुल्लकोऽविनीतः, तमाचार्यः शिक्षार्थ वाचा ताडयति, स क्षुल्लको रोषं वहति. अन्यदा आचार्यस्तेन क्षुल्लकेन समं सिद्धशैलं वंदितुं गतः, तत उत्तरत आचार्यस्य वधाय तेन पृष्टस्थितेन क्षुल्लकेन शिला मुक्ता, आयांत्याचार्येण दृष्टा, स्वपादौ प्रसारितो, अन्यथा स आचार्यों मृतोऽभविष्यत्. आचार्येण शापोऽस्मै क्षुल्लकाय दत्तः, हे दुरास्मन् ! त्वं स्त्रीतो विनंक्ष्यसि, अथ स क्षुल्लक आचार्योऽयं मिथ्यावादी भवत्विति विचिंत्य पृथग्भू COUGGOOGs जा॥४॥ For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५॥ ००००००99999999999996 www.kobatirth.org वस्तु तस्तापसाश्रमे गत्वा तिष्ठति, तत्रासन्ननदीकूले आतापनां कुरुते. मार्गसमीपे सार्थं विलोकयति, यदि शुद्धं प्राप्नोति तदाहारं गृह्णाति, नो चेत्तदा तपः करोति, तस्यातापनाप्रभावेण नद्यन्यत्र व्यूढा, ततो लोकैरस्य कूलवालक इति नाम कृतं. इतश्च श्रेणिकपुत्रः कूणिको राजा स्वपत्नीपद्मावतीप्रेरितः स्वभ्रातृहविहलपार्श्वे जनकश्रेणिकार्पितदिव्यकुंडलाष्टादशस रिकहारसेचन कहस्त्यादिकं मार्गितवान् तौ च सर्वं लावा मातामहचेटकमहाराजपा र्श्वे वैशालीनगर्यां गतौ. कूणिकेन मातामहचेटक महाराजपार्श्वात् सर्ववस्तुसहितौ तौ भ्रातरौ मार्गितो, शरणागतवज्रपंजरबिरुदं वहता तेन चेटकमहाराजेन न प्रेषितौ, ततो रुष्टः कूणिकः समाराधितशक्रचमरप्रभावेण स्वजीवितं रक्षन्नमोघवाणेन चेटकमहाराजं संग्रामे निर्जित्य वैशालीनगरीमध्ये क्षिप्तवान् सज्जितवां च वैशाली नगरी कूणिको रोधयतिस्म नगरीमध्यस्थितश्रीमुनिसुव्रतस्वामिस्तूपप्रभावात्तां नगरी ग्रहीतुं न शक्नोति, ततो बहुना कालेन देवतयैवमाकाशे भणितं - समणे जहकूलवालए । मागहिअं गणिअं रमिस्सए | राया य असोगचंदए । वेसालिं नयरींग For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9000099999990090666०० सटीकं ॥ ५ ॥ Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie सटीकं उत्तरा 000000000000000000000 हिस्सए ॥१॥ कूणिकेनेमां वाणी श्रुत्वा स कूलवालकश्रमणो विलोक्यमानस्तत्र स्थितो ज्ञातः, राजगृहादाकारिता मागधिका गणिका, तस्याः सर्व कथितं, तयापि प्रतिपन्नं तं कूलवालकश्रमणमहमत्रानेष्यामीति. सा कपटश्राविका जाता, सार्थेन तत्रागता, तं कूलवालकं वंदित्वा भणति स्थाने स्थाने चैत्यानि साधूंश्च वंदित्वाहं भोजनं कुर्वे, यूयमत्र श्रुताः, ततो वंदनार्थमागता, अनुग्रहं कुरुत? प्रासुकमेषणीयं भक्तं गृह्णीत ? इति श्रुत्वा कूलवालकश्रमणस्तस्या उत्तारके गतः, तया च नेपालगोटकचूर्णसंयोजिता मोदका दत्ताः, तद्भक्षणानंतरं तस्यातीसारो जातः, तया औष| धप्रयोगेण निवर्तितः, प्रक्षालनोदर्तनादिभिस्तया तस्य चित्तं भेदितं, स कूलवालकश्रमणस्तस्यामासक्तोऽभूत्, तयापि स्वशीभूतः स साधुः कूणिकसमीपमानीतः, कूणिकेनोक्तं भोः कूलवालकश्रमण! यथेयं वैशालीनगरी गृह्यते तथा क्रियतां? कूलवालकेनापि तद्वचः प्रतिपद्य नैमित्तिकवेषेण वैशालीनगर्यभ्यंतरे गत्वा मुनिसुव्रतस्वामिस्तूपप्रभावो नगरीरक्षको ज्ञातः, नैमित्तिकोऽयं नगरीलोकैः पृष्टः कदा नगरीरोधोऽपगमिष्यति? स प्राह यदैनं स्तूपं यूयमपनयत तदा JOGGGG6666666666G6096 For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा ॥ ७॥ •- g@ नगरीरोधापगमो भवतीति श्रुत्वा तैलोकैस्तथा कृतं. कूलवालश्रमणेम बहिर्गत्वा सज्जितः कूणिकस्तेन तदैव स्तूपप्रभावरहिता सा नगरी भग्ना, एवं पतितः कूलवालकश्रमणोऽविनीतत्वात्. इति कूलवालककथा. अथाविनीतस्य दोषपूर्व दृष्टांतमाह ॥ मूलम् ॥-जहा सूणी पूइकन्नी। निकसिज्झइ सव्वसो ॥ एवं दुस्सीसपहिणीए । मुहरी निक्कसिज्झइ ॥ ४ ॥ व्याख्या-एवममुना प्रकारेणानेन दृष्टांतेन दुःशीलो दुष्टाचारःप्रत्यनीको गुरूणां द्वेषी, पुनर्मुखरी वाचालः, एतादृशः कुशिष्यो दुर्विनीतो निष्कास्यते गणात् संघाटकात् बहिः कियते, अथवा मुहरी मुखं अरिर्यस्य स मुखारिरसंबद्धभाषी, प्राकृतत्वात् मुहरीतिशब्दः, केन दृष्टांतेन निष्कास्यते? यथा पूतिकर्णी सटितकर्णी शुनी कुकुरी सर्वतः सर्वस्थानकाद्गृहादितः सवार्निष्कास्यते, अत्र शुनीनिर्देशोऽधिकनिंदासूचकः, सटितकर्णीतिविशेषणेन सर्वांगकृमिकलाकुलं सूचितं, इत्यनेन दुर्विनीतत्वं त्याज्यं ॥ ४॥ अथ पुनस्तदेव दृढयति. ॥मूलम् ॥-कणकुंडगं चइताणं । विठं भुंजइ सूयरो॥ एवं सीलं चइताणं । दुस्सीले रमह ថ្មីប្ដីម៏ដ៏ថ្លៃថ្លៃបចំ @@@@@@@ ॥ ७ ॥ For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८॥ 000000000000000000000 मिए ॥ ५॥ व्याख्या-एवममुना प्रकारेणानेन दृष्टांतेन मिए इति मृगो मूखोऽविवेकी शीलं सम्यगाचारं त्यक्त्वा दुःशीले दुष्टाचारे रमते, अत्र शोलशब्दो विनयाचारसूचकः, केन दृष्टांतेन तदाह-यथा शूकरः कणकुंडकं तंडुलभक्ष्यभृतं भाजनं त्यक्त्वा विष्टां भुंक्ते तथा शीलं त्यक्त्वा मूर्खः कुशीलमादत्ते, दुःशीलस्य विष्टोपमा, मूर्खस्य शूकरोपमा, शीलस्य तंडुलभृतभाजनोपमा. ॥५॥ ॥ मूलम् ॥-सुणिया भावं साणस्स। सूयरस्त नरस्स य ॥ विणए ठविज अप्पाणं । इच्छंतो हियमप्पणो ॥ ६॥ व्याख्या-आत्मनो हितमिच्छन् पुरुष आत्मानं विनये स्थापयेत्, किं कृत्वा ? शुनः कुर्कुरस्य, च पुनः शूकरस्या नरस्याभावमशुभं भावं दृष्टांतं निंद्यमुपमानं, 'सुणिया' इति श्रुत्वा पूर्वगाथायां शुनी पूतिकर्णीति स्त्रीलिंगनिर्देशः कृतः, इदानीं शुन इति लिंगव्यत्ययःप्राकृतत्वात्. ॥६॥ ॥मूलम् ॥ तम्हा विणयमेसिजा । सीलं पडिलभेजए ॥ बुद्धपुते नियागढी । न निक्कसिजइ कण्हुइ ॥७॥ व्यख्या-तस्मात्कारणात् बुद्धपुत्रो बुद्धानामाचार्याणां पुत्र इव पुत्रो बुद्धपुत्रः, आचार्याणां शिष्यः पुनर्नियोगो मोक्षस्तमर्थयतीति नियोगार्थी. एतादृशः साधर्विनयमे 000000000000000000 For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९॥ 1899990 www.kobatirth.org पयेद्विनयं कुर्यात् यतो विनयाच्छीलं सम्यगाचारं प्रतिलभेत स विनयवान्, शीलवान् कण्हुइ इति कस्मादपि स्थानान्न निष्कास्यते सर्वत्राप्याद्रियते, अयं परमार्थः - विनयवान् सर्वत्र सादरो भवति. ॥७॥ ॥ मूलम् ॥ - निसंते सिया मुहरी । बुद्धाणं अंतिए सया ॥ अट्टजुत्ताणि सिक्खिजा | निरहाणि उ वजए ॥ ८ ॥ व्याख्या - अथ विनयपरिपाटी दर्शयति-नितरामतिशयेन शांतो निःशांतः क्रोधरहितः साधुः, सियाशब्देन स्यात् भवेत् साधुना क्षमावता भाव्यं, पुनः सुशिष्योऽमुखरी अवाचालः स्यात्, पुनर्बुद्धानामाचार्याणां ज्ञाततत्वानामंतिके समीपे अर्थयुक्तानि हेयोपादेयसूचकानि सिद्धांतवाक्यानि शिक्षेत तु पुनर्निरर्थकानि निःप्रयोजनानि धर्मरहितानि स्त्रीलक्षणादिसूचकानि कोकवात्स्यायनादीनि वर्जयेत् ॥ ८ ॥ ॥ मूलम् ॥ - अणुसासिओ न कुपिज्जा । खंतिं सेविज्ज पंडिये ॥ खुद्देहिं सह संसगिंग । हा कीडं च वज्जए ॥ ९ ॥ व्याख्या - पुनर्विनयी साधुरनुशासितो गुरुभिः कठोरवचनै स्तर्जितोऽपि | हितं मन्यमानः सन्न कुप्येत् कोपं न कुर्यात्, पंडितस्तत्यज्ञः क्षांतिं सेव्येत क्षमां कुर्वीत. पुनः सु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9999999656909630 1600006 सटीकं ॥ ९ ॥ Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१०॥ 00000000000 पू. साधुः क्षुद्रैलैिः सहाथवा क्षुद्रैः पार्श्वस्थादिभिर्भग्नधर्मेः सह संसर्ग संगतिं वर्जयेत्, पुनर्हास्यं ||३|| सटीकं ७ पुनः क्रीडां च वर्जयेत्. ॥ ९॥ ॥मूलम् ॥-मा य चंडालियं कासी। बहुयं मा य आलवे ॥ कालेण य अहिजित्ता । तओ झाइज एगगो॥ १०॥ व्याख्या-भोः शिष्य ! त्वं चंडालीकं माकार्षीः, चंडः क्रोधस्तेनालोकं, एवं लोभायलीक, कषायवशान्मिथ्याभाषणं माकार्षीः, पुनर्बहकं बह एव बहक, आल-15 जालरूपं त्वं न आलपेर्मा बया, बहुभाषणात् बहवो दोषा भवंति, च पुनः काले प्रथमपौरुषीसमये अधीत्याध्ययनं कृत्वा, तत एकक एकाकी सन् ध्यायेदधीतमध्ययनं भवान् चिंतयेत्, एको भावतो द्रव्यतश्च, भावतो रागद्वेषरहितः, द्रव्यतः पशुपंडकादिरहितोऽपाश्रये स्थितः ॥ १० ॥ ॥ मूलम् ॥-आहच्च चंडालियं कटु । न निन्हुविज कयाइवि ॥ कडंकडिति भासिज्जा । अकडंतो कडिति य ॥ ११॥ व्याख्या-आहत्य कदाचित्क्रोधादिकषायवशादलीकं दुःकृतं कृत्वा विनीतः साधुगुरूणामयतो न निहवीत, कृतस्य दुःकृतस्यापलपनगोपनं न विधेयं, कृतं कार्य कृत PROOGGESTEGOGS ॥१० For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ११ ॥ www.kobatirth.org मेव भाषेत, अकृतं कृतं कार्यं न भाषेत, अयं परमार्थः - गुरूणां पुरतः सुशिष्येण सत्यवादिना भाव्यं. ११ ॥ मूलम् ॥-मा गलियस्सेव कसं । वयणमिच्चे पुणो पुणो ॥ कसं व दहुमाइने | पावगं पडि वज ॥ १२ ॥ व्याख्या - अथ विनताविनीतयोर्दृष्टांतमाह - विनीतः साधुराकीर्ण इव सुविनीताश्व इव गुरोर्वचनं शिक्षारूपं करणयोग्यस्य कार्यस्य प्रवृत्तिसूचकं करणायोग्यस्वकर्मस्य निवृत्तिसूचकं च मा इच्छेत्, पुनः पुनर्न इच्छेत्, किंतु एकवारं ज्ञापितं सत्सर्वं स्वकार्यं गुरोश्चित्तं च जानीते, किं कृत्वेव कथं प्राजनकं दृष्ट्वा ? इव यथा गल्यश्वो दुर्विनीततुरगोऽश्ववारस्य त्राजनकमिच्छेत्, तथा विनीतो वचनतर्जनं नेच्छेत्तथा सुविनीतशिष्य आचार्यस्याकारमिंगितं ज्ञात्वा पापानुष्ठानं वर्जयेदित्यर्थः ॥ १२ ॥ ॥ मूलम् ॥ अणासवा थूलवया कुसीला । मिउंपि चंडं पकरेंति सीसा ॥ चित्ताणुया लहु दक्खोववेया । पसायय ते हु दुरासयपि ॥ १३ ॥ व्याख्या - अथ पुनर्विनीताविनीतयोराचारमाह| पूर्वार्धेन दुर्विनीतशिष्याणामाचारं वदति, एतादृशाः शिष्या मृदुमप्याचार्य सरलमपि गुरुं चंडं कोपसहितं कुर्वति, एतादृशाः कीदृशाः ? अनाश्रवा गुरुवचनेऽस्थिताः, आश्रवो वचने स्थित इति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3000009999999900999000 सटीकं ॥ ११ Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा ॥१२॥ 0000000000000000000 हैमः, न आश्रवा अनाश्रवाः, पुनर्ये स्थूलवचसः स्थूलमनिपुणं वचो येषां तेस्थूलवचसोऽविचार्यभाषिणः. पुनः कुशीलाः. अथोत्तरार्द्धन विनीतस्याचारं वदति-चित्तानुगा आचार्यचित्तानुगामिनः, पुनलघु शीधं दाक्ष्यं चातुर्य तेनोपपेता लघुदाक्ष्योपपेताः, त्वरितं चातुर्यसहिता एतादृशाः शिष्या | दुराश्रयं करमपि सक्रोधमपि गुरुं प्रसादयेयुः प्रसन्नं कुर्युः. ॥ १३ ॥ अत्र चंडरुद्राचार्यकथा उजन्यियां चंडरुद्रसूरिः समायातः, स रोषणप्रकृतिः साधुभ्यः पृथगेकांतस्थाने आसांचके, माभृत्कोपोत्पत्तिरिति चित्ते विचारयति. इतश्चेभ्यसुतः कोऽपि नवपरिणीतः सुहृत्परिवृतस्तत्रागत्य साधून वंदते, कैश्चित्तन्मित्रैर्हास्येन प्रोक्तममुं प्रवाजयत? साधुभिर्वरमित्यभिधाय गुरुदर्शितः, तेऽपि गुरुसमीपे गताः, तथैव तैरुक्तं, गुरुभि तिमानयेति प्रोक्ते तेन नवपरिणीतेन हास्यादेव स्वयं भृतिरानीता, गुरुभिर्बलादेव गृहीत्वा तल्लोचः कृतः, सुहृदः खिन्नास्तदा नष्टाः, तस्य तु कृतलोचस्य लघुकर्मतयाऽतःपरं मम प्रव्रज्यवास्त्विति परिणामः संपन्नः, ततस्तेनोक्तं केलिः सत्यीभूतोऽथान्यत्र गम्यते, गुरुराह अहो शिष्य ! सांप्रतं रात्रिर्जाता, अहं रात्रौ न.पश्यामि, तेन शिष्येण स्वस्कंधे 000000000000000000 ॥१२॥ For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा 00 सटीक ॥१३॥ 5000000000000000000004 गुरुरारोपितः, उच्चनीचप्रदेशे मागें वहता तेन गुरुः खेद उत्पादितः, खिन्नेव तेन गुरुणाऽस्यै शिरसि दंडप्रहारा दत्ताः, असौ मनस्येवं विचारयत्यहो महात्मायं मयेदृशीवस्था प्रापित इति सम्यग्भावयतस्तस्य केवलज्ञानमुत्पन्नं, केवलज्ञानबलेन समप्रदेश एव वहन् गुरुभिरेष उक्तः, मारिः सार इति कीःशः समो वहन्नसि? तेनोक्तं युष्मत्प्रसादान्मे समं वहनं, गुरुभिरुक्तं किंरे ज्ञानं समुत्पन्नं तव? तेनोक्तं ज्ञानमेव, गुरुभिरुक्तं प्रतिप्रात्यप्रतिपाति? तेनोक्तमप्रतिपाति, गुरवस्तु हा मया केवली आशातितः, इत्युक्त्वा तच्छिरसि दंडप्रहारोभृतं रुधिरप्रवाहं पश्यंतः पुनः पुनस्तत् क्षामणं कुर्वतः केवलज्ञानमापुरिति विनीतशिष्यैरीशैर्भाव्यं. ॥ १३ ॥ ॥मूलम् ॥-नापुट्ठो वागरे किंचि । पुट्ठो वा नलियं वए ॥ कोहं आसच्चं कुविज्जा । धारिजा पियमप्पियं ॥ १४ ॥ व्याख्या-सुविनीतशिष्योऽपृष्टः सन्न किंचिद्व्याकुर्यात् व्यागृह्णीयात्, न किंचिदपृष्टो वदेत्, अथवाऽपृष्टोऽल्पं पृष्टोऽपृष्टः सन् विनीतः किमपि न व्यागृणीयात्, अपृष्टोऽल्पमपि न ब्रूयादिति भावः, अथवा पृष्टः सन्नलीकं न वदेत्. पुनः क्रोधमसत्यं कुर्यात्, गुरुभिर्निर्भसितः कदाचित्स 0066000000000000000 For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie उत्तरा सटीकं ॥१४॥ De@@@ ថ្មីចំងថ្មីម្បីបង្ខំឱ្យ क्रोधः स्यात्तदापि क्रोधं विफलं कुर्यात, अप्रियमपि गुरुवचनं प्रियमिवात्मनो हितमिव स्वमनसि धारयेत् ॥ १४ ॥ अथ क्रोधस्यासत्यकरणे उदाहरणं-यथा कस्यचित्कुलपुत्रस्य भ्राता वैरिणा व्यापादितः, अन्यदा कुलपुत्रो जनन्या भणितः, हे पुत्र! त्वज्राघातकं वैरिणं घातय? ततः स वैरी तेन कुलपुत्रेण शीवं निजबलाजीवग्राहं गृहीत्वा जननीसमीपे आनीतो भणितश्चारे भ्रातृघातक! अनेन खड्गं दृष्ट्वा भयभीतेन भणितं, किं शरणागता हन्यते? एतद्वचः श्रुत्वा कुलपुत्रेण जननीमुखमवलोकितं, जनन्या च सत्वमवलंब्योत्पन्नकरुणया भणितं, हे पुत्र शरणागता न हन्यते, यतः-सरणागयाण वि. स्-भियाण पणयाण वसणपत्ताणं ॥रोग्गिय अजुगमाणं । सप्पुरिसा नेव पहरंति ॥ तेन कलपुत्रेण भणितं कथं रोषं सफलीकरोमि? जनन्योक्तं वत्स! सर्वत्र न रोषः सफलीक्रियते, जननीवचनात् स तेन | | मुक्तः, तयोश्चरणेषु पतित्वा क्षामयित्वा चापराधं स गतः. एवं क्रोधमसत्यं कुर्यात्. 'धारिजा पियमप्पियं' एतत्पदकथा यथा-वोतभयपत्तने एकदा महदशिवमुत्पन्नं, तन्निशम्य त्रयो मांत्रिकास्तत्रायाताः. राज्ञः पुरस्तैः कथितं वयमशिवमुपशमयिष्यामः, राज्ञा भणितं केन प्रकारेण? तेषां मध्ये एकेनोक्तं @@@@00000 For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥१५॥ मंत्रसिद्धं ममेकं भूतमस्ति, तदत्यंतं रूपवद्गोपुररथ्यादिषु भ्रमद्यः पश्यति स त्रियते, यस्तदृष्ट्वाऽधोमुखः स्यात्स सर्वरोगैर्मुच्यते, राज्ञा भणितमलमनेनातिरोषणेन भूतेन ! अथ द्वितीयमांत्रिकेणोक्तं मम भृतं महाकायं लंबोदरं विस्तीर्णकुक्षिपंचशीर्षमेकपादं विकृतरूपमट्टहासं कुर्वदृष्ट्वा यो हसति तस्य | शिरः सप्तधा स्फुटति, यस्तु तद्भुतं धूपपुष्पस्तुत्यादिभिः पूजयति स सर्वरोगमुच्यते, राशोक्तमनेनापि मृतेन सृतं! अथ तृतीयेन मांत्रिकेणोक्तं ममाप्येवंविधभूतमस्ति, परं प्रियाप्रियकारिणं जनं दर्शनादेव रोगेभ्यो मोचयति, राज्ञोक्तमेवं भवतु. तथा कृते तन्नगराशिवमुपशांतं. ततो नृपादिजनैः स तृतीयमांत्रिकः पूजितः. एवं साधुरपि पूजां निंदां प्रियाप्रियं सहेत. उक्तं च-लाभालाभे सुखे 5 दुःखे । जीविते मरणे तथा ॥ स्तुतिनिंदाविधाने च । साधवः समचेतसः ॥ १॥ स्तुतिनिंदादावन- | गारोऽद्वेषवान् साधुर्भवतीति. ॥१४॥ क्रोधाद्यसत्यताकरणं चात्मदमने एवं स्यादतस्तदुपदेशं तत्फलं चाह ॥ मूलम् ॥-अप्पा चेव दमेयत्रो । अप्पा हु खलु दुद्दमो ॥ अप्पा दंतो सुही होइ । अस्सिं 00000000000000000000 ॥१५॥ For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥१६॥ 0000000000000000000 लोए परत्थ य ॥ १५॥ व्याख्या-आत्मा एव दमितव्यो वशीकर्तव्यः, ह इति निश्चयेन खलु यस्माकारणादात्मा दुर्दमो वर्तते आत्मानं दमन् जीवः सुखीभवति. अस्मिन् लोके च पुनः परत्र परभवे च सुखीभवति. ॥१५॥ आत्मदमने दृष्टांतः-यथैकस्यां पल्ल्यां द्वौ भ्रातरो तस्करनायको स्तः. सार्थेन सह गच्छतां साधूनां वर्षाऋतुः प्राप्ता, न च तत्र कोऽपि साधुभक्तोऽस्ति, तेन साधवस्तस्करनायकयोः समीपे गताः, तान् प्रणम्य कथयतः किं प्रयोजनं भवतां? साधुभिर्भणितमस्माकं वर्षासु विहाँ न कल्पते, ततो वर्षावासप्रायोग्यमुपाश्रयं प्रार्थयामः, ताभ्यां च सहर्ष साधूनामुपाश्रयो दत्तस्तत्र विश्वस्तास्तिदंति साधवः, चौरनायकाभ्यां भणितमस्माकं गृहेषु संपूर्ण भक्तादि गृहीतव्यं, साधुभिर्भणितं न कल्पते एकस्मिन् गृहे पिंडग्रहणं साधूनां, ततः सर्वेषूचितगृहेषु विहरिष्यामः, उपाश्रयदानेनैव 18 भवतां महापुण्यसंबंधो जातः, उक्तं च-जो देइ उवस्सयं । मुनिवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्न-पाणसयणासणविगप्पा ॥१॥ तवसंजमसज्झाओ। नाणज्झाप्तो जणोवयारो य॥जो साहणमवगाह-कारी सिज्झायरो तस्स ॥ २॥ पावइ सुरनररिद्धि-सुकुलुप्पत्ती य भोगसामिद्धि॥ For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं 10000000000000000000 नित्थरइ भवमगारी । सिजादाणेण साहणं ॥३॥ इदं साधुवचः श्रुत्वा तावत्यंतं परितुष्टौ, तेषां साधूनामुपद्रवं रक्षतो विश्रामणादिभक्तिं च कुरुतः, सुखेन साधूनां वर्षाकालोऽतिक्रांतः, गच्छद्भिः साधुभिस्तयोश्चौरनायकयोरन्यत्रतग्रहणाऽसमर्थयोर्निशाभोजननियमो दत्तस्तोयरेवमुपदिष्टः-मालिंति महीयलं जा-मिणीसु रयणीअरा समं तेण ॥ ते वित्थलंति य कुडं । राइए भुंजमाणाओ ॥१॥ मेहं पत्रीलिआओ। हणंति वमणं च मत्थिया कुणइ ॥ जूआ जलायरं तह । कोलिओ कुट्ठरोगं च ॥२॥ वालो सरस्स भंगं । कंटो लगइ गलंमि दारुं च ॥ तालुमि विंधइ अली । वंजणमझंमि भुजतो ॥३॥ जीवाण कंथुमाइण । घायणं भायणधोअणाईस ॥ एमाइ रयणिभोअण । दोसे को साहिउं तरइ ॥ ४॥ उलूककाकमार्जार-गृध्रसंवरशूकराः ॥ अहिवृश्चिकगोधाश्च । जायंते रात्रिभोजनात् ॥५॥ अतोऽस्मिन् व्रते दृढप्रयत्नैर्भवितव्यमिति भणित्वा गताः साधवः, तावपि चौरनायको सपरिवारौ कियन्मार्गमनुगम्य निवृत्ती, मुनिसेवया कृतार्थत्वं मन्यमानो तिष्टतः. अन्यदा ताभ्यां धाटीगताभ्यां बहगोमहिषमानीतं, अंतरालमागें तत्परिवारपुरुषैः कैश्चिन्महिषो व्यापादितस्तद्भोजनाय सपरिवारौ तो FOOF0000000000000000 For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं १८॥ @@@@@@0000000000 तत्र स्थितो, केचित्परिवारपुरुषा मद्यानयनार्थं ग्राममध्ये गताः, महिषव्यापादकैः परस्परमिति विमृष्टं, मांसाढ़े विवं प्रक्षिप्य मध्ये गतेभ्यो दीयते तदा बहुगोमहिषं भागे आगच्छति आत्मनामिति विमृश्य तैस्तथैव कृतं, भवितव्यतावशेन ग्राममध्ये गतैरपि तथैव संचिंत्य मद्यार्द्ध विषं प्रक्षिप्तं, तत्रागताः परस्परं मिलिताः कूटचित्ताः सर्वेऽपि, चौरनायको तु निःकूटी स्तः, तावता सूर्योऽस्तं गतः, तो भ्रातरो इहलोके च सुखिनी जातो रात्रिभोजनव्रतग्रहणेन जिडेंद्रियदमनात्, इति चौरनायकदृष्टांतः॥ | ॥मुलम् ॥-वरं मे अप्पादतो। संजमेण तवेण य ॥ माहं परेहि दम्मंता । बंधणेहिं वहेहि य ॥१६॥ व्याख्या-अथ किं चिंतयन्नात्मानं दमयेदित्याह-च पुनस्तपसा मया खात्मा दांतो वशीकृतो वरं भव्यः, अत्रात्माशब्देन देह आत्मन आधारभूतत्वात्, दांतोऽसंयममार्गान्निषिद्धो भव्यः संयमेन सप्तदशविधेन, तथा तपसा द्वादशविधेनात्मा पंचेंद्रियरूपः साधुमार्गे नेतव्यः, यथा दुर्विनीतोऽश्वो वृषभो वोन्मार्गात् त्राजनकेन नोदनकाष्टेन मार्गे नीयते, तथायमात्मापीत्यर्थः. पुनर्मनस्येवं चिंतयेदहं परैरन्यलोकैबंधनैः श्रृंखलादिभिश्च पुनबंधैर्लकुटथंकुशचपेटात्राजनकादिभिर्दमितोमा भवेयं 100000000000000000000 ॥१८॥ For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं 900005@ ॥१९॥ 000000000000000000000 यदान्ये मम ताडनातर्जनादिभिर्दमनं करिष्यति तदा मम श्रेयो नास्ति, यदुक्तं-सहकलेवर खेददमचिंतयन् । स्ववशता हि पुनस्तव दुर्लभा ॥ बहुतरं च सहिष्यसि जीव रे । परवशो न च तत्र गुणोऽस्ति ते ॥ १॥ इत्यादि शिक्षयात्मा वशोकर्तव्यः ॥ १६ ॥ अत्र सेचनकदृष्टांतः-एकस्यामटव्यां महत्तरं गजथं वसति, यथाधिपतिर्जातं जातं कलभकं विनाशयति. अन्यदा तत्रैका करिणी सगर्भिणी जाता एवं चिंतयति, यदा कथमपि मे गजबालको जायते तदानेन विनाश्यते, ततः सा करिणी यूथादपसरति, यावता यूथाधिपतिना यूथमवलोक्यते तावता द्वितीये दिवसे सा यूथमध्ये गत्वा मिलति, एवं कुर्वत्या तयाऽन्यदा ऋष्याश्रमपदं दृष्टं, सा तत्रालीना गुप्तस्थाने प्रसूता, गजकलभो जातः, स गजः कुमारैः सहारामान सिंचति, ततस्तापसैस्तस्य सेचनक इति नाम कृतं, स वयस्यो जातः, भ्रमंतं यथाधिपतिं दृष्ट्वा नवोदितबलः स मारितवान्, स्वयं यूथाधिपतिर्जातः, तापसाश्रममपि समूलं विनाशितवान्, मन्मातेवान्यायकारिण्यत्र प्रच्छन्नं प्रतिष्टत्विति विचारितवांश्च. ततस्ते रुष्टा ऋषयः पुष्पफलपूर्णहस्ताः श्रेणिकस्य राज्ञः पावें गताः, कथितं च तैः सर्वलक्षणसंपूर्णो हस्ती सेचन @@@@000004 For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकं उत्तरा- कनामा वने तिष्टति, ततः श्रेणिकेन स्वयं तद्वने गत्वा महता बलेन गृहीत्वानीय स आलानस्तंभे | ॥२०॥ बद्धः, ऋषिभिस्तित्रागत्येति निर्भर्सितः, हे गजराज! क ते शौंडीयं गतं? प्राप्तं त्वयाऽस्मदविनयफलमिति श्रुत्वा स गजः प्रकामं रुष्टः स्तंभं भक्त्वा तेषां पृष्टे धावितः, ते सर्वे हतप्रहताः कृताः, प्राप्तोऽटव्यां, भग्नाः पुनरपि तेषामाश्रयाः, पुनः श्रेणिकः तद्गजग्रहणाय गतः, पूर्वभवसंगतदेवेन गजस्योक्तं, हे वत्स! परेभ्यो दमनात्स्वयं दमनं वरमिति तद्वचः श्रुत्वा स्वयमागत्यालानस्तंभमाश्रितः, यथा ह्यस्य स्वयं दमनाद्गुणो जातस्तथाऽन्येषामिति. ॥ ॥ मूलम् ॥-पणिणीयं च बुद्धाणं । वाया अदुवकम्मुणा ॥ आवी वा जइवा रहस्से । नेव कुज्जा कयाइवि ॥ १७ ॥ व्याख्या-अथ पुनर्विनयशिष्यमाह-च पुनर्बुद्धानामाचार्याणां प्रत्यनीकं शत्रुभावं वाचा वचनेन कृत्वा न कुर्यात्, त्वं किं जानासीत्यादिरूपेण निर्भर्त्सनां न कुर्यादथवा कर्मणा क्रियया संस्तरकोल्लंघनेन चरणादिना संघटनेनाविनयं न कुर्यात्तदपि आवी इति लोकसमक्षं यदि वा रह18 स्येकांते कदापि सुशिष्यो गुरुभिः सह शत्रुभावं न कुर्यादित्यर्थः. शत्रोरपि गुणा ग्राह्या । दोषा वाच्या 3000000000000000000 00000000000000000000 For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२१॥ అంతంతతకు ఆవలంతంలో गुरोरपि ॥ इति कुमतिनिरासार्थ कदापि नैव शब्दस्य ग्रहणं. ॥ १७॥ ॥मूलम् ॥-न पक्खओ न पुरओ। नेव किच्चाण पिठ्ठओ ॥ न जुंजे अरुणा ऊरूं । सयणे नो | पडिस्सुणे ॥१८॥ व्याख्वा-अथासनस्य विधिमाह-विनीतः साधुः पक्षतो न निषीदेत्पंक्तिसमावेशात्, गुरुणा सह समानत्वं स्यात्. तस्माद्गुरोर्बाहुना सह बाहुं कृत्वा न तिष्टेत्. पुनर्गुरूणां पुरतोऽग्रतोऽपि न 2|| निषीदेत, वंदनां कुर्वतः पुरुषस्य गुरूणां मुखालोकनं न स्यात्, कृत्यानामाचार्याणां पृष्टतोऽपि न स्था- 1 तव्यं, गुरुशिष्ययोरुभयोरपि मुखादर्शने तथाविधरसवत्वाभावः स्यात्, न च पुनर्गुरूणामुरुणा जंघया सहोरं जंघां युजेत् संघट्टयेदत्यासंगादविनयः स्यात्. पुनः शिष्यो गुरूणां वचनं शयने शय्यायां शयानः सन्नासीनो वा न प्रतिशृणुयात्, गुरुभिरुक्ते सति शय्यायां स्थितेनैव शिष्येणैवं कुर्म इति न वक्तव्यं, किंतु गुरूणां समीपे आगत्य वचनं श्रोतव्यमित्यर्थः ॥ १८ ॥ ॥ मूलम् ॥-नेव पल्लत्थियं कुज्जा । पक्खपिंडं च संजए ॥ पाए पसारिए वावि । न चिट्टे गुरुणंतिए ॥ १९ ॥ पुनरासनविधिमाह-व्याख्या-शिष्यो गुरोः समीपे पर्यस्तिकां नैव कुर्यात, 000000000000000000000 ॥२१॥ For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥२२॥ 30000000000000000076 जंघोपरि पादमोचनं न विदधीत, च पुनः पक्षडिं जानुजंघोपरि वस्त्रवेष्टनात्मिकां योगपट्टाश्रयिकामथवा बाहुद्वयेनैव कायबंधात्मिकां गुरूणां पाश्वे न कुर्यात्, चशब्दः पुनरर्थे, पुनर्गुरूणामंतिके सन्मुख वा पादौ प्रसार्य न तिष्टेत. ॥ १९॥ ॥मूलम् ॥-आयरिएहिं वाहित्तो । तुसिणीओ न कयाइवि॥ पसायपेही नियागट्ठी। उवचिट्टे गुरुणं सया ॥२०॥ व्याख्या-पुनः सुशिष्य आचार्यैर्गुरुभिर्व्याहृत आहूतः सन् कदाचिदपि तूष्णीको न भवेत्, अत्र कदापि शब्दात् ग्लानाद्यवस्थायामपि गुरुभिरामंत्रितः शक्ती सत्यां मोनं कृत्वा श्रुतमश्रुतं न कुर्यादित्यर्थः. कथंभूतः सुशिष्यः? प्रसादप्रेक्षी, प्रसाद गुरूणां स्नेहं प्रेक्षितुं शीलं यस्य सः प्रसादप्रेक्षी, यतः-अन्येषु शिष्येषु सत्सु गुरवो मां शब्दयंति, ततो मम महद्भाग्यमिति मनसि चिंतयति, पुनः कथंभूतः सुशिष्यः? नियागट्टी, मोक्षार्थी विनयस्य मोक्षकारणत्वात्. सुशिष्योऽनेन विधिना गुरुं सदोपतिष्टेत्सेवत. ॥ २० ॥ पुनर्विनयशिक्षां वदति ॥ मूलम् ॥-आलवंते लवंते वा । न निसीइज कयाइवि ॥ चइउण आसणं धीरो। जओ 90000000000000000 KIL॥२२॥ For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं झ00 De0@७७७म जुत्तं पडिस्सुणे ॥ २१ ॥ व्याख्या-धीरो बुद्धिमान् यतो यत्नवान् सन् शिष्यो यद्विधेयं कार्य गुरुभिरुपदिष्टं तत्कार्य प्रतिशृणुयादंगीकुर्यात्. पूर्व गुरावालपति सतीपद्वदति सत्यथवा गुरो लपति सति वारंवारं कथयति सति सुशिष्यो न निषीदेत, गुरुणा कायें उक्त सत्यासनं स्वस्थानं त्यक्त्व। धीरो धैर्यवान् यत्नेनैकाग्रचित्तेन यद् गुरुणा कार्यमुक्तं भवेत्तत्कार्यमंगीकुर्यादित्यर्थः ॥ २१ ॥ ॥ मूलम् ॥-आसणगओन पुच्छिज्जा । नेव सिज्जागओ कया ॥ आगम्मुक्कुडओ संतो। पुच्छिज्जा पंजलिउडो ॥ २२ ॥ व्याख्या-आसने स्थित एव सुशिष्यो गुरुंप्रति सूत्रार्थादिकं न पृच्छेतथा पुनः शय्यां गतो रोगायुपद्रवं विना कदापि शयानः सूत्रादिकं न पृच्छेत्तर्हि किं कुर्यादित्याहगुरोः समीपमागत्योत्कुटुको मुक्तासनः कारणतः पादपुंछनादिस्थः सन् शांतो वा प्रांजलिबद्धांजलिः सूत्रार्थादिकं पृच्छेत्. ॥ २२ ॥ ॥ मूलम् ॥–एवं विणयजुत्तस्स । सुत्तं अत्थं च तदुभयं ॥ पुच्छमाणस्स सीसस्स । वागरिज जहा सुयं ॥ २३ ॥ व्याख्या-आचार्य एवममुनाप्रकारेण विनययुक्तस्य शिष्यस्य सूत्रमर्थं च तद् nongseobsec99904 For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥२४॥ 000000000000000000000 भयं सूत्रार्थं पृच्छमानस्योभयं पूर्वोक्तं सूत्रार्थं व्याकुर्याद्वदेद्विनयवतः शिष्यस्याग्रे. यथा श्रुतं गुरुपरंपरातो यथा ज्ञातं सूत्रार्थ गुरुः कथयेदित्यर्थः. ॥ २३ ॥ ॥मलम् ॥-मुसं परिहरे भिक्खू । न य ओहारिणिं वए ॥ भासादोसं परिहरे । मायं च वजए सया ॥ २४ ॥ व्याख्या-भिक्षुः साधुर्मुषां भाषां परिहरेत्, च पुनः 'ओहारिणिं' अवधारिणी निश्चयात्मिकामेवमेवेतिरुपां भाषां न ब्रवीत, भाषादोष सावधानुमोदनादिकं परिहरेत्, च पुनर्मायां वर्जयेत, मायाया ग्रहणेनान्येषामपि क्रोधमानलोभादीनां ग्रहणं सर्वान् कषायान् परिवर्जयेत, कषायाणां वर्जनान्मृषाभाषाया वर्जनं स्यादेव, कारणाभावे कार्याभावः ॥ २४ ॥ ॥मूलम् ॥ न लविज पुट्टो सावज । न नरिटं न मम्मयं ॥ अप्पणट्ठा परट्टा वा । उभयस्संतरेण वा ॥ २५ ॥ व्याख्या-पुनः साधुः पृष्टः सन् सावा सपापवचनं न लपेन्न भाषेत, निरर्थकं वचनं च नालपेत, न च मर्मक मर्मरूपं वाक्यं साधुर्बयात्, म्रियतेऽनेनेति मर्म लोकराजविरुद्धादिकं. अथवा मर्मणि गच्छतीति मर्मगं, यस्मिन् कर्मणि प्रकटीभूते सति मनुष्यस्य मरणमेव स्यात्तदपि वाक्य 00000000000000069000 ॥२४॥ For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥२५॥ 000000000000000000000 मारमार्थ वाथवा परार्थ वाथवोभयार्थमंतरेण प्रयोजनं विनापि च न वदेदित्यर्थः ॥ २५॥ स्वगतदोपत्यागमुक्त्वापाधिकृतदोषत्यागमाह ॥ मूलम् ॥-समरेसु अगारेसु । संधीसु य महापहे ॥ एगो एगत्थिए सद्धिं । नेव चिठे न संलवे ॥ २६ ॥ व्याख्या-एतेषु स्थानेष्वेक एकाकी सन् साधुरेकाकिन्या स्त्रिया साधं न तिष्टेत्, न चैकाकी साधुरेकया कामिन्या सह संलपेत्. तानि कानि स्थानानि? समरेषु गर्दभकुटीरेषु लोहकारशालासु वा, तथाऽगारेषु, शून्यगृहेषु, तथा संधिषु गृहद्वयांतरालेषु, तथा महापथे राजमार्ग, अत्रैकस्यायग्रहणमत्यंतदुष्टत्वप्रतिपादनार्थ. ॥ २६ ॥ अथ गुरुभिः शिक्षार्थं शिक्षमाणः शिष्यः किं कुर्यादित्याह ॥ मूलम् ॥-जं मे बुद्धाणुसासंति । सीएण परुसेण वा ॥ मम लाभुत्तिपेहाए । पयओ तं पडि| स्सुणे ॥२७॥ व्याख्या-बुद्धा गुरवो यन्मे मम शीतेन शीतलवचनेन वाथवा परुषेण कठोरवचनेनाऽनुशासति शिक्षा प्रयच्छति तन्मम 'लाभुत्ति' मम लाभायाप्राप्तवस्तुप्राप्तये भविष्यतीति प्रेक्षयेति 1000000000000000000000 ॥२५॥ For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२६॥ 000000000000000000 बुट्या प्रयतः प्रयत्नवान् सन् शिष्यो गुरुवचनं प्रतिशृणुयादगीकुर्यात्, न च गुरूणा कठोरवाक्यात् क्रोधं कुर्यात्. ॥ २७॥ ॥ मूलम् ॥-अणुसासणमोवायं । दुक्कडस्स य चोयणं । हियं तं मन्नइ पन्नो । वेसं होइ असाहणो ॥२८॥ व्याख्या-'पन्नत्ति' प्रज्ञावान् प्राज्ञः शिष्य उपाये मृदुपरुषभाषणादो भवमपायं गुरुशिक्षावाक्यं, तथा च पुनर्दुःकृतस्य प्रेरणं हा किमिदं दुष्टं कर्म कृतमित्यादिरूपं तद्वचनं हितमिहलोकपर लोकसुखदं मनुते, ' असाहुणो' असाधोः कुशिष्यस्य तद्गुरूणां परुषवाक्यं डेप्यं द्वेषोत्पादकं भवति. R॥ २८ ॥ इममेवा) पुनदृढीकरोति ॥ मूलम् ॥–हियं विगयभया बुद्धा । फरसंपि अणुसासणं ॥ वेसंतं होइ मूढाणं । खंती सोहिकरं पयं ॥२९॥ व्याख्या-विगतभयाः सप्तभरयहिता बुद्धा ज्ञाततत्वाः, एतादृशाः शिष्या आचार्यकृतमनुशासनं परुषमपि कठोरमपि हितं मन्वते, मूढानां मूर्खाणां कुशिष्याणां क्षांति क्षमाकरं शोधिकरमात्मशुद्धिरुत्पादकं, पुनः पदं ज्ञानादिस्थानमेतादृशं गुरूणां शिक्षावचनं द्वेष्यं द्वेषहेतुकं भवति.॥२९॥ 000000000000000000000 |॥२६॥ For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक తరాం తందిరండూల తిలకంతిక ॥मूलम् ॥ आसणे उवचिट्ठिज्जा । अणुच्चे अक्कुए थिरे ॥ अप्पोट्टाई निरुटाई। निसीइजप्पकुक्कए ॥ ३०॥ व्याख्या-सुशिष्य एतादृशे आसने उपतिष्टेत, कीदृशे आसने तदाह-अनुच्चे द्रव्येण भावेनानुच्चे गुरोरासनाद्धीने, पुनरकचे चीत्कारादिशब्दरहिते, ताशस्यासनस्य शृगारांगत्वात्, पुनः स्थिरे आसने समपादे तिष्टेत्. अथ स साधुरीदृशे आसने कीदृशः सन् तिष्टेत्तदाह-अल्पोत्थायी, कार्ये सत्यप्यल्पमुत्तिष्टतीत्येवंशोलोऽल्पोत्थायी, मुहर्मुहुरासनान्नोत्तिष्टेत्, पुनः कीदृशः? निरुत्थायी निमित्तंविना नोत्तिष्टेत, स्थिरं तिष्टेदित्यर्थः, पुनः पुनरुत्थानशीलस्य साधुत्वं न भवेत्, पुनः स साधुः कीदृशो भवेत् ? अल्पकुक्कुचो भवेत, हस्तपादशिरःप्रमुखशरीरावयवानधुन्वानो निश्चलस्तिष्टेदित्यर्थः ॥३०॥ चरणे विनयरूपामेषणामाह मूलम् ॥-कालेण णिक्खमे भिक्खू । कालेण य पडिक्कमे ॥ अकालं च विविजित्ता। काले कालं समायरे ॥ ३१ ॥ व्याख्या-काले प्रस्तावे भिक्षुः साधुनिःकमेद्भिक्षार्थ निर्गच्छेत्, च पुनः काले एव प्रतिक्रमेदाहारं गृहीत्वा स्वस्थानाय पश्चादागच्छेत्, अकालमप्रस्तावं विशेषेण वर्जयित्वा क्रियाया 000000000000000000000 ॥२७॥ For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥२८॥ 9000000000000000000001 असमयं त्यक्त्वा काले क्रियायोग्यप्रस्तावे एव कालं तत्समययोग्यक्रियासमूहं समाचरेत्कुर्यात्. ॥३१॥ सटीक ॥ मूलम् ॥-परिवाडीए न चिट्ठिजो। भिक्खू दत्तेसणं चरे ॥ पडिरूवेण एसित्ता । मियं कालेण भक्खए ॥ ३२ ॥ व्याख्या-भिक्षुः साधुः परिपाट्यां गृहस्थगृहे जीमनवारादो भोजनस्थितपुरुषाणां पंक्तो न तिष्टेत्, तत्र भिक्षोरप्रीतिशंकादिदोषसंभवात्. पुनर्भिक्षुः साधुर्दत्ते दाने गृहस्थेन दीयमाने आहारदाने एषणां चरेदाहारदोषविलोकनं कुर्यात्, न तु जिह्वालोल्येन सदोषाहारं गृह्णीयात्. तच्छुद्धमाहारं प्रतिरूपेण सुविहितप्राचीनमुनीनां रूपेण, यथा पूर्वाचार्यस्थविरकल्पैः साधुभिः पात्रे | आहारं निदोषं गृहीतं, तथा गृहीत्वा तदप्याहारं मितं स्तोकं स्वकुक्षिपूर्तिमानं गृहोतव्यं, अमितभोजने वहुदोषसंभवात्. एवंविधिनाहारमानीय कालेन नमस्कारपूर्वकप्रत्याख्यानपारणसमयेन सिद्धां-18 तोक्तविधिना भक्षयेदाहारं कुर्यादित्यर्थः ॥ ३२ ॥ पुनगृहस्थगृहे आहारग्रहणविधिमाह ॥मूलम् ॥-नाइदूरमणासन्ने । नन्नेतिं चक्खुफासओ॥ एगो चिहिज भत्तहा । लंघित्ता तं नइ-19 | कमे ॥ ३३ ॥ व्याख्या-साधुहस्थगृहे नातिदूरं तिष्टेत्, पूर्वसमागतापरभिक्षुनिर्गमननिरोधसंभवात् || 00000000000000000 For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥२९॥ ETTĩa Trang आहारदूषणस्यादर्शनाच्च, पुनस्तथा नासन्नस्तिष्टेत्, आसन्ने न तिष्टेदपरभिक्षुणामप्रीतिसंभवात्, पुनरन्येषां भिक्षुकापेक्षया गृहस्थानां चक्षुःस्पर्शतश्चक्षुःस्पर्श न तिष्टेत्, यथाऽन्ये भिक्षवो गृहस्थस्य चक्षुःस्पर्श तिष्टंति तथा न तिष्टेदित्यर्थः. कथं तिष्टेत्तदाह-एकांतदेशे यथा गृहस्थ एवं न जानाति, अयं साधुरन्यभिक्षुनिर्गमनमिच्छति, एवमेकः पुराजगतभिक्षुकोपरि द्वेषरहितो भक्तार्थमाहारार्थं साधुः पूर्वमागतं तं भिडं लंघयित्वा नातिक्रमेदुल्लंघ्य न प्रविशेदित्यर्थः ॥३३॥ पुनराहारग्रहणविधिमाह ॥ मूलम् ॥-नाइ उच्चे व णीए वा । नासन्ने नाइ दूरओ ॥ फासुअं परकडं पिंडं । पडिगाहिज संजए ॥३४॥ व्याख्या-उच्चैः स्थाने मालादावाहारं न गृह्णीयात्, आहारस्याहारदातुर्वा पतनसंभवात्, च पुनर्नीचैः स्थानेऽपि भूमिगृहादावाहारं न गृह्णीयात्तत्र चैषणायासंभवात्, दायकस्य कष्टादिसंभवावा, अथवात्युच्चैः सरसाहारलब्धेरहं लब्धिमानित्यभिमानरहितः, आहारेऽलब्धेरहं दीनोऽस्मि मह्यं कोऽपि न ददातीति दीनबुद्धिरहित इति भावः. उच्चत्वनीचत्वरहितो नासन्नो नातिनिकटवर्ती, नातिदूरवर्ती, यथायोग्यस्थाने स्थितःप्रासुकं निर्दषणं नवकोटिविशुद्धं परकृतं गृहस्थेनात्मार्थ कृतं पिंडमाहारं 3000000000000000000 ॥२९ ॥ PHIẾU For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥३०॥ 000000000000000000000 संयतो जितेंद्रियः साधुः प्रतिगृह्णीयात्. ॥ ३४ ॥ अथाहारकरणस्थानमाह ॥ मूलम् ॥-अप्पपाणप्पवीयंमि । पडिच्छिन्नंमि संवुडे ॥ समयं संजए भुंजे । जयं अप्परिसाडियं ॥३५॥ व्याख्या-संयतः साघुरेताशे स्थाने समकं साधुभिः समं ज्यं यतमानः सन् सुरसुर वचवकसकसकुरडकुरडादिशब्दमकुर्वाणः. अपरिसाटितं सिक्थुपातनेन रहितमाहारं भुंजीत, कीदृशे स्थाने ? अल्पबीजे बीजग्रहणोपलक्षणेन सर्वेकेंद्रियरहिते, पुनः कीदृशे? प्रतिच्छन्ने संपातितजीवरक्षाय संवृते पार्श्वतः कटकुट्याद्याच्छादिते, अन्यथा रंकादिदीनयाचकादीनां याचने दानाभावे निंदाया उत्पत्तेः प्रदेशसंभवात्, दाने सति पुण्यबंधसद्भावात्, तस्मान्निरवद्यस्थाने आहारं कुर्यात्. ॥३५॥ अथाहारकरणप्रस्तावे वाग्यतनामाह ॥ मूलम् ॥-सुकडित्ति सुपक्कित्ति । सुच्छिन्ने सुहडे मडे ॥ सुनिट्टिए सुलहिति । सावज्जं वजए मुणी ॥ ३६॥ व्याख्या-मुनिरेतादृशं सावयं सपापं वचनं वर्जयेन्न ब्रवीदैतादृशं, कीदृशं तदा| ह-सुकृतमिदमन्नादि, पुनः सुपक्वं घृतपूरादि, सुच्छिन्नमिदं शाकादि सुहृतं कारेल्लकादिस्थं कटुक 00000000000000000 For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३१ ॥ 9000 96090900 www.kobatirth.org त्वं सम्यक्वचनं, अथवा वटकादिना मगदसीरककंसारादिना, घृतं सुष्टु हूतं तथा पुनर्मृतं मुद्रादिके सुष्ठु घृतं मृतमेतदाहारं सम्यग्निष्टां प्राप्तं सरसत्वं प्राप्तं पुनरिदमाहारं सुलष्टमखंडोलतंडुलहानितमुद्गादिनिष्पन्नमेतत् प्रधानं भोजनमित्यादिकं वचनं वर्जयेत्, निरवद्यं तु भाषेत, यथा क्रमात् सुकृतं धर्मध्यानादि सुपक्यं वचनविज्ञानादि, सुष्टु छिन्नं स्नेहपाशादि, सुष्टु हृतं मिथ्यात्वादि, सुष्टु मृतं पंडितमरणेन सुनिष्टितं साध्वाचारे सुलष्टं व्रतग्रहणमित्यादि निरवद्यं वचनं ब्रूयादित्यर्थः ॥ ३६ ॥ ॥ मूलम् ॥ - रमए पंडिए सासं । हयं भदंव वाहए ॥ बालं सम्मइ सासंतो । गलियस्संव वाहए ॥ ३७ ॥ व्याख्या - अत्र गुरुरिति कर्तृपदमनुक्तमप्यग्रहीतव्यं गुरुः पंडितान् विनीतशिष्यान् शासयन्, शिष्यां ददन् पाठयन् रमते रतिमान् स्यात् प्रयत्नो भवेदित्यर्थः, क इव ? वाहक इत्र, अश्ववारो इव, यथाश्ववारो भद्रं सुशिक्षितं हयं वाहयन् खेलयन् रमते हर्षितो भवेत्, बालं मूर्ख शिष्यं शासदाचार्यः श्राम्यति श्रमं प्राप्नोति, कमिव ? गल्यश्वं दुर्वीनीततुरगं वाहक इवाश्ववार इव, यथाश्व For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 303556990000000000000 सटीकं ॥ ३१ ॥ Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटीक 000000000000000006006 वारो दुर्विनीततुरगं वाहयन खेदं प्राप्नोति, तथा कुशिष्यं पाठयन् गुरुर्दुःखितो भवेदित्यर्थः. ॥ मूलम् ॥-खड्डुया मे चवेडा मे। अक्कोसाय वहाय मे ॥ कल्लाणमणुसासंतो। पावदिहित्ति || मन्नइ ॥ ३८॥ व्याख्या-दुर्विनीतशिष्यः कल्याणमिहलोकपरलोकहितमनुशासतं शिक्षयंतमाचार्य पापादृष्टि रस्येति पापदृष्टेरयमाचार्यः पापदृष्टिरस्ति, पापकारी वर्तते, मेमह्यं चपेटा ददाति, मे मह्यमाक्रोशान् दुर्वचनानि श्रावयति, पुनमें मह्यं बंधान कंबादिघातान् ददाति, अपरं समीहितं किमपि न दृश्यते, आचार्यः केवलं मह्यं टक्करादीनेव ददातीति मन्यते. न तु हितकारकमाचार्य मनुते. ॥३८॥ अथ पुनर्विनीतदुर्विनीतयोर्वर्णनमाह ॥ मूलम् ॥-पुत्तो मे भायणाइत्ति । साहू कल्लाणमन्नइ ॥ पावदिट्ठीउ अप्पाणं । सासं दासित्ति मन्नइ ॥ ३९॥ व्याख्या-साधुः सुशिष्यः कल्लाणं हितकारकं गुरुं गुरुवचनं वा कल्याणकारकं मनुते, अयमभिप्रायः-यदा सुशिष्यंप्रत्याचार्यों गुरुरनुशास्ति तदा सुशिष्यो मनस्येवं जानाति, आचार्यों मे मम पुत्रस्येव भ्रातुरिव ज्ञातेः स्वजनस्य स्वस्येवानुशास्ति, स्वकीयस्य बुद्धया मे मह्यं पाठयति, पाप 3000000000000000000006 ॥३२॥ For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ३३ ॥ 900000999960 www.kobatirth.org दृष्टिः कुशिष्यो गुरुणा शास्यमानमात्मानं दासमिव मनुते, अयं मां दासमिव तर्जयतीति मनसि दुःखितो भवत्याचार्यं निंदतीत्यर्थः ॥ ३९ ॥ ॥ मूलम् ॥ न कोवए आयरिअं । अप्पानंपि न कोवए । बुद्धोवघाइ न सिया । न सिया नुत्तगवेस ||४०|| व्याख्या - विनीतशिष्य आचार्यं न कोपयेत्तथापरमपि न कोपयेत्तथात्मानमपि न कोपयेत्, पुनः शिष्यो बुद्धोपघात्याचार्यस्योपघातकारी न स्यात् युगप्रधानाचार्योपघातिकुशिष्यवन्न स्यात्, पुनस्तोत्र गवेषकोऽपि न स्यात्, यथा दुर्विनीततुरगः प्राजनकगवेषको भवेत्तथा सुशिष्यो द्रव्यतो | भावतश्च स्तोत्रस्य प्राजनकस्य गवेषको न भवेत्. द्रव्यतोऽत्रं चपेटादि, भावतोऽत्रं व्यथाकारिवचनं ज्ञेयं. अत्र दृष्टांतः कोऽप्याचार्योऽष्टविधगणिसंपत्समन्वितो बहुश्रुतः प्रकृत्यापि शांतः क्षीणजंधाबलः काप ग्रामे स्थितः तत्र कुशिष्याः सततं वैयावृत्यविधिविधानभग्नपरिणामैर्गुरुमारणार्थं सदौषधादिचिंताकारकाणामपि श्रावकाणां पुर इति प्रवदंति गुरवो नाशनं चिकीर्षवः किमप्यौषधादिकं न गृह्णन्ति, इत्युक्त्वांत प्रांतमाहारमानीय गुरवे प्रयच्छंति, वदंति नित्यावस्थायित्वेनात्मनां गृहस्था अतिविशिष्टं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1999039999999996566 सटीकं ॥ ३३ ॥ Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३४॥ 000000000000000000000 न किंचिद्यच्छंति. ततः श्राद्धैः संलेखनास्वरूपं गुरवः पृष्टाः, शिष्याणां कूटमप्रीतिं च ज्ञात्वा कृतमेवानशनं तैरित्येवमाचार्योपघाती न स्यात्. ॥ ४०॥ मूलम्॥-आयरियं कुवियं नच्चा। पतिएण पसायए॥विज्झज्झ पंजलिउडो। वइज न पुणत्तिय ॥४१॥ व्याख्या-सुशिष्य आचार्य गुरुं पत्तिएण प्रीतिसमुत्पादकेन वचनेन प्रसादयेत्प्रसन्नं कुर्यात, किं कृत्वा ? कुपितं ज्ञात्वा गुरुं सक्रोधं ज्ञात्वा विनीतशिष्यः प्रांजलिपुटः सन् क्रुद्धमाचार्य विध्यापयेच्छांतं कुर्यात्, क्रुद्धस्य गुरोरग्रे सुशिष्येणैवं वक्तव्यं, हे स्वामिन् पुनरेवं न कुयाँ ममापराधोऽयं क्षंतव्यः॥४१॥ ॥मूलम् ॥-धम्मज्झियं च ववहारं । बुद्धेहायरियं सया ॥ समायरंतो ववहारं । गरहं नाभिगच्छइ ॥४२॥ व्याख्या-साधुस्तं व्यवहारं साध्वाचारमाचरन् गहाँ नाभिगच्छति, व्यवह्रियते अंगीक्रियते धमार्थिमिरिति व्यवहारस्तमंगीकुर्वन् मुनिनिंदां न प्राप्नोति, तं कं ? व्यवहारं, यो व्यवहारः सदा सर्वदा बुद्धैतितत्वैराचरितः, पुनर्यश्च व्ववहारो धर्मार्जितो धर्मेण साधुधर्मेणोत्पादितः, कथंभूतं व्यवहारं? व्यपहारं विशेषेणापहरति पापमिति व्यपहारस्तं व्यपहारमनेन प्राणातिपाताद्याश्रवनिवा O@@bj@ឲ្យប់3ថ្មីចថ្មី២០១៦ ॥३४॥ For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥३५॥ £2006 www.kobatirth.org |रकः साध्वाचारो दर्शितः ॥ ४२ ॥ ॥ मूलम् ॥-मणोगयं वक्कगयं । जाणित्तायरियस्स उ ॥ तं परिगिज्झ वायाए । कम्मुणा उववायए ॥ ४३ ॥ व्याख्या - सुशिष्यराचार्यस्य मनोगतं मनसि स्थितं कार्यं पुनर्वाक्यगतं कार्यं पूर्वं ज्ञात्वा पश्चात्तत्कार्यं वाचा परिगृह्यांगीकृत्याहमेतत्कार्यं करोमीत्युक्त्वा कर्मणा क्रियया तत्कार्यमुत्पादयेत्, गुरोर्मनसि स्थितं गुरूक्तं गुरुणा क्रियमाणं कार्यं सुशिष्येण त्वरितं विधेयमित्यर्थः ॥ ४३ ॥ ॥ मूलम् ॥ - वित्ते अ चोइए निच्चं । खिप्पं हवइ सुचोइए || जहोवइडं सुकयं । किच्चाई कुas |सया ॥४४॥ व्याख्या - वित्तो विनयादिगुणेन प्रसिद्धो विनीतशिष्योऽनोदितोऽप्रेरितोऽपि सर्वेषु कार्येषु नित्यं प्रवर्तते, कदाचित्स्वयं कार्यं कुर्वाण आचार्येण प्रेरितश्चेत्तदा क्षिप्रं भवति शीघ्रं कार्यकृद्भवति, कार्यं कुर्वन्नाचार्यप्रेरितः शिष्य एवं न ब्रूयादहं तु कार्य करोम्येव, किं भवद्भिर्वृथैव प्रलप्यते ? यथोपदिष्टं सुकृतं कार्यं सदा कुर्वीत, एकं कार्यं वाथवा कृत्यानि बहूनि कार्याणि कुर्वीत, गुर्वादेशेष्वालस्यं न विधेयं, प्रसन्नतया तदेव कार्य त्वरितं विधेयमित्यर्थः ॥ ४४ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 00000000000 399990000 | सुटीकं ॥ ३५ ॥ Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा का सटीकं ॥३६॥ 000000000000000000000 ॥ मूलम् ॥-नच्चा नमइ मेहावी। लोए कित्ती य जायए ॥ हवइ किच्चाण सरणं । भूयाणं जगई जहा ॥ ४५॥ व्याख्या-मेधावी बुद्धिमान् साधुनमति विनयं करोति, किं कृत्वेति विनयशिष्यां ज्ञात्वा तस्य नम्रस्य लोके कीर्तिर्जायते, पुनः स विनयवान् साधुः कृत्यानामुचितकार्याणां शरणं भवत्याश्रवो भवति, केषां का? यथा भूतानां तरूणां जगति पृथ्वी यथा आश्रयभूता तथा सर्वेषां साधुकार्याणां विनयी साधुराश्रयो भवतीत्यर्थः. ॥४५॥ ॥मूलम्॥-पुज्जा जस्स पसीयंति । संबुद्धा पुवसंथुया ॥ पसन्ना लाभइस्संति । विउलं अद्वियं सुयं ॥४६॥ व्याख्या-पूज्या आचार्या गुरवो यस्य शिष्यस्य प्रसीदंति प्रसन्नां भवंति, ते गुरवः प्रसन्नाः संतस्तं शिष्यंप्रति विपुलमार्थनं विस्तीर्णं वांछितं श्रुतं श्रुतज्ञानं लाभयिष्यति, कथंभूताः? पूज्याः संबुद्धाः सम्यग्ज्ञाततत्वाः, पुनः कथंभूताः? पूर्वसंस्तुस्ताः पूर्व सम्यक्प्रकारेण स्तुताः पठनकालात्पूर्वमेव संस्तुता विनयेन परिचिता रंजितास्तरकालविनयस्य कृतिप्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात्, तेन सर्वदा संस्तुताः.अथवा कथंभूतं श्रुतमार्थकमों मोक्षः प्रयोजनमस्येति, आर्थिक 0000000@ @@@@@ ॥ ३ For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा @@@g सटीकं e9@@@@ 00000000000000000000 मर्थान्मोक्षोत्पादकं श्रुतधर्म प्रापयिष्यति. ॥ ४६॥ | ॥ मूलम् ॥-स पुजसत्थे सुविणीयसंसए । मणोरुई विकृइ कम्मसंपया ॥ तवो समायारिसमाहिसंवुडे । महज्जुइ पंचवयाणि पालिया ॥४७॥ व्याख्या-स सुशिष्य आचार्येभ्यो लब्धश्रुतधर्मे मनोरुचिस्तिष्टति, मनसो रुचि र्मल्यं यस्य स मनोरुचिर्निर्मलचित्तः, अथवा मनसो गुरोश्चित्तस्य रुचिर्यस्य स मनोरुचिः, गुरुचित्तस्थ बुद्धियुक्त इत्यर्यः. पुनः कीदृशः? सुशिष्यः कर्मसंपदा दशधा समाचारी करणसंपदोपलक्षितः, पुनः कीदृशः? पूज्यशास्त्रः, पूज्यं सर्वजनश्लाघ्य शास्त्रं यस्य स पूज्यशास्त्रः, गुरुमुखादधीतं शास्त्रं विनयपूर्वकमधीतं च पूज्यशास्त्रं भवत्येव. यदुक्तं न हि भवति निर्विगोपक-मनुपासितगुरुकुलस्य विज्ञानं ॥प्रकटितपश्चिमभागं । पश्यत नृत्यं मयूरस्य ॥१॥ पुनः कीदृशः? सुशिष्यः सुविनीतसंशयः सुतरामतिशयेन विनीतो दूरीकृतः संशयो यस्य स सुविनीतसंशयोपगतसंशयो लब्धरहस्य इत्यर्थः. पुनः कीदृशः? स सुशिष्यस्तपःसमाचारी समाधिसंवृतस्तपसः समाचारीतपःसमा H चरणं समाधिश्चित्तस्य स्वास्थ्य, तपः समाचारी च समाधिश्च तपःसमाचारीसमाधी, ताभ्यां संवृतो @@ @ @ @@@@ ॥३७॥ For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३८ ॥ 989066666666666666600 www.kobatirth.org निरुद्धाश्रवः, पुनः कीदृशः सुशिष्यः ? महाद्युतिर्महती द्युतिर्यस्य स महाद्युतिः, महातपास्तेजोलेश्यापुलाकलब्ध्यादिसहितो भवति, तादृशः सन् पंचमहात्रतानि पालयित्वा कीदृशो भवति ? ॥४७॥ तदाह॥ मूलम् ॥ स देवगंधवमणुस्स पूईए । चइन्तु देहं मलपंकपुवयं ॥ सिद्धे वा हवइ सासए । | देवे वा अप्पर महट्टिएत्तिवेमि ॥ ४८ ॥ व्याख्या-स पूर्वोक्तलक्षणसहितो मुनिर्विनयी शिष्यो देवैर्द्वादशकल्पवासिभिर्गंधर्वैर्देवगायनैस्तथा मनुष्यैः पूजितो भवति, ततश्चायुःक्षये देहं त्यक्त्वा सिद्धो भवति, कथंभूतः सिद्धः ? शाश्वतो जन्ममरणरहितः, कथंभृतं देहं ? मलपंकपूर्वकं मनुष्यशरीरं हि औदारिकं शुकरक्तजनितं भवति, तादृशं त्यक्त्वा सिद्धिभाक् स्यात्, अथवा देवो भवति, देवः कीदृशः ? अल्परतोऽल्पमविद्यमानं रतं क्रीडितं मोहनीयजनितं कर्म यस्य सोऽल्परतः, अथवाल्परजा रजोरहितः, पुनः कथंमृतो देवः ? महर्द्धिको महती ऋद्धिर्यस्य स महर्द्धिकः, ऋद्धिविकुर्वणा तया सहित इति परिसमाप्तौ एवममुना प्रकारेण वा एतद्विनयश्रुताध्यवनं ब्रवीमि गणधराद्युपदेशेन, न तु खबुद्धया ब्रवीमि ॥ ४८ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 19909999999999999999 सटीकं ॥ ३८ ॥ Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां प्रथमाध्ययनार्थः संपूर्णः॥१॥ सटीकं ॥३९॥ கருதுகரோந்தகடு ॥ अथ द्वितीयं परीषहाध्ययनं प्रारभ्यते ॥ अयं च विनयः परिषहजेतृभिः साधुभिः कर्तव्यस्तरमा सुधर्मास्वामी जंबूस्वामिनं प्रत्याह ॥ मूलम् ॥-सुअं मे आउसंतेणं भगवया एवमक्खायं, इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ, जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्टो नो विहन्निजा ॥ इत्याद्यालापकं, अस्यार्थः- आउसं' इति शिष्यस्यामंत्रणं, हे आयुष्मन् ! हे शिष्य ! मे मया श्रुतं, तेणं' इति तेन सद्गुरुणा प्रसिद्धेन भगवता ज्ञानवतैवमाख्यातमेवं समंतात् कथितं. इहास्मिन् जिनशासने हे शिष्य ! हे जंबू! श्रमणेन भगवता महावीरेण D002090209080500 ॥३९॥ For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ४०॥ ®0000000000@@@@@@@ काश्यपगोत्रेण खलु निश्चयेन द्वाविंशतिपरीषहाः प्रवेदिताः प्रकर्षेण स्वयं साक्षादज्ञाताः. तीर्थंकराणां स्वयं संबुद्धत्वादात्मागमः, गगधराणामनंतरागमः, तीर्थंकरेभ्यो यादृशमर्थं गणधराः शृण्वंति, | तादृशमनंतरं धारयति, तस्माद्गधराणमनंतरागमो गणधरशिष्याणां हि परंपरागमः, तस्मात् श्रीम| हावीरस्वामिना स्वयमेव ज्ञाताः, परि समंतात् सोते साधुभिरिति परीषहा द्वाविंशतिर्यान् द्वाविंशतिपरोषहान् भिक्षुः साधुः श्रुत्वा गुरुमुखात् करें धृत्वा ज्ञात्वा यथावरूपेणावबुद्धय यान् परीषहान जित्वा पुनः पुनरभ्यासेन परिचितान् कृत्वा, पुनर्यान् परीषहानभिभूय धैर्येण तिरस्कृत्य भिक्षाचर्यायां परिव्रजन् साधुस्तैभविंशतिपरोषहैः स्पृष्ट आश्लिष्टः सन्न विहन्येत संयमरूपशरीरपातेन न म्रियेत इति सुधर्मवामिना प्रोक्ते सति जंबूस्खामी गुरुप्रति पृच्छति-कयरे खलु बावीसं परीसहा स मणेणं भगवया महावीरेणं कासवेणं पवेइया? जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो नो विहन्निज्जा ॥ हे स्वामिन् ! कतरे के ते किं नामानः, खलु निश्चयेन, खलु शब्दो वाक्यालंकारे, वा द्वाविंशतिपरीषहा यान् श्रुत्वा ज्ञात्वा जित्वाऽभिभूय भिक्षाचर्यायां परिव्र Do200809000000000 ॥४०॥ For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४१॥ 900000000000000000000 जन् साधुयाविंशतिपरीषहैः स्पृष्टः सन्न विहन्येत. तदा श्रीसुधर्मास्वामी जंबूस्वामिनंप्रति वदतिइमे खलु ते बावीसं परीसहा समजेणं भगवया महावीरेणं कासवेणं पवेइवा, जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिच्चयंतो पुट्ठो नो विहन्निज्जा ॥ हे जंबू ! इमे वक्ष्यमाणा हृदि वर्तमानत्वात् प्रत्यक्षा ये त्वया सोढास्ते द्वाविंशतिपरीषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता, यान् परीषहान् श्रुत्वा ज्ञात्वा जित्वाभिभूय भिक्षाचर्यायां परिव्रजन् साधुः परोषहैः स्पृष्टः सन्न विहन्येत, तं जहा-तेषां परीषहाणां नामान्युच्यते, दिगंछापरीसहे १ पिवासाप० २ सीयप० ३ उसणप० ४ दंसमसप० ५ अचेलप० ६ अरतिप० ७ इत्थीप० ८ चरियाप० ९ निसीहियाप० १० सिजाप० ११ अक्कोसप० १२ वहप० १३ जायाणप० १४ अलाभप० १५ रोगप० १६ तणफासप० १७ जल्लप० १८ सकारप० १९ पन्नाप० २० अन्नाणप० २१ दंसणप० २२ नामानि सुगमान्येव. नवरं दिगंछाशब्देन देशीभाषया क्षुधोच्यते, सा क्षुधैव षट्कायमर्दनपातकभयेनाहारपाकादि निवर्तते, न | शुद्धाहारालाभेन वा, परि समंतात् सह्यते इति परीषहो दिगंछापरीषहः, एवमपरेष्वपि व्युत्पत्तिः 3000000000000000000 ॥४१॥ For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalassagersai Gyanmandie उत्तरा सटीकं ॥४२॥ 0000000000000000000 कार्या. परीषहाणां नामान्युक्त्वा स्वरूपेण वक्तुकानः संबंधार्थमाह ॥ मूलम् ॥-परीसहाणं पविभत्ती। कासवेणं पवेइया ॥ तं भे उदाहरिस्सामि । आणविं सुणेह मे ॥ १॥ व्याख्या-हे शिष्याः परीषहाणां प्रविभक्तिः प्रकर्षेण विभजनं प्रविभक्तिः, पृथक्पृथग्विभागः प्रविभक्तिः, काश्यपेन काश्यपगोत्रीयेण श्रीमहावीरदेवेन प्रवेदिता विद् ज्ञाने प्रकर्षण | ज्ञाता इत्यर्थः. तां परीषहाणां प्रविभक्तिमहमानुपूर्व्यामनुक्रमेण भे भवतामुदाहरिष्यामि, मे मम 2 कथयिष्यतस्तां परीवहप्रविभक्ति यूयं शृणुत ? ॥१॥ अत्र सर्वेषु परीषहेषु पूर्व क्षुधाया निर्देशः, सर्वेषु परीषहेषु क्षुधाया दुस्सहत्वात्, यदुक्तं-'खुहासमा वेयणा नत्थि' इति. अथ द्वाभ्यां गाथाभ्यां क्षधाॐ परीषहजयं वदति ॥ मूलम् ॥-दिगंछापरिगए देहे। तवस्ती भिक्खु थामवं ॥ न छिंदे न छिंदावए । न पए न पयावए ॥२॥ कालीपव्वंगसंकासे । किसे धमणिसंतए ॥ मायन्ने असणपाणस्स । अदीणमणसो चरे ॥३॥ व्याख्या-तपस्वो साधुर्दिगंछा क्षुधा, तया परिगते व्याते देहे सति न छिंद्यात्, 0000003086699@000064 ॥४२॥ For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा सटीकं ॥४ ॥ 0000000000000000000004 तरूणां फलादिकं स्वयं न त्रोटयेत्, न चापरेण छेदयेत्, न च स्वयमन्नादिकं शाकादिकं च पचेत्, न च परेण पाचयेत्, नवकोटिशुद्धिबाधां न कुर्यात्, कथंभूतस्तपस्वी स्थामवान् मनोबलयुक्तः, पुनः कीदृशः? कालीपर्वांगसंकाशः, काली काकजंघा, तस्याः पर्वाणि मध्ये तनूनि भवंति, अंत्ये स्थलानि भवंति, तदाकाराणि बाहुजंघाद्यंगानि भवंति यस्य तपखिनो जानुकूर्परादयोऽवयवाः काकजंघासदृशा दृश्यते इत्यर्थः. कालीपर्वसंकाशांग इति पाठो युज्यते कालीपर्वांगसंकाशः, इति पाठस्त्वापत्वात्, प्राकृतत्वात् संकाशशब्दस्य परनिपातः, अंगशब्दस्य पूर्वनिपातः, पुनः कथंभूतस्तपस्वी ? कृशः, पुनः कथंभूतस्तपस्वी? धमनीसं ततः धमनीभिर्नाडीभिःसंततो व्याप्तो यस्य शरीरं नसाभिर्व्याप्त दृश्यते इत्यर्थः. पुनः कीदृशस्तपस्वी? अशनपानस्य मायन्नत्ति मात्रज्ञो मात्रमन्नपानेन स्वस्योदरपूर्तिमप्रमाणं जानाति, यावतााहारेण स्वकीयोदरपूर्तिः स्यात्तावत्प्रमाणमेवाहारं गृह्णीयात्, ननु यस्तपस्वी रसादिलोल्यादधिकं गृह्णातीत्यर्थः, इति मात्रज्ञः पुनर्यस्तपस्वी अदीनमनाः, अदीनं मनो यस्य सोऽदीनमनाः, तपसः पारणादावाहारस्याप्राप्तावप्यदीनचित्तःसन् चरेत्, संयममार्गे प्रवर्तेत, अलब्धे 5000000000000000000000 ॥४३॥ For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥४४॥ తం తలకు భారత ప్రలాపురం తంతంత 0 00-00 तपसो वृद्धिलब्धे देहधारणा इति बुद्धिं चित्ते दधानस्तिष्टेदित्यर्थः ॥३॥ तत्र दृष्टांतो यथा उज्जयिन्यां हस्तिमित्रश्रेष्टी वर्तते, तस्य हस्तिभूतनाम बालकोऽस्ति, अन्यदाहस्तिमित्रश्रेष्टिनः। प्रिया मृता, दुःखगर्भ वैराग्येण हस्तिमित्रश्रेष्टी हस्तिभूतदारकेण समं प्रवजितः, अन्यदा दुर्भिक्षे साधुभिः समं विहरन्नसी हस्तिमित्रसाधुभोजकटनगरमार्गाटव्यां कंटकेन विद्धपादोऽग्रे विहर्तमक्षमोऽटव्यामेव स्थितः, तमक्षमं दृष्ट्वासाधुभिर्भणितं वारकेण त्वां मार्गे वहिष्यामः, मा विषादं कृथाः, तेन भणितं मदायुः स्तोकमेवास्ति, अतोऽहमत्रैव भक्तं प्रत्याख्यामि, यूयं यात ? मदर्थमत्र स्थितस्यान्यस्य कस्यापि साधोभृिद्विनाश इत्युक्तवंतं क्षमयित्वा भक्तपानप्रत्याख्यानं कारयित्वा तत्रैव मुक्त्वा चानिच्छंतमपि अलकं गृहीत्वा ते साधवश्चेलः. क्षुल्लकोऽर्धमार्गात्तान् विप्रतार्य पितृमोहेन तत्रायातः, तावता गृहीताऽनशनःस मृतो देवोऽभूत, क्षुल्लको मोग्ध्या मृतं न जानाति, सुतस्य तत्कलेवरस्य पार्श्व एव भ्रमति, क्षुधात्तोऽपि फलादिकं न गृह्णाति, ततः स देवः क्षुल्लकमोहेन निजदेहमधिष्टायावदद्वत्स! गच्छ भिक्षायां ? क्षुल्लकेन भणितं कुत्र बजामि ? तेन भणितमेषु धवनिकुंजेषु त्वं fo@@@@@90 ॥४४॥ For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ४५ ॥ 500003 www.kobatirth.org ज? तन्निवासिनो जना भिक्षां दास्यंति. ततस्तथेति भणित्वा क्षुल्लकस्तत्र गतो धर्मलाभमुच्चचार, सदेवो नरनारीरूपं विधाय करं प्रसार्य दिव्यशक्त्या तस्मै भक्तपानादि ददौ तावद्यावद् दुर्भिक्षे निवृत्ते भोजकटनगरात् पश्चाद्वलिताः साधवस्तेनैव मार्गेण तत्रागताः, जीर्णशवं दृष्ट्वा ज्ञातदिव्यप्रयोगास्तं क्षुल्लकं गृहीत्वा विजहुः यथा ताभ्यां पितृपुत्राभ्यां क्षुत्परीषहः सोढस्तथा सांप्रतिकमुनिभिरपि सोढव्यः. ॥ अथ भिक्षामटतस्तृषाया उदयः स्यात्तदा तत्परीषहोऽपि सोढव्यः, इममेवार्थं गाथाद्वयेनाह ॥ मूलम् ॥ - तओ पुट्टो पिवासाए । दुगंच्छीलज्ज संजए ॥ सीओदगं न सेविज्जा । वियडस्से सणं चरे ॥ ४ ॥ छिन्नावासु पंथेसु । आउरे सुपिवासिए | परिसुक्कमुहे दीणे । तं तितिक्खे परी - सहं ॥ ५ ॥ व्याख्या - ग्रामनगरादौ भिक्षार्थं भ्रमन् दुगंछी अनाचाराद्भीतः, एतादृशो लज्जसंयतो लज्जायां सं सम्यक् यतते यत्नं कुरुते इति लज्जसंयतो लज्जावान् साधुर्न हि निर्लज्जो धर्मार्हः, तस्मालज्जसंयतस्तपस्वी, ततः क्षुधापरीषहानंतर एव पिपासया तृपया स्पृष्टः सन् शीतोदकमप्रासुकजलं न सेवेत न पिबेदित्यर्थः, ' वियडस्स ' प्रासुकजलस्य शस्त्रपरिणितस्य रसांतरं वर्णांतरं च प्राप्तस्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9999999999999999999996 सटीकं ॥ ४५ ॥ Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir सटीकं उत्तरा- वयादिना शुद्धस्यैषणाय ग्रहणाय चरेत्, प्रासुकपानीयग्रहणाय गृहस्थगृहे ब्रजेदित्यर्थः, ॥ ४ ॥ अथ ग्रामनगरादिभ्यो बहिर्वनाटव्यादिमार्गे व्रजन् साधुश्चेत्तृपया पीडितः स्यात्तदापि तृषापरीषहं सहेन्न ॥४६॥ तु तत्र साधुनैवं ज्ञातव्यमत्र कोऽपि गृहस्थोदाता न दृश्यतेऽहं स्वयमेव जलं गृहीत्वा पिबामि. तदेव | मार्गवैषम्यमाह- छिन्नेति' एतादृशेषु पथिषु मार्गेषु पूर्वोक्तस्तपस्वी पिपासापरीषहं तितिक्षेत सहेत, कीदृशेषु? पथिषु छिन्नो गत आपातो लोकानां गमनागमनं येभ्यस्त छिन्नापातास्तेषु, कीदृशः? 2 स्वयं तपस्व्यातुरस्तृषाया आकुलतनुः, पुनः कीदृशः? सुपिपासितः, सुतरामतिशयेन पिपासितोऽत्यंतं तृषितः, पुनः कीदृशः? परिशुष्कमुखो गतनिष्टीवनत्वेन शुष्कताल्लुजिह्वोष्टः. पुनः कीदृशः? हा एतादृशोऽप्यदीनः ॥ ५॥ अत्र धनमित्रकथा उजयिन्यां धनमित्रो वणिक्, धनशर्मनाम्ना स्वसुतेन समं प्रबजितः. अन्यदा मागें क्षुल्लकस्तृTo पीडिता नदी दृष्ट्वा पित्रावादि वत्स! पिब जलं पश्चादालोचनया दोषशुद्धिर्भाविनी, इत्युक्ते क्षुल्लो | नेच्छति, ततः पिता साधुः स्वशंकानिरासार्थ शीघ्र नदीमुत्तीर्याग्रे गतः, क्षुल्लो नद्यां प्रविष्टो जलांज 3000000000000000000000 1000000000000000000000 198 For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥४७॥ 000000000000000000000 लिमुत्क्षिप्य चिंतितवान्, कथं जलं पिबामि? यतः-एगमि उदगबिंदुमि । जे जीवा जिणवरेहिं पन्नत्ता ॥ ते पारेवयमित्ता । जंबुद्दीवे न मायति ॥१॥जत्थ जलं तत्थ वणं । जत्थ वणं तत्थ निच्चिओ अग्गी ॥ तेउवाउसहगया। न सा य पच्चक्खया चेव ॥२॥ हंतूण परप्पाणे । अप्पाणं जे कुणंति सप्पाणं ॥ अप्पाणं दिवसाणं । कए य नासेइ अप्पाणं ॥३॥ इति संवेगेन जलमंजलितः पश्चाद्यत्नेन मुक्तं, ततस्तृषया मृत्वा स देवो जातः, अवधिज्ञानावगतपूर्वभववृत्तांतेन तेन साधुनामनुकंपया पथि गोकुलं कृतं, तत्र तक्रादि शुद्धमिति गृहीत्वा साधवः सुखिनो जाताः, अग्रे चलिताः, तेन देवेन स्वस्वरूपज्ञापनार्थमेकस्य साधोविटिका गोकुले स्थापिता. विंटिग्रहणार्थ पश्चाट्यावृत्तमुनिवचसा सर्वैरपि साधुभितिगोकुलाभावैस्तत्र दिव्यमाया ज्ञाता, तपिंडभोजनविषयं मिथ्यादुःकृतं दत्तं. ततस्तत्रायातेन देवेन पितरं मुक्त्वा सर्वे साधवो वंदिताः, पित्राऽवंदनकारणं पृष्टः सर्वं स्व-16 वृत्तांतं पितुर्जलयानानुमतिं च प्रोच्य गतो देवः स्वस्थानं, एवं क्षुल्लककृत्तृट्परीषहः सोढव्यः, ॥२॥ अथ क्षुधापिपासापीडितस्य कृषस्य शीतमपि शरीरे लगति, तदपि सोढव्यं, तदपिगाथाद्वयेनाह 0000.000000000000000 ॥ ७ For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा उचामाता Allसटीक 000000000000000000000 ॥मूलम्॥-चरंतं विरयं हंति । सीय कुसइ एगया॥ नाइवेलं १ मुणी गच्छे। सुच्चाणं जिणसा- IRI सणं ॥६॥न मे निवारणं अस्थि । छवित्ताणं न वियसे ॥ अहं तु अग्गिं सेवामि । इइ भिक्ख न . सेवए ॥७॥ व्याख्या-एकदा महाशीतकालादौ प्रतिमावहनादौ कायोत्सर्ग स्थितं तपस्विनं शीतं स्पृशेच्छरीरे लगत्तदा स मुनिस्तपस्व्यतिवेलं स्वाभ्यायकरणप्रस्तावमतिक्रम्य शीतभीतः सन् स्थानांतरं न गच्छेत, किं कृत्वा ? जिनशासनं श्रुत्वा, जिनशासने हि जीवोऽन्यो देहश्चान्यः, कीदृशं मुनिं? ग्रामानुग्रामं विहरंतं चरंतं, अथवा मुक्तिनगरानुकूले साधुमार्गे विचरंतं; पुनः कीदृशं? लूहं रुक्षं स्निग्ध- | भोजनतैलाभ्यंगादित्यागेन रुक्षांगं, पुनः कीदृशं? विरतमग्निप्रज्ज्वालनाद्विरतं, तदा पुनः शीतपीडितो भिक्षुरिति न चिंतयेदिति न विचारयेत्, इतीति किं? मे मम 'छवित्ताणं' देहचर्माच्छादनं शीतनिवारणं किमपि न विद्यते नास्ति, तेनाहमग्निं सेवामीति चिंतितमपि न कुर्यात्, तदाग्निसेवनं दूरमेव त्यक्तं. अत्र भद्रबाहुशिष्याणां कथा |॥४८॥ राजगृहे चत्वारो वयस्या वणिजः श्रीभद्रबाहगुवतिके प्रव्रज्य श्रुतं चाधीत्यैकाकिप्रतिमया विहरं 000000000000000000000€ For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥४९॥ 3000 3090 www.kobatirth.org तस्तत्रावेयुः, तदा हेमंत आसीत्, ते च भिक्षाभोजनमादाय तृतीयपौरुष्यां न्यवर्तत, रात्रौ पृथक् पृथगवसन् तेषामेकस्य चरमपोरुषी वैभाराद्रिगुहाद्वारेऽवगाढा, तत्रैव सोऽस्थात्, द्वितीयः पुरोधाने तृतीयस्तुद्यानसमीपे चतुर्थस्तु पुराभ्यर्णे. तत्र यो वैभाराद्रिगुहासन्नः स महाशीतव्यथितो रजन्याद्ययामे मृतः, उद्यानस्थो द्वितीययामे मृतः, उद्यानासन्नस्तृतीये यामे मृतः पुरासन्नस्तु पुरोष्मणाल्पशीतत्वेन चतुर्थे प्रहरे मृतः सर्वेऽप्येते साधवो दिवं जग्मुः, एवं शीतपरीषहः सोढव्यः ॥ ७ ॥ शीतकालानंतरं ग्रीष्मकालस्यागमनं स्यात्, तत्परीषहोऽपि सोढव्यः. ॥ मूलम् ॥ - उसिणप्परियावेणं । परिदाहेण तजिए | थिंसु वा परितावेणं । सायं नो परिदेवए ॥ ८ ॥ उण्हाहि तत्तमेहावी । सिणाणं नो विपच्छए । गायं नो परिसिंचिजा । न वीइजा य अप्पयं ॥ ९ ॥ व्याख्या - मेधावी स्थिरबुद्धिमान् साधुग्रष्मे उष्णकाले वा शब्दाच्छरदि ऋतावपि सातं सुखहेतुं न परिदेवेत, कंदा मम शरीरे शीतलत्वं स्यादिति न प्रलापं कुर्वीत कीदृशः साधुः ? उष्णपरितापेन यः परिदाघस्तेन तर्जितः, ग्रीष्मकाले सूर्यस्यातपेन भूमिशिलादयः परितप्ताः संति, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥४९॥ Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक 00000000 उत्तरा- तत्र साधुरातापनां कुर्वस्तप्तभूमेः शिलातो लोहकारशालासमीपत्वाद्वा परिदाघेन बहिःप्रस्वेदमलाभ्यां वहिना वा, अंतश्च तृष्णारूपेण तर्जितोऽतिपीडितः, पुनरप्युक्तमर्थमेव दृढयति-मेधावी साधुरुष्णा॥५०॥ भितप्तः स्नानं नैव प्रार्थयेत् नाभिलेखेत्, पुनर्गात्रं शरीरं नो परिसिंचेत्, नच प्रस्वेदादिसद्भावे आत्मानं खदेहं वीजयेत् ; वीजनेन शरीरस्य न वा न प्रक्षेपं कुर्यादित्यर्थः. अत्रारहन्नककथा यथा तगरानगर्यामहन्मित्राचार्यपावे दत्तनामा वणिग्भद्राभार्यारहन्नकपुत्रेण समं प्रवजितः, पित्रा 1 सर्ववैयावृत्त्यकरणेनेतस्ततः परिभ्रम्य भव्यभिक्षाभोजनसंपादनेन स बालोऽत्यंतं सुखी कृतः, उपविष्ट एव भुंक्ते, कदापि भिक्षायै न भ्रमति, तद्भिक्षार्थ खभिक्षार्थं च पितुरेव भ्रमणात्. अन्यदा पितरि मृते साधुभिः प्रेरितः स बालो ग्रीष्मे मासे भिक्षार्थं गतः, तापाभिभूतःप्रोत्तुंगगृहच्छायायामुपविशति, पुनस्तत उत्तिष्टति, शनैः शनैर्याति. एवं कुर्वतमतिसुकुमारं तमरहन्नककुमारं रूपेण कंदर्पावतारं दृष्ट्वा काचित्प्रोषितवणिग्भार्याकार्य गृहे स्थापितवती, तया सह स विषयासक्तोऽभूत्. अथ तन्माता साध्वी पुत्रमोहेन ग्रथिलीभूयारे अरहन्नक! अरे अरहन्नक! इति निर्घोषयंती चतुष्पथादिषु भ्रमति. एकदा tattamtra 100000000 ॥५०॥ For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा | सटीक 000000000000000000000 गवाक्षस्थेनारहन्नकेन तादृशावस्था माता दृष्टा, संजातात्यंतसंवेगः स गवाक्षादुत्तीर्य पादयोः पतित्वा मातरमेवाह हे मातः! सोऽहमरहन्नकः, इति तद्वचःश्रवणात्स्वस्थचित्ता माता तमेवमाह वत्स! भव्यकुलजातस्य तव केयमवस्था? स प्राह मातश्चारित्रं पालयितुमहं न शक्नोमि, सा प्राह तीनशनं कुरु? मातृवचसा स तप्तशिलायां सुप्त्वा पादपोपगमनं चकार. सम्यगुष्णपरीषहं विसह्य समाधिभाग्देवत्वं प्राप्तवान्. एवमन्यैरपि साधुभिरुष्णपरीषहः सोढव्यः. ॥ ४ ॥ ततो ग्रीष्मकालादनंतरं वर्षाकालः समागच्छति, वर्षाकाले देशमशकादय उत्पद्यते तैश्च पीडितेन सता तत्परीषहः सोढव्यः.॥८॥९॥ ॥ मूलम् ॥- पुट्ठो य दंसमसएहिं । समरेव महागुणी ॥ नागो संगामसीसे वा।सूरो अभिहणे परं ॥ १०॥ न संतसे न वारिज्जा । मणंपि न पओसए ॥ उवेहतहणे पाणे । भुंजते मंससोणियं ॥ ११ ॥ व्याख्या-महामुनिर्महातपस्वी दंशमशकैजंतुभिः स्पृष्टो भक्षितः सन्न संत्रसेत, त्रासं न प्राप्नुयात्, पुनस्तान् दंशादीन् न निवारयेत्. तेषां वारणे ह्याहारांतरायः स्यात, मनोऽपि न प्रदूषयेत, मनोऽपि कलुषं न कुर्यात्, निवारणं तु दूरे एव व्यक्तं, तेषु मनस्यपि क्रोधं न कुर्यात, 00000000000000000000 For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥५२॥ 0000000000000000000906 किंतु तेषु देशमशकादिषु दुष्टजीवेषु मांसशोणितं पललरुधिरं भुंजानेषूपेक्षेत. उदासीनभावे वर्तेत, रागद्वेषरहितो भवेत्,प्राणांस्तान दंशमशकादीन् मांसरुधिरं भुंजानान्न हन्यात्. अत्र श्रमणभद्र कथा यथा-चंपायां जितशत्रुनृपस्य पुत्रः श्रमणभद्रो युवराजा श्रीधर्मघोषांते प्रवज्यैकाकित्वविहारेण विहरन्नन्यदा शरदि ऋतावटव्यां प्रतिमास्थितो दंशमशकैः पीड्यमानोऽपि निश्चलः स्वयमनंतशो भुक्त| नरकवेदनाखरूपं चिंतयन् समाधिना मृत्वा दिवं गतः, एवं दंशमशकपरीषहः सोढव्यः ॥ ५॥ अथ च दंशमशकादिभिः पीड्यमानो वस्त्राशास्याकारो न स्यादतोऽचेलपरीषहमाह ॥मूलम्॥-परिजुन्नेहिं वत्थेहि। दुक्खामित्ति अचेलए।अदुवालचेलए दुक्ख ॥ इइ भिक्खू न चिंतए ॥१२॥ एगया अचेलए होइ।सचेलए अवि एगया।एयं धम्मं हियं नच्चा । नाणी नोपरिदेवए॥१३॥ व्याख्या-भिक्षुःसाधुर्वस्त्रेषु परिजीणेष्विति नचिंतयेत,मनसि न विचारयेत. इतीति किं ? अहं वस्त्रा-12 भावेऽचेलको निर्वस्त्रो भविष्यामि, न विद्यते चेलं वस्त्रं यस्य सोऽचेलक इति दैन्यं न कुर्यात्. अथ oll॥५२॥ वैतादृशं जीर्ण स्फुटितवस्त्रं मां दृष्ट्वा कश्चिद्धर्मात्मा दाता मह्यं वस्त्रं दास्यति तदाहं सचेलको वस्त्र 180000000000000000000 For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 उत्तरा सटीकं ॥५३॥ 4 that gang सहितो भविष्यामीति प्रमोदभागपि न स्यात्, एतावता वस्त्रस्याप्राप्तौ वस्त्रस्य प्राप्तौ वा विषादो वा | हषों वा साधुना न विधेयः, प्राप्त्यप्राप्त्योः सदृशे न भाव्यमित्यर्थः ॥ १२॥ पुनः साधुरेवं चिंतयेत्एकदा जिनकल्पावस्थायां साधुरचेलकः स्यात्, इयमपि साधोरेवावस्था, स्थविरकल्पेऽपि दुर्लभवस्त्रत्वेन पूर्ववस्त्रस्य जीर्णत्वान्नाशे जाते सत्यपरवस्त्रप्राप्त्यभावेन निमित्तं विनापि निर्वस्त्रः स्यात्, तदा | मनसि साधुनेति चिंतनीयं.इदानीमहं जिनकल्पावस्थां भजामि, जिनकल्पीमुनिरचेलक एव तिष्टति. पुनरेकदा स्थविरकल्पावस्थाचिंतनेनोभयं धर्म ज्ञात्वा ज्ञानी साधुनों परिदेवेत, नो विलापं कुर्वीत, कीदृशं धर्म? हितं हितकारकं. ॥ १३ ॥ अत्र दृष्टांतो यथा दशपुरे नगरे सोमदेवो द्विजोऽस्ति, तस्य भार्या रुद्रसोमा नाम्नी वर्तते, तयोः पुत्रावार्यरक्षितफल्गुरक्षितौ स्तः, आर्यरक्षितेन पितुर्विद्या पूर्णा गृहीता, पश्चात्पाटलिपुत्रे नगरेऽधिकविद्यापठनाय | कस्यचिदुपाध्यायपाद्यं गतः, तत्र तेन सांगोपांगाश्चत्वारो वेदाः पठिताश्चतुर्दश विद्यास्थानानि गृही| तानि. ततो दशपुरं नगरं प्रातः, नृपादिसकललोकैः प्रवेशोत्सवं कृत्वा पूजितश्च स्वगृहे गत्वा पितरौ -000000000000000000 ॥५३॥ For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा ॥५४॥ DGOO6 @GOGOGGO00029066 प्रणतः पितातीवहर्षवान् जातः, माता तु नैव हर्ष मनाग्दर्शयति. आर्यरक्षितः प्राह हे मातस्त्वं सटीक मदध्ययनेन किं न हृष्टा?सा प्राह किमनेन जीवघातादिनिमित्तेन बहुशास्त्राध्ययनेन ! किं त्वया दृष्टिवादोऽधीतः? येन मम हर्षः स्यात्. ततस्तेन पृष्टं दृष्टिवादः क्वास्ति? मात्रोक्तं ईक्षवाटके स्थितानां तोसलिपुत्राचार्याणां समीपेऽस्ति. ततस्तेन भणितं हे मातः! कल्ये तत्र यास्यामिदृष्टिवादभणनार्थ, रात्रौ सुप्तः सन्नेवं चिंतयति दृष्टिनां वादो दृष्टिवाद उति नामाप्यस्य शास्त्रस्य सुंदरमिति. प्रभतो | तद्भणनार्थं तत्र चलितः, मागें प्रथमत एव दशपुरनगरप्रत्यासन्नग्रामवासी पितृमित्रं सार्धनवेक्षुयष्टि-18 | हस्तो ब्राह्मणो मिलितः, कथितं च तेनाहं तव मिलनार्थमागतोऽस्मि, ततःस्वागतं परस्परं पृष्टं, पश्चा| दार्यरक्षितेनोक्तमहं क्वचित्कार्याय गच्छन्नस्मि, इदं सार्धनवेक्षुयष्टिप्राभृतं मातुर्हस्तेऽर्पणीयं, कथनोयं | चाहंपूर्वमार्यरक्षिताय मिलितः. अथ तेन तथैव कृतं.ततोमातातुष्टा सती चिंतयति मम पुत्रेण सुंदरं मंगलं दृष्टं, सार्धनवपूर्वाण्यध्येष्यति पुत्रः, आर्यरक्षितोऽपि शुभं शाकुनं चिंतयन् गत ईक्षुवाटके. |॥५४॥ तत्रैकस्मिन् पाश्वे स्थित्वा ढढ्डरश्राद्धवंदनविधि दृष्ट्वोपाश्रयमध्ये प्रविष्टः, वंदिता स्तोसलिपुत्राचार्याः, 000000000000000000000 For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥५५॥ 00000000000000000000@ हातैः पृष्टं स्वरूपं प्रयोजनं च सर्वमप्युक्त्वा मम दृष्टिवादमध्यापयंत्विति वदंतं तं सूरयःप्रोचुर्यद्यस्मदंतिके सटीकं प्रवज्या गृह्णासि तदा तमध्यापयामः, तेनोक्तमेवमप्यस्तु. ततः स प्रबजितःकथयति भगवन्नत्र सक-18 | ललोकव्याक्षिप्तस्य मम विद्याग्रहणं स्वल्पमेव भावि, तेन क्वाप्यन्यत्र गम्यते, गुरुभिस्तथा कृतं. भा-19 णितोऽसो सोपांगान्येकादशांगानि. अथ पूर्वपठनार्थ तोसलिपुत्राचार्यैरसावार्यरक्षितः श्रीवज्रस्वाम्यंतिके प्रेषितः, पथि गच्छन्नवंत्यां श्रीभद्रगुप्तसूरीणां निर्यापनांकृतवान्, तैश्चांत्यसमये प्रोक्तं पठता त्वया वज्रस्वामिमंडल्यां न स्थेयं, यतस्तन्मंडली स्थितो तेनैव सह म्रियते. एवं तच्छिक्षां श्रुत्वा ततो गतः । श्रीवत्रस्वामिपार्श्वे, तैश्च रात्रौ क्षीरभृतं पात्रमागंतुकेन शिष्येण किंचिदूनं पीतमिति स्वप्नो दृष्टः. ततस्तेन पृथग्मंडली कृत्वाऽधीतानि श्रीवजस्वामिपावे नव पूर्वाणि. वजस्वामी तु पृथग्मंडलीकारणं ज्ञात्वा न किंचित्तस्योक्तवान्. दशमपूर्वाधिकाराः केचन यावत्तेन पठितास्तावद्दशपुराच्चिरकालविरहार्दितमातृ| पितृप्रमुखकुटुंबप्रेरितः फल्गुरक्षितो भ्राता तस्याकारणाय समायातः, आर्यरक्षितेन तत्रैव प्रतिबोध्य 8॥५५॥ प्रत्राजितः. एकदा आर्यरक्षितः श्रीवनस्वामिनं पृच्छति भगवन्नतःऽपरं पूर्वपाठः कियानवशिष्टोऽस्ति? @98000000000000 For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥५६॥ 0000000000000000000004 वजखाम्याह वत्स! त्वया बिंदुमात्रं पठितं, समुद्रोपमं दशमं पूर्वमस्ति, ततोऽसौ थक्कपरिणामः प्राह नाहमतःपरं पूर्वपाठं कर्तुं शक्नोमि, गुरवस्तु दशमपूर्वार्धस्य स्वस्मिन्नेव व्युच्छेदं ज्ञात्वा मौनेन स्थिताः. असौ गुरूननुज्ञाप्य वसंसारिकवंदापनार्थं दशपुरनगरे प्राप्तः, गच्छतस्तस्य गुरुणा सूरिपदं दत्तं. अथार्यरक्षितसूरिस्तत्र स्वमातृभगिनीप्रभुखसर्वसांसारिकवों दीक्षां ग्राहितः, पिता तुप्रतिबोधितोऽपि साधुलिंगं न गृह्णाति, स्वज्ञातीयजनानां लजां च वहति. आचार्या दीक्षाग्रहणाय तस्य बहु कथयति. ततः स कथयति पृथुलवस्त्रयुगल १ यज्ञोपवीत २ कमंडलु ३ छत्रिका ४ उपानद्भिः समं चेदीक्षां ददासि तदा लामि. ततो लाभं दृष्ट्वा तादृशमेव तं गुरुः प्रवाजितवान्, ग्राहितश्चरणकरणखाध्यायं. अन्यदा चैत्यवंदनार्थं गता आचार्याः, तत्र साधुशिक्षिता गृहस्थडिंभका वदंति एनं छात्रिणं मुक्त्वा सर्वान् साधून वंदामहे, ततः स वृद्धो वक्ति मम पुत्रा नप्त्रादय एते वंदिताः, अहं कस्मान्न वंदितः? किं मया दीक्षा न गृहीता? ते आहुः किं दीक्षितस्य छत्रमंडलादीनि स्युः? ततो गुरुष्वागतेषु स वृद्धो वक्ति पुत्र! मम डिंभका अपि हसंति. ततो न कार्य छत्रेण. एवं प्रयोगेण 3000000000000000000000 ॥५६॥ For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥५७॥ 00000000000000000000 क्रमता धौतिकवस्त्रं मुक्त्वा सर्व त्याजितः, बहुशस्तथा प्रयोगकरणेपि धौतिकं नमुंचति. अन्यदेकः | साधुगृहीतानशनः स्वर्ग गत. तत आचार्यवृद्धस्य धौतिकत्याजनाय साधून्प्रत्येवमुक्तं य एनं वृद्धसाधुं व्यत्स्सृष्टं स्कंधेन वहति तस्य महत्पुण्यं. ततःस स्थविरो वक्ति पुत्रात्र किं बहु निर्जरा? आचार्या आहुर्बादं. ततःस वक्त्यहं वहामि, आचार्या वदंत्यत्रोपसर्गा जायंते, चेटकरूपाणि लग्यंते, यदि शक्यतेऽधिसोढुं तदा वरं, यदि क्षोभो भविष्यति तदाशुभमस्माकं भविष्यति. एवं स्थिरीकृत्य स तत्र नियुजितः, साधुसाध्वीसमुदायः पृष्टौ स्थितः, यावत्तेन साधुशबं स्कंधे समारोप्य वोढुमारब्धं ताव-11 त्तस्य धौतिकं गुरुशिक्षितडिंभकैराकर्षितं, स लज्जया यावत्तत्साधुशबं स्कंधान्मुंचति तावदन्यैरुक्तं मा | मुंच? मामुंच? एकेन चोलपट्टको दवरकेण कृत्वा कटौबद्धः,स तुलजया तत्साधुशबं द्वारभृमियावदु| दूह्य तत्र व्युत्सृज्य पश्चादागतो वक्ति हे पुत्राय महानुपसर्गों जातः, आहुराचार्या आनीयतां | धौतिक परिधाप्यतां ? ततः स वक्त्यथालं धोतिकेन, यद् दृष्टव्यं दृष्टमेव, अथ चोलपट्ट एवास्तु, ॥५७॥ पूर्व तेनाचेलपरीषहो न सोढः, पश्चात्सोढः ॥ ६॥ अथाचेलकस्य शीतादिभिररतिः स्यात्, अत 300000000000000000000 For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सटीकं उत्तरा 090099999990000000000 स्तत्परीषहमाह ॥मूलम् ॥-गामाणुगामं रीअंतं।अणगारं अकिंचणं ॥अरईअणुप्पएसे। तं तितिक्खे परीसहं ॥१४॥ अरई विठ्ठओ किच्चा। विरए आयरक्खिए॥ धम्मारामे निरारंभे । उवसंते मुणीवरे ॥१५॥ व्याख्याअरतिः संयमेऽधैर्य यदाऽनगारमनुप्रविशेदरतिपरीषहो मुनिं स्पृशेत्तदा साधुस्तं परीषहं तितिक्षण सहेत. किं कुर्वतमनगारं ? ग्रामानुग्रामं रीयंतं, ग्रामं ग्राममन्वित्यनुग्राम, एकं ग्रामं ब्रजतो मुनेरंतराले आगतं ग्राममनुग्राम, तत्र विचरंतं, कीदृशं? अकिंचनं, न विद्यते किंचनं यस्य सोऽकिंचनस्तं, परिग्रहरहितं, पुनरुक्तमर्थ दृढयति-मुनिररतिपरीषहे उत्पन्ने सत्यरतिं पृष्टतः कृत्वा दूरे कृत्वा धर्मारामः सन् संयममार्गे चरेद्विचरेत्. धमें आरमते रतिं करोतीति धर्मारामः, पुनः कीदृशः साधुः? विरत आश्रवादहितः, पुनः कीदृशः? निरारंभ आरंभरहितः, पुनः कीदृशः ? उपशांतो निःकषायः. ॥१५॥ अत्र पुरोहितपुत्रराजपुत्रयोः कथा यथा अचलपुरे जितशत्रुनृपपुत्रोऽपराजितनाम रोहाचार्यपाधै दीक्षितः, अन्यदा विहरंस्तगरां 000000000000000 For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥५९॥ 0000000000000000000 नगरी गतः, तावतोज्जयिन्या आर्यरोहाचार्यास्तत्रागताः, पृष्टं साधुना तेनोजयिन्याः स्वरूपं, तैरुक्तं सर्व तत्र वरं, परं नृपपुत्रामात्यपुत्रौ साधूनुद्वेजयतः. ततो गुरूनापृच्छय स्वभ्रातृव्यबोधार्थ शीघ्रमुजयिन्यां गतः. तत्र भिक्षावेलायां लोकैर्वार्यमाणोऽपि बाढस्वरेणधर्मलाभ इति पठन् राजकुले प्रविष्टः, राजपुत्रामात्यपुत्राभ्यां सोपहासमाकारितोऽत्रागच्छत? वंद्यते, ततः स तत्र गतः, ताभ्यामुक्तं वेत्सि नर्तितुं? तेनोक्तं बाढं, परं युवां वादयतां? तो तादृशं वादयितुं न जानीतः, ततस्तेन तथा तो कुहितो पृथक्कृतहस्तपादादिसंधिबंधिनी यथात्यंतमाराटिं कुरुतः, तौ तादृशावेव मुक्त्वा साधुरुपाश्रये समायातः. ततो राजा सर्वबलेन तत्रायातस्तमुपलक्ष्य प्रसादनाय तस्य पादयोः पतितः, उवाच च स्वामिन् ! सापराधावपीमो सजीकार्यों, अतःपरमपराधं न करिष्यतः, साधुनोक्तं यदीमा प्रव्रजतस्तदा मुंचामि, राज्ञोक्तमेवमप्यस्तु. ततस्तौ प्रथमं लोचं कृत्वा प्रत्राजितो, तत्र राजपुत्रो निःशंकितो धर्म | करोति, इतरस्त्वम वहति, अहं बलेन पराजित इत्युद्वेगं चेतसि वहति, परं पालयतो द्वावपि चारित्रं शुद्धं मृत्वा तो दिवं गतो. अस्मिन्नवसरे कौशांब्यां तापसश्रेष्टी मृत्वा स्वगृहे शूकरो जातस्तत्र जाति 0000000000000000000000 ॥५९॥ For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सटीकं उत्तरा ॥६ ॥ 000000000000000000000 स्मरणं प्राप्तवान्, सर्व स्वसुतादिकुटुंबं प्रत्यभिजानाति, परं वक्तुं न किंचिच्छक्कोति. अन्यदा सुतै| रेष शूकरो मारितः स्वगृहे एव सों जातः, तत्रापि जातिस्मरणवांस्तैरेव मारितः, पुत्रपुत्रो जातः, तत्रापि जातिस्मरणमाप, स एवं चिंतयति कथमेतां पूर्वभववधूं मातरमहमुल्लपामि? कथं चेमा पूर्वभवपुत्रं पितरमहमुल्लपामोति विचार्य मौनमाश्रितः, मूकवतभाग्जातः. अन्यदा केनचिच्चतु निना तद्दोधं ज्ञात्वा स्वशिष्ययोर्मुखे गाथा प्रेषिता, यथा-तावस किमिणा मूअ-वएण पडिवज जाणिअं धम्मं ॥मरिउण सूअरोरग। जाओ पुत्तस्स पुत्तत्ति॥१॥ एतां गाथां श्रुत्वा प्रतिबुद्धो गुरूणांसुश्रावको ऽभूत्. एतस्मिन्नवसरे सोऽमात्यपुत्रजीवदेवो महाविदेहे तीर्थंकरसमीपे पृच्छति किमहं सुलभबोधिRI दुर्लभबोधिर्वा ? इति प्रश्ने प्रोक्तं तीर्थकरेण त्वं दुर्लभबोधिः कौशांब्यां मूकभ्राता भावीति लब्धोत्तरः स सुरो गतो मूकपाश्वे, तस्य बहु द्रव्यं दत्वा प्रोक्तवान् यदाहं त्वन्मातुरुदरे उत्पत्स्ये तदा तस्या आम्रदोहदो भविष्यति, स दोहदः सांप्रतं मदार्शतसदाफलाम्रफलैस्त्वया तदानीं तस्याः पूर्णीकार्यः, पुनस्त्वया तथा विधेयं यथा तदानीं मम धर्मप्राप्तिः स्यात्. एवमुक्त्वा गतो देवः, अन्यदा देवलो 00000000000003933 For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६१ ॥ 99999990090 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काच्च्युत्वा स देवस्तया गर्भे समुत्पन्नस्तस्याश्चाम्रोहदः समुत्पन्नः, मूकेन पूर्वोक्तरीत्या पूरितः, पुत्रो जातः, मूकस्तु तं बालं लघुमपि करे कृत्वा देवान् सार्धंश्च वंदापयति, परं स दुर्लभबोधित्वेन | तान् दृष्ट्वारटति एवमाबालकालादपि भृशं प्रतिबोधितोऽपि स न बुध्ध्यति ततो मूकः प्रव्रजितः, गतः स्वर्ग. अथ देवीभूतेन मूकजीवेन स दुर्लभबोधिर्बालः प्रतिबोधकृते जलोदरव्यथावान् कृतः, | वैद्यरूपं कृत्वा देवेनोक्तमहं सर्वरोगोपशमं करोमि, जलोदरी वक्ति मम जलोदरोपशांतिं कुरु ? वैद्येनोक्तं तवासाध्योऽयं रोगः, तथाप्यहं प्रतीकारं करोमि यदि मम पृष्टावैौषधकोत्थलकं समुत्पाट्य मयैव सहागमिष्यसि। तेनोक्तमेवं भवतु ततो वैद्येन स जलोदरी सज्जीकृतः समाधिभाग्जातः, तस्योत्पाटनायौषधकोत्थलकस्तेन दत्तः, स तत्पृष्टौ भ्रमंस्तं कोत्थलकमुत्पाटयति, देवमायया स कोत्थलकोऽतीव भारवान् जातः, तमतिभारं वहन् स खिद्यति, परं तमुत्सृज्य पश्चातुं न शक्नोति. माभूत्पश्वाद्गतस्य मे पुनर्जलोदरव्यथेति विमर्शं कुर्वन् वैद्यस्यैव पृष्टौ कोत्थलकं वहन् भ्रमति. एकदैकदेशे स्वाध्यायं कुर्वतः साधवो दृष्टास्तत्र तौ गतौ. वैद्येनोक्तं त्वं दीक्षां ग्रहीष्यसि यथा For Private And Personal Use Only 350090000 सटीकं ॥ ६१ ॥ Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६२ ॥ www.kobatirth.org त्वां मुचामि, स! भारभनो वक्ति गृहीष्याम्येवं, ततो वैद्येनाप्यस्य दीक्षा दापिता देवे च स्वस्थानं गते तेन दीक्षा परित्यक्ता, देवेन पुनरपि तथैव जलोदरं कृत्वा वैद्यरूपधरेण पुनरसों दीक्षां ग्राहितः, पुनर्गते च देवे तेन दीक्षा त्यक्ता, तृतीयवारं दीक्षां दापयित्वा वैद्यरूपो देवः सार्धं तिष्टति स्थिरीकरणाय. एकदा तृणभारं गृहीत्वा स देवः प्रज्ज्वलद्ग्रामे प्रविशति ततस्तेन साधुनोक्तं ज्वलति ग्रामे कथं प्रविशसि ? देवेनोक्तं त्वमपि क्रोधमानमायालो भैः प्रज्ज्वलिते गृहवासे वारंवारं वार्यमाणोऽपि पुनः कथं प्रविशसि ? वैद्यरूपेण देवेनैवमुक्तोऽपि स न बुध्ध्यते. अन्यदा तावटव्यां गतौ, देवः कंटकाकुले मार्गे चरति, स प्राह कस्मादुन्मार्गेण यासि ? देवेनोक्तं त्वमपि विशुद्धं संयममार्ग परित्यज्याधि| वाधिरूपे कंटकाकीर्णे संसारमार्गे कस्माद्यासि ? एवं देवेनोक्तेऽपि स न बुध्ध्यते. पुनरेकस्मिन् देवकुले प्रांतो, तत्र यक्ष ईप्सित पूजा पूज्यमानोऽपि पुनः पुनरधोमुखः पतति, स कथयत्यहो यक्षस्याधमत्वं! यत्पूयमानोऽप्ययमधोमुखः पतति, देवेनोक्तं त्वमप्येतादृशोऽधमः, यद्वंद्यमानः पूज्यमानोऽपि त्वं पुनः पुनः प्रसि, तप्तः स साधुर्वक्ति कस्त्वं ? देवेन मूकरूपं दर्शितं पूर्वभवसंबंधश्च कथितः, स वक्त्यत्र कः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9009935000996 सटीकं از ॥६२॥ Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥ ३॥ प्रत्ययाः? ततो वैताढये चैत्यवंदापनार्थं देवेनासो प्रापितः. तत्रैकस्मिन् सिद्धायतनकोणे दुर्लभबोधि- सटीकं देवेन स्वबोधाय मूकविदितं स्वकुंडलयुगलं स्थापितममृत्, तत्तदानीं दर्शितं, ततस्तस्य जातिस्मरणं जातं, तेनास्य चारित्रदृढताभूत्, अस्य पूर्वमरतिः, पश्चादतिः. ॥७॥ अथ संयमेरतिसद्भावे सति || स्त्रीष्वीहा स्यात्, स च परीषहोऽपि सोढव्यः. अतस्तत्परीषहमाह ॥ मूलम् ॥-संगो एस मणुस्सागं । जाओ लोगंमि इत्थीओ ॥ जस्स एआ परिणया। HI सकडंतस्स सामन्नं ॥ १६॥ एयमादाय मेहावी । पंक¥याउ इत्थीओ॥ न ताहि विहन्निज्जा । चरि जत्तग्गवसए ॥१७॥व्याख्या-लोकेऽस्मिन् संसारे मनुष्याणामेताः स्त्रियः संगो जातोऽस्ति, नराणां स्त्रियो बंधनं वर्तते, यथा मृगाणां बंधनं वागुरादि विद्यते, संगत्थति वशीभवतीति. जीवो यस्यात्स संगो बंधनमित्यर्थः, अत्र मनुष्यग्रहणं तेषामेव मैथुनसंज्ञाया आधिक्यात्, यथा मक्षिकाणां श्लेष्मसंगो बंधनं, तथा पुरुषाणां स्त्रियो बंधनमित्यर्थः, यस्य साधोरेताः स्त्रियः परि समंताद ज्ञप ॥ ३॥ रिज्ञया ज्ञाताः प्रत्याख्यानपरिज्ञया प्रत्याख्याताः परित्यक्ताः, अनर्थहेतुरूपा ज्ञाताः, अत्र प्राकृतत्वा 3000@@@@@@@000000000 For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥६४॥ तृतीयास्थाने षष्टी, येन साधुना स्त्रिय एतादृशो ज्ञातास्तस्य साधोः श्रामण्यं सुकृतं साध्वाचारः सफलः ॥१६॥ मेधावी धर्ममर्यादावांस्ताभिः स्त्रीभिर्न विहन्यात्, संयमजीवितघातेनात्मानं न विनाशयेत्, किंत्वात्मगवेषकः सन् चरेत्, आत्मानं गवेषयतीत्यात्मगवेषकः, किं कृत्वा ? एवमादायैतद् ज्ञात्वा, एतदिति किं? स्त्रियः पंकभूताः, मुक्तिमार्गे कर्दमभृताः, मुक्तिपथप्रवृत्तानां बंधकत्वेन मालिन्यकारणं स्त्रियः संतीति ज्ञात्वा, तस्मात् स्त्रीणां संगं विहाय मया संसारादात्मा निस्तारणीयः, इति बुद्धिमान्. अत्र स्थूलि भद्र कथा यथा-पाटलिपुत्रनगरे नवमो नंदराजा, तस्य राज्यचिंताकारकः शकडालनामा मंत्री 18 वर्तते, तेन स्ववृद्धपुत्रः स्थूलभद्रनामा लीलाविलासार्थं तन्नगराधिवासिन्याः कोशावेश्याया गृहे मुक्तस्तत्र तस्या मार्गितंसुवर्णादि यथेष्टं प्रेषयति, द्वितीयपुत्रः श्रीयकनामा राजांगपार्श्ववर्ती विहितः.अस्मिन्नवसरे तन्नगरवास्तव्यो वररुचिनामा भट्टो नवीनकृतेरष्टोत्तरशतकाव्य दभूपालं प्रत्यहं स्तौति, राजा च तस्मै द्रव्यदित्सुः शकडालमंत्रिमुखं विलोकते, शकडालमंत्री तु मिथ्यात्ववृद्धिभीरुन तत्काव्यानि स्तौति, मंत्रिप्रशंसां विना राजा तस्मै न किंचिद्दत्ते, वररुचिनातु मंत्रिभार्या स्ववचनामृतेन तोषिता 000000000000000000 PTIT GTTTT trong tiết ॥६ ॥ For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhara Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥६५॥ 000000000000000000000€ ० स्वभर्तारं शकडालमंत्रिणं प्रत्याह वररुचेः काव्यानि त्वया नृपपर्षदि व्याख्येयानि, यथास्थितवस्तुप्र- रूपणे सम्यक्त्वस्य भूषणं न तु दूषणमित्यादि स्ववनितावचोयुक्त्या तत्काव्यप्रशंसनं प्रतिपन्नं, प्रभाते पर्षदि भूपतेः पुरो वररुचिप्रोक्तानि काव्यानि मंत्रिणा प्रशंसितानि, तत्प्रशंसानंतरमेव राज्ञा वररुचि| भट्टाय दीनाराणामष्टोत्तरशतं दत्तं. ततःप्रतिदिनं विप्रो भूपतेः पुरोऽष्टोत्तरशतकाव्यानि नवीनानि वक्ति, स्तुतिप्रांते भूपप्रदत्तं दीनाराष्टशतं गृह्णाति, ततो वृद्धिमान् वररुचिनामा भट्टः शतसहस्रवित्तव्ययेन यागहोमादि कराति. मंत्री तु तथा वर्धमानं मिथ्यात्वं दृष्ट्वा तदाननिषेधाय राज्ञः पुर एवमुवाच हे राजन्नस्य ब्राह्मणस्यैतावद्धनं दत्वा कथं कोशक्षयो विधीयते? अयं तु परकाव्यहरणात्कवितस्कराऽस्ति, राज्ञोक्तं किमसौ पुरातनकवितानि काव्यानि मत्पुरो वक्ति? मंत्रिणाक्तमेतदुक्तानि काव्यानि सप्तापि मत्पुत्र्यः पठति, राज्ञोक्तं प्रातरेतदुक्तानि काव्यानि तव सप्तपुत्रीपार्श्वे पाठनीयानि. ततो मंत्रिणा सर्व शिक्षयित्वा सप्तानि पुत्र्यः प्रभाते भूपपर्षदि यवन्यंतरिताः स्थापिताः, ताश्च क्रमाप्रथमा पुत्र्येकवारश्रुतसर्वग्रंथधारिका, द्वितीया तु द्विारश्रुतसर्वग्रंथधारिका, एवं सर्वा अपि याव 000000000000000000000 ॥६५॥ For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥६६॥ @@@@-00806@0000000@@@ सप्तमी पुत्री सप्तवारश्रुतग्रंथधारिका, एतादृशधारणान्विताः संति. अथ तत्र समायातो वररुचिः स्वकृतकाव्यानि नृपतेः पुरो वक्तुमारेभे, स्तुत्यंते भूपतिनोक्तमहो भट्टैतानि काव्यानि त्वत्कृतानि परकृतानि वा? सोऽवग्मत्कृतान्येव. राज्ञोक्तमेतानि काव्यानि मंत्रिणः सप्तपुत्रीणां मुखे समायांति,स वक्ति यदि ता वक्ष्यति तदाहमसत्यः, एवं तेनोक्ते यवन्यंतराद्यक्षानाम्नी प्रथमा पुत्री भूपतेः पुरः समागत्य सर्वाणि तानि काव्यानि पपाठ. एवं क्रमात्सर्वा अपि तानि काव्यानि पेटः, तथा प्रज्ञासद्भावात्ततो निष्कासितो राजकुलाद्वररुचिर्भपेन, सभाजनेन च तिरस्कृतः सर्वत्रापमानं प्राप्तः. अथ तेनेत्थं कपटं प्रारब्धं, संध्यायां गंगाजलांतयंत्रं कृत्वा दीनारपंचशती मुक्त्वा प्रभाते तत्र गत्वा | गंगां स्तौति, स्तुत्यंते लोकसमक्षं जलयंत्रग्रंथिपादेनाक्रम्य हस्ते गृहीत्वा जनेभ्यो दर्शयति मत्स्तुतिरंजिता गंगा मह्यमेवं दत्ते, राज्ञा तु कार्पण्यान्ममासत्कलंकमारोप्य तिरस्कारः कृत इति च वदति, तद्वार्ताश्रवणाल्लजितो राजा तवृत्तांतं शकडालमंत्रिणोऽये कथयामास, मंत्रिणा तत्र चरप्रेषणेन तज्जालयंत्रं ज्ञात्वा दीनारपंचशतग्रंथिमानाय्य स्वकरे धृतः, प्रभाते तत्र भूपतिः सनगरलोक 00000000000000000 ॥६६ For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा-1 ॥६८॥ 0000000000000000000000 रुष्टः, प्रभाते अपामार्थ गतेन मंत्रिणा क्रोधवहिज्वालामालाकुलो दृष्टः, ज्ञातं च स्वकीयसकलकुटुंबक्ष-15 सटीक यकारिराजकोपस्वरूपं, त्वरितमेव पश्चात्स्वगृहे गतः, श्रीयकस्याग्रे राजकोपस्वरूपमुवाच, एवं च सचिवेन तस्य शिक्षा दत्ता. हे वत्स! कल्ये यदाहं नृपस्य प्रणामं करोमि तदा स्वया खड्गेन मच्छिरश्छेदः कार्यः, अन्यथा सर्वकुटुंबक्षयमसो करिष्यति,मुखक्षिप्ततालपुटविषस्य मम शिरश्छेदे तव न | | कोऽपि दोष इति पैत्रवचस्तेन महता कष्टेन प्रतिपन्नं. प्रभाते राज्ञोऽये तथैव कृतं, राजपर्षदि हाहाकारो जातः, राज्ञोक्तं हे श्रीयक! किमिदं त्वया कृतं?श्रीयकः प्राह हे राजन् ! मम पित्रा न प्रयोजनं किंतु तवाज्ञायां प्रयोजनं यत्तवानिष्टं तन्ममाप्यनिष्टमेवेत्यसो मया हतः, तुष्टो भूपतिः श्रीयकस्य | कथयति त्वं मंत्रिमुद्रां गृहाण? तेनोक्तं मम वृद्धभ्राता स्थूलमद्रः कोशागृहे तिष्टति: ततःस्थूलभद्रो नृपेणाकारितस्तत्रायातः, नृपेणोक्तं मंत्रिमुद्रां गृहाण? तेनोक्तमालोच्य गृहीष्ये. ततोऽशोकवाटिकायां | गत्वालाचयति संसारस्यानित्यतां, पितृविनाशकारिण्या मुद्रायाः शाकिन्या इव त्यागार्हतामालोच्य Oil॥६८॥ लोचोऽनेन कृतः, गृहीता स्वयं तपस्या, राजसभायां समायातस्यास्य नृपेणोक्तं भोः स्थूलभद्रालोचितं? 000000000000000000 For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीकं १६७॥ 0000000000000000000006 स्तत्रायातः, वररुचिरपि गंगा स्तोति, स्तुत्वंते पादाक्रमेण हस्ताभ्यां च जलमालोडयन्नपि न ग्रंथिमाप्नोति, विखिन्नो वररुचिः, मंत्रिणवमुक्तं भो वररुचे! तव कल्ये किं ग्रंथिक्षेपो विस्मृतः? किं वा 18 क्षिप्तोऽपि दीनारग्रंथिरन्येनापहृतः? यद्वा नंदराज्ये परद्रव्यापहारी कोऽपि नास्तीत्युक्त्वा स ग्रंथिः सर्वजनानां भूपतेर्वररुचेश्च दर्शितः, चरणप्रेषणवृत्तांतश्च प्रकटितः. ततो लोकैधिकृतः खिन्नो वर रुचिर्मखमाच्छाद्य मंत्रिदत्तं च ग्रंथि लात्वा खगृहे गतः, ततःपरं मंत्रिच्छिद्राणि विलोक्यते, परं न का पश्यति, ततो मंत्रिगृहदास्या सह स स्नेहं चकार, तद्गृहवाता च पृच्छति, सापि तत्स्नेहलुब्धा सर्व कथयति. अन्यदा तस्याग्रे तया प्रोक्तमधुना श्रीयकविवाः समायातोऽस्ति.राजा गृहे आकारयिष्यति, तत्सत्काराय नवीनच्छत्रचामरसिंहासनशस्त्रादिसामग्री. जायमानास्ति. ततो वररुचिश्छिद्रं मनसि कृत्वा नागरिकडिभान् मोदकदानेनेदं पाठयति-नंदराय नवि जाणई। जं सगडाल करेसि ॥ नंदठा राय मारी उ करी। सिरिय उ राज ठवेसि ॥१॥पठंति ते तथैव मार्गे मागें, तद्राजवाटिकां गच्छता राज्ञा श्रुतं, मंत्रिगृहे चराः प्रेषिताः, तैस्तत्र छत्रादिसामग्री जायमाना दृष्टा, राज्ञोऽग्रे कथिता, राजा 0 000000 ॥६७॥ For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्सरा ॥६९॥ DUGG000000000000000 | स्थूलभद्रः प्राह, लोत्रितं शिरो मयेत्युक्त्वा गतःस्थूलभद्रः क्वचिन्नगरे संभृतिविजयसूरेः शिष्यो जातः. सटीक अथ भ्रातृमोहेन श्रीयकः कोशागृहे आलापनाय गच्छति वदति च हे कोशे! त्वत्पतिर्मभ्राता स्थूलभद्रो यतिर्जातः, त्वत्पतिपिता शकडालश्च क्षयं गतस्तत्कारणमसौ वररुचिर्भट्टो ज्ञेयः, सच त्वद्भगिन्यामुपकोशायां रक्तोऽस्ति, यथेयममुं मद्यपानरतं करोति तथा विधीयतामित्युक्त्वा श्रीयकः | स्वगृहे गतः अथ कोशावचनादुपकोशा तं वररुचिं मद्यपानरतंचकार. ज्ञाततवृत्तांता च कोशा मद्यपानमसी कुर्वन्नस्तीति श्रीयकायाचख्यौ. अन्यदा राज्ञा शकडालः स्मारितोऽहो गुणवान् शक्तो भक्तो महामंत्री ममाभूत, ईदृशोऽप्यसौ यदित्थं मृतस्तन्मे मनसि दूयते, इति राज्ञोक्तमाकर्ण्य श्रीयकः प्राह यन्मे पितेत्थं मृतस्तत्र मद्यपानकार्ययं वररुचिरेव कारणं, श्लोकशिक्षणं डिभानां तेनैव कृतमित्यादि वाता चकार. राजा पप्रच्छ वररुचिः किं मद्यपानं करोति ? श्रीयकः प्राह श्वो दर्शयिष्यामीत्युक्त्वा खग्रहे। श्रीयकः गतः. अथ प्रभाते नृपपर्षद्युपविष्टानां सर्वेषां नराणां करेषु संकेतितपुरुषेण कमलानि 9000000000000000000000 ॥६९॥ For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सदीकं ॥७ ॥ 0000000000000000000000 श्रीयको दापितवान, मदनफलचूर्णमिश्रितं कमलं च वररुचये दापितवान्. तद्नंधमात्राद्वररुचिना पीतं मयं तत्रैव वांतं, राज्ञा तस्य धिक्कारपूर्व नागरिकविप्रवृदवचसा तप्तत्रपुपानं कारितं, स मृतः. अथ क्रमाद्विहरंतः स्थलिभद्रादिशिष्यसहिताः श्रीसंभूतिविजयाचार्याः पाटलिपुरे चतुर्मासकस्थित्यै समायातो. तत्रैकः शिष्यः कृतचतुर्मासकोपवासःसिंहगुहायां गुर्वाज्ञया स्थितः. एकश्च दृष्टिविषसर्पविले स्थितः, एकः पुनः कूपदारुणि तथैव स्थितः. स्थूलभद्रस्तु नित्याहारकारी कोशावेश्यागृहे गुर्वाज्ञया स्थितः. कोशया त्वस्य पुरस्तादृशा हावभावा विहिता यथा परमयोगीश्वरोऽपि द्रवति, परमेतस्य मनो न मनागपि क्षुभितं, प्रत्युत सा सुशीला श्राविका विहिता, शेषं चरित्रं तु प्रसिद्धमेव. एवं यथा स्थलिभद्रेण स्त्रीपरीषहः सोढस्तथापरैरपि साधुभिः सोढव्यः. अथैकत्र स्थितस्य मुनेःस्त्रीप्रसंगः स्यात. अतश्चर्या कायेंति हेतोश्चर्यापरीषहः सोढव्यः, अतस्तमाह ॥ मूलम् ॥-एग एव चरे लाढे । अभिभूय परीसहे ॥ गामे वा नगरे वावि । निगमे रायहाणिए ॥ १८ ॥ असमाणो चरे भिक्खू । नेय कुज्जा परिग्गहं ॥ असंतत्तो गिहत्थेहिं । अणिकेर 0000000000000000000000 For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥७१॥ 0000000000000000000006 परिदए ॥ १९ ॥ व्याख्या-लाढः साधुरेक एव चरेत् , लाढयति यापयति आत्मानमेषणीयाहारेण निर्वाहयतीति लाढः, कुत्र कुत्र विचरेत् ? ग्रामे वाथवा नगरेऽपि, अथवा राजधान्यामपि द्रव्येण भावेन चैकाक्येव विचरेत्, तत्र ग्रामः कंटकादिवेष्टितः, नगरं प्राकारादियुक्तं, निगमो वणिग्जनस्थानं, राजधानी राजस्थानमेतेषु विहारं कुर्यात्, परं कीदृशः सन् भिक्षुर्विचरेत् ? असमानः सन् न विद्यते समानो यस्य सोऽसमानः, गृहस्थोऽन्यतीर्थिलोकेभ्योऽधिकः सर्वोत्कृष्टः, पुनः कीदृशः? गृहस्थैरसंसक्तो गृहस्थैः सहासं मिलितः, पुनः कीदृशः? अनिकेतः, न विद्यते निकेतो गृहं यस्य सोऽनिकेतोऽनगारः, एतादृशः सन् परिव्रजेत्. सर्वतो विहरेत्. ॥ १९ ॥ अत्र संगमस्थविरदृष्टांतः कोल्लागपुरे संगमस्थविरा बहुश्रुता यथास्थितोपसर्गापवादनिपुणा दुर्भिक्षे गणं देशांतरे प्रेष्य स्वयं नगरं नवभागीकृत्य व्यवस्थिताः, नगरदेवता च तेषां गुणै रंजिता. अन्यदा तत्र गुरुवंदनाथ दत्तनामा शिष्यः समायातः, तद्भक्त्यर्थ गुरवः सपात्रं तं साधं लात्वा भिक्षायां गताः, एकस्येभ्यस्य भद्रकप्रकृतेहे बालो व्यंतरेण गृहीतः सदा रोदति, उपायशतसहस्रकरणेऽपि व्यंतरदोषोपशांतिर्न 100000000000000000 ॥७ ॥ For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥७२॥ 0000000000000000000006 जाता, गुरवस्तद्गृहे गताः, चप्पुटिकाकरणपूर्व मा रुद बालेत्युक्तं, आचायतपस्तेजसा व्यंतरो नष्टः, । तुष्टास्तन्मातृपितृप्रभृतिस्वजनास्तेभ्यो मोदकादिकमाहारंगाढाग्रहेण दत्तवंतः,ते मोदकास्तस्यैव शिष्यस्य गुरुभिर्दत्ता, स्वयं त्वंतप्रांतमाहारं विहृत्य भुक्तवंतः, प्रतिक्रमणावसरे तस्य शिष्यस्य पिंडदोषमालोचयेति गुरुभिरुक्तं, शिष्यश्चिंतयत्यसो धात्रीपिंडं सदा भुंक्ते, मम त्वेवं कथयतीति चिंतनसमय एव तद्भापनार्थ देवतयांधकारं विकुर्वितं, स भृशं बिभेति, गुरुं प्रति च वक्ति अहमत्र दूरस्थो विभेमि. का गुरवः प्राहुरेहि मत्समीपे? स वक्त्यस्मिन् घोरांधकारे नाहमागंतुं शक्नोमि, गुरुभिस्थूत्कृतकृतलिप्सा स्वांगली दर्शिता, तद्द्योतेन सोऽत्रायातः, परं चिंतयति गुरवो दीपकं रक्षयंति. एवं चिंतयन्नेवासौ देवतया चपेटाभिस्तर्जितः, ज्ञातस्वरूपैर्गुरुभिस्तस्य नवभागीकरणादिकं स्वरूपं प्रकाशितं, यथा संगमस्थविरैर्वहारक्रमापरपर्यायश्चर्यापरीपहोऽध्यासितस्तथा ग्लानत्वावस्थायामपि क्षेत्रनवभागीकरणेनापि चर्यापरीषहोऽन्यैरध्यासितव्यः. अथ यथा ग्रामादिष्वप्रतिबद्धेन चर्या सह्यते, तथा शरीरादिष्वप्यप्रतिबद्धेन नैषेधकीपरीषहोऽपि सहनीयः, अतस्तं परीषहमाह 900900900000000000000 भा॥७२॥ For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥७३॥ ०००० 300000 www.kobatirth.org ॥ मूलम् ॥ - सुसाणे सुन्नगारे वा । रुक्खमूले व एगओ ॥ अकुक्कुओ निसीइज्जा । न य वित्ता|सए परं ॥ २० ॥ तत्थ से अत्थमाणस्स । उवसग्गाभिधारए ॥ संकाभीओ न गच्छिना । उडित्ता अन्नमासनं ॥ २१ ॥ व्याख्या – साधुरेकक एकाकी सन् श्मशानेऽथवा शून्यागारे शून्यगृहेऽथवा वृक्षमूले निषीदेदुपविशेत् परं तत्र कीदृशः सन् ? अकोकुच्यः, नास्ति कौकुच्यं यस्य सोऽकौकुच्यः, कोकुच्यं हि भंडविट्चेष्टोच्यते, तथा रहितः सम्यक् साधुमुद्रायुक्त इत्यर्थः पुनः साधुस्तत्र निषण्णः सन् परमन्यं जीवं न वित्रासयेत्, तत्रस्थं जीवं स्थानभ्रष्टं न कुर्यादित्यर्थः ॥ २० ॥ पुनस्तदेव दृढयति ' तत्थेति ' पुनस्तत्र श्मशानादावास्थीयमानस्य भिक्षोर्यदोपसर्गा भवेयुस्तदा तानुपसर्गान् साधुरभि - धारयेत्. किमेते उपसर्गा वराका मम करिष्यति ? स्वयमेवोपशाम्य यास्यतीति मतिः कर्तव्येत्यर्थः. परं शंकाभीतः सन् तत आसनादातापना स्थानादुत्थायान्यदासनं न गच्छेत्, आस्यते उपविश्यतेऽस्मि - न्नित्यासनं, आतापना स्थानमुच्यते ॥ २१ ॥ अत्र कुरुदत्तसाधुकथा - हस्तिनागपुरे इभ्यपुत्रः कुरुदत्तनामा प्रत्रजितो विहरन् क्रमात्साकेतपुरदूरप्रदेशे प्रतिमायां For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 10395 99098 सटीकं ॥७३॥ Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा- स्थितः, तत्र चरमपौरुष्यां गोधनापहारिणश्चौराः समायाताः, तत्पृष्टो त्वरितं गताः, पश्चाद्गोवामिनः leसटाकं समायातास्तैश्चौरमार्गस्वरूपे पृष्टे स यतिन किंचिद् ब्रूते. ततः संजातकोपेस्तैः शिरसि मृत्पालिं ॥७४॥ कृत्वांगाराः क्षिप्ताः, स यतिर्मनानापमृतः, तां वेदनामधिसहमानः सिद्धिं गतः. एवं नैषेधिकीपशरीषहः सोढव्यः. अथ नैषेधिक्यामातापनादिस्थाने स्वाध्यायादिकं कृत्वा शय्यायामुपाश्रये आग| च्छेत्, अतस्तत्परीषहमाह ॥ मूलम् ॥-उच्चावयाहि सिजाहिं । तवस्ती भिक्खु थामवं ॥ नाइवेलं विहन्नेजा। पावदिट्ठी | विहन्नइ ॥२२॥पइरिक्कुवस्सयं लब्धं । कल्लाणं अदुवपावगं ॥ किमेगराइं करिस्सई । एवं तत्थ हियासए ॥२३॥ व्याख्या-तपस्वी भिक्षुरुच्चावचाभिः शय्याभिरुपायैः कृत्वा स्थामवान् भवेत्, धैर्ययुक्तो भवेत्, कीदृशीभिः शय्याभिः? उच्चाश्च अवचाश्च उच्चावचास्ताभिरुच्चावचाभिः,उच्चाःशीतादिरक्षणगुणैर्युक्ताः, | अवचास्तद्विपरीताः, ताशीभिः, शय्यते यासु ताः शय्या उपाश्रया उच्यते. तत्रोपाश्रयेषु स्थितः साधुर ॥७४॥ तिवेलां साधुर्मयादांन विहन्यात्, हर्षविषादाभ्यां साधुर्मर्यादायांतिष्टेत्, सद्गुणयुक्तांशय्यां लब्ध्वा हर्ष 0000000000000000000000 000000000000000000000 For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥७५॥ 999999999999900999000 www.kobatirth.org भाग्न भवेत्, गुणहीनां शय्यां लब्ध्वा विवादभाग् न स्यात्. पापदृष्टिराचारहीनः, उच्चावचाभिः शय्याभिरतिवेलां साधुर्मर्यादां विहन्यात्, हर्षविषादयुक्तः स्यात्. ॥ २२ ॥ साधुः प्रतिरिक्तं पशुपंडकस्त्र्यादिरहितमुपाश्रयं लब्ध्वा तत्रैवमध्यासीतैवं विचारयेत् कीदृशमुपाश्रयं? कल्याणं शुभं सुखदायकं, अथवा पापकं दुःखदायक मेतामुपाश्रयं प्राप्यैवं चिंतयेत् एवमिति किं ? मे ममानयै करात्रिस्थितियोग्यया स्थित्या किं कार्य ? एकरात्रं ममात्र निवासः करणीयः, किं करिष्यति कल्याणमुपाश्रयं प्राप्येति चिंतयेत्, पुण्यवंतो जना एतादृशेषु स्थानेषु तिष्ठति, अन्ये पामरास्तृणमयमृत्तिकामयेषु नित्यं वसंति, मम त्वत्यां स्थितो न ममत्वं विधेयं, सुखदुःखं वा सहेत, जिनकल्पापेक्षयैकरात्रं, एकरात्रिर्यत्र तदेकरात्रं, उपाश्रयं वसेत्, जिनकल्पो करात्रमुपाश्रयं शुभं वाऽशुभं वा सेवेत. स्थविरकल्पो मुनिः कतिपयाहोरात्रिवासीभवेत्, स्थविरकल्पः पंचरात्रं नगरे वसति ॥ २३ ॥ अत्र यज्ञदत्तपुत्रयोः कथा यथा - कौशांव्यां यज्ञदत्तद्विजपुत्रौ सोमदत्तसोमदेव नामानौ प्रवजितो गीतार्थौ जातौ अन्यदा तत्पितरावुजयिन्यां गतौ तावपि साधू विहरंतौ तत्र गतो. तत्र तदादेशरीत्या स्वगृहे क्रियमाणं विविधौ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 39999009555555533004 सटीकं ॥ ७५ ॥ Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥७६॥ 9000000000000000000000 षधिमिश्रं मयापरपर्यायं विकटं (उष्णजलं) स्वजनैर्दत्तं, तो तत्स्वरूपमजानंतो जलविशेषबुष्ट्या पीतवंती, परिणते च तस्मिन् ज्ञातमद्यस्वरूपो तो कृतपश्चात्तापो तद्वैराग्यादेवानशनं पादपोपगमनामकं नदीतटस्थकाष्टोपरि प्रपन्नो. ततोऽकालवृष्ट्या नदीपूरेण प्लावितौ समुद्रांतः प्रविष्टो, तत्र जलचरोपसर्ग विषय दिवं गतो. इमो हि नीरपूरागमेऽपि शय्यातो न पृथग्भूतो. एवं शय्यापरीषहः. अथ शय्यास्थितस्य तत्रोपद्रवे जाते सति रागद्वेषरहितस्य साधोर्यदा कश्चिच्छय्यातरो वा शय्यातरादन्यो वा वचनैराक्रोशेदिति हेतोराक्रोशपरीषहोऽपि सोढव्यः, अतस्तत्परीषहमाह-- ॥मूलम् ॥-अकोसिज परो भिक्खुं । न तेसिं पडिसंजले ॥ सरिसा होइ बालाणं । तम्हा भिक्खू न संजले ॥ २४ ॥ सुच्चागं परुलाभासा ! दारुगा गामकंटया। तुसिणीओ उवेहिजा न ताओ मणसी करे ॥२५॥ व्याख्या-परोऽन्यः कश्चिद्यदि भिखं साधुमाकोशेत दुर्वचनैस्तर्जयेत् तदा तस्मै न प्रतिसंज्वलेत, तस्योपरि क्रोधंन कुर्यादित्यर्थः, यदि तस्योपरि साधुरपि क्रोधं कुर्यात्तदा सोऽपि बालानां मूर्खाणां सदृशो भवेत्, तस्माद्भिक्षुर्न संज्वलेद्गाला श्रुत्वा प्रतिगालीं न दद्यात्, तदा किं कुर्यादित्याह 000000000000000000000 ॥७६॥ For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥७७॥ 999965656699006 www.kobatirth.org ८ सुच्चा' साधुस्तूष्णीको मौनी सन्नुपेक्षेत, औदासीन्येन तिष्टेत्, रागद्वेषरहितो भवेत्, ता भाषा मनसि न कुर्यात्, किं कृत्वा ? परुषाः कठोरा भाषाः श्रुत्वा कीदृशीः भाषाः ? दारुणाः, दारयंति संयमधैर्यं विदारयंतीति दारुणाः, पुनः कीदृशीः ? ग्रामकंटकाः, ग्राम इंद्रियगणस्तस्य कंटका इव कंटका ग्रामकंटका दुःखोत्पादकाः, यदुक्तं - चांडालः किमयं द्विजातिरथवा शूद्रोऽथवा तापसः । किं वा तत्वनिवेशपेशलमतियोंगीश्वरः कोऽपि वा ॥ इत्यस्वल्पविकल्प जल्पमुखरैः संभाष्यमाणा जनै-न रुपो न हि चैव हृष्टहृदयो योगीश्वरो गच्छति ॥ १ ॥ पुनर्गालीं श्रुत्वेति चिंतयेत् - ददतु ददतु गालीलिमंतो भवतो । वयमपि तदभावाद्गालिदानेऽप्यशक्ताः ॥ जगति विदितमेतद्दीयते विद्यमानं । ददतु शशविषाणं ये महात्यागिनोऽपि ॥ १ ॥ इति विचार्य शमत्वेन तिष्ठेत्ः अत्रार्जुनमालाकार र्षिकथा यथाअथ राजगृहे नगरेऽर्जुननामा मालिकोऽस्ति, तस्य प्रिया स्कंद श्रीनाम्नी वर्तते, स स्ववाटिकामार्गस्थं पुराद्दहिर्मुद्रपाणियक्षं निरंतरं स्वगोत्रदेवत्वेनार्चति अन्यदा वाटिकागतस्यार्जुनमालिकस्य समीपे सा भोज्यं गृहीत्वा वाटिकायां यांति यक्षभवनस्थैः षट्पुरुषैर्दृष्टा, भोगार्थं यक्षभवनांतः प्रवेशिता, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 30306 3900000 सटाकं ॥७७॥ Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥७८॥ Saee000000 तदानीलेव तत्र यक्षपूजार्थं मालिकः समायातः, तं बध्ध्वा षडपि पुरुषास्तस्या भोगे प्रवृत्ताः, स पश्यत्वं च चिंतयति मयैष यक्षो मुधैवार्चितः, यदेतस्य पुर इत्थं पराभूयते. ततो यक्षस्तच्छरीरमनु-15 प्रविश्य तान् षडपि पुरुषान् स्त्रीसतमान् मारयतिस्म. एवं प्रत्यहं मारयति. ततो लोकोऽपि तस्मिन् । मार्गे राजगृहपुरात्तावन्न निर्गच्छति यावत्सप्त मारिता न स्युः, अन्यदा श्रीवीरस्तत्र समवस्तृतः, न काऽपि तद्भयेन वंदनार्थं गच्छति, सुदर्शनश्रेष्टी तु यद्भवति तद्भवतु, मया त्ववश्यं श्रीवीरस्तत्र गत्वा वंदनीय एवेति विचिंत्य तन्मार्गे चलितः, तं दृष्ट्वा मालिकशरीरप्रविष्टो मुद्गरपाणिर्यक्षो धावितः. ततः सुदर्शनश्रेष्टिनार्हत्सिद्धसाधुशुद्धधर्मशरणं प्रपन्नं, सागारिकमनशनमपि गृहीतं, कायोत्सर्गेण स्थितं, ततो धर्मप्रभावात्स यक्षस्तमाक्रमितुं न शक्नोति, पश्चाद्यक्षो मालिकशरीरं मुक्त्वा गतः, स्वस्थोभूतो मालिकः श्रेष्टिमुखाद्वीरागमनं श्रुत्वा श्रेष्टिना सह वंदनाथं गतः. वोरवचसा प्रतिबुद्धोऽसौ दीक्षा गृहीतवान्, राजगृहनगरमध्य एव गृहे गृहे भिक्षार्थं भ्रमति, लोकास्तु स्वजनमारकोऽयमित्याक्रोशान् ददति, स मनोवचनकायशुध्ध्या तानाकोशान् विषह्योत्पन्नकेवलज्ञानः शिवमगात्. एवमन्यैरप्याक्रो 000000002-1-490000000 ॥७८॥ For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा- शपरीषहः सोढव्यः. अथ कश्चिदाकोशको दुर्वचनवादा साधोधमपि कुर्यात्, तदा तमपि सहेत, 8 सटीक ॥७९॥ अतस्तत्परीषहमाह मलम् ॥-हओ न संजले भिक्खू । मणंपि न पओसए ॥ तितिक्खं परमं नच्चा । भिक्ख || विचिंतए ॥ २६ ॥ समणं संजयं दंतं । हणिज्जा कोइ कच्छई। नस्थि जीवस्स नासत्ति । का एवं पेहिज संजए ॥ २७॥ व्याख्या-भिक्षुः साधुर्हतो यष्ट्यादिभिस्ताडितो न संज्ज्वलेन्न क्रोधाभ्मातः | सात मनोऽपि न प्रद्वेषयेत्, चित्तं संद्वेषं न कुर्यादित्यर्थः किं कृत्वा? तितिक्षां क्षमा परमामत्कृष्टां ज्ञात्वा दशविधसाधुधर्मे क्षांतिमुत्कृष्टां विचार्य भिक्षुर्धम विचिंतयेत्. मम धर्म एव रक्षणीय इति विचिंतयेदित्यर्थः ॥ २६ ॥ कश्चिद् दुष्टः कुत्रचिदनार्यदेशे श्रमणं साधुं हन्यात्, प्राणापहारमपि कुर्याकानदा संयतः साधुरेवं संप्रेक्षेत विचारयेत्, एवमिति किं? जीवस्य नाशो नास्ति, शरीरस्य नाशो मिटानेन च शरीरनाशे जीवनाशः, कीदृशं साधुं? संयतं जितेंद्रियं, पुनः कीदृशं ? दांतं क्रोधादि ॥७९॥ समाधना मनस्येवं चिंतनीयं कदाचिदहमस्मिन् शरीरनाशावसरे क्रोधं करिष्यामि तदा मम 0000000000000000000001 For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandie उत्तरा सटीकं GOEFOGG;GREFGGOOG धर्मरूपजीवितव्यनाशो भविष्यति, न चास्मिन्ननित्यदेहे नष्टे ममात्मनो धर्मस्य च नाशो भावीति. | यदुक्तं-दोषो मेऽस्तीति युक्तं शपति शपति वा तं विनाज्ञः परोक्षे । दृष्ट्याः साक्षान्न साक्षादिति शपति न मां ताडयेत्ताडयेद्वा ॥ नासून मुष्णाति तान् वा हरति सुगतिदं नैष धर्म ममाहो। इथं | यः कोऽपि हेतो सति विशदयति स्याद्धि तस्येष्टसिद्धिः ॥१॥ अत्र स्कंदकशिष्याणां कथा यथा श्रावस्त्यां जितशत्रुनृपः, धारिणी प्रिया, तयोः पुत्रः स्कंदकः, पुरंदरयशा पुत्री कुंभकारकटके पुरे दंडकिनृपस्य दत्ता, तस्य पुरोहितः पालको मिथ्याहक्. अन्यदा श्रावस्त्यां मुनिसुव्रतस्वामी समवमृतः, तस्य देशनां श्रुत्वा स्कंदकःश्रावको जातः, एकदा पालकपुरोहिता दूतत्वेन श्रावस्त्यां प्राप्तः, राजसभायां जैनसाधुनामवर्णवादं वदन् स्कंदकेन निरुत्तरीकृत्य निर्धाटितः स स्कंदककुमारस्य छिद्राणि पश्यति. अन्यदा स्कंदककुमारः श्रीमुनिसुव्रतस्वामिपाश्वे पंचशतकुमारैः सह प्रबजितो गीतार्थो जातः, स्वामिना ते कुमारशिष्यास्तस्यैव दत्ता. अन्यदा स स्वामिनं पृच्छति भगवन्! भगिनीं वंदापनार्थं 000000000000000000000 ॥८०॥ For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८ ॥ TT - TTTTTTTTTTTTTTTTTT गच्छामि? स्वामिना भणितं तत्र मरणांतिकोपसोऽस्ति, स्कंदकेनोक्तं भगवन् ! वयमाराधका विराधका वा? स्वामिना भणितं त्वां मुक्त्वा सर्वेऽप्याराधकाः, स्वामिनैवमुक्तेऽपि भवितव्यतावशेन पंचशतशिष्यपरिवृतः स कुंभकारकटकपुरे गतः, पालकेन तथागच्छतं श्रुत्वा पूर्ववैरं स्मरता साधुस्थितियोग्योद्याने पत्रिंशदायुधानि भूमौ स्थापितानि, स्कंदकाचार्यस्तु तत्रैव समवस्मृतः. ततः पालकेन नृपस्याग्रे कथितं महाराजायं स्कंदकः पंचशतसाधवोऽपि च सहस्रयोधिनः परीषहभग्नास्तव राज्यं गृहीतुकामाःसमायातास्त्वां हनिष्यंति,राज्यं च गृहीष्यंति, यदि न प्रत्ययस्तदोद्यानं विलोकय? | एभिरायुधानि भूमौ गोपितानि संति. नृपेणोद्यानं विलोकितं, आयुधानि दृष्टानि क्रोधातेन ते साध| वस्तस्यैव दत्ताः, तेन सर्वेऽपि ते यंत्रेण पीलिताः, वधपरीषहस्य सम्यगधिसहनादुत्पन्नकेवलज्ञा नास्ते सिद्धाः, स्कंदकाचार्यस्तु सर्वेषां शिष्याणां तथाविधमरणं दृष्ट्वोत्पन्नक्रोधः सर्वस्याप्यस्य दाहकोऽहं स्यामिति कृतनिदानोऽग्निकुमारेपूत्पन्नः. अथाचार्यस्य रजोहरणं रुधिरलिप्तं गृधैः पुरुषहस्तं ज्ञात्वा चंचुपुटेनोत्पाव्य पुरंदरयशापुरः पातितं, सापि महतीमधृतिं चकार, साधवो गवेषिताः, किंतु 00000000000000000000 ॥८ ॥ For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक १८२॥ 000000000000000000000 न दृष्टाः, प्रत्यभिज्ञातानि कंबलाद्युपकरणानि, ज्ञातं च तया साधवो मारिता इति. ततो धिक्कृतस्तया नृपतिः, अहं तव मुखं न पश्यामि, प्रव्रजिष्याम्येवेति वदंती तां स्कंदकभगिनी देवाः श्रीमुनिसुव्रतस्वामिसमीपे मुक्तवंतः, स्वामिना सा दीक्षिता. ततोऽग्निकुमारदेवेन तेन सनगरो देशो दग्धः. ततो दंडकारण्यं जातं, अद्यापि तथैव तजनैर्भण्यते. एभिआधुभिर्वधपरीषहः सोढस्तथापरैरपि सोढव्यः. न तु स्कंदकाचार्यवत्कर्तव्यं. अथ परैरभिहतस्यौषधादिकयाचा स्यात्तस्माद्याश्चापरीषहोऽपि सोढव्यः, अतस्तत्परीषहमाह ॥ मूलम् ॥--दुक्करं खल्ल भो निच्चं । अणगाररस भिक्खुणो॥ सव्वं से जाइयं होड । नत्थि किंवि अजाइयं ॥ २८ ॥गोयरगापविठ्ठरस । पाणी नो सुप्पसारए ॥ सेओ अंगारवासुत्ति । इइ भिक्खु न चिंतए ॥ २९ ॥ व्याख्या-खल्विति निश्चयेन भोः स्वामिन्ननगारस्य भिक्षोर्नित्यं कष्टं. अपरस्य च कदाचित्कष्टमुत्पद्यते. भिक्षोस्तु नित्यमेव कट, यदुक्तं-गात्रभंगःखरे दैन्यं । प्रस्वेदो वेपथुस्तथा ॥ मरणे यानि चिह्नानि । तान चिहानि याचने ॥१॥ इत्युक्तत्वाद्भिक्षोर्नित्यं महत्कष्टं, तत्किं 0000000000000000000 ॥८२॥ For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥८३॥ 00000000000000000000 कष्टमित्याह–से इति तस्य भिक्षोः सर्व वस्तु याचितं सद्भवति, अयाचितं गृहस्थादमार्गितं किंचिदपि नास्ति, तस्माद्धिकष्टं भिक्षुजीवितमिति. पुनस्तदेव दृढयति-गोयरेति' गोचराग्रप्रविष्टस्य भिक्षार्थं प्रविष्टस्य साधोः पाणिर्हस्तः पिंडग्रहणार्थं न सुप्रसार्यः, गौरिव चरति यस्मिन् स गोचरः, गोचरेऽयं प्रधानपिंडग्रहणं गोचराग्रं, तन्निमित्तं प्रविष्टस्य गृहस्थगृहे प्रस्थितस्य भिक्षायां करप्रसारणं दुःकरं भिक्षामार्गणं दुष्करं, को नित्यं सम्यग्वपुष्मान्नरः भिक्षा मार्गयति ? तस्मादागारवासो गृहवासः श्रेयानिति भिक्षुर्मनसि न चिंतयेत्, यथारण्ये याश्चापरीषहो दुस्सहो न तथा श्रीमद्गृहाकीणे पुरे, अतः स्त्रीणां निजरूपकृतमनर्थ दृष्ट्वा बलदेवर्षिः पुरप्रवेश निषेभ्य यत एव याश्चापरीषहं सोढवान. तत्कथा यथा द्वारिकानगर्यामेकदा श्रीनेमिः समवसृतः, कृष्णेन द्वारिकाक्षयस्वमरणकारणं पृष्टं, नेमिना मद्य| पानविकलीभूतत्वत्कुमारोपसर्गसमुद्भूतक्रोधाद्वीपायनाद् द्वारिकाक्षयस्त्वन्मरणं च त्वद्भातृव्यजराकुमारादेवेति प्रोक्तं, वासुदेवेन द्वारिकायां निषिद्धमपि मद्यपानं भवितव्यतावशेन कृष्णपत्रः 4600 RT TÊN NGÀNH ॥८३॥ For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥८४॥ 000000000000000000000 ला कृतं, विकलीभूतैश्च तैः क्रीडाथ नगरबहिर्गतैस्तत्रातापनां कुर्वन् द्वीपायनर्षिदृष्टः, अरे! त्वं द्वारिका क्षयकारी भविष्यसीत्युक्त्वा यष्टिमुष्ट्यादिभिरुपसर्गितः कोपाद् द्वारिकाक्षयनिदानं चकार, स तन्मारणेनैव मृतोऽग्निकुमारेषूत्पन्नः, तेन च द्वारिकाक्षयः कृतः, कृष्णबलदेवावेव निर्गतो, अटव्यां तृषाक्रांतेन वासुदेवेनोक्तं नाहमतःपरं चलितुं शक्नोमि, पानीयमानीय मे देहि? ततो बलदेवेन पानीयार्थ दूरे गते पादोपरि पादं कृत्वा कृष्णः सुप्तः. अथ प्रागेव श्रीनेमिनाथवचनश्रवणसंजातभयेन जराकुमारेण वनवासं प्रपन्नेन तदानीमितस्ततो | भ्रमता तत्रैवायातेन मृगभ्रांत्या मुक्तबाणेन विद्धपादः कृष्णः पंचत्वमाप. तत्रापि तत्रायातेन बल| देवेन न मे भ्राता मृतः, किंतु मद्विलंबागमनोत्थरोषादेष मौनमाश्रितोऽस्तीति बुध्या तच्छवं स्वस्कंधे समुत्पाटितं, पूर्वसंगतिकदेवेन प्रतिबोधे कृते बलदेवेन दीक्षा गृहीता. एकदा कस्मिंश्चिद् ग्रामे भिक्षार्थमायातस्य बलदेवस्य रूपं दृष्ट्वा व्यामोहगतया कूपकंठस्थया कयाचिन्नार्या घटभ्रात्यां स्वबालकंठ एव पाशितस्ततो बलदेवमुनिना प्रतिबोधिता सा बालगलात्पाशं दूरीचकार. ततो అంతంత కుతంతంతంగా ॥८ ॥ For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥८५॥ 10000000000000000000 भिक्षार्थं ग्रामप्रवेशनियमो गृहीतः, वन एव तृणकाष्टहारकेभ्यो भिक्षां गृह्णाति, यदि तेभ्यो न प्राप्नोति तदा तप एव करोतीति. यथा बलदेवेन तुच्छलोकेभ्योऽपि भिक्षा मागिता, ततो याश्चापरीषहः सोढस्तथापरैरपि सोढव्यः. एवं याश्चापरोषहे बलदेवकथा. ॥ २९ ॥ अथ याञ्चायां न लभेत तदाऽलाभपरीषहमाह ॥मूलम्॥-परेसु वा समेसिज्जा । भोयणे परिनिट्टिए ॥ लद्धेवि अलद्धे वा। नाणुतपिज पंडिए | ॥३०॥ अजेवाहं न लभामि । अवि लाभो सुएसिया ॥ जो एवं पडिसंचिक्खे । अलाभो तं न तजए ॥३१॥ व्याख्या-साधुः परेषु गृहस्थेषु ग्रासं कवलमेषयेत्, तत्र च भोजने ओदनादौ परिनिष्टिते संपूर्णे सिद्धे वा लब्धे प्राप्ते सति वाथवाऽलब्धेऽल्पे लब्धेऽनिष्टे लब्धे वा पंडितो मुनिर्नानुतृप्येत, लब्धिमानहं यतो मया संपूर्ण मिष्टे वाहारं लब्धं, अनिष्टऽल्पे लब्धे तथा न येतेत्यनुक्तोऽप्यों गृह्यते. ॥ ३०॥ तदा किं कुर्यादित्याह-अद्यैवाहमाहारं न लभामि, अपि संभावनायां संभावयामि, अथैवाहारं न प्राप्त, परं' सुए' इति श्वः प्रभाते आगामिदिने लाभः स्यादाहारस्य DO99-200000000000000000 For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीकं ॥८६॥ 90000000000000000000 प्राप्तिर्भवेत्. उपलक्षणत्वादन्येारपरेयुरन्यतरेयुर्वा मा वाभूत्, यः साधुरेवं प्रतिसमीक्षते इति चिंतयति, तं साधुमलाभपरीषहो न तर्जयेत्, नाभिभवेत्. ॥ ३१ ॥ अत्र ढंढणकुमारकथा कस्मिंश्चिद् ग्रामे कोऽपि कृशशरीरी कुटुंबी वसति, अन्येऽपि बहवस्तत्र कुटुंबिनो वसंति, वारकेण ते राजवेष्टिं कुर्वति, राजसत्कपंचशतवाहनानि वाहयंति. एकदा तस्य कृशशरोरिणः पंचशतहलवाहनवारकः समायातः, तेन च वाहिता वृषभाः, भक्तपानवेलायामप्येकोऽधिकश्चाषो दापितस्तदांतरायं कर्म बद्धं. ततो मृत्वासौ बहुकालमितस्ततः संसारे परिभ्रम्य कस्मिंश्चिद्भवे कृतसुकृतवशेन द्वारिकायां कृष्णवासुदेवस्य पुत्रत्वेन समुत्पन्नः, ढंढणेति तस्य नाम प्रतिष्टितं. स ढंढणकुमारः। श्रीनेमिपावेऽन्यदा प्रबजितः, लाभांतरायवशान्महत्यामपि द्वारिकायां हिंडमानो न किंचिदन्नादि लभते, यदि कदाचिल्लभते तदा सर्वथासारमेव. ततस्तेन स्वामी पृष्टः, स्वामिना तु सकलः पूर्वभववृत्तांतस्तस्य कथितः, तेन चायमभिग्रहो गृहीतः परलाभो मया न ग्राह्यः, अन्यदा वासुदेवेन स्वामिनः पृष्टं भगवन्नेतावत्सु श्रमणसहस्रेषु को दुष्करकारकः? स्वामिना ढंढणर्षिरेव दुष्करकारक इत्युक्तं, 1000000000000000000000 ॥८६॥ For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा कृष्णेनोक्तं स इदानी क्वास्ति? स्वामी प्राह त्वं नगरं प्रविशंस्तं द्रक्ष्यसि, ततः कृष्णः श्रीनेमिजिनं ॥८७॥ | प्रणम्योत्थितः, पुरद्वारे प्रविशन् साधुं दृष्टवान्, हस्तिस्कंधादुत्तीर्य कृष्णस्तं ववंदे, तेन वंद्यमानोऽयं साधुरेकेनेभ्येन दृष्टः, चिंतितं च तेनाहो एष महात्मा कृष्णेन वंद्यते. एवं चिंतयत तव तस्य गृहे | ढंढणर्षिः प्रविष्टस्तेन मोदकैः प्रतिलाभितः. ततःस स्वामिसमीपे गत्वा पृच्छति मम लाभांतरायः क्षीणः किं ? स्वामिनोक्तमेष वासुदेवलाभः, मम परलाभो न कल्पते इत्युक्त्वा नगराइहिर्गत्वोचितस्थंडिले मोदकान् विधिना परिष्टापयन् शुभध्यानारोहेण केवलो जातः. एवमन्यैरपि परीषहः सोढव्यः. अला भादनिष्टाहारलाभादंत्याहारप्रांत्याहारभोजनाच्छरीरे रोगा उत्पद्यते, अतो रोगपरीषहोऽपि सोढव्यः. 8 ततो रोगपरीषहमाह ॥ मूलम् ॥-नच्चा उप्पइयं दुक्खं । वेयणाए दुहहिए ॥ अदीणो पावए पन्नं । पुट्ठो तत्थ | हियासए ॥ ३२ ॥ नेगत्थं नाभिनंदिजा । संचिक्खत्त गवेसए ॥ रायं खु तस्त सामन्नं । जं न कुजा न कारए ॥ ३३ ॥ व्याख्या-वेदनया दुःखार्तितो मुनिरदीनः सन् प्रज्ञां स्थापयेत् , बुद्धिं स्थिरां 0000000000000000000 000000000000000000000 ॥८७॥ For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८८॥ 00000000000000000000 कुर्यात् , किं कृत्वा ? दुःखमुत्पतितमुद्भूतं ज्ञात्वा, तत्र वेदनायां दुःखे वा रोगपरीषहमध्यासेत सहेत, कीदृशो मुनिः? 'पुट्ठो' स्पृष्टो रोगैाप्तः, दुःखयतीति दुःखं रोगस्तेनातः पीडितः क्रियते इति दुःखाहार्तितः, तादृशोऽपि प्रज्ञां स्थापयेत्, रोगार्तस्य हि प्रज्ञा चंचला स्यात् , साधुस्तु रोगसद्भावेऽपि प्रज्ञा स्थिरामेव विदधीतेत्यर्थः, तदा रोगातः किं कुर्यादित्याह-'नेगत्थमिति' साधुः रोगातश्चिकित्सा रोगप्रतीकारं रोगं नाभिनिंदेत् , नानुमन्येत, तदा चिकित्सायाः कारणं करणं दूरत एव त्यक्तं. यदा मनस्यपि चिकित्साचिंतनं साधुन कुर्यात् , कीदृशः साधुः? आत्मगवेषकः, आत्मानं संयमजीवं गवेषयतीत्यात्मगवेषकः, एतादृशः सन् ‘संचिक्खे' समाधिना तिष्टेत्, पीडया पीडितो न देदित्यर्थः, खु यस्मात्कारणाच्छ्रामण्यं साधुत्वं, एयं एतदेव, 'जं इति' यस्मात्कारणाद्रोगे समुत्पन्ने स्वयं चिकित्सां न कुर्यात्, अन्येनापिन कारयेत् , जिनकल्पिकापेक्षयायमाचारः, स्थविरकल्पिकाः पुनः कारयंत्यपीति वृद्धसंप्रदायः. अत्र कालवैशिककथा यथा मथुरायां जितशत्रुनृपोऽतिसुरूपां कालाख्यां वेश्यामंतःपुरेऽक्षिपत्, तस्याः पुत्रः कालवैश्यक 000000000000000000000 ॥८८ For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा-10 स्तस्य भगिनी मुद्गशैलनगरस्वामिना परिणीता. अन्यदा स कुमारः शृगालशब्दं श्रुत्वा स्वभृत्यानपृच्छ॥८९॥ स्कस्यायं स्वरः? तैरूचे फेरुकस्वरोऽयं, कुमारेणोक्तं फेरुकोऽत्रानीयतां? तैरानीतः शृगालः कुमारेण हन्यमानः खीखीति कृत्वा मृतः, अकामनिर्जरया व्यंतरो जातः. अन्यदा कुमारः स्थविरांतिके प्रत्रजितः, गीतार्थो जातः, एकाकिविहारप्रतिमां प्रतिपन्नः, तस्याशों रोगो बभूव, न चिकित्सां कारयति, | नाप्यौषधं करोति तथाविप्रत्याख्यानात्. अन्यदा विहरन्नसो मुद्गशैलपुरे गतः, तत्र तन्नगरस्वामिपरिणीतया तद्भगिन्यार्थीनोषधमिश्रा भिक्षा दत्ता, तेन चाजानताशोन्नौषधिमिश्र आहारो गृहीतः, औषधप्रयोगे च ज्ञाते भग्नं मे प्रत्याख्यानमित्यधिकरणदोषशंकया भक्तं प्रत्याख्यातं पुराइहिः, तत्र च तेन शृगालजीवेन व्यंतरीभृतेनोपयोगदानेनासावुपलक्षितः, समुत्पन्नवरेण च नवप्रसूतशिवारूपेण है खोखोकुर्वता खायमानः शिवोपसर्गमर्शोरोगं च सोढवान् . एवमन्यैरपि रोगः सोढव्यः. अथ रोगादियुक्तस्य शयनादो दुस्सहतृणस्पर्शः स्यात् , अतस्तत्परीषहमाह ॥ मूलम् ॥-अचेलगस्स लूहस्स । संजयस्स तवस्सिणो ॥ तणेसु सुयमाणस्स । हुजा गाय games sẽ bớt Poe000000000000eeeeeee Mai Để For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir € € सटीकं € € € उत्तरा- विराहणा ॥ ३४॥ आयवस्स निवाएगं । अउला हवइ वेयणा ॥ एवं नच्चा न सेवंति । तंतुजं तण | तजिया ॥ ३५॥ व्याख्या-तपस्विनः संयतस्य तृणेषु शयमानस्य, तृणैर्गात्रविराधना भवेत्, कीट- 10 शस्य संयतस्य ? अचेलकस्य वस्त्ररहितस्य, पुनः कीदृशस्य ? रुक्षस्य तैलाभ्यंगादिरहितस्य, यदा शरीरे तृणैः कृत्वा पीडा स्यात्तदा किं कुर्यादित्याह-आयवस्सेति' तृणतर्जितास्तृणस्पर्शपीडिताः साधवः, तंतुजं वस्त्रं सूत्रवस्त्रं कंबलादिवस्त्रं वा न सेवंति नाचरंति, किं कृत्वा ? एवं ज्ञात्वा, एवमिति किं? आतपस्य निपातेन धर्मस्य संयोगेनातुला वेदना भवति, तापशीतवर्षावातादिपीडास्माभिः कि सोढुं न शक्यते. अथवा तप्यते पीड्यते शरीरमनेनेत्यातपः, तृणपाषाणादिरप्युच्यते, तस्य संगेना स्मच्छरीरे महती वेदना भवति, यदि वस्त्रादीनां प्रस्तरणं स्यात्तदास्मच्छरोरे तृणादिभिः पीडा न स्यादिति विचिंत्य वस्त्रकंबलादिकं न परिगृहंति, इति जिनकल्पापेक्षयेदमुक्तं वर्तते. अत्र भद्रर्षिकथा यथा श्रावस्त्यां जितशत्रुपुत्रो भद्रः प्रबजितः, विरुद्धराज्ये विहरन् हेरकोऽयमिति भ्रांत्या नृपन 00000000000000000 € € € € € For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९१॥ 00000000000000000000 पृष्टोऽप्यब्रुवन् क्रुद्वैस्तैः क्षुरेण तक्षितो दर्भेश्च वेष्टयित्वा मुक्तः. ततः स तद्वेदनामधिसेहे. एवं तृण|| स्पर्शपरीषहःसाधुभिरप्यधिसह्यः. अथ तृणादिस्पर्शाच्छरीरे प्रस्वेदाद्रजःस्पर्शान्मलोपचयः स्यात्. तदा | मलपरीषहोऽपि सोढव्यः, अतस्तमाह ॥ मूलम् ॥-किलिन्नगायमेहावी । पंकेण य रयेण वा ॥ थिंसु वा परियावेणं । सायं नो परिदेवए ॥ ३६॥ वेइज निजरापेही। आरियं धम्मणुत्तरं ॥ जाव सरीरभेउत्ति । जल्लं कारण धारए ॥ ३७॥ व्याख्या-मेधावी साधुफिँसु ग्रीष्मकाले वा शब्दाच्छरद्यपि परितापेन गाढोष्मणा पंकेन प्रस्वेदादाीभृतमलेन अथवा रजसाईमलेन परिशुष्य काठिन्यं प्राप्तेन धूल्या वा क्लिन्नगात्रः सन् बाधितशरीरः सन् सातं सुखं न परिदेवेत, मलापहारात्सुखं न वांछेत्, सातार्थ विलापं न कुर्यादित्यर्थः ॥ ३६॥ तदा किं कुर्यादित्याह-वेयजेति' निर्जरापेक्षी कर्मक्षयमीप्सुःसाधुस्तावत्कायेन जल्लं धारयेत्, देहेन मलं धारयेत, पुनर्वेइज्ज मलपरीषहं वेदयेत सहेत, तावत्कथं ? यावच्छरीरस्य भेदः शरीरस्य पातः स्यात्, साधुः कीदृशः सन् ? आयं श्रुतचारित्ररूपं धर्म प्रपन्नःसन्नित्य 00997000000000000000 ॥९१॥ For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥९२॥ .00000000000000000 ध्याहारः, कीदृशं धर्म ? अनुत्तरं सर्वोत्कृष्टं. ॥ ३०॥ श्राद्धसुनंदह। भेषजार्थी साधुस्तत्कथा यथा चंपायां सुनंदो वणिग्दानवान्. अन्यदा मलाविलसाधुं दृष्ट्वा मलधारिणं शेषं सर्वसाधूनां भव्यमिति जुगुप्सां कृतवान्, मृत्वासौ कौशांब्यामिभ्यपुत्रोऽभूत्, स प्रस्तावे दीक्षां गृहीतवान्. तदानीं तत्कमोदयेन देहे दुर्गंधोऽभूत्, स यतिर्यत्र यत्र प्रयाति तत्र तत्रोड्डाहो भवति. ततो गुरुभिस्तस्य | भ्रमणं निषिद्धं, तेन रात्री जिनदेवताराधनार्थ कायोत्सर्गः कृतः,तुष्टदेवतया सुगंधीकृतः, तथाप्युड्डाहभवने पुनरप्याराधितया देवतया सर्वसमानगंधः कृतः. अनेन हि साधुना जल्लपरोषहो देवताराधनेन न सोढः. एवमन्यैः साधुभिर्न कार्य. अथ समलः साधुः शुचीन् सक्रियमाणान् दृष्ट्वा सत्कारादि । न स्पृहयेत्, अतस्तत्परीषहमाह ॥ मुलम् ॥-अभिवायणमप्भुटाणं । सामी कुज्जा निमंतणं ॥ जे नाइं पडिसेवंति। न | ते संपेहए मुणी॥३८॥ अणुक्कसाई अप्पित्थे।अन्नाएसी अलोल्लुए ॥रसेसुनाणगिज्झिजा। नाणुतप्पिज | पण्णवं ॥३९॥व्याख्या-मुनिस्ते इति तेभ्योन स्पृहयेत्, यत एते धन्या इति नचिंतयेदित्यर्थः, तेभ्यः 1000000000000000000000 ॥९२॥ For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटीक ॥९३॥ 60000000000000000000 केभ्यः? ये तानि प्रतिसेवंते, तानि कानि? स्वामी राजादिः, अभिवादनं नमस्कारमस्मभ्यं कुर्यात्, अथवा स्वाम्यभ्युत्थानमस्मभ्यं कुर्यादशनादिसन्मानं कुर्यात्, पुनरस्माकं निमंत्रणं कुर्यात्, एतावता राज्ञा निमंत्रितानाहारादिभ्यः प्रार्थितान् द्रव्यलिंगिनः साधून न कीर्तयेदित्यर्थः, पुनः साधुः कीदृशो भवेत्तदाह-अनुत्कशायी सत्कारादिना हर्षरहितस्तादृशो भवेत्, नोत्कोऽनुत्कः शेते इत्येवंशीलोऽनुत्कशायोति शब्दार्थः, यत्र कश्चिदासनदानाभ्युत्थाननिमंत्रणादिकं करोति तत्र गमनायोत्को न भवति, उत्कंठितो न भवति. अथवाणुकषायी, सत्कारादिकं यो न करोति तस्मै क्रोधमकर्वाणोऽक्रोधः पुनः कीदृशः? अल्पेच्छो धर्मोपकरणमात्रधारी, अनेन निर्लोभत्वमुक्तं. पुनः कीदृशः? 'अन्नाएसी' अज्ञानैषी जातिकुलसद्रव्यनिद्रव्यादिनाऽपरीक्षितोऽज्ञातस्तादृशं गृहस्थमाहाराद्यर्थमेवयतीत्येवंशीलमज्ञानैषी, पुनः कीदृशो भवेत् ? अलोलुपः सरसाहारै लोपट्यरहितः, पुनः साधुरन्यान् सरसाहारभक्षणासत्कान् वीक्ष्य रसेषु नानुगृध्येत्, सरसाहारभिक्षां नाभिकांक्षेदित्यर्थः. पुनः पन्नवं इति'प्रज्ञावान् साधु नुतप्येत, अन्येषां सत्कारं दृष्ट्वा हा मम कोऽपि सत्कारं न करोति किमर्थमहं प्रवजित 00000000000000000000 For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ९४॥ 100000000000000000000 | इति चिंतापरो न भवेत्. ॥ ३९॥ अत्र श्राद्धश्रमणयोः कथा यथा-- मथुरायामिंद्रदत्तः पुरोहितोऽस्ति, स जिनशासनप्रत्यनीकः स्वगवाक्षस्थः सन्नधो निर्गतो जैनयतेर्मस्तकोपरि निजचरणं विततं करोति. एवं निरंतरं कुर्वाणं तं दृष्ट्वा साधुन कोऽपि कुप्यति, परमेकः श्रावकः कुपितस्तत्पादच्छेदप्रतिज्ञामकरोत्, अन्यानि तच्छिद्राण्यलभमानेन तेन श्रावकेण तत्स्व| रूपं गुरोः पुरः कथितं, गुरुणोकं सह्यते सत्कारपुरस्कारपरोषहः साधुनेति. तेन स्वप्रतिज्ञा कथिता, गुरुभिरुक्तमस्य गृहे किं जायमानमस्ति? तेनोक्तं नवीनप्रासादे राजा निमंत्र्यमाणोऽस्ति पुरोहितेन, गुरुभिरुक्तं तर्हि त्वं तस्मिन् प्रासादे प्रविशंतं राजानं करे धृत्वा प्रासादोऽयं पतिष्यतीति कथयेः, अहं च प्रासादं विद्यया पातयिष्यामि. ततस्तेन तथा कृते प्रासादः पतितः. राज्ञोक्तं किमिदं जातं ? श्रेष्टिनोक्तं हे महाराजानेन तव मारणाय कपटं मंडितमभूत् . ततो रुष्टेन राज्ञा स पुरोहितस्तस्य श्रेष्टिनोऽर्पितः, तेन श्रेष्टिनेंद्रकीलके तस्य पादं क्षिप्त्वा प्रतिज्ञापूरणार्थ च पिष्टमयं पादं कृत्वा छिन्नवानुक्तवांश्च सर्व तत्स्वरूपं, पुरोहितेनोक्तमतःपरं नैवेदृशं करिष्यामीति. जातानुकंपेन श्रावकेण स 0000000000000000000000 For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९५ ॥ 19999699696896530300306 www.kobatirth.org मुक्तः अत्र सत्कारपुरस्कारपरीषहः सोढव्यः साधुभिः, श्राघकेण तु न सोढव्य इति अथ सत्कारे सति प्रज्ञाप्रकर्षापकर्षविह्वलत्वं न विधेयं, अतः प्रज्ञापरीषहोऽपि सोढव्यः. ॥ मूलम् ॥ से नूणं मए पुविं । कम्मा नाणफला कडा ॥ जेणाहं नाभिजाणामि । पुट्टो केण य कहुई ॥ ४० ॥ अह पत्था उइति । कम्माणाणफला कडा ॥ एवमस्सासि अप्पाणं । नच्चा कम्म विवागयं ॥ ४१ ॥ व्याख्या - प्रज्ञापरीषहोऽपि द्विधा सोढव्यः, प्रज्ञाप्रकर्षे सत्येवं चिंतनीयं, येन कारणेन केनापि पुरुषेण ' कहुई' कुत्रचित्प्रश्ने पृष्टः सन्नाहं पुरुषप्रश्नोत्तरं जानामि, तत्प्रश्नस्योत्तरं ददामि अथेदानीं ज्ञानफलानि कर्माणि कृतानि पश्चादुदेष्यंति पश्चादुदयं प्राप्स्यति, कर्मणां विपाकं ज्ञात्वैवमात्मानं त्वमाश्वासय ? भोः शिष्य ! न तु प्रज्ञाप्रकर्षे गर्वं कुर्या इत्यर्थः, प्रज्ञाप्रकर्षेऽयमर्थः कार्यः अथ प्रज्ञाप्रकर्षपक्षे प्रज्ञाहीनत्वेऽथं वदति, येन केनचित्पुरुषेण कस्मिंश्चित्सुगमेऽपि जीवादिप्रश्ने पृष्टः सन्नाहं नाभिजानामि, तन्नूनं मया पूर्व पूर्वभवेऽज्ञानफलानि धर्माचार्यगुरुश्रुतनिंदारूपाणि कृतानि ततोऽहं प्रज्ञाहीनः संजातोऽस्मि अथाज्ञानफलानि कृतानि कर्माण्यपि पश्चादग्रेतनजन्मानि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 30000 986880039990000 सटीकं ॥९५॥ Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं 000000000000000000 |' उइति' उदेष्यंत्युदयं प्राप्स्यंतीति कर्मविपाकं ज्ञात्वैवमात्मानमाश्वासय? उदयप्राप्तानां ज्ञानावर णकर्मणां विघाताय यत्नः कार्य इत्यात्मानमनुशासयेत्यर्थः. अतो हि प्रज्ञोदये हों न विधेयः, प्रज्ञा| भावे विषादे कृते ह्यार्तध्यानपरत्वं स्यात्, प्रज्ञाप्रकर्षोपरि कालिकाचार्यसागरचंद्रयोः कथा यथा उज्जयिनीतः कालिकाचार्याः प्रमादिनः स्खशिष्यान् मुक्त्वा सुवर्णकुले स्वशिष्यसागरचंद्रस्य समीपे प्राप्ताः. सागरचंद्रस्तु तानेकाकिनः समायातान् नोपलक्षयति, कालिकाचार्या अपि न किंचि| त्स्वस्वरूपोपलक्षणं दर्शयंति. अन्यदा सागरचंद्रेण पर्षदि सिद्धांतव्याख्यानं प्रारब्धं, चमत्कृता लोकाः | सिद्धांतव्याख्यानं प्रशंसंति, कालिकाचार्याणां सागरचंद्रेण पृष्टं मढ्याख्यानं कीदृशं ? तैरुक्तं भव्यं, तेन चाचायः समं तर्कवादः प्रारब्धः, परं तुल्यतया वक्तुं न शक्नोति, भृशं स चमत्कृतः. अथ शिष्यास्ततःशय्यातरेण तिरस्कृतास्त्रपां प्राप्ताः खगुरुं गवेषयंतश्चलिताः, कालिकाचार्याः | समायांतीति प्रसिद्धिं कुर्वाणाः सुवर्णभूमौ प्राप्ताः, सागरचंद्रः कालिकाचार्याः समायांतीति वृद्धस्य पुरः प्रोक्तवान्, वृद्धः प्राह मयापि श्रुतमस्ति, सागरचंद्रस्तेषां सन्मुखमायातः, तस्य तैः पृष्टं किमत्र 009380090007999000000 ॥ ९६॥ For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥९७॥ 10000000000290090 कालिकाचार्याः समायाताः संतिन वा ? तेनोक्तमेको वृद्धः समायातोऽस्ति, नापरः कोऽपीति. तेऽप्युपाश्रयांतः समायाताः, उपलक्षिताः कालिकाचार्याः, प्रणतास्तैः, सागरचंद्रेण पश्चादुपलक्ष्य तेषां मिथ्यादुःकृतं दत्तं, हा मया श्रुतलवगर्वाध्मातेन श्रुतनिधयो यूयमाशातिता इति च कथितं. कालि| काचार्यैरुक्तं हे वत्स ! श्रुतगर्यो न कार्यः. यथा सागरचंद्रेण श्रुतमदः कृतस्तथापरैर्न श्रुतमदः कार्यः । अथ प्रज्ञाप्रकर्षे गर्वः, प्रज्ञाभावे दैन्यचिंतनं, इत्युभयथाऽज्ञानं, अतस्तत्परीषहोऽपि सोढव्यः, इति कारणादज्ञानपरीषहमाह ॥ मूलम् ॥-निरहगंमि विरओ। मेहुणाओ सुसंबुडो ॥ जो सक्ख नाभिजाणामि । धम्म कल्लाणपावगं ॥ ४२ ॥ तवोवहाणमादाय । पडिमं पडिवजओ॥ एवंपि निहरओ मे । छउमं न निअट्टई ॥४३॥ व्याख्या-अहं निरर्थकेऽर्थाभावे सति मैथुनात्कामसुखाद्विरक्तो निवृत्तः, मैथुनग्रहणं दस्त्यजत्वात, यतोऽहं दुःकर कार्य कृतवान्, योऽहं सुसंवृतो जितेंद्रियोऽपि साक्षात्स्फुटं धर्म वस्तुखभावं कल्याणं शुभं पापकमशुभमभिजानामि, यदि मैथुनान्निवृत्तोजितेंद्रियत्वेऽपि काचिदर्थ 100000000000000000 For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyarmandie ॥९८॥ उत्तरा- सिद्धिर्ज्ञानसिद्धिर्भवेत्तदा मम ज्ञानमुत्पद्येत, मम तु ज्ञानं नोत्पन्नं तदा वृथाहं मैथुनमत्यजं, वृथैव सटीक चेंद्रियजयमकरवं, पुनरित्थमपि न चिंतयेत.तपोभद्रमहाभद्रसर्वतोभद्रायुपधानं सिद्धांतपठनोपचाररूपं, एकभुक्तनिर्विकृत्याचाम्लोपवासादिकमादायांगीकृत्य पुनः प्रतिमां भिक्षोरभिग्रहविशेषक्रियां द्वादशविधां प्रतिपद्यमानस्य ममैवं विहरतः साधुमार्गे विहारं कुर्वतोऽपि छद्मस्थज्ञानावरणादिकर्म न निवर्तते, अहं तपः करोम्युपधानं वहामि प्रतिमां च धरामि साधुमार्गे विहरामि तथापि केवली न भवामीति 18न विचारणीयं, अयमज्ञानपरीषहः. अत्राज्ञानपरीषहे कथा2 गंगातीरे द्वौ भ्रातरौ वैराग्यादीक्षां गृहोतवंती, तत्रैको विद्वान् जातः, द्वितीयस्तु मूर्खः, यो विद्वान् सोऽनेकशिष्याध्यापनादिना खिन्न एवं चिंतयत्यहो धन्योऽयं मे भ्राता यः सुखेन तिष्टति, निद्रादिककमवसरे कुर्वन्नस्ति, अहं तु शिष्याध्यापनादिकष्टे पतितोऽस्मीति चिंतयन् काव्यमिदं चकार-मूर्खत्वं हि सखे ममापि रुचितं यस्मिन यदष्टौ गुणा । निश्चितो बहुभोजनोऽत्रपमना नक्तं दिवा शायकः 10॥९८॥ ॥कार्याकार्यविचारणांधबधिरो मानापमाने समः। प्रायेणामयवर्जितो दृढवपुर्खः सुखं जीवति ॥१॥ D006, standee Code 000000000000000000000 For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक उत्तरा- परं नैवं चिंतयति-नानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वतां । येषां यांति दिनानि पंडितज नव्यायामखिन्नात्मनां ॥ तेषां जन्म च जीवितं च सफलं तैरेव भूर्भषिता। शेषैः किं पशुवद्विवेकरहित भारभूतैनरैः ॥२॥ एवं पंडितगुणानचिंतयन् मुर्खगुणांश्चासतोऽपि चिंतयन् ज्ञानावरणीयं कर्म वध्वा दिवं गतः, ततश्च्युतो भरतक्षेत्रे आभीरपुत्रो जातः, क्रमेण परिणीतः; तस्य पुत्रिका जाता, सा रूपवती. अन्यदानेकाभीरा घृतभृतशकटाः किंचिन्नगरंप्रति गच्छंति, असावपि तत्सार्थे वृतभृतं शकटं गृहीत्वा चलितः, मागें सा पुत्री शकटखेटनं करोति. ततस्तद्रूपव्यामोहितैराभीरपुत्रैरपथे खेटितानि शकटानि, तानि सर्वाणि भग्नानि, तादृशं संसारखरूपं दृष्ट्वा संजातवैराग्यः स आभीरस्तां पुत्रीमुद्वाह्य दीक्षांजग्राह. उत्तराध्ययनयोगोद्वहनावसरेऽसंख्याध्ययनोद्देशे कृते तस्याभीरभिक्षोर्शानावकरणोदयो जातः, न तदध्ययनमायाति, आचाम्लान्येव करोति, उच्चैःस्वरेण तदध्ययननिघोंषं करोति. एवं च कुर्वतस्तस्य द्वादशवर्षप्रांतेऽज्ञानपरीषहं सम्यगधिसहमानस्य केवलज्ञानं समुत्पन्नं. एवमज्ञानपरीषहे आभीरसाधुकथा. यस्य च ज्ञानाजीणं स्यात्तेनापि ज्ञानपरीषहो न सोढस्तत्रार्थे स्थूलभद्रकथा यथा De@ORCE0000000000000 300000000000000000000 For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥१० ॥ 000000000000000000000 स्थूलभद्रस्वामी विहरन् बालमित्रद्विजगृहे गतः, तत्र तमदृष्ट्वा तद्भाय पृष्टवान् क ते पतिर्गतः? सा प्राह परदेशे धनार्जनार्थं गतोऽस्ति. ततः स्वामी तद्गृहस्तंभमूलस्थितं निधिं पश्यन् स्तंभाभिमुखं हस्तं कृत्वा 'इदमीदृशं स च तादृशः' इति भणित्वा गतः. ततः कालांतरे गृहागतस्य विप्रस्य तद्भार्यया स्थूलभद्रस्वामिवचो ज्ञापितं, तेन पंडितेन ज्ञातमत्रावश्यं किंचिदस्ति. ततः खानितः स्तंभः, लब्धो निधिः. एवं स्थूलभद्रेण ज्ञानपरोषहो न सोढः, शेषसाधुभिरपीदृशं न कार्य. अथाज्ञानदर्शोऽपि कश्चित्संशयः स्यादतस्तत्परीषहः कथ्यते ॥ मूलम् ॥-नस्थि नूणं परे लोए । इठी वावि तवस्सिणी ॥ अदुवा वंचिओ मित्तो।ईई भिक्खू न चिंतए ॥४४॥ अभू जिणा अस्थि जिणा । अदुवावि भविस्सई ॥ मुसंते एवमाहंसु । ईई भिक्खू न चिंतए ॥ ४५ व्याख्या-नूनमिति संभावनायां प्रलोके नास्ति, परलोके गतः कोऽपि नात्रागत्य वदति, तस्मात्प्रत्यक्षस्थाभावान्नास्ति परलोकः, वाऽथवा तपस्विनोऽपि साधोरपि काचिद्, ऋद्धिरामर्षांषधिवपुषौषधिखेलौषधिप्रमुखा काचिन्नास्तिनदृश्यते,अथवा किंबहुना ? अहं वंचितोऽस्मि, 300000000000000000000 ॥१०॥ For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटीकं ॥१०१॥ 0000000000000 ऋषिभिष्टगितोऽस्मीति भिक्षुर्न चिंतयेन्न विचारयेत्. ते जिनाः केवलिन एवमाहुः कथयतिस्म तन्मृषा | तदसत्यं, एवं तत् किं ? जनास्तीर्थकराः केवलिनो वाऽभूवन्, पुनर्जिनाःसंति, सांप्रतं वर्तमानकाले | महाविदेहक्षेत्रादो संति, अथवाऽग्रे भविष्यंतीति यदृचुस्तदसत्यं, प्रत्यक्षमदृश्यमानत्वात्. इति विचारे क्रियमाणे सम्यक्त्वसंगः स्यात, तस्मादिति न विचारणीयं, सम्यक्त्वपरीषहः सोढव्यः. अत्रार्या| षाढसूरिकथा वत्साभूम्यामाषाढमृतिसूरयस्तत्र गच्छे यो यः कालं करोति तं तं निर्जरयामासुः, अंत्यसमये तेषामेवं कथयति युष्माभिः स्वर्गे सुरीभ्य मम दर्शनं देयं, ते च स्वर्गे गच्छंति, परमाचार्याणां दर्शनं न ददति. तथा च सूरीणां परलोकशंका जायते. एकदैको विनेयः प्रकामं स्वभक्तः समाधि| मरणसमये सूरिभिरेवमुक्तस्त्वया स्वर्गे देवीभृयावश्यं मम दर्शनं देयं, न प्रमाद्यं, सोऽपि मृत्वा देवो| जातः, परं विचित्ररचनानाध्यादिदर्शनेन व्यग्रत्वान्नात्रायातः, तावता सूरिभिरेवं चिंतितं नास्त्येव | परलोकस्ततः कोऽपि नात्रागच्छति, यदि परलोकः स्यात्तदा मच्छिष्याः कृतप्रतिज्ञा अपि कथं न D90000396996806080 ॥१०॥ For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sri Kalassagersai Gyanmandie उत्तरा सटीक ॥१०२॥ 000000000000000000000 दर्शनं दद्युः? ततो मयाद्ययावद् व्रतानि पालितानि, तपांसि तप्तानि, कष्टानि कृतानि, सर्वाण्यप्यनुनानि मुधा जातानि, मुधा मया भोगास्त्यक्ताः, वंचितोऽहमिति मिथ्यात्वं प्रतिपन्नाः, गच्छं मुक्त्वैकाकिन एव लिंगमात्रधरा निर्गताः. अत्रांतरे तेन भक्तशिष्येण देवीभतेन कियदिनानि यावनाट्यादि विलोक्य गुरुप्रेम्णाऽत्रायातं मिथ्यात्वं गता गुरवो दृष्टाः, तत्प्रतिबोधार्थं कस्यचिग्रामस्य सीन्नि नाटयं विचके, तत्राचार्याः षण्मासान् यावन्नाटयं पश्यतः क्षुधादिकं नानुभूतवंतः, नाटयं देवेन विदृष्टं, आचार्या अग्रतश्चलिताः. ततस्तेनैव सुरेण तेषामाचार्याणां संयमपरीक्षार्थ षट्कायनामानः पड़दारकाः | सर्वालंकारविभूषितांगा विकुर्विताः, प्रथमं पृथ्वीकायिकः कुमारस्तेषामाचार्याणां दृष्टो पतितः, आचार्या आहुः, भो बाल! भूषणानि ममार्पय ? स नार्पयति, तदनु सूरिभिरसो गले गृहीतः, ततश्च भयभ्रांतो बालः प्राह प्रभोऽहं पृथिवीकायिकः कुमारः, अस्यां सैंद्राटव्यां त्वां शरणं श्रितः, भवादृशानामेवं कर्तुं न युक्तं, हे स्वामिन् मदुक्तका कथा श्रूयतां, तथाहि-एकः कुलालः खानी मृदं खनन् मृदाक्रांतः एवं भणति-जेण भिक्खं बलिं देमि। जेण पोसेमि जाइओ ॥ सा मे मही ఆంతి కోసం పాటిల తంతు. १०२॥ For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie 2000 सटीकं उत्तरा- 1 ॥१०३॥ 0 1.000000000६ अक्कमइ । जायं सरणओ भयं ॥१॥ एतन्यायेन शरणागतस्याप कथमेवं पराभवं करोषि ? सूरिभि- रुकमतिपंडितोऽसि बालेत्युक्त्वा तदंगाभरणानि गृहीतानि, पात्रेक्षितानि, गतः पृथिवीकायिकः. स्तोकांतरे गच्छद्भिराचायईितीयोऽप्कायिकनामा बालको दृष्टः, सोऽपि तथैवोवाच, तत्कथिता कथा चेयं एकः पाटलनामा तालचरः प्रकामं वाग्मी, सोऽन्यदा गंगाश्रोतसि प्रविष्टः, तेन च द्वियमा। णोऽसा तटस्थजनेनाभाषि हे पाटल ! प्राज्ञ ! किंचित्सूक्तं पठ? सोऽवादीत्-जेण रोहंति बीआणि । जेण जीवंति कासवा ॥ तस्स मज्झे मरिस्सामि । जायं सरणओ भयं ॥ १॥ एवमप्कायिककुमारण कथोक्ता, तथापि तस्याभरणानि तेनाचार्येणातिपंडितोऽसि हे कुमारेत्युक्त्वा गृहीतानि, सोऽपि तथैव गतः. अग्रेऽग्निकायिकः कुमारस्तस्यापि तथैवोक्तिप्रत्युक्ती, तत्कथिता कथा चैषा एकस्य तापसस्याग्निनोटजो दग्धः, स वक्ति-जमहं दिवा य राओ य । तप्पेमि महुसप्पिणा ॥ तेण मे उडओ दह्रो। जायं सरणओ भयं ॥१॥ अस्मिन्नेवार्थे द्वितीया कथा-कश्चित्पथिकः पथि व्याघ्रभीत्याग्निशरणं श्रितः, तेनैव तस्यांगं दग्धं, सप्राह-मए वग्यस्त भीएणं । पावओ सरणीकओ १०३॥ For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १०४ ॥ 169960955006 0000000० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 1000303001 सटीकं ॥ तेण दहुं मम अंगं । जायं सरणओ भयं ॥ २ ॥ एवं कथाद्वयं कथयतस्तस्य कुमारस्य तेनाचार्येण तथैवोक्त्वाभरणानि गृहोतानि, अग्रे वायुकुमारो मिलितस्तस्य तथैवोक्तिः, तत्कथिता कथा चेयंएको घननिचितशरीरो वायुजातिः, स चान्यदा वायुभनांगो दंडधारी मार्गे गच्छन् केनाप्युक्तो हंहा दृढांग ! त्वं कथमीदृग्जातः ? स आह - जिठ्ठा साढेसु मासेसु । जो सुहो होइ मारुओ ॥ तेण मे भजए अंगं । जायं सरणओ भयं ॥ ॥ १ ॥ एवं कथां कथयतोऽपि तस्य कुमारस्याभरणानि तेनाचार्येण गृहीतानि अग्रे च वनस्पतिकायिकः कुमारः, सोऽपि तथैवाख्यत्, तदुक्ता कथा चेयं - एकस्मिन् वृक्षे केषांचित्पक्षिणामावासोऽस्ति तत्र बहूनि तेषामपत्यानि जातानि अन्यदा वृक्षमूलादुत्थिता | समंताद्वेष्टयंती वृक्षशिखरमारूढा. एकदा तामारुह्य सर्पस्तत्सीमां प्राप्तो नीडस्थान्यपत्यानि भक्षितवान्, मातृपितृपक्षिभिरुक्तं - जाव बुच्छं सुहं वुच्छं । पायवे निरुवदवे || मूलाओ उठ्ठीआ वल्ली । जायं सरणओ भयं ॥ १ ॥ एवमुक्तेऽपि वनस्पतिकायिकस्याभरणानि तेनाचार्येण गृहीतानि. अथ ७ ॥ १०४ ॥ । सकायिकः कुमारः कथामाह – एकस्मिन्नगरे परचक्रागमे पुरं प्रविशतश्चांडालानशौचभीत्या जनै Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक १०५॥ 00000000000000000000 निष्कास्यमानान् दृष्ट्वा मध्यस्थजनाः केचिदाहः-अभिंतरिआ भीआ। पिल्लंती बाहिरे जणे॥ दिसं भयहमायंगा । जायं सरणओ भयं ॥१॥ त्रसकायिको द्वितीयां कथामाह-एकस्मिन्नगरे राजा स्ययं चौरः, पुरोहितो भांडीवहः, तयोरन्यायं दृष्ट्वा लोकाः परस्परं वदंति-जत्थ राया सयं चोरो। भंडिओ य पुरोहिओ॥ दिसं भयह नागरगा। जायं सरणओ भयं ॥१॥ अथाऽसा तृतीयां कथामाह एकस्मिन् ग्रामे एकस्य ब्राह्मणस्य पुत्री यौवनस्थातीवदर्शनीयास्ति, तस्या पितुर्भोगेच्छाभूत्, परं लज्जातः कस्याप्यग्रे न कथयति, दुर्बलो जातः, पल्या दुर्बलत्वकारणं पृष्टं, स वसुताभोगेच्छां प्राह, तया प्रोक्तं मा विषीद ! तवेच्छामहं पूरयिष्यामीत्युक्त्वा मातेकांते पुत्रीं प्राह हे वत्सेऽस्माकं | पूर्वं पुत्रीं यक्षा भुंजंति, पश्चाद्वरस्य दीयते. ततो यक्षः कृष्णचतुर्दश्यां त्वदावासे समायास्यति, त्वया तस्यापमानं न कार्य, रात्रौ त्वयोद्योतो न कार्यः. एवं मात्रोक्ते सा पुत्री रात्रिप्रस्तावे स्वगृहे सुप्ता, यक्षं साक्षात्पश्यामोति कौतुकेन दीपकः कृतः, परं शरावसंपुटे रक्षितस्तेन तद्गृहांतरुद्योतो न दृश्यते, रात्री तत्र पिता यक्षरूपः प्रविष्टः, तेनेयं भुक्ता. रतलांतश्च तत्रैव सुप्तो निद्राणश्च, अनया 000000000000000000000 ॥१० ॥ For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie १०६॥ उत्तरा- च कोतुकेन शरावसंपुटं दूरीकृत्य दोपोद्योते दृष्टो जनकः, ज्ञातं मातृकपटं, तया चिंतितं यद्भवति सटीक तद्भवतु, मयानेनैव सह विलासः कार्यः, इति चिंतयित्वा जागरितेन तेन समं पुनर्भोगान् भुक्त्वा सा सुप्ता, सोऽपि सुप्तः; द्वावपि निद्राणो, प्रभातेऽपि न जाग्रतः, प्राताह्मणी तत्रागत्य तो तथा सुप्तो दृष्ट्वेमां मागधिकां पठति-अइरुग्गएवि सूरिए । चेइए अ थूभगएवि वायसे ॥ भित्तीइगएवि आयवे सहि । सुहिए हु जणे न बुज्झइ ॥१॥ अस्या व्याख्या-अचिरोद्गतकेऽपि च सूर्ये 2 कोऽर्थः ? प्रथमोदिते रवी चैत्यस्तूपगते च वायसे अनेनोच्चविवस्वतीत्याह, भित्तिगते चातपे, अनेनो5च्चतर इत्यर्थः, हे सखि ! सुखिनो हर्वाक्यालंकारे, जनोन बुध्यते, न निद्रां जहाति, अनेनात्मनो दुःखित्वं || प्रकटयति, सा हि भर्तविरहदुःखिता न रात्रौ निद्रां लब्धवतीति मागधिकार्थः. जननीप्रोक्तामिमा मागधिकां श्रुत्वा पुत्री विनिद्रा प्राह-तुमेवह अंब मालवे। म हु विमाणे य जक्खमागयं ॥ जक्खो अन हु एह तायए । अन्नं माय गवेस तातयं ॥१॥ अस्या व्याख्या-त्वमेवांब मातः! ॥१०६॥ ह इत्यामंत्रणे अलाप्युक्तवती शिक्षासमये, य यथा 'माहुत्ति ' मैव — विमाणयत्ति' यक्षमागतं 09000000000000000000 00000000000000000000 For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥१०७॥ 0 00000000 विमुखं मा कृथाः 'जक्खोयत्ति' अयं अयक्षः, न स्वयं तातकः पिता, हेमातरन्यं तातं गवेषयेति मागधिकार्थः ॥ १॥ पुनर्माता भणति-नव मासह कुच्छि धारिया । जस्सासपस्सपुरीसमदियं । धुयाए तएमिगेहिओ। हरिओ सरणासरणयं ॥१॥ अस्या व्याख्या-नवमासान् यावत्कुक्षी धारिता, यस्याः प्रश्रवणं पुरीषं च मर्दितं, 'धुयाए तएत्ति' तया दुहित्रा · मेत्ति' मम गोहिको भर्ता हृतश्चौरितस्ततो हेतोः शरणमशरणं मम जातमिति गम्यं, हितं कुर्वत्या ममाहितं जातमिति | मागधिकार्थः. ॥१॥ यथा तस्याः पुत्र्या मातृपित्राभ्यां विनाशः कृतस्तथा मातृपितृतुल्येन भवता अद्विनाशः क्रियमाणोऽस्ति. एवं त्रसकायिकेनोक्ताए स आचार्यों न निवर्तते. अथ त्रसकायिकश्चतुर्थी कथामाह। एकस्मि ग्रामे एकेन ब्राह्मणेन यज्ञार्थ सरोऽकारि, सरःसमीपेवनमपि च कारितं, तत्रानेकान् पशून जुहन द्विजो मृतस्तत्रैव ग्रामेऽजनि,सचरणार्थबहिर्याति,सरोवनं च पश्यति, ततोजातिस्मरणवान् जातः. "तला जातस्मरणवान् जाता अन्यदा तत्सुतेन यज्ञः कर्तुमारेभे, तदर्थमसावेवाजस्तेन सुतेन तत्रैव नीयमानो गाढवरेण पूत्कारं 00000000000000000 000000 ॥१०७॥ For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०८॥ 000000000000000 कुर्वन् केनचिन्मुनिना सातिशयज्ञानेन दृष्टो भणितश्च-विअड खणावी तइं छगल । तइआरोविअरुक्ख ॥ जन्नपवत्तण तइं कोयओ। काई बूबू मुरक्ख ॥ १॥'वियडत्ति' देशीवचनस्तटाकिकेत्यर्थः. यतिप्रणीतामिमां मागधिकां श्रुत्वाऽजा जातिस्मरणधरो मौनवान् जातः, तत्पुत्रेण साधुः पृष्टः कथमसो मौनी जातः? साधुः प्राहायं तव पिताजयागकरणादज एव जातः, तत्पुत्रेणोक्तमत्रार्थेऽभिज्ञानं किं? साधुः प्राह तव गृहांगणभूनिहितनिधिमसौ पादाग्रेण दर्शयिष्यति. ततस्तथैव तेनाजेन कृतं, पुत्रस्याजस्य च धर्मप्राप्तियोरपि देवलोकगतिर्जाता. एवं तेन ब्राह्मणेन शरणं मे भविष्यतीति कृत्वा तटाकसमीपे यज्ञारामो विहितः, स एवास्य वधस्थानतया भवनेन शरणा द्यमुत्थितमिति शब्दपदं जातं. एवं भवंतोऽपि शरणागतानामस्माकमनर्थकारिणो जाताः. एवमुक्तोऽपि त्रसकायिककुमारस्याभरणानि गृहीतानि. एवं षण्णामपि कुमारकाणां पंडितवादिनो यूयमित्युक्त्वाभरणान्यादायाग्रे चलितः सूरिः. पुनस्तेन देवेन सम्यक्त्वपरीक्षार्थं हारकंकणाद्यलंकृता साध्व्येका दर्शिता, तां दृष्ट्वा सूरिरेवमाख्यत्, हे प्रवचनोड्डाहकारिके ! दूरतो ब्रज ? मुखं मा दर्शय ? रुष्टया 0000000000000000000 ॥ १०८॥ For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०९॥ DC000036 96990000@@ तयोक्तं-राइसरिसवमित्ताई। परच्छिद्दाइं पाससि ॥ अप्पणो बिल्लमित्ताई। अपि छिदाइं न पाससि ॥१॥ तव पतगृहे किमस्तीति तया प्रत्युतोपालब्धस्तथाप्यसो न प्रतिबुद्धः. अग्रे चलता तेनाचार्येण 3 स्कंधवारगतो राजा दृष्टः, तेन राज्ञाचार्यो वंदितः, प्रोक्तं च हे प्रभो ! पात्रकं धर? प्रासुकमोदकान् गृहाण ? ततः स पात्रक्षिप्ताभरणदर्शनभीत्यावददहमद्याहारं न करिष्ये,राज्ञा च हठाउझोलिकातः पात्रं कर्षितं, आभरणानि दृष्टानि, राज्ञोक्तं हे अनार्य ! किं त्वया मत्पुत्रा व्यापादिताः ? इत्यादिवचनैस्तर्जितः स सूरिर्भयभ्रांतोन किंचिदक्ति, पश्चान्मायाजालं संहृत्य स शिष्यदेवः प्रकटीभूतः, स्ववृत्तांतं चाकथयत, एवं चोपदिष्टवान् हे प्रभो ! यथा नाटयं पश्यता षण्मासान् यावत्क्षुत्तषा न ज्ञाता, एवं देवा अपि दिव्यनाटयं पश्यंतो न किंचित्स्मरंति, नाप्यत्रागमनोत्साहं कुर्वति, यतः सिद्धांतेऽप्युक्तंसंकंतदिवपेमा। विसयपसत्ता सम्मतकत्तवा ॥ अणहीणमणुअकजा । नरभवमसुहं न इंति सुरा ॥१॥ इत्यादि शिष्यदेववाक्यः स प्रतिबुद्धः, सिद्धांतवचनास्थां कृत्वा पुनः संयमे लीनः, पूर्व तेन दर्शनपरीषहो न सोढः, पश्चात्सोढः. अथ कस्य कर्मण उदये कः परीषहोदयः स्यादित्याह-दर्शन 00000000000000000 For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक उत्तरा- 8 मोहनीयोदयादर्शनपरीषहः स्यात्. ज्ञानावरणीयोदये प्रज्ञापरीषहः स्यात्, तस्यैवोदयेऽज्ञानपरीषहोऽपि स्यात्, अंतरायकर्मोदयेऽलाभपरीषहः स्यात्, चारित्रमोहनीयकर्मोदये आक्रोश १ अरति २ स्त्री नैपे॥११०॥ धिकी ४ अचेल ५याचना ६ सत्कराः ७. एते सप्तपरीषहा उत्पद्यते, शेषा एकादश वेदनीयकमोदये उत्पयंते. ॥ ४५ ॥ अथ सर्वोपसंहारगाथामाह मूलम्॥--एए परीसहा सव्वे । कासवेणं पवेईया ॥ जे भिक्खू न विहन्निजा। पुट्टो केणइ कहा बेमि ॥ ४६॥ व्याख्या-एते द्वाविंशतिः सर्वे परीषहाः काश्यपेन श्रीमहावीरेण प्रवेदिताः, प्रकगाण ज्ञाताः, यान् ज्ञात्वा भिक्षुः साधुः केनापि परीषहेण स्पृष्टः सन् कुत्रचित्कस्मिंश्चित्प्रदेशे कस्मिंiश्चित्काले वा न विहन्येत संयमान्न पात्येत. ॥ ४६॥ इदं हि कर्मप्रवादनामाष्टमो हि पूर्वस्तस्य सप्तदशं प्राभृतं, तस्योद्धारलेशं द्वितीयमध्ययनपुत्तराध्ययनस्य.॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां द्वितीयमध्ययनं संपूर्णम्.॥ 900900904.0000000 98 666666666666666604 0॥ ११० ॥ For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तर सटीक ॥अथ तृतीयमध्ययनं प्रारभ्यते ॥ + 300000000000000000006 अथ द्वितीयाध्ययनेन सह तृतीयाध्ययनस्य संबंधमाह-किमालंबनं कृत्वैते परीषहाः सोढव्याः | इति प्रश्न उत्तरं चतुरंगदुर्लभत्वालंबनेन संबंधमाह ॥ मूलम् ॥-चत्तारि परमंगाणि । दुल्लहाणीह जंतुणो ॥ माणुसत्तं सुई सद्धा। संयमंमि | य वीरियं ॥१॥ व्याख्या-एतानि चत्वारि परमांगानि, परमाण्युत्कृष्टानि, अंगानि मोक्षसाधनोपायानि, परमत्वं ह्येतेषां प्राप्तिं विना मुक्तिप्राप्तेरभावात् , कथंभूतानि परमांगानि ? जंतोर्जीवस्य दुर्लभानि, एतानि कानि ? मनुष्यत्वं मनुष्यजन्म, पुनः श्रुतिधर्मस्य श्रवणं, पुनः श्रद्धा धर्मे रुचिः, पुनः 'संजमंमि' संयमे साध्वाचारपालने वीर्य सामर्थ्य बलस्य स्फोरणं, अत्र-चुल्लगपासकधन्ने । जए 1000000000000000000000 ॥१११ For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥११२॥ 000000000000000000000 जा रयणे य सुमिणचक्के अ॥ चम्मयुगे परमाणू । दस दिलुता मणुअलंभे ॥१॥ दशदृष्टांतवन्मनुष्यत्वं 18 दुर्लभमुक्तं तत्र चोल्लगदृष्टांतो यथा चोल्लगं परिपाटीभोजनं, तदर्थं कथा-कांपिल्यवगरे ब्रह्मराजा, चुलनी भार्या, तयोः पुत्रो ब्रह्मदत्तः. एकदा मृतः पिता, ब्रह्मपुत्रो बाल इति कृत्वा मित्रद्वयप्रहितो दीर्घपृष्टनामा राजा तद्राज्य रक्षति,सचुलन्यामासक्तो जातः, ब्रह्मदत्तेन तयोरनाचारो ज्ञातः, शूलाप्रोतपिष्टमयकुर्कुटकुर्कुट्यादिसंबंधफलदर्शनेन ताभ्यां स्वानाचारभीताभ्यां कन्या ब्रह्मदत्तस्य परिणायिता, जतुगृहं च कारितं, तावता धनुमंत्रिणा तयोः कपटं ज्ञातं, जतुगृहात्सुरंगा खानिता, सुरंगाद्वारेऽश्वद्वयं स्थापितं, स्वपुत्रस्य वरधनुनान्नस्तत्स्वरूपं ज्ञापितं, सुरंगामार्गश्च दर्शितः. ब्रह्मदत्तस्य वरधनुरनुचरः कृतः. अन्यदा मातृप्रेरितो ब्रह्मदत्तः कन्यासहितोजतुगृहे सुप्तः, वरधनुःप्रत्यासन्न एव सुप्तः, मध्यरात्री मात्रा ज्वालितं गृहं, उत्थितो ब्रह्मदत्तस्तस्य च वरधनुनासुरंगामागोंदर्शितः.ततो निर्गत्य वरधनुमित्रेण सह ब्रह्मदत्तोऽश्वद्वयमधिरुह्य दूरदेशेगतः, अत्यंतपथश्रमादश्वद्वयं मृतं पादचारेण मित्रेण सह ब्रह्मदत्तः पृथिव्यां भ्रमति. एकदादीर्घ DGO000000GGO000000000€ ॥११२॥ For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥११३॥ 000000000000000000000 पृष्टप्रेषितंसुभटवृंदं दृष्ट्वा वरधनुः पृथग्गतः, कुमारस्त्वेक एव भ्रमन् केनचिद्विप्रेण दृष्टः, तेन सहाटवीमुत्तीर्णः, पृथग्वजंतं विप्रंप्राह कुमारः,भो! यदामम राज्यप्राप्तिः स्यात्तदा त्वयागंतव्यमिति.अथ कुमारो महाराजा जातः, चक्रवर्तिपदवों प्राप्तः, तदानोमागतःस ब्राह्मणः, उपानध्वजप्रयोगेण मिलितः, चक्रवतिनोपलक्षितः,कुशलं पृष्ठं,प्रोक्तं च मनोऽभीष्टं मार्गय ? स प्राह ब्राह्मणी पृष्ट्वा मार्गयिष्यामि, गतस्तस्याः समीपं,कथितवानेवं चक्रवर्ती मम तुष्टोऽस्ति, किंमार्गयामि ? तया विमृष्टं-प्रवर्धमानः पुरुषस्त्रयाणामुपघातकः ॥पूर्वोपार्जितमित्राणां । दारणामथ वेश्मनां ॥१॥इति विमृश्योक्तं किं संतापकारिणा बहुपरिग्रहेण ! प्रार्थय ? भरतक्षेत्र प्रतिगृहं भोजनं दीनारयुगलं च ? ततो विप्र आगत्य तथैव चक्रिणं प्रार्थयामास. चक्री हसित्वोवाच भो किमनया विडंबनया ? देशग्रामभांडारादि प्रार्थय ? | स तदेव प्रार्थयति, नान्यत्किमपीति. चक्रिणा विचारितं-जो जत्तिअस्स अत्यस्स।भायणं तस्स तत्तीअं होइ ॥ वुठेवि दोणमेहे । न डुंगरे पाणियं ठाइ ॥१॥ इति विचिंत्य प्रतिपन्नं तच्चक्रिणा, प्रथमदिने स्वगृहे सकुटुंबस्य तस्य भोजनं कारितं दीनारयुगलं च दत्त. एवं स ब्राह्मणो भरतक्षेत्रसं 100000000000000000 For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥११४॥ DE METE it stt बंधिसमस्तगृहेषु भोजनं गृहीत्वा पुनश्चक्रिणो गृहे भोजनं कर्तुमायाति किं ? कदाचिदिव्यानुभावादायात्यपि, परं मनुष्यावताराद्धृष्टः पुनर्मनुष्यावतारे नायातुं शकोतीति. मनुष्यभवदुर्लभतायां चोल्लगदृष्टांतः प्रथमः. पाशकदृष्टांतो यथा गोल्लदेशे चणकग्रामोऽस्ति, तत्र चणकब्राह्मणः श्राद्धः, एकदा तस्य गृहे साधवः स्थिताः, तदानीं सदंष्ट्रस्तस्य पुत्रो जातः, दार्शता साधूनां,साधुभिरुक्तं सदंष्ट्रत्वेनासौ राजा भविष्यति. पित्रा विमृष्टमसौ राजा भूत्वा नरकं गमिष्यतीति भीत्या तस्य दंष्ट्रा घर्षिता, पुनस्तादृशो गुरुणां दर्शितः, 6 तैरुक्तमेकपुरुषांतरितो राजा भविष्यतीति. तस्य बालस्य चाणिक्य इति नाम दत्तं. अथातो वर्धमानश्चतुर्दश विद्यास्थानानि पठित्वा कालांतरेण परिणीतः. अन्यदा चाणिक्यभार्या भ्रातृविवाहे गता, तत्रान्या अपि सद्रव्यपतिकास्तद्भगिन्यो बह्वयः समायाताः, ताश्च मातृपितृभ्रातृभिर्बहुमानिताः, इयं च पेक्षितप्राया खिन्नैवमचिंतयन्मम पत्युनिर्धनत्वेनैते पित्रादयोऽपि मां न मन्यंते, खिन्ना सती सा पश्चादायाता, चाणिक्येन तस्याः खेदस्वरूपं पृष्टं, पितृगृहे सर्वासां भगिनीनां मानं स्वापमानं 10000000000000000000 ॥ ११४॥ For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीफं ॥११५॥ 10000000000000000000 चोक्तं, चाणिक्यश्चितयति-अलियंपि जणो धण-इत्थयस्स लयणत्तणं पयासेइ ॥ परमत्थबंधवेणवि । लजिजइ हीणविहवेण ॥१॥ तथा-कजविहणाण नेहो । अत्थविहणाण गउरवं लोए ॥ पडिवन्ने निव्वहणं । कुणंति जे ते जए विरला ॥२॥ इति चिंतयित्वा द्रव्योपार्जनार्थं नंदराजाधिष्टिते पाटलीपुरे गतः, तत्सभायां पूर्वदिग्न स्ते आसने निषण्णः, तत्र नंदेन समं कश्चिन्नैमित्तिकस्तत्रायातः, तेनोक्तमेष ब्राह्मणो नंदवंशस्य छायामतिक्रम्य स्थितोऽस्तीति; तद्वाक्यश्रवणाद् भृत्यै| रुत्थापितो द्वितीये आसने उपविष्टः, प्रथमे करवर्ति स्थापयति, तृतीये दंडकं, चतुर्थे जपमाला, पंचमे यज्ञोपवीतमेवं चेष्टां कुर्वन्नसौ नंदभृत्यैः शठ इति कृत्वा यष्ट्यादिभिराच्छोटितो द्वेषमापन्नस्तदानीमेवमुवाच-कोशेन भृत्यैश्च निबद्धमूलं । पुत्रैश्च मित्रैश्च विवृद्धशाखं ॥ उत्पाट्य नंदं परिवतयामि । महाद्रुमं वायुरिवोग्रवेगः ॥१॥ ततो बिंबांतरितो राजा भविष्यामीति स साधुवचः स्मरन् भाग्यवंतं पुरुषं विलोकयन् मेदिन्यां भ्रमति. अन्यदा नंदस्य मयूरपालकाणां ग्रामे गतः परिव्राजकवेषेण चाणिक्यः, तत्र मयूरपालकवृद्धस्य गार्भण्याः स्त्रियश्चंद्रपानदोहदो जातः, तया पित्रादीनामुक्तं, 300000000000000000000 ॥ ११५॥ For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक site chia sẻ với các पित्रादिभिहागतस्य चाणिक्यस्योक्तं, चाणिक्येनोक्तमहं बुध्ध्या दोहदमस्याः पूरयिष्यामि, यद्यस्याः पुत्रमष्टवार्षिकं मे ददत? तैस्तथेति प्रतिपन्नं, चाणिक्येन सासच्छिद्रमंडपेशायिता, तन्मुखाभिमुखोच्चैस्तरप्रदेशे शर्करामिश्रदुग्धभृतस्थालप्रयोगो विहितः, तहिंदवस्तस्या मुखे पतिताः, ततस्तद्दोहदपूर्तिर्जाता, कालक्रमेण पुत्रो जातस्तस्य चंद्रगुप्त इति नाम दत्तं, यावच्चंद्रगुप्तस्तत्र वर्धते, तावच्चाणिक्योऽपि देशांतरे धातुर्वादादिकं शिक्षयित्वा पुनस्तत्रागतः, स चंद्रगुप्तो दारकैः समं राजनीत्या क्रीडां कुर्वन् । दृष्टः, तत्र समागत्य स बालश्चाणिक्येन याचितः, बालकेनोक्तं मां गृहाण ? चाणिक्येनोक्तं गोस्वामी त्वां ताडयिष्यति, तेनोक्तं वीरभोग्या वसुंधरा, चाणिक्येन ज्ञातमयं महानुदारचरित इति ज्ञात्वा R| कस्यचित्प्रत्यासन्नपुरुषस्य पृष्टमयं कस्य सुतः? तेन मातुर्दोहदपूरकं चाणिक्यमुपलक्ष्य तव पुत्रोऽय| मित्युक्तं, चाणिक्य उवाच हे बाल! त्वं चल मया समं? त्वामहं राजानं करोमि, चलितश्चाणिक्येन समं बालः, परदेशशिक्षितधातुर्वादद्रव्यबलेन लोको घनो मेलितः, गत्वा पाटलीपुरं रुद्धं, नंदो बहिनिर्गत्य तेन समं युद्धं चकार, भग्नश्चाणिक्यः, मेलितो लोकः सर्वोऽपीतस्ततो जगाम, चंद्रगुप्तं 900000000000000000000 H॥११६॥ For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा-1 सटीक ॥११७॥ 000000000000000000000 लात्वा चाणिक्यो नष्टः, नंदपुरुषा अश्वारूढास्तं विलोकयति. एते त्वागताः, अहं तु सबालः पादचारी, अश्वारूढाणामेतेषां पुरः क्व यास्यामीति ध्यात्वा सरस्तीरस्थितं रजकं दृष्ट्वा चाणिक्यः प्राह भो रजक ! मारणाय नंदभवाः समायांति, तद्वचः श्रुत्वा रजको नष्टः, चाणिक्यः स्वयं रजको जातः. चंद्रगुप्तस्तु सरसि प्रवेशितः, एको नंदाश्ववारस्तत्रायातः, तेन पृष्टं भो रजक! चंद्रगुप्तः क्व गतः? | रजकः प्राह अस्मिन् सरसि प्रविष्टः, अश्ववारेण खघोटकस्तस्यार्पितः, खड्गमपि तस्यार्पितं. स्वयं || तु सरःप्रवेशाय यावत्सजो भवति, तावता तेनैव खड्गेन स चाणिक्येन द्विधा कृतः, पश्चात्सरसो निष्कासितश्चाणिक्येन चंद्रगुप्तः, अश्वमधिरोहितः, पथि गच्छता चाणिक्येन चंद्रगुप्तः पृष्टो भो | यस्यां वेलायां त्वं मया श्ववारस्य दर्शितस्तदा तव मनसि किमभूत्? चंद्रगुप्तेनोक्तं मयैवं ज्ञातं मम हितायैवं भवताहं दर्शितः. चाणिक्येन ज्ञातं योग्योऽयमेव, पश्चाच्चंद्रगुप्तः क्षुधातों जातः, ततश्चाणिक्येन क्वापि स्थाने सद्यो भुक्तस्य बटुकस्य जठरं द्विधाकृत्य दधिकूरं गृहीतं, भोजितश्चंद्रगुप्तः. ततो ग्रामे ग्रामे भिक्षां कुर्वश्चाणिक्यो भ्रमति. एकदा कस्मिंश्चिद् ग्रामे चाणिक्य एकस्या वृद्धाया गृहे 000000000000000000000 For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥११८॥ 00000000000000000000 | भिक्षार्थ गतः. तत्र तया बालकानां भोजनाय भाजने क्षैरेयी क्षिप्ता, एकेन बालेन मध्ये हस्तः क्षिप्तः, दग्धः स रोदिति तयोक्तं रे मूढ ! त्वमपि चाणिक्यवन्न जानासि, चाणिक्येनोक्तं हे मातश्चाणिक्यः कस्मान्मृढः? तयोक्तं पूर्व पार्थानि गृह्यते, ततो मध्ये हस्तः पात्यते भोजने राज्यग्रहणे च. तत् श्रुत्वा गतश्चाणिक्यो हिमवत्पावे, तत्र पर्वतनामा परिव्राजको राजा, तेन सह मैत्रीकृताचाणि| क्येन, तस्य प्रस्तावे उक्तं नंदराज्यं लात्वार्धमधं त्वया चंद्रगुप्तेन च भुज्यते, प्रतिपन्नं परिव्राजकरा | जेन. ततः सैन्येन सह द्वावपि चलितो, मार्गस्थग्रामनगराणि स्वायत्तीकुरुतः. एकदा मागें महदेकं ट्र नगरमागतं, तद् गृहीतुं न शक्यते, परिव्राजकवेषेण चाणिक्यो नगरमध्ये प्रविष्टः, तदंतर्देवदेवीमूर्तयः सप्रभावा दृष्टाः, विचित्रया मायया पौरान् विप्रतार्य ताः सर्वा दूरीकृताः, ततो नगरं गृहीतं. क्रमेण ससैन्यौ तौ पाटलीपुत्रपरिसरे गतो, रुद्धं तन्नगरं, नंदो धर्मद्वारेण निर्गमममार्गयत्, ताभ्यामुक्तमेकरथे यावन्माति तावत्प्रमाणं वित्तदारासुतादिकं लात्वा निर्गच्छ ? नंदेन तथैव कृतं. एका नंदपुत्री रथस्थिता निर्गच्छंती पुनः पुनश्चंद्रगुप्तं पश्यति, नंदेन भणितं याहि ? सा रथा 000000000000000000000 ॥११८॥ For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥११९॥ 3000000000000000000000 का दुत्तीर्य चंद्रगुप्तरथे गत्वा यावदारुहति तावत्तद्रथे नवारका भग्नाः, अमंगलमिति ज्ञात्वा चंद्रगुप्तेन सा | 8 निषिद्धा, चाणिक्येनोक्तमिमां मा निवारय ? नवपुरुषयुगानि यावत्तव वंशो भावीति, प्रतिपन्नं तेन. अथ परिव्राजकराजचंद्रगुप्तचाणिक्याः पाटलिपुरमध्ये प्रविष्टाः, गता राजगृहे राज्यं द्विधा विभज्य गृहीतं, तत्रैका विषकन्यास्ति, तां दृष्ट्वा परिव्राजकराजः कामविह्वलो जातः, चाणिक्येन सा तस्यैव दत्ता, तस्याः प्रथमसंगेनैव स विषातों जातः, यावता चंद्रगुप्तो विषप्रतीकारं करोति तावता चाणि. क्येन भृकुटिः कृता, कर्णे चेमं श्लोकं पठितवान्-तुल्यार्थं तुल्यसामर्थ्य । मर्मज्ञं व्यवसायिनं ॥ अर्धराज्यहरं मित्रं । यो न हन्यात्स हन्यते॥१॥ ततश्चंद्रगुप्तस्तत्प्रतीकाराद् दूरीभृतः, परिव्राजकराजस्तु मृतः. ततश्चंद्रगुप्तः संपूर्ण राज्यं करोति, परं नंदमनुष्याश्चौर्येण देशोपद्रवं कुर्वति. एकदा चाणिक्यश्चौरदमनोपायं चिंतियन्नगराबहिर्गतः, तत्र नलदामकुविंदःस्वपुत्रं मत्कोटकैरुच्चाटितं दृष्ट्वा कोपात्तेषां बिलं खनित्वा प्रज्ज्वालयन् दृष्टः, चाणिक्येन चिंतितं योग्योऽयमिति तस्यैव तलारत्वं दत्तं, पश्चात्स चौरनिग्रहं करोति, प्रत्युत किंचिदुपकारादि न करोति, तेन सर्वेऽपि चौराः प्रकटिता व्यापादिताश्च, 000000000000000000 जियनगराबहिर्गतः, तत्र योग्योऽयमिति तस्य ११९॥ व्यापादिताश्च, oil For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie उत्तरा सटीकं ॥१२०॥ 1000000000000000000000 जातं निष्कंटकं राज्यं. अथ कोशार्थं चाणिक्य उपायं करोति, एकदा पाटलिपुत्रसंबंधिनो व्यवहारिणो भोजनार्थमाकारिताः, भोजनांते तेषां चंद्रहासमदिरा दत्ता, ते विह्वलीभूतास्तावता चाणिक्यः समुत्थाय नृत्यन्नेवं पठति-दो मज्झ धाउरत्ताई। कंचणकुंडिआनि दंडं च ॥ रायावि अ मे सत्थी । इत्थ विना मे होलं वाएहि ॥ १॥ इदं श्रुत्वापरः कश्चित्समुत्थायाजन्मतोऽपि यन्न प्रकटितं तद्वदति, इतः सहस्रयोजने हस्तिपददेशे टंककानां लक्षमस्ति, अत्रार्थे ममापि होलं वादय ? अपरः पठति मया तिलाढक उप्तोऽस्ति, ततो मम ते तिला बहुलक्षाणां निष्पत्स्यंते, अत्रार्थे ममापि होलं वादय ? अन्यः पठति तावत्यो मे गावः संति, यासां नवनीतेन महागिरिनदीप्रवाहो रुध्यते. अपरः प्राह तावत्यो मे वडवाः संति यासामेकदिनजातैः किशोरपुच्छकेशैः पाटलिपुरनभोमंडलं छादयामि. अन्यः प्राह तादृशा मे शालयः संति, यद्दीजैः प्रत्यहं शालयो नवीना भवंति, अत्रार्थे ममापि होलं वादय ? एवं सर्वेषां वित्तमर्यादां श्रुत्वा चाणिक्येन यथायोग्यं वित्तं गृहीतं. अथ चाणिक्यः सुवर्णोपार्जनोपायं चिंतयन् देवमारराध, तुष्टेन देवेन तस्य जयिनः पाशका दत्ताः, चाणिक्येन तैः पाशकैः कश्चिन्नरः DO09090099000000000 0॥ १२०॥ For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥१२१॥ 000000000000000000000 शिक्षितो यतार्थ प्रेरितः, स गृहीतसुवर्णटंककस्थालः पुराभ्यंतरे भ्रमन्नेवं वक्ति, अहं यदि जयामि तदा सुवर्णटंककमेकं गृह्णामि, मां यद्यन्यो जयति तदा तस्य सुवर्णटंकस्थालमिदं ददामीति श्रुत्वा बहवो जनास्तेन समं यूतक्रीडां कुर्वति, परं हारितेव जना आप्नुवंति, स तु सर्वत्र जयति. एवं पाशकयुक्तस्य तत्पुषरुस्य पराजयो दुर्लभस्तथा मनुष्यत्वप्राप्तिर्दुर्लभेति पाशकदृष्टांतः. (२) ___ 'धन्नेत्ति' भरतसत्कानि सर्वाण्यपि धान्यान्येकत्र संमील्य मध्ये सर्षपप्रस्थप्रक्षेपः केनचिद्देवेनाभिधीयते, तत्सर्वमेकीकृत्य कस्याश्चिदतिवृद्धाया दीयते, तस्या यथा सर्वधान्यानां प्रत्येकं पृथक्करणं दुष्करं, तथा मनुष्यत्वमपि दुर्लभं. (३) 'जूएत्ति' एकोराजा तस्याष्टोत्तरशतस्तंभालंकृता सभास्ति, स्तंभे | स्तंभे च १०८ कोणाः संति. एकदा तस्य राज्ञः पुत्रो राजानं मारयित्वा स्वयं भोक्तुमीहते, तस्याध्यवसायो मंत्रिणा ज्ञातः, कथितश्च राज्ञे, राज्ञापि पुत्रायोक्तं हे पुत्र योऽस्माकमनुक्रमं न सहते, स यूतं खेलयति, यदि जयति तदा तस्य राज्यं दीयते, यूतक्रीडनविधिरयं वर्तते, कुमारस्यैकवारं दायो भवति, राज्ञो यथेच्छया भवंति. एवमष्टोत्तरशतस्तंभानामेकैकं कोणमष्टोत्तरशतवारं जयति, 0000000008680986600 For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥१२२ ॥ 3000000000000000000000 | तदा तस्य राज्यं दीयते, त्वमप्येवं कुर्विति राज्ञोक्तं कुमारस्य, यथास्य कुमारस्यैतत्करणं दुष्करं, तथा मनुष्यत्वमपि दुर्लभं. (४) 'रयणत्ति' एकस्मिन्नगरे कस्यचिद्व्यवहारिणो नानारत्नानि, स लोभान्न | व्यापारयति. अन्यदा पितरि देशांतरगते पुत्रैः कोटिध्वजत्वार्थं दूरदेशांतरीयपुरुषाणां हस्ते तानि दत्तानि, जाताः पुत्राः कोटिध्वजाः, कियता कालेन पिता गृहमागतः, ज्ञातवान् रत्नविक्रीणनं, रोष विधाय पुत्रानेवमूचे मम रत्नानि पश्चादापयंतु, यथा तत्पश्चाद्वालनं दुष्करं, तथा मनुष्यत्वमपि दुर्लभं. (५) ' सुविणेत्ति ' पाटलिपुरात्कलाकुशलो मूलदेवो राजपुत्रो द्यूतव्यसनात्पित्रा पराभूतो निर्गतो गुटिकाकृतवामनरूप उज्जयिनीं गतः, तत्र तादृशा रूपेणैव तेन वीणाकला जनानां दर्शिता, विस्मिता २ जनाः, वीणाकलावार्ता सर्वत्र प्रता, श्रुता च देवदत्तया वेश्यया. ततस्तया तस्याकारणाय चेटी प्रहिता, तया चागत्यैवमुक्तं भो वामन ! त्वां मत्स्वामिन्याकारयति, तेनोक्तं-या विचित्रविटकोटिनिघृष्टा । मद्यमांसनिरतातिनिकृष्टा ॥ कोमला वचसि चेतसि दुष्टा। तां भजति गणिकां न विशिष्टाः ॥१॥ वामनेनैवमुक्तेऽपि तया चेट्या विचित्रैः सामवचनैहमानीतः, देवदत्तया च तेन समं वीणा 1000000000000000000 ॥ १२२॥ For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ १२३ ॥ 399999009539999999999 www.kobatirth.org वादो विहितः, वामनेन वीणाकलादिभिर्देवदत्ता जिता, पादयोर्निपत्यैवमूचे भो पुरुष ! स्वरूपं प्रकटय ? अनया कलया ज्ञायते त्वमीदृशो वामनरूपवान्नासि, मूलरूपं ते पृथग्भविष्यतीति तव रूपं प्रकटय ? वामनेन वेश्यावचनरंजितेन स्वरूपं प्रकटितं, सापि भृशं तद्रूपचमत्कृता प्रकाममागृह्य स्वगृहे तं स्वभोगासक्तं चकार, अतीवतत्प्रीतिपात्रं बभूव अन्यदा पूर्वं तस्या आसक्तवान् व्यवहारिपुत्रोऽचलनामा गृहे समायातः, अक्कयोक्तं वत्से ! इभ्यपुत्रं भज ? मुंचैनं निःस्वं मूलदेवं ? तयोक्तं | मूलदेवो गुणवानयमचलो निर्गुणः, अक्कयोक्तमुभयोः परीक्षा क्रियते, ताभ्यामुभयोः पार्श्वे ईक्षत्र आनायिताः, मूलदेवेन निस्त्वचः कर्पूरवासिताः सुसंस्कृता आनीताः, अचलेन शकटं भृत्वेक्षव आनीताः, तथाप्यक्कावचसेभ्यपुत्रेण पराभूतो मूलदेवो वेन्नातटं प्रस्थितः, अटव्यां गच्छतो मूलदेवस्योपवासत्रयं जातं, चतुर्थदिवसे कापि ग्रामे भिक्षायां राद्धा माषा लब्धाः, मूलदेवेन तद्भक्षणार्थं सरसि गच्छता कश्चिन्महातपस्वो दृष्टः, तदभिमुखं गत्वा निस्तारय मां ? विस्तारय पात्रं ? द्रव्यादिशुद्धानिमान् माषान् गृहाणेत्युक्त्वा ते माषास्तस्मै दत्ताः, तदा तत्साहससंतुष्टा देवी गगनमार्गेऽवदद्भोः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 99900309999098 सटीकं ॥ १२३ ॥ Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassarsuri Gyarmandie उत्तरा सटोकं १२४॥ 0000000000000000000004 | पथिक! मार्गय यथेच्छं पदद्वयेन ? ततो मूलदेवोऽवदत्-धन्नाणं खु नराणं । कुम्मासा हुंति साहुपा| रणए ॥गणिअंच देवदतं । रजसहस्सं च हत्थीणं ॥१॥ तया चोक्तं द्वयमपि तेसद्यः संभविष्यति, तस्यामेव रात्रौ देश्यकुट्यां मूलदेवेन सुप्तेन स्ववदनप्रविष्टश्चंद्रः स्वप्ने दृष्टः, तदानीमेव तत्रैव सुप्तेनैकेन कार्पटिकेन तादृश एव स्वप्नो दृष्टः, मूलदेवः स्रस्तरादुत्थितो यावत्स्वप्नं विचारयति, तावत्सोऽपि स्वस्रस्तरादुत्थाय स्वगुरोः पुरस्तं स्वप्नमाचख्यो, गुरुरपि त्वमद्य घृतगुडसहितमंडकं प्राप्स्यसीति बभाषे, मूलदेवस्तत उत्थाय नगरांतः स्वप्नपाठकगृहे गत्वा घनं विनय कृत्वा स्वप्नपाठकाय स्वप्नमाचल्यो, तेनोक्तं सप्तमदिवसे तव राज्यं भविष्यतीत्युक्त्वा स्वपुत्री तेन मुलदेवाय परिणायिता. अपुत्रस्तन्नगरस्वामी मृतः, पंचदिव्यैर्मूलदेवस्य राज्यं दत्तं, देवदत्तां च गणिकां तत्रानाय्य मूलदेवराजा स्वराज्ञी चकार. अन्यदा तत्र व्यापारार्थमागतोऽचलव्यवहारी, राज्ञा मूलदेवेनोपलक्षितः, शुल्कमिषेण भृशं पराभूतः, स्वतेजो मूलदेवेन दर्शितं, अचलः स्वापराध क्षमयामास, राज्ञीवचसा मूलदेवेन मुक्तः. अथ स कार्पटिकः स्वस्वप्नानुसारिस्वप्नदर्शिनं मूलदेवकुमारं राजानं जातं श्रुत्वा 0000000000000000000000 ॥१२४ ॥ For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटीकं ॥१२५॥ అంతంతంత తతంతంత पुनस्तादृशस्वप्नार्थी तस्यामेव देवकुट्यां सुप्तः, परं तादृशं स्वप्नं न प्राप. एवं यथास्य कार्पटिकस्य तादृशस्वप्नप्राप्तिर्दुःप्राप्या, तथा मनुष्यत्वाभ्रष्टस्य जीवस्य मनुष्यत्वप्राप्तिर्दुःप्रापेति. (६) 'बकेत्ति' इंद्रपुरे इंद्रदत्तराजा, तस्य २२ पुत्राः. अन्यदा तेन राजका मंत्रिपुत्र्यूढा, सा वणिक्पुत्रीति | परिणीयोपेक्षिता, कदापि न भुक्ता. एकदा सा ऋतुस्नानं कुर्वती राज्ञा दृष्टा, पृष्टं च सेवकानां कस्येयं पत्नी, तैरुक्तं युष्माकं पत्नी मंत्रिपुत्री, राज्ञा तदावासे गत्वा सा भुक्ता; तस्याः पुत्रो जातः, स राजसदृश एव, यत उक्तं-ऋतुस्नानसमये यं पश्यति नारी तत्सदृशं जनयति गर्भमिति. तया स्वपितुर्मत्रिणो राजभोगसंभवगर्भप्रस्तावः प्रोक्तः, मंत्रिणा तु तदिनं राज्ञोल्लापाभिज्ञानादिकं स्ववहिकायां लिखितं, क्रमाद् वृद्धिं गतः, स मंत्रिशैव पालितः, कदापि राज्ञो नैव दर्शितः, मंत्रिणा कलाचार्यपावे ७२ कलाः पाठिताः, २२ पुत्रास्त्वविनिता न पठंति. अथ मथुरायां पुरि जितशत्रुपुत्रीनिवृत्तिनाम्नी कृतराधावेधवरप्रतिज्ञा स्वयंवरणमंडपे तिष्टति, तत्र २२ पुत्रपरिकरित इंद्रदत्तराजा गतः, मंत्र्यपि वपुत्रीपुत्रं साधं लात्वा तेनैव सह तत्र गतः, अनेकदेशायातराजपुत्रेषूपविष्टेषु सत्स्विंद्रदत्तराज्ञा २२ 000000000000000000000 ॥ १२५॥ For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥१२६॥ 000000000000000000000 स्वपुत्रा राधावेधसाधनायोत्थापितास्तैर्यथाक्रमं बाणावली मुक्ता, परं नैकेनापि राधावेधः साधितः, बाणपात इतस्ततो बभूव, सर्वेऽप्यन्ये राजपुत्राः परस्परं दत्तताला हसिताः, इंद्रदत्तस्य राज्ञो महान् खेदो जातः, मंत्रिणोक्तं राजन् ! कथं खेदो विधीयते ? मत्पुत्रीजातस्त्वत्पुत्रो वर्तते, सोऽवश्यं राधावेधं साधयिष्यतीति प्रोच्य राज्ञः पुरः स पुत्र आनीतः, वहिकालिखितं साभिज्ञानं; तदिनवर्णा दर्शिताः, तेन पुत्रेण स्वपितरं राजानं प्रणम्य राधावेधस्थानेऽधस्तैलभृतकटाहिकासंक्रांतो_भ्रमच्चकारपुत्रिकामध्यस्थितकन्यादातिपुत्रिकानिवेशितदृष्टिरधोवदनेनोव॑बाहुनोवस्था पुत्तलिकैकेनैव बाणेन विद्धा, साधितो राधावेधः, कन्या च परिणीता, पितुः परमो हर्षों बभूव. २२ पुत्राणां महाविषादः समभूत्. अथ यथा राधावेधचक्रं दुर्भद्य, तथा मनुष्यत्वमपि दुःप्राप्यमिति. (७) 'चम्मेत्ति' कच्छपस्तदुदाहरणं यथा-एको द्रहः सहस्रयोजनप्रमाणः सर्वत्र शैवालव्याप्तः, क्वापि स्थाने एकं छिद्रं कच्छपग्रीवाप्रमाणं,एकेन कच्छपेन ग्रीवा प्रसारिता,दृष्टं सचंद्रनक्षत्रचक्र, दृष्ट्वा सस्व कुटुंबाकारणाय मध्ये प्रविष्टः, स्वकुटंबसहितमितस्ततो तच्छिद्रं गवेषयति,परं न पश्यति,यथा तस्य तच्छिद्रंदुःप्राप्यं, तथा @ 29999900 ॥ १२६ ॥ For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीकं ॥१२७॥ 0000000000000000000 मनुष्यत्वमपि दुःप्रापमिति. (८) जुगेत्ति' युगसमिलादृष्टांतस्तथाहि-केनचिद्देवेन युगं समुद्रस्य पूर्वांते मुक्तं, तच्छिद्रान्निष्कास्य समिला समुद्रस्य पश्चिमाते मुक्ता, सा समिला सागरसलिलेनेतस्ततः प्रेर्यमाणा कदाचिदैवयोगेन पुनस्तच्छिद्रं प्रविशेन्न पुनर्मनुष्यजन्म लभेतेति. (९) 'पर माणुत्ति' केनचिद्देवेन कश्चित्स्तंभश्शूर्णीकृतः, तस्य परमाणवो नलिकायां भृताः, सा नलिका तेनैव Mदेवेन मेरुमारुह्य फूत्कृता, उड्डीताश्चेतस्ततस्तत्परमाणवः, तानेकत्र संमील्य पुनस्तत्स्तंभस्य करणं यथा दुष्करं, तथेदं मनुष्यत्वं भ्रष्टं सत्पुनरपि प्राप्तुं दुष्करमिति दश दृष्टांताः. ॥ मूलम् ॥–समावन्ना ण संसारे । नाणागोत्तासु जाइसु ॥ कम्मा णाणाविहा कटु । हा पुढो विसंभया पया ॥२॥ व्याख्या-संसारे समापन्नाः, अत्र णं शब्दालंकारे, प्राप्ताः प्रजा जंतु समूहा विश्वभृतो भवंति, जगत्पूरका भवंति, किंकृत्वा ? नानाविधासु पृथग्जातिष्वेकेंद्रियादिषु नानाविधानि कर्माणि कृत्वा, कीदृशीषु जातिषु ? नानागोत्रासु नाना बहुप्रकारेण गोत्रं नाम यासां ता नानागोत्रास्तासु नानागोत्रासु, बहभिधानासु. ॥२॥ Best PEG466668 66 ॥ १२७॥ For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा- ॥मूलम्।।-एगया देवलोएसु । नरएसुवि एगया ॥एगया आसुरं कायं। अहाकम्मे हि गच्छइ॥३॥ ॥१२८॥ व्याख्या-एकदैकस्मिन् काले देवलोकेषु देव उत्पद्यते, पुनः स एव जीव एकदा नरकेषु नारक उत्पद्यते, एकदा आसुरं कायं, असुरकुमारभावं प्राप्नोति. एवं जीवो यथा कर्मभिर्गच्छति, यस्मिन् समये जीवो यादृशानि कर्माणि बध्नाति तादृशीं गतिं जीवो व्रजतीत्यर्थः ॥३॥ ॥मूलम्॥-एगया खित्तिओ होइ। तओ चंडालबोकसो॥ तओ कोडपयंगोय। तओ कुंथ पिपीलिआ ॥व्याख्या-जीव एकदाक्षत्रियोभवति. ततोऽनंतरंस जीवश्चंडालो भवति, ततश्च बोकसोऽपिजीवो भवति, यस्य शूद्रः पिता भवति माता च ब्राह्मणी भवति, तत्पुत्रो बोकस उच्यते, ततस्तत्र जातो धर्मस्य | दुर्लभत्वात्कीटो भवति, च पुनः पतंगो भवति, ततश्च कुंथुर्भवति, पिपीलिका कोटिका भवति, ग्रंथा रे एतेऽपि जातिकुलभेदा उक्ताः संति, यस्य ब्राह्मणः पिता शूद्री माता भवति स निषीद उच्यते, यस्य ब्राह्मणः पिता वैश्या माता भवति स चांबुष्ट उच्यते, यस्य च निषादः पितांबुष्टा च माता 18 भवति स वोक्स इत्युच्यते. ॥४॥ 300000000000000000000 19006360660€€€42900 all॥ १२८॥ For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं 000000000000000000004 ॥ मूलम् ॥ एवमावडजोणीसु । पाणिणो कम्मकिविसा ॥न निविजंति संसारे । सबढेसु व खत्तिया ॥ ५॥ व्याख्या-प्राणिनो जीवाः संसारे, एवममुना प्रकारेणावर्तयोनिषु न निर्विजंते नोद्विजंते नोद्विग्ना भवंति, आवर्तेन पुनः पुनः परिभ्रमणेन स्पृष्टा योनय आवर्तयोनयस्तेषु चतुरशीतिलक्षप्रकारेषु, कीदृशाः प्राणिनः? कर्मकिल्विषाः, कर्मभिः किल्वषा मलिना अधमा वा, केषु के इव नोद्विजंते? सर्वार्थेषु क्षत्रिया इव, सर्वे च तेऽर्थाश्च सर्वार्थास्तेषु धनकनकभूमिवनितागजाश्वादि| पदार्थेषु क्षत्रिया राजान इव, तथा प्राणिनोऽपीत्यर्थः. ॥मूलम् ॥-कम्मसंगे हि संमूढा । दुक्खिया बहुवेयणा ॥ अमाणुसासु जोणीसु । विणिहै हम्मति पाणिणो ॥६॥ व्याख्या-प्राणिनो जीवा अमानुषीषु योनिषु मनुष्यवर्जितयोनिषु · विण हम्मंति' विशेषेण निहन्यते विशेषेण निपात्यंते, अर्थादेकेंद्रियद्वींद्रियत्रींद्रियचतुरिन्द्रियेषु वारंवारमुत्पद्यत इत्यर्थः, की शाःप्राणिनः ? कर्मसंगैः कर्मसंयोगःसंमूढाः संव्याप्ताः, पुनः कीदृशाः? दुःखिताः, पुनः कीदृशाः ? बहुवेदनाः. ॥६॥ 860000000000000000000 ॥१२९॥ For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १३० ॥ 30869686e 980606006001 www.kobatirth.org ॥ मूलम् ॥ कम्माणं तु पहाणाए । आणुपुवीकयाइओ ॥ जीवा सोहिमणुपन्ना | आययंति | मणुस्सुयं ॥ ७ ॥ व्याख्या - तु पुनर्जीवाः शोधिं दुष्टकर्मनाशस्वरूपां लघुकर्मणामनुप्राप्ताः संतो मनुष्यत्वमाददते नृजन्म प्राप्नुवंतीत्यर्थः, कयानुपूर्व्या ? अनुक्रमेण शनैः शनैः कदाचित्कर्मणां | मनुष्यगतिविघ्नकराणां प्रकर्षेण हानिः प्रहानिस्तया प्रहाण्या प्रकर्षेण हीनतया. ॥ मूलम् ॥ - माणुस विग्गहं लद्धा । सुईधम्मस्स दुलहा ॥ जं सुच्चा पडिवजंति । तव खंतिमहंसयं ॥ ८ ॥ व्याख्या — मानुष्यं विग्रहं लब्ध्वा मानुष्यं शरीरं प्राप्य तस्य धर्मस्य श्रुतिर्दुर्लभा, धर्मश्रवणं दुःप्राप्यमित्यर्थः, यं धर्मं श्रुत्वा जीवास्तप उपवासादिकं क्षांतिं क्षमामहिंस्रतां सदयत्वं प्रतिपद्यतेंगीकुर्वति, यस्य धर्मस्य श्रवणाजीवास्तपस्विनो भवंति, क्षमावंतो भवंति, दयालवश्च भवंतीत्युक्तेन बौद्धादीनां धर्मनिषेधः कृतः ॥ ८ ॥ ॥ मूलम् ॥ - आहच्च सवणं लद्धं । सद्धा परमदुलहा ॥ सुच्चा नेयाउअमग्गं । बहवे परिभस्सई ॥ ९ ॥ व्याख्या -' आहञ्चेति' कदाचित् श्रवणं धर्मश्रवणं लब्धं प्राप्तं, तदा धर्मश्रवणं लब्ध्वापि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 999999999999999999990 सटीकं ॥ १३० ॥ Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकं उत्तरा प्रत्यक्षमिदं दृश्यते, क्रियमाणेऽपि संस्तारके कास्त्नाऽनिष्पत्त्या कृतत्वाभावात्. एवं खमनसि विचार्य ॥१३२॥al सर्वान् स्वशिष्यानाकार्येवमाचष्टे भो शिष्या! यद्भगवानेवमाचष्टे किजमाणे कडे, चलमाणे चलिए, उदीरिज उदीरिए' इत्यादि. तत्सर्व मिथ्या, क्रियमाणेऽपि संस्तारके शयनरूपार्थसाधकत्वाभावेन कृतस्वाभावादिति जमालिना प्रोक्ते सति केचिन्निग्रंथा एनमर्थं श्रद्दधति, केचिन्न श्रद्दधते, ये च श्रद्दधति ते जमालिमेवोपसंपद्य विचरंति, ये च न श्रद्दधति त एवमाहुहें जमाले !श्रीमन्महावीरस्यायमाशयःयक्रियमाणं स्यात्तदेव कृतं भवति, क्रियमाणत्वपर्यायविशिष्टकृतत्वं, क्रियमाणत्वाकृतत्वपर्यायाभ्यां पूर्वोत्तरावस्थाभ्यामेकस्मिन्नेवार्थे संभवति, न तु तयोः पृथक्पदार्थांतरसंक्रमो भवतीति वीरवाक्यसत्यतास्तीति प्रतिपद्यस्व ? 'कडेमाणे कडे, चलिज्जमाणे चलिए 'ईत्यादि. एवं तैः शिष्यैरुक्तोऽपि तन्न प्रतिपद्यते, स्ववाकदाग्रहं न मुंचति जमालिः, तदा ते मुक्त्वा जमालिं श्रीमहावीरं प्रतिपन्नाः, शनैः का शनैरपरेऽपि महावीरं प्रतिपन्नाः, सहस्रसाध्वीपरिवृता प्रियदर्शना जमालिवाक्यं सत्यं मन्यमाना पृथिव्यां विचरति. एकदा सा ढंककुंभकारशालयामुत्तोर्णा, ढंकेन तस्याः प्रतिबोधनाय वस्त्रांतेंगारः 0000000000000000000 B008000000080608686OE ॥ १३२॥ For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir @@@ सटीक उत्तरा- क्षिप्तस्तया च दह्यमानं ववस्त्रं दृष्ट्वा दग्धं मम वस्त्रमिति प्रोक्तं, कुंभकारेणोक्तं हे साध्वि ! भवन्मते ॥१३३॥ PL डज्झमाणं डझं' इति नोच्यते, तत्कथमिदं प्रोक्तं भवत्या ? इत्यादि कुंभकारयुक्तिभिः सा प्रतिबु द्धा जमालिंप्रति वीरवाक्यसत्यतायुक्तीराख्यत् , जमालिस्तु नैव प्रतिपद्यते, तया सहस्रसाध्वीपरिवृतया जमालिर्मुक्तः, श्रीवीरः प्रतिपन्नः. एकदा श्रीवीरश्चंपानगर्यां समवमृतः, जमालिस्तत्समवसरणे समागतः श्रीमहावीरंप्रत्याह हे भगवंस्तव शिष्याश्छद्मस्था एव विपत्स्यंते, अहं तु केवली जातः. अथ तं गौतमः प्राह हे जमाले ! यदि त्वं केवल्यसि तदा त्वं मत्प्रश्नद्वयव्याख्यानं कुरु ? केवलिनां हि ज्ञानदर्शने न क्वचित्स्खलतः, प्रश्नद्वयं चेदं-लोकः शाश्वतो वाऽशाश्वतो वा ? जीवः शाश्वतो | वाऽशाश्वतो वा ? इति गौतमेन पृष्टे जमालिर्मोनभागेव स्थितः. तदानीं श्रीमहावीरः प्राह हे जमाले! संति मम शिष्या एके केचिये प्रश्नद्वयमिदं व्याख्यांति, तथाहि हे जमालेऽयं लोकः पूर्वं नाभूत् , अग्रे न भविष्यति, सांप्रतं नास्तीति वक्तुं न शक्यते, तस्मादयं लोकस्त्रिकालस्थायित्वेन शाश्वतः, 18 उत्सर्पिणीविषयो भृत्वावसर्पिणीविषयो भवति, इत्यादिपर्यायैरशाश्वत इति, जीवोऽपि त्रिकालविषयि DOO96ce6 36G6€6O90066€ DooGeone0084586@@@ ॥ १३३॥ For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकं उत्तरा- त्वेन शाश्वतः, देवत्वमनुष्यत्वपर्यायैरशाश्वत इति. एवमाख्यातं भगवतो वाक्यं जमालिन श्रद्दधे. ॥१३४॥ ततो निष्क्रांतः, स आत्मानं परांश्च व्युभ्रामयन् बहून् वर्षान् यावत् श्रामण्यपर्यायं पालयित्वा बहुभिः षष्टाष्टमादिभिरात्मानं भावयित्वार्धमासिक्या संलेखनयाऽनशनमाराध्य ' कडेमाणे कडेत्ति' उत्सूत्रमनालोच्य कालमासे कालं कृत्वा लांतककल्पे त्रयोदशसागरोपमस्थित्या किल्विषदेवत्वेनोत्पन्नः, तदुत्सूत्रनरूपणेन च बहुसंसारं समुपार्जितवान् . यदुक्तं भगवत्यां-पंचेदियतिरिक्खजोणियदेवमणुस्सभवगाहणाइं संसारमणुपरियहित्ता, तओ पच्छा सिज्झिस्सइ, बुज्झिस्सइ, सवदुक्खाणमंतं चरिस्सइ इति प्रथमनिवजमाल्युदाहरणं. (१) अथ द्वितीयनिह्नवोदाहरणं कथ्यते राजगृहे नगरे गुणशिलके चैत्ये चतुर्दशपूर्वपाठी वसुनामाचार्यः समवसृतः, तच्छिष्यस्तिजयगुप्तोऽस्ति. सोऽन्यदा सर्वात्मप्रवादपूर्वस्येदमालापकं पठति, यथा-एगे भंते जीवप्पएसे जीवेत्ति वित्तवं सिया, णो इणढे समढे, एवं दो जीवपएसे तिन्नि संखिज्जा, असंखिज्जा वा, जाव एगपएसेण वि अणंतो जीवत्ति वत्तव्वं सिया, णो इणढे समहे, एवं दो जीवपएसे तिन्नि संखिज्जा असंखिज्जा वा, అతీతంగా జరుగుతుంది 100000000000000000000 ॥१३४॥ For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥१३५॥ 00000000000000000 तम्हा किसणे पडिपुन्ने लोगागापएसे तुल्लपएसे जीवेत्ति वत्तवं सिआ,इत्यादि. अत्र स विप्रतिपन्नः, यदि | सर्वे जीवप्रदेशा एकप्रदेशहीना जीवन्यपदेशं न लभंते, स चैकैकः सर्वांतिमो जीव इति वक्तव्यः स्यात्तद्भावनाभावितत्वात् , इति तस्यांतप्रदेशे जीवभ्रांतिः. ततः स शिष्य आमलकप्पानगयां गतः, तत्र मित्रश्रीनाम्ना श्रावकेण स्वगृहे निमंत्रितः, लड्डुकांतिमप्रदेश एकः, सेवनिकाखाद्यांतिमप्रदेश एक एव, भृतहिंडिकामध्यादेक एव, कूरादिकरणं, भृतघृतपात्रमध्यादेक एव बिंदुः, एवं सर्वसंबंध्येकैकप्रदेशो दत्तः, पुनः श्राद्धेनोक्तं भगवन् यूयं प्रतिलाभिताः,वयं कृतार्थाः कृताः, तेनोक्तं भोः श्राद्ध ! किं त्वया दत्तं ? श्रावकेणोक्तं तव सिद्धांतानुसारेण मया पूर्ण दत्तं, अंतिमेऽवयवे दत्ते पूर्णोऽवयवी दत्तः, अंतिमे प्रदेशे यथा जीवस्तथा सर्वोऽप्यवयवी अंत्यावासे वक्तव्य इति वीरसिद्धांतानुसारेण न किंचिंन्मया दत्तमस्तीत्यादियुक्तिभिर्भित्रश्रीश्राद्धेन स प्रिबोधितः, इति श्रोद्वितीयनिहवतिष्यगुप्तोदाहरणं. (२) एतौ द्वौ निह्नवो श्रीवीरे जीवत्येवाभूतां. अथ तृतीयनिह्नवोदाहरणं कथ्यते श्रीवीरनिर्वाणात् २१४ वर्षेषु गतेषु श्वेतांबिकयां पोलासोद्याने आषाढाचार्याः स्वशिष्यानागाढ 3000000000000000000000 ॥१३५॥ For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥१३६॥ 0000000000000000000006 योगानुद्वाहयंतो हृदयशृलेन रात्रावकस्मान्मृताः, स्वर्ग जग्मुः. तत्रोपयोगे दत्ते स्नेहात्स्वदेहमधिष्टाय | शिष्याणामागाढयोगक्रियाः पूर्णाश्चक्रुः, अन्यं च नवीनमाचार्य संस्थाप्य सर्वेषां स्ववृत्तांतं निवेद्य स्वस्थानं ययुः, तच्छिष्यास्तत्स्वरूपं दृष्ट्वाऽव्यक्तमतं प्रतिपन्नाः, न ज्ञायते को देवः कः श्रमण इति चिंतयंति वदंति च, न कोऽपि कंचिद्वंदते, सर्वोऽपि व्यवहारस्तैलृप्तः. एकदा ते सर्वेऽपि राजगृहं गताः,। तत्र परमश्रावकेण मौर्यवंशोत्पन्नेन बलभद्रनृपेण तत्प्रतिबोधाय चौरा एते इति कृत्वा धृताः, यष्टिमुष्ट्यादिभिर्मारिताः, ते कथयति भो महाराज ! त्वं श्रमणोपासकः, वयं श्रमणाः, कस्मादस्माकमन) कारयसि ? राज्ञोक्तमेव मा वदंतु, युष्माकमव्यक्तं मतं, तदनुसारेण न विद्मो वयं यद्भवंतः श्रमणा भवन्मतापेक्षया वयं न श्रमणोपासकाः, इत्यादि वाग्युक्तिभिः ते प्रतिबुद्धाः. इति तृतीयनिहवाव्यक्तमतसाधूदाहरणं. (३). अथ चतुर्थनिहवोदाहरणं यथा वीरात् २२० वर्षेषु गतेषु मिथिलायां लक्ष्मीगृहोद्याने महागिरिशिष्यः कोडिन्यनामास्ति, तस्यापि शिष्योऽश्वमित्रः, अन्यदानुप्रवादपूर्वस्य नैपुणिकनामकं वस्तु पठन्निममालापकं पठितवान्, यथा-सव्वे 3000000000000000000000 ॥१३६ For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥१३७॥ POOం కంగంణంతల पडुपन्ननेरइया बुज्झीजिस्संति, एवं जाव वेमाणियंति. एतदालापकार्थमसावित्थं विचारितवान्, सर्वे नैरयिका देवाश्च यदि व्युच्छेदं प्राप्स्यतीत्यत्र रहस्यमुक्तं, तदावश्यं सर्वनैरयिकादयः क्षणविनश्वराः संतीति क्षणक्षयवादं प्ररूपयन्नसावेकदा राजगृहे गतः, तत्र शौल्किकैः श्रावकैः तं कुट्टयि| तुमारेभे. स प्राह यूयं श्राद्धाः, वयं साधवः, कथं कुट्यतेश्रावका ऊचुभवन्मतेन वयं श्राद्धा भवद्भिदृष्टास्ते विनष्टाः, वयं तु नवीना एवोत्पन्नाः, ये भवंतो यतयः पूर्वमस्माभिदृष्टास्ते विनष्टाः, यूयं तु नवीना एव क्षणक्षयवादित्वाद्भवन्मतस्येति श्रावकैः स शिक्षितः प्रतिबुद्धः इति चतुर्थनिह्नवोदा हरणं. (४) अथ पंचमनिहवोदाहरणं| वीराद द्विशताष्टाविंशतिवर्षेषु गतेषु उल्लकानदीतीरे एकस्मिन् खेटवनपुरे उल्लकातीताभिधानं वनमस्ति, तत्र महागिरिशिष्यो धनगुप्त उल्लकातीतपरत्रतीरे तिष्टति, तस्य शिष्यो गंगाचार्यः पूर्वतीरे तिष्टति, स स्वगुरुवंदनार्थं परत्र तीरे जिगमिषुनद्यामुत्तरन् खल्वाटमस्तकत्वेनाधः शीतमुपरि 10॥१३७॥ चातप इति क्रियाद्वयं युगपदेवानुभवन् ' जुगवं दो नत्थि उवओगा' इति भगवद्वचनमन्यथा For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १३८ ॥ 30666066500 395960059696 www.kobatirth.org मन्यमानो निह्नवो जातः, आचार्यैर्बहुयुक्तिभिर्बोधितोऽपि न मन्यते. एकदा स राजगृहे वीरप्रभोद्याने मणिनायकयक्षभवने उत्तीर्णः, तत्र व्याख्यानागतलोकानां पुरः क्रियाद्वयस्य युगपदनुभवो भवतीति स्वमतं प्ररूपयन् यक्षेण मुद्गरमुत्पाट्य कोपं च दर्शयित्वा तर्जितोऽरे मयात्रैव समस्त वीरमुखात् श्रुतं, यत्क्रियाद्वयस्यानुभवो युगपन्न भवति, समय सूक्ष्मत्वेन युगपदनुभवाभिमानो भ्रम एवेति त्वं किं वीरादयधिक एवेति यक्षेणैव स प्रतिबोधितः इति पंचमनिह्नवकथा. (५) अथ षष्टनिवोदाहरणं कथ्यते वीरात्पंचशतचतुश्चत्वारिंशद्वर्षेषु गतेष्वंत रंजिकापुर्यां भूतगृहं चैत्यं, तत्र श्रीगुप्तनामाचार्याः समवसृताः, तदनार्थं प्रत्यासन्नाद् ग्रामाद्रोहगुप्तः शिष्यः समायातः स एकमुदरबद्धलोहपट्ट जंबूवृक्षशाखाकरं च परिव्राजकं दृष्ट्वा पप्रच्छ किमिदमिति, स प्राह ज्ञानेन ममोदरं स्फुटति, तेनात्र लोहपट्टो बद्धोऽस्ति, जंबूद्वीपे च मतुल्यः कोऽपि नास्तीति जंबूशाखा करे बद्धास्तीति परिव्राजकेन तदानीमेव पटहो वादितो नास्ति विश्वे कश्चिद्यो मया सह वादं करोति, रोहगुप्तेनाहं वादं करिष्या For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 999999999999999900900 सटीकं | १३८ ॥ Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥१३९॥ 0000000000@ED0000000 मोति वदता पटहो वारितः, स परिव्राजकस्ततो राजद्वारे गतः, रोहगुप्तस्तु गुरुसमीपे समायातः, पटहक्षोभकरणवृत्तांतः कथितः, गुरव ऊचुर्वरं न कृतं, स विविधविद्याबलवान्, यदि त्वं स्याद्वादयुक्तिभिस्तं वादे पराजेष्यसि, तदासौ कुविद्याभिस्तवोपद्रवं करिष्यति. रोहगुप्तः प्राह गुरुभिस्तथा मम प्रसादः कार्यों यथा मम वादे जयः स्यादुपद्रवश्च यः न कश्चित् स्यात् . गुरुभिस्तस्य मयूरीनकुलीप्रमुखा विद्या दत्ताः, रजोहरणं चाभिमंत्र्य दत्तं, यदेमाभिर्विद्याभिस्तव तस्य पराभवो न तिष्टति, तदा तत्कु विद्याभिमुखमिदं रजोहरणं भ्रामणीयं, गुरुं वंदित्वा स राजसभायां गतः, तत्र मिलितो वादिप्रतिवादिनी, रोहगुप्तेनोक्तं वराकोऽयं परिव्राजकः किं जानाति? पूर्वपक्षो मयास्यैव दत्तः, यथेष्टमसो मे प्रश्नयतु? परिव्राजकेन चिंतितमसौ पूर्णविद्यावान् मया केनापि प्रकारेण जेतुमशक्यस्ततोऽस्यैव सिद्धांतपक्षमहं गृह्णामि, न ह्यसो स्वसिद्धांतपक्षमुत्थापयिष्यति. ममैव जयो भविष्यतीति विचिंत्य परिबाजकेनोक्तमहं | राशिद्वयमंगीकुर्वे, जीवराशिरजीवराशिश्च, पुण्यराशिः पापराशिश्चेत्यादि. बुद्धिमता रोहगुप्तेन तदानीं जीवोऽजीवोनो जीवश्चेति राशित्रयमुक्तं, जीवास्त्रसादयः, अजीवा घटादयः, नोजीवा गृहकोकिला छिन्न 9999990DC000000000 ॥१३९॥ For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥१४०॥ 0000000000000005000 | पुच्छास्ति, यथा ह्येकस्य दंडस्यादिमध्यमंत्यं चेति प्रकारत्रयं. एवं सर्वत्रेत्यादिवचोभिः स परिव्राजको | निलोंठितो रोहगुप्तस्याभिमुखं वृश्चिकान् मुमोच, रोहगुप्तस्तु मयूरानमुचत्, मयूरैस्तु ते सर्वे भक्षिताः. ततः परिव्राजकः सर्पानमुचत्, रोहगुप्तस्तु नकुलान् मुमोच, नकुलैस्तु नि शिताः सर्पाः, ततः स परिव्राजक उंदरान मुमोच, रोहगुप्तस्तु मार्जारान् मुमोच, मार्जारेस्तु ते भक्षिताः. ततः परिव्राजकेन मृगा मुक्ताः, रोहगुप्तेन व्याधा मुक्ताः, व्याघेर्मुगा भक्षिताः. ततः परिव्राजकेन शूकरामुक्ताः, रोहगुप्तेन तु सिंहा मुक्ताः, सिंहैः शूकरा भक्षिताः. एवं परिव्राजकेन ये ये जीवा मुक्तास्तत्प्रतिपक्षा रोहगुप्तेन मुक्तास्तैश्च ते विनाशिताः. अथात्यंतखिन्नेन परिव्राजकेन गर्दभी मुक्ता, रोहगुप्तेन सा रजोहरणेनाहतापरिब्राजकस्यैवोपरि विष्टां कृत्वा गता. ततः स परिव्राजको राजादिभिहीलितो राजद्वारागले गृहीत्वा बहिः कृतः. अथ रोहगुप्तः परिव्राजकं जित्वा गुरुसमीपे समागतः, सर्व वादस्वरूपं जगौ, गुरुणोक्तं वरं कृतं, परं त्वया राजसभायां गत्वा राशित्रयस्थापनाविषयं मिथ्यादुःकृतं देयं, जिनशासने राशिद्वयस्यैवव्यवस्थापनात्, रोहगुप्तोऽवदन्मया तादृशायां राजसभायां गत्वा मिथ्यादुःकृतं दत्वा स्ववचनमप्रमाणी 300000000000000000000 O॥१४०॥ For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥१४१॥ 000000000000000000000 कर्तुमशक्यं. गुरुणोक्तं नात्र त्रपा कार्या, अवश्यं तत्र गत्वा मिथ्यादुःकृतं देहि ? एवं वारंवारं गुरुणोक्तं खिन्नः प्रकामं घृष्टो भूत्वावदद्राशित्रयमेवास्ति, नात्र कश्चिद्दोषः, ततो गुरुशिष्ययोरेव वादो लग्नः, | आचार्या राजद्वारं गताः, शिष्येण समं वादं कर्तुमारेभिरे, वादं कुर्वतोस्तयोः षण्मासा गताः, राज्ञोक्तं मम राजकार्य सीदति, भवतां वादसमाप्तिन जोता, ततो यांतु स्वस्थाने भवंतः, गुरुभिरुक्तं कल्यदिवसे वादनिर्णयं करिष्यामि. ततः प्रभाते राजादिजनपरिवृता गुरवः कुत्रिकापणे समागताः, तद्धनिकं जगुर्देहि जीवानिति गुरुभिरुक्ते तेन कुमारकुमारीहस्त्यश्वाद्यनेके जीवा दर्शिताः, देह्यजीवानि| ति गुरुभिरुक्ते तेन घटपट्टादयोऽर्था दर्शिताः, देहि नोजीवानिति गुरुभिरुक्ते कुत्रिकापणधनिकः प्राह | न संति लोकत्रये नोजीवाः, यल्लोकत्रये भवति तदेव कुत्रिकापणे भवति नान्यत्. एवं चत्वारिंशच्छत प्रश्नकरणेन निलोंठितो रोहगुप्तो निर्विषयीकृतः, स गणान्निव इति कृत्वा निष्कासितः, तेन वैशे| षिकमतं प्रकटीकृतं, षट् पदार्थास्तेनैव प्ररूपिताः, इति छलूओ स पठ्यते. इति षष्टनिहवकथा. (६) अथ सप्तमनिह्नवकथा यथा 000000000000000000000 ॥१४१॥ For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie सटीक ॥१४२ ॥ वीरात्पंचशतचतुरशीतिवर्षेषु गतेषु दशपुरे ईक्षुगृहोद्याने आर्यरक्षितसूरिः समायातः, तस्य 18 गोष्टशमाहिलः १, फल्गुरुक्षितः २, दुर्बलिकापुष्पश्चेति ३ शिष्यत्रयं वर्तते, इतश्च मथुरायामक्रियावा दुत्थितः, तत्र प्रतिवादी कोऽपि नास्तीति तत्रत्यसंघेनार्यरक्षितसूरेापितं, तैश्च तत्र गोष्टामाहिलो वादलब्धिमानिति प्रेषितः, तेन तत्र गत्वा राजसभायां स पराजितः, मथुराश्राद्धैश्च गोष्टामाहिलो वर्षाचतुर्मासकं स्थापितः, तावता दशपुरे श्रीआर्यरक्षितसूरिः स्वमरणमासन्नं ज्ञात्वा स्वपट्टस्थापनायामेवं चिंतयति-वुढो गणहरसहो । गोअमाईहिं धीरपुरिसेहिं ॥ जो तं ठवेइ अपच्छे । जागंतो सो महापावो ॥१॥एवं चिंतयित्वा सर्वोऽपि संघ आकारितः, तस्याग्रे सूरिणोक्तमहं गोष्टामाहिलंप्रति घृतघटसदृशो जातः, यथा घृतघटाद् घृतमपनीयते, तदाबहवो घृतबिंदवस्तल्लग्नास्तिष्टंति, तथा मया यदा गोष्टामाहिलः पाठितस्तदा मया स्वकोष्टे बहवो विद्यांशा रक्षिताः, फल्गुरक्षितंप्रत्यहं तैलघटसदृशो जातः, यथा तैलघटात्तैलमपनीयते, तदा तत्र तैलविंदवः स्तोका एव तिष्टंति, तथा मया यदा फल्गुरक्षितः पाठितस्तदास्य कोष्टे मया घना विद्याः क्षिप्ताः, स्तोका एव रक्षिताः, दुर्बलिकापुष्पंप्र 298beeg00000000000 यथा घृतघटाद् विद्यांशा रक्षिता, ति, तथा मया ॥१४२॥ For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १४३ ॥ 998601 900000000091 www.kobatirth.org त्यहं निष्पापघटसदृशो जातः, यथा निष्पापघटान्निष्पापा अपनीयंते, तदा नैकोऽपि तत्र तिष्टति, तथा यदा मया दुर्बलिकापुष्पः पाठितस्तदास्य कोष्ठे सर्वा विद्याः क्षिप्ताः, नैकापि विद्या रक्षितास्तीत्यार्यरक्षिकसूरिणोक्ते संघः प्राह भगवन् ! दुर्बलिकापुष्प एवाचार्यः क्रियतां ? तस्यैव सर्वविद्यास्पदत्वेन योग्यत्वात् तदा संघवचः श्रुत्वार्यरक्षितसूरिभिः स्वपट्टे दुर्बलिकापुष्पसूरिः कृतः, उक्तं च दुर्बलिकापुष्पस्य हे वत्स ! यथाहं फल्गुरक्षित गोष्टामाहिलादीनां लालनपालनविधौ प्रवृत्तस्तथा त्वयापि प्रवर्तितव्यं, फल्गुरक्षितादीनामपि गुरुणोक्तं यथा भवंतो मत्सेवाविधी प्रवृत्तास्तथा दुर्बलिकापुष्पस्यापि प्रवर्तितव्यं, अपि चाहं सेवाविधौ कृतेऽपि न रोषं गतः, असौ तु न क्षमिष्यतीति सम्यक् प्रवर्तितव्यं, | द्वयोरपि पक्षयोरेवमुक्त्वानशनं कृत्वा श्रीआर्यरक्षितसूरिर्देवलोकं गतः गोष्टामाहिल्लेन श्रुतं गुरोर्देवलोकगमनं, त्वरितं तत्र समायातो जनान् पृच्छति को गणधरः स्थापितः ? जनैस्तु धृतघटादिदृष्टांतप्रतिपादनपूर्वं दुर्बलिकापुष्पो गणधरः कृत इति प्रोक्तं. गोष्टामाहिल: पृथगुपाश्रये कियत्कालं स्थित्वा वस्त्रादि मुक्त्वा दुर्बलिकापुष्पोपाश्रये समागतः सर्वैरपि साधुभिरभ्युत्थानं कृतं, आचार्येणाला For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 6666009999996903990008 सटीकं ॥ १४३ ॥ Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१४४॥ 000000000000000000000 पिताः कथं पृथगुपाश्रये स्थिताः ? अत्रैव तिष्ठंतु, किंतु स नेच्छति, आचार्योपाश्रयान्निर्गत्य स्वोपाश्रये गतः. अथ गोष्टामाहिल्लो पृथक् स्थितो जनान् व्युग्राहयति, परं न कोऽपि तद्वचः प्रतिपद्यते. अन्यदा दुर्बलिकापुष्पसूरयोऽर्धपौरुषी कुर्वति, सर्वे साधवः शृण्वंति,साधुभिराकारितोऽपि गोष्टामाहिल्ल-10 स्तत्र नायाति, न शृणोति च, यूयमेव निष्पापघटसमोपेऽर्धपौरुषीं कुरुत ? अर्धपौरुषीं कृत्वाचार्येषत्थितेषु विज्झनामशिष्योऽनुभाषते, अष्टमेकर्मप्रवादे पूर्वे कर्म प्ररूप्यते, तत्र जीवस्य कर्मणः कथं बंधः? आचार्या भणंति बद्ध १ स्पृष्ट २ निकाचित ३ भेदैरात्मकर्मणोबंधः, तत्रात्मप्रदेशैः सहामतंतुबद्धसूचिकलापवहद्धं कर्म भवति, निकाचितं तु नापितकुहितसूचीकलापवद्भवति, प्रथमं हि जीवो रागद्वेषपरिणामैः कर्म बध्नाति, पश्चात्परिणामममुंचंस्तत्कर्म स्पृष्टं करोति, तेनैवात्यंतसंक्लिष्टपरिणामेन निकाचितं निरुपक्रमं करोति तद्धि उदयगतमेव वेद्यते, इति विज्झणनामशिष्यकृतप्रश्नस्योत्तरं दुर्बलिका पुष्पाचार्यैः कृतं, आसन्नोपाश्रयस्थेन गोष्टामाहिल्लेन श्रुतं, तत्रैव स्थितेन तेनोक्तमीहक्षमस्माभिर्गुरोः समीपे न श्रुतं, यद्येवं कर्म बद्धं स्पृष्टं निकाचितं स्यात्तदा मोक्षो न स्यात् . तदा विज्झनामशिष्यो वक्ति 0999990000000000000 ॥१२॥ For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie उत्तरा सटीक ॥१४५॥ 000000003800900900000 कथं तर्हि कर्म बद्धं स्पृष्ट निकाचितं भवति? स आह यथा कंचुकः कंचुकिशरीरं स्पृशति, तथा कर्मात्मप्रदेशान् स्पृशति, न पुनः क्षीरनीरन्यायेन तत्कर्मात्मप्रदेशैः सह बद्धस्पृ निकाचितत्वभावेन क्षीरनीरवदेकीभावमापद्यते, तथात्वे हि कर्मव्युच्छेद एव न स्यादिति गोष्टामाहिल्लवचः श्रुत्वा विज्झशिष्यः प्राह भो गोष्टामाहिल्ल ! दुर्बलिकापुष्पाचार्याः पूर्वोक्तमेवादिशंति, गोष्टमाहिल्लः प्राहेमं तेन जानंति, पुनर्विज्झशिष्यः सूरीन् प्रश्नयति, सूरिभिरुक्तं गोष्टामाहिल्लवचनमसत्यमेव, यथास्माभिरुक्तं तथैव श्रीगुरुभिरुक्तं, तत्र दृष्टांतः यथा यः पिंडे वह्निः सर्वात्मना संबध्यते वियुज्यते च, तथात्मप्रदेशैः सह कर्म संबध्यते वियु8 ज्यते चेत्यादि दृष्टांतयुक्त्यादिभिर्बद्धस्पृष्टनिकाचितकर्मस्थापना कृता, परं गोष्टामाहिल्लो न मन्यते. अन्यदा नवमे पूर्वे प्रत्याख्यानाधिकारं गुरवः साधूनामेवं पाठयंति-साहणं जावज्जीवाए तिविहं तिविहेण पाणाइवायं पच्चक्खामि, एयं पच्चक्खाणं वन्निज्जइ, इत्याद्याचार्येणोक्ते गोष्टामाहिल्लः प्राह 'जावजीवाएत्ति' न वक्तव्यं, एवमुक्ते प्रत्याख्यानस्य सावधिकत्वेन परलोकाशंसाभवनेन भंग 3OG9000000000000000000 For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१४६॥ Đossssssssssssseo संभवात, प्रत्याख्यानं निरवधिक कार्य, तथाहि-सव्वं पाणाइवायं पञ्चक्खामि, अपरिमाणए तिविहं तिविहेणं, एवं प्रत्याख्यानं कार्य, गोष्टामाहिल्लेनैवमुक्त विज्झादिशिष्याः सूरीन् प्रश्नयंति, सूरयः प्राहुः प्रत्याख्यानस्य कालावधिकत्वमवश्यं कार्य, अन्यथा मर्यादापत्त्याऽकार्यत्वमेव स्यात्, | परलोकाशंसासंभवेन भंगो नैव स्यात्, जीवन्नहं सावद्यं न सेविष्ये, मृतस्य ववश्यं भाविन्यरति| रिति यथोक्तनिर्वाहित्वेन न प्रत्याख्यानभंगः. एवं श्रीदुर्बलिकापुष्पोक्तं सर्वैरप्यंगीकृतं, अन्ये फल्गुरक्षितादयः स्थविरा एवमेव भणंति, गोष्टामाहिल्लस्तु सर्वेऽप्येते न किंचिज्जानंतीति वदति, खोक्तमेव तीर्थंकरोक्तमिति स्थापयति, आचार्योक्तं स्थविरोक्तं च न मन्यते, तदा समस्तसंघेन शासनदेव्याः | कायोत्सर्गः कृतः, सा समागता भणति किं देशयति संघः ? संघेनोक्तं ब्रज श्रीसीमंधरतीर्थकरपावे ? एवं च पृच्छ यद्गोष्टामाहिल्लो भणति तत्सत्यमुत यदुर्बलिकापुष्पादयो भणंति तत्सत्यं ? मम पुनः कायोत्सर्गबलं ददत ? संघेन पुनः कायोत्सर्गः कृतः, सा गता भगवत्समीपे, भगवन् पृष्टः संघोक्तं, भगवान् प्राह दुर्बलिकापुष्पादयः सम्यग्वादिनः, गोष्टामाहिल्लस्तु मिथ्यावादी निहवः सप्तम इति 3000000000000000000000 ॥ १४६॥ For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१४७॥ 100005000000000000000 भगवदुक्तमाकागता शासनदेवता, भगवदुक्तमाचख्यो, गोष्टामाहिल्लः प्राहेषाल्पर्धिका तत्र गंतुमेव || न शक्नोति, तदा गोष्टामाहिल्लस्यकांते दुर्बलिकापुष्पाचायरेवमुक्तं हे आर्य ! प्रतिपद्यस्व भगवदुक्तं अन्यथा संघेन त्वं बहिः करिष्यसे, स न प्रतिपद्यते, तदा संघेन सप्तमोऽयं निव इति कृत्वा बादशविधसंभोगाइहिः कृतः, द्वादशविधसंभोगश्चायं पंचकल्पे-उवहि १ सुअ २ भत्तपाणे ३ । अंज-| | लिपगाहे ४ वायणा ५ य णिकाए ६॥ अप्भुटाणे ७ किइकम्म-करणे ८ वेयावच्चकरणे य ९ ॥१॥ समोसरणे सन्निसेजा १० । कहाए अ ११ निमंतणे १२ ॥इति सप्तमनिह्नवकथा प्रतिपादिता. (७) साप्येते देशविसंवादिनो निहवाः, संप्रति प्रसंगत एव बहुतरविसंवादिबोटिक उच्यतेछवासएहिं नव्वु-त्तरेहिं तइया सिद्धिं गयस्स वीरस्स ॥ तो बोडिआण दिट्टी। रहवीरपुरे समुप्पन्ना |॥१॥ वीरात् षट्शतनववर्षेषु गतेषु रथवीरपुरे दापकोद्याने समवमृता आर्यकृष्णाचार्याः, तत्र नगरे एकः शिवभूतिनामा सहस्रमल्लो राज्ञः समीपे समागत्य वक्ति तव सेवां करोमि, राज्ञोक्तं परीक्षां कृत्वा तव सेवावसरो दास्यते. अन्यदा कृष्णचतुर्दश्यां राज्ञासावाकारितः, उक्तं च गच्छास्यां 30000000000000000000 ॥१४७॥ For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं १४८॥ 5000000000000000000000 रात्रो श्मशाने, इदं मद्यमयं पशुः स्वबलिदेंयः, तद् द्वयं गृहीत्वा स तत्र गतः, अन्ये पुरुषास्तद्भापनार्थ प्रच्छन्नवृत्या पश्चात् प्रेषिताः, सहस्रमल्लेन क्षुधातेन पशुं निहत्य तन्मांसं भक्षितं, मद्यं च पीतं, तैः पुरुषैः शिवाफेत्कारशब्दै पितो न बिभेति, पश्चादागत्य सहस्रमल्लेन राज्ञ उक्तं, मया बलिदत्तः, सेवकैरपि तद्वीरत्वमुक्तं, राज्ञा स्वसेवायां रक्षितः. व अन्यदा राज्ञा मथुराग्रहणार्थ स्वसेवकाः प्रेषिताः, तैः समं सहस्रमल्लोऽपि प्रेषितः. मार्गे गच्छद्भिस्तैः परस्परमुक्तं भो आत्मभिः सम्यग् राज्ञो न पृष्टं, का मथुरा ग्राह्येति. सहस्रमल्लेनोक्तं द्वे अपि मथुरे ग्राह्ये, यत्र दुष्करं तत्राहं यास्यामि, एवमुक्त्वा स गतः पांडुमथुरायां, गृहीता च सा बलेन, उक्तं च-सूरे त्यागिनि विदुषि च । वसति जनः स च जनाद्गुणी भवति ॥ गुणवति धनं धनाच्छ्रोः । श्रीमत्या जायते राज्यं ॥१॥ नगरी गृहीत्वा स पश्चादायातः, राज्ञा तुष्टेन भणितं हा भो तुष्टोऽहं मार्गय मनोऽभीष्टं ? ततस्तेनोक्तं मम देहि सर्वत्र स्वेच्छाभ्रमणं? दत्तं राज्ञा. अथासौ | निरंतरं स्वेच्छया सर्वत्र भ्रमन् रात्रौ मध्याह्नेऽत्यप्रहरे वा समायाति, कदाचिन्नायात्यपि स्वगृहे, दिवसे D80000000069800609000€ For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥१४९॥ 50000000000000000000 यावद् गृहे नायाति तावत्तस्य भार्या न भुंक्ते, रात्रौ यावन्नायाति तावन्न स्वपिति. अन्यदा सा प्रकामं खिन्ना श्वश्रूःप्रत्याह हे मातस्त्वत्पुत्रोऽर्धरात्रे कदाचिदायाति, कदाचिदंत्यप्रहरे समायाति, कदाचिन्नायात्यापि, दिवसेऽपि रात्रावपि चायमकाल एव समायाति, अहं निद्रार्ता क्षुधार्ता च तिष्टामि, तदा श्वश्वा भणितमद्य त्वया द्वारं दत्वा शयनीयं, अहं जामती स्थास्यामि, तद्दिवसे रात्रौ तथैव कृतं, स मध्यरात्रौ समायातः, द्वारमुद्घाटयेत्युक्तवान्. मात्रा भणितं यत्रास्यां वेलायां द्वाराण्युद्घटानि भवंति तत्र व्रज ? स रोषान्निर्गतः, कृष्णाचार्योपाश्रय एवोद्घाटितो दृष्टः, मध्ये प्रविष्टः, वंदित्वा भणति मां प्रव्राजयत? आचार्या नेच्छंति, तेन स्वयमेव लोचः कृतः. ततस्तस्याचार्येलिंगं दत्तं, आचार्यास्तमादाय ततो विहृताः, कालांतरेण तत्रैव पुनरायाताः, राजा तद्वंदनार्थमायातः, गुरूननुज्ञाप्य सहस्रमल्लः स्वगृहे आकारितः, तस्य स्वगृहागतस्य रत्नकंबलं राज्ञा दत्तं, सोऽपि गुरुसमीपे समायातः, गुरुभिस्तद्रत्नकंबलमनापच्छ्य गृहीतं ज्ञात्वा सहस्रमल्ले उपाश्रयाबहिर्निर्गते सति रत्नकंबलं खंडशः कृत्वा यतीनां पादपोंछनानि कृत्वा दत्तानि, स आगतः, तत्स्वरूपं ज्ञातं; सकषाय एव स्थितः. Docebs000000000000000 For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailasagarsuri Gyarmandie उत्तरा सटीकं ॥१५०॥ 900000000000000000 अन्यदा गुरुभिर्व्याख्यायां जिनकल्पिका वयंते, जिनकल्पिका द्विविधाः पाणिपात्राः पतग्रहधराश्च, सप्रावरणा अप्रावरणाश्चेत्यादिजिनकल्पिकमागों वर्णितः, सहस्रमल्लेन पृष्टं किमसौ मार्गः सांप्रतं न क्रियते ? गुरुभिरुक्तं स मार्गः सांप्रतं व्युच्छिन्नाऽस्ति, तेनोक्तं यथेष मागोऽनुष्टीयते, तदा नास्त्यस्य 8 व्युच्छेदः, परलोकार्थिनैष एव मार्गोऽनुष्टेयः, सर्वथा निःपरिगृहत्वमेव श्रेयः, सूरिभिरुक्तं धर्मोपकरणमेवेति न तु परिग्रहः, तथाहि-जंतवो बहवः संति। दुर्दश्या मांसचक्षुषां ॥ तेभ्यः स्मृतं दयार्थ तु। रजोहरणधारणं ॥ १॥ आसने शयने स्थाने । निक्षेपे ग्रहणे तथा ॥ गात्रसंकुचने चेष्टं । तेन पूर्व प्रमार्जनं ॥२॥ तथा संपातिमाः सत्वाः । सूक्ष्माश्च व्यापिनोऽपरे ॥ तेषां रक्षानिमित्तं च । विज्ञेया मुखवस्त्रिका ॥३॥ भवंति जंतवो यस्मा-दन्नपानेषु कुत्रचित् ॥ तस्मात्तेषां परीक्षार्थं । पात्रग्रहणमिष्यते ॥४॥ अपरं च-सम्यक्त्वज्ञानशीलानि । तपश्चेतीह सिद्धये ॥ तेषामुपग्रहार्थाय। स्मृतं चीवरधारणं ॥५॥ शीतवातातपैर्दशै-मशकैश्चापि खेदिताः ॥ मा सम्यक्त्वादिषु ध्यानं । न सम्यक संविधास्यति ॥६॥ तस्य त्वग्रहणे यस्मा-शुद्रप्राणिविनाशनं ॥ ज्ञानध्यानोपयानो SO900000000000004 ॥१५॥ For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १५१ ॥ 90968000 166660030006 www.kobatirth.org वा । महान् दोषस्तदैव तु ॥ ७ ॥ य एतान् वर्जयेद्दोषान् । धर्मोपकरणादृते ॥ तस्य त्वग्रहणं युक्तं । यः स्याज्जिन इव प्रभुः ॥ ८ ॥ जिनकल्पिकस्तु प्रथमसंहनन एव भवति, इदानीं प्रथमसंहननाभावाजिनकल्पिकमार्गे नानुष्ठीयते, इत्यादियुक्तिभिर्गुरुणा प्रतिबोधितोऽपि नासौ प्रतिबुद्धः प्रत्युता|मर्षात् स्वप्रावरणं त्यक्त्वैकाक्येव वने गतः, तस्योद्याने स्थितस्योत्तरा नाम भगिनी वंदनार्थमागता, तं तथाविधं दृष्ट्वा तयापि चीवराणि त्यक्तानि अन्यदा भ्रात्रा समं सा नगर्यां भिक्षार्थं प्रविष्टा, आवास परिस्थयैकया गणिकया दृष्ट्वास्मज्जातेलों को मा विरक्तो भवत्विति मत्वास्या उरसि शाटिका व्युसृष्टा, सा नेच्छति, एषा देवतया दतेति भ्रातृवचसा तया शाटिका परिधृता. अथ शिवभूतिना कोडिन्नः कोट्टवीरश्चेति शिष्यद्वयं प्रतिबोध्य दीक्षितं, ततो बोटिकमतं मिथ्यादर्शनं प्रवृत्तं. ' सुच्चा आउयं | मग्गं । बहवे परिभस्सइ ॥ ' एतत्पदद्वयोपरि सप्तनिह्नवोदाहरणानि ॥ ९ ॥ ॥ मूलम् ॥ - सुइं च लब्धुं सद्धं च । वीरियं पुण दुलहं ॥ बहवे रोयमाणावि । नो अणं पडि| वज्जए ॥ १० ॥ व्याख्या - च पुनः श्रुतिं लब्ध्वा च पुनः श्रद्धां लब्ध्वा वीर्यं पुनर्दुर्लभं, चारित्र For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 19999009999999993330300 सटीकं ॥ १५१ ॥ Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥१५२॥ 100000000000000000000 पालने बलस्फोरणं दुर्लभं, बलस्फोरणदुर्लभत्वे हेतुमाह, यतो बहवो जना रोचमाना अपि धमें रुचिं सटोकं कुर्वाणा अप्येतद्वोर्यप्रति नो प्रतिपयंते, वीर्यं नो अंगीकुर्वते, श्रेणिकादिवत् . ॥१०॥ ॥ मूलम् ॥-माणुसत्तंमि आयाओ । जो धम्मं सुच्च सद्दहे ॥ तवस्सी बीरियं लब्धं । संवुडे | निट्टणे रयं ॥ ११ ॥ व्याख्या-मनुष्यत्वे आगतःसन् यो धर्मं श्रुत्वा श्रद्धते स तपस्वी वीर्य लब्ध्वा | संवृतः सन् निरुद्धाश्रवः रजः कर्ममलं निर्धनोति, निश्चयेन धुनोति दूरीकरोति. मुक्तिं प्राप्नोतीत्यर्थः. ॥ ११ ॥ चतुरंग्यासन् इव फलमाह ॥ मूलम् ॥-सोही उज्जूय भूयस्स । धम्मो सुद्धस्स चिट्ठई ॥ निवाणं परमं जायइ । घयसित्तिव पावए ॥ १२ ॥ व्याख्या-ऋजुभूतस्य चतुरंगी प्राप्य मोक्षगमनाथ सरलीभूतस्य शुद्धिर्भवति, 2 कषायकालुष्यरहितः स्यात् , शुद्धस्य कषायकालुष्यरहितस्य धर्मस्तिष्टति, क्षमादिदशविधधर्मः स्थिरो भवति, धर्मयुक्तस्य परममुत्कृष्टं निर्वाणं मोक्षो जायते, स जीवन्मुक्तो भवतीत्यर्थः, तपस्तेजसा जाज्व ७॥ १५२॥ ल्यमानो भवति, क इव ? घृतसिक्तः पावक इव, घृतेन हुतोऽग्निरिव. ॥१२॥ DeC6000ce604-0000000000 For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥१५३॥ 00000000000000000000 ॥ मूलम् ॥-विगिंच कम्मुणा हेउं । जसं संचिणु खंतिए ॥ सरीरं पाढवं हिच्चा । उ8 पक्कमई दिसं॥१३॥ व्याख्या-शिष्यंप्रति गुरुर्वदति-हे साधो ! त्वं कर्मणो हेतुं मिथ्यात्वाविरतिकषाययोगादिकं विगिंच' विवेकं कुरु ? पृथक्कुरु ? पुनः क्षात्या क्षमया कृत्वा यशः संयम विनयं वा संचिनु ? संचयः पुनरेवं कुर्वन् पार्थिव शरीरं हित्वोवा दिशं मोक्षप्रति प्रकामति, अवान् ब्रजति, त्वं प्रयासीत्यर्थः, पृथिव्या भवं पार्थिवं पृथ्वीविकारं. ॥ १३ ॥ ॥ मूलम् ॥-विसालसेहिं सीलेहिं । जक्खा उत्तरउत्तरा ॥ महासुक्काव दिप्पंता। मन्नंता अ-10 पुणच्चयं ॥ १४ ॥ व्याख्या-साधवो विसदृशैरत्युत्कृष्टैः शीलैः साधुव्रतैर्यक्षा देवा उत्तरोत्तराः सौधर्मादिष्वच्युतांतेषु तिष्टंतीति क्रियासंबंधः. कीदृशास्ते देवाः? महाशुक्ला इव चंद्रादित्यादय इव देदीप्यमानाः, पुनस्ते किं कुर्वाणाः? अपुनश्च्यवं मन्यमाना अत्तिसौख्यभाक्तयाऽपुनर्मरणं मन्यमानाः.१४ ॥ मूलम् ॥-अप्पिया देवकामाणं । कामरूवविउविणो ॥ उर्ल्ड कप्पेसु चिट्ठति । पुवावाससया बह ॥१५॥ व्याख्या-पुनः कीदृशास्ते यक्षाः? देवकामान् प्रति पूर्वभवाचीगैर्ऋतैर्देवकामान देव 000000000000000000000 ॥१५३॥ For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१५४॥ 1000000000000000000000 सौख्यानि प्रत्यर्पिताः, पुनः कीदृशाः? कामरूपविकुर्विणः, कामरूपं स्वेच्छया रूपं विकुर्वति विरचयंती8| त्येवंशीलाः कामरूपविकुर्विणः. अथ तत्र देवलोकेषु कथं यावत्तिष्टति ? बहूनि पूर्ववर्षशतानि यावत्तिष्टंति, बहुनितिशब्देनासंख्येयानि वर्षशतानि यावद्देवसुखानि भुंजंति, पूर्ववर्षशतायुषामेव चरण योग्यत्वेन विशेषतो देशनौचित्यज्ञापनार्थमित्थमुपन्यासः-बहुभिः पूर्वेर्जघन्येनैकं पल्योपमं भवति, - बहुभिर्वर्षशतैः पूर्वः, बहुभिः पूर्वशतैः सागरोपमं भवति. ॥ मूलम् ॥-तत्थ ठिच्चा जहाठाणं । जक्खा आउक्खये चुआ ॥ उर्वति माणुसं जोणि । ४ सदसंगेभिजायए ॥ १६ ॥ व्याख्या-तत्र देवलोकेषु यथास्थानं स्थित्वा यक्षा देवा आयुःक्षये च्युताः संतो मानुषीं योनिमुत्पद्यते प्राप्नुवंति, तत्र दशांगा अभिजायंते, अत्र प्राकृतत्वादे कवचनं, दशभिरंगैः सह वर्तत इति सदशांगाः, अथवा स इति ते इत्यर्थः, दश अंगानि येषां ते दशांगा इति पृथक् पदं, एकवचनेन कश्चिन्नवांगादेरपीति ज्ञापनार्थ. ॥ १६ ॥ कानि दशांगानि?॥ मूलम् ॥-खितं वत्थु हिरणं च । पसवो दासपोरुसं ॥चत्तारि कामखंधाणि । तत्थ से उववजइ 600000000000000000000 ॥१५४॥ For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीकं ॥१५५॥ 100000000000000000000 ॥ १७ ॥ व्याख्या-ते देवास्तत्रोत्पद्यते, तत्र कुत्र ? यत्र चत्वार एते कार्यस्कंधा भवंति, तत्र कुत्र ? | यत्र क्षेत्रं सम्यग्भवति ग्रामारामादिकं, अथवा सेतुकेतुभयात्मकं १, यत्र वास्तुगृहं सम्यग्भवति २, | यत्र हिरण्यं सुवर्ण रुप्यं वा ३, यत्र पशवो घोटकहस्त्यादयः · दासपोरुसं' चेटकचेटीपत्तिप्रमुखादिकं ४, चत्वार एते स्कंधा वर्तते. काममनोज्ञशब्दादयस्तेषां हेतवः स्कंधास्तत्पुद्गलसमूहाः, अनेनैकमंगमुक्तं. ॥ १७ ॥ ॥ मूलम् ॥-मित्तं व जाइवं होइ । उच्चागोए अ वण्णवं ॥ अप्पायंके महापन्ने । अभिजाए जसो बले ॥ १८ ॥ व्याख्या-मित्राणि विद्यते यस्य स मित्रवान् १, ज्ञातिर्विद्यते यस्य स ज्ञातिवान् खजनवान् २, पुनरुच्चैगोत्रं यस्य स उच्चैगोत्रः ३, पुनर्वर्णवान् शरीरे सद्वर्णयुक्तः४, पुनरल्पातंकोऽल्पा| तंको यस्य सोऽल्पातंकः ५, पुनः कीदृशः ? महाप्रज्ञो महती प्रज्ञा यस्य स महाप्रज्ञो महाबुद्धिः ६, अभिजातो विनीतः ७, पुनर्यशस्वी ८, पुनर्बलीबलवान् ९, 'जसो बले' इत्युभयत्र मत्त्वर्थीययलोपः. अंगनकमिहोतं.॥ १८॥ 0000000000ccec0000000 For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१५६॥ 500000000000000000000 ॥ मूलम् ॥-भुच्चा माणुस्सए भोए । अप्पडिरूवे अहाउयं ॥ पुव्वं विसुद्धसद्धम्मे । केवलं बोहिबुज्झिया ॥ १९॥ चउरंगं दुल्लहं नच्चा । संजमं पडिवजिया ॥ तवसा धुयकम्मं से । सिद्धं हवइ सासएत्ति बेमि ॥ २०॥ युग्मं व्याख्या-तत्र समनुष्योऽप्रतिरूपः सर्वोत्कृष्टरूपधारी सन् यथायुषं मनुष्यायुषं यावन्मनुष्यभोगान् मुक्त्वा, पुनर्यथावसरे केवलां निःकलंकां बोधिं सम्यक्त्वं बुध्ध्वा प्राप्य, पुनश्चतुरंगी दुर्लभां ज्ञात्वा संयमं प्रतिपद्य शाश्वतः सिद्धो भवति. कीदृशः स पुरुषः? पूर्व विशुद्धसद्धर्मः, पूर्व पूर्वजन्मनि विशुद्धो निदानरहितःसद्धो यस्य स विशुद्धसद्धर्मः, पुनः कीदृशः सः? तपसा धुतकाशः, तपसा दूरीकृतकर्मलेश इति सुधर्मास्वामी जंबूस्वामिनं प्रत्याह हे जंव ! अहमिति ब्रवीमि.॥२०॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविर| चितायां तृतीयाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ॥ 30000000000000000000 ॥१५६॥ For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीक ॥ अथ चतुर्थमध्ययनं प्रारभ्यते ॥ ॥१५७॥ 000000000000000000000 अथ तृतीयाध्यने चतुरंगी दुर्लभोक्ता, चतुर्थाध्ययने तां प्राप्य प्रमादस्त्याज्य इत्युच्यते, इति तृतीयचतुर्थाध्ययनयोः संबंधः. ॥ मूलम् ॥-असंखियं जीविय मा पमायए । जरोवणीयस्य हु नत्थि ताणं ॥ एवं वियाणाहि |जणे समत्ते । कन्नु विहिंसा अजिया गहिति ॥१॥ व्याख्या-हे भव्या जीवितमायुरसंस्कृतं वर्तते, यत्नशतैरप्यसतो वर्धयितुं त्रुटितस्य वा, कार्मुकवत्संधानं कर्तुमशक्यत्वात्, जीवितं हि केनापि प्रकारेण संधातुं न शक्यत इत्यर्थः. ततो मा प्रमादीर्न प्रमादं कुर्याः, हु इति निश्चयेन जरयोपनीतो जरोपनीतः, तस्य वृद्धत्वेन मरणसमीपं प्रापितस्य पुरुषस्य त्राणं शरणं नास्ति, हे भव्य ! पुनरेवं विशेषेण जानीहि ? प्रवमिति किं ? विहिंस्रा विहिंसनशीला अतिशयेन पापाः, कं शरणं ग्रहीष्यंति ? नु 1000000000000000000001 ॥१५७ ७ ॥ For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १५८ ॥ 1999999999999999999999 www.kobatirth.org इति वितकें, कीदृशा विहिंस्राः ? अजिता अजितेंद्रियाः, पुनः कीदृशाः ? प्रमत्ताः प्रमादिनः, इंद्रियवशवर्तिनां प्रमादिनां पापानां जरामरणाद्युपद्रवे कश्चिच्छरण्यो नास्ति, 'जणे पमते ' इति प्रथमा बहुवचनस्थाने प्राकृतत्वात्समप्येकवचनं ॥१॥ ॥ मूलम् ॥ — जे पावकम्मेहिं धणं मणूसा । समाययंती अमई गहाय ॥ पहाय ते पासपय हिए नरे । बेराणुबद्धा नरयं उविंति ॥ २ ॥ व्याख्या - जे इति ये मनुष्याः पापकर्मभिर्धनमर्जयंति, धनमुत्पादयंति, ते मनुष्या वैरानुबद्धाः, पूर्वोपार्जितद्वेषबंधनबद्धा नरकं व्रजंति, किं कृत्वा धनमुपाजयंति ? अमतिं गृहीत्वा न मतिरमतिस्ताममतिं कुमतिमंगीकृत्य, अथवाऽमृतमानंदहेतुं गृहीत्वैहिकसुखहेतुकं धनं विचार्य, किं कृत्वा नरकं व्रजंति ? पापकर्मभिरुपार्जितं धनं प्रहाय त्यक्त्वा, कीडशास्ते मनुष्याः ? पाशप्रवर्तिताः, पाशेषु पुत्रकलत्रधनप्रमुखबंधनेषु प्रवर्तिताः प्राशप्रवर्तिताः, धनं नरके व्रजत जीवस्य सार्थे नायाति, एकाक्येव महारंभपरिग्रहवशाय नरकं पातीत्यर्थः, 'जरोवणीयस्स हु नत्थि ताणं ' अत्र कथा - उज्जयिन्यां जितशत्रुनृपस्याट्टणमल्लो वर्तते, स च प्रतिवर्षं सोपारके गत्वा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9000000000000000000 00 सटीकं ॥ १५८ ॥ Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटीक >000000000000000000000 सिंहगिरिराज्ञः सभायां मल्लान् विजित्य जयपताका लाति. अन्यदा राज्ञैवं चिंतितं परदेश्योऽयमट्टणमल्लो मत्सभायां जित्वा बहु द्रव्यं प्राप्नोति, मदीयःकोऽपि मल्लो न जीयते, नैतद्वरं. एवं हि मभैव महत्त्वक्षतिर्जायते, इति मत्वा कंचिदलवंतं मसिनरं दृष्ट्वा स्वमलं चकार, तस्य त्वरितमेव मल्लविद्याः समायाताः, मत्सीमल्ल इति नाम कृतं. अन्यदादृणमल्लः सोपारके समायातस्तेन समं राज्ञा मत्सोमल्लस्य युद्धं कारितं, जितो मत्सीमल्लः, अट्टणः पराजितः, खनगरे गत एवं चिंतयति मत्सीमल्लस्य तारुण्येन बलवृद्धिर्मम तु वार्धक्येन बलहानिः, ततोऽन्यं स्वपक्षपातिनं मल्लं करोमि. ततोऽसौ बलवंतं पुरुषं विलोकयन् भृगुकच्छदेशे समागतः. तत्र हरिणीग्रामे एकः कर्षक एकेन करेण हलं वाहयन् द्वितीयेन फलहीयमुत्पाटयन् दृष्टः, स भोजनाय स्वस्थानके साथ नोतः, तस्य बह भोजनं दृष्टं, उत्सर्गसमये च सुदृढमल्पं पुरीषं दृष्ट्वा मलविद्या ग्राहिता, फलहीमल्ल इति नाम कृतं, अट्टणः सोपारके फलहीमल्लं गृहीत्वा गतः, राज्ञा मत्सीमल्लेन समं फलहीमल्लस्य युद्धं कारितं, प्रथमे दिवसे द्वयोः समतव जाता, अट्टणेन स्वोत्तारके फलहीमल्लः पृष्टो हे 000000000000000000000 ॥१५९॥ For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१६०॥ 000000000000000000000 पुत्र ! तांगे व प्रहारा लग्नास्तेन स्वांगप्रहारस्थानानि दर्शितानि, अट्टणेनौषधीरसेन तानि स्थानानि तथा मर्दितानि, यथासौ पुनर्नवीभृतः. मत्सीमल्लस्यापि राज्ञा पृष्टं व तांगे प्रहारा लग्नास्तत्स्थानं दर्शय ? फलहीमल्लः पुनर्नवीभूतः श्रूयते, मत्सीमल्लोऽभिमानान्न स्वस्थानं दर्शयति, वक्ति चाहं पुनर्नवीभूतः फलहीपितरं जयामि. द्वितीयदिवसे पुनयुद्धावसरे द्वयोरपि साम्यमेव जातं, तृतीयदिवसे मत्सीमल्लो जितः, फलहीमल्लेनादृणेन च स्वपराभवः स्मारितः, ततो मत्सीमल्लेनान्याययुद्धेन फलहीमल्लस्य मस्तकं छिन्नं, खिन्नोऽदृणमल्लो गत उज्जयिनी, तत्र विमुक्तयुद्धव्यापारः स्वगृहे तिष्टति, परं जराक्रांत इति न कस्मैचित्कार्याय क्षम इति वजनैः पराभूयते. अन्यदा स्वजनापमानं दृष्ट्वा तदनापृच्छयैव कौशांबी नगरी गतः, तत्र वर्षमेकं यावद्रसायनं भक्षितवान् , ततः सोऽत्यंतं बलवान् जातः. उज्जयिन्यां राजपर्षदि मल्लमहे प्रवर्तमाने पुनर्नवागतयौवनेनाट्टणमल्लेन समागत्य राज्ञो नीरंगणनाम महामल्लो जितः, राज्ञा तु मदीयोऽयं मल्ल आगंतुकेनानेन मल्लेन जित इति कृत्वा न प्रशंसितः, लोकोऽपि राजप्रशंसामंतरेण मोनभाग्जातः, अट्टणस्तु स्वस्वरूपज्ञापनार्थं सभापक्षिणः 0000000000000000000004 ॥१६०॥ For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥ १६१॥ 100000000000000000000 प्रत्याह भो भो पक्षिणो बुवंतु ? अहणेन नोरंगणो जितः. ततो राज्ञोपलक्षितो मदीय एवायमणमल्ल इति कृत्वा सत्कृतः, बहुद्रव्यं चास्मै राज्ञा दत्तं, स्वजनस्तं तथाभूतं श्रुत्वा तत्सन्मुखमागत्य मिलितः, सत्कारादि च चकार. अट्टणेन चिंतितं द्रव्यलोभादेते मम सांप्रतं सत्कारं कुर्वति, पश्चानिद्रव्यं मामपमानयिष्यंति, जरापरिगतस्य मे न कश्चित् त्राणाय भविष्यति, यावदहं सावधानब|लोऽस्मि तावत्प्रव्रजामीति विचार्य गुरोः समीपेऽहणेन दीक्षा गृहीता इति 'जरोवणीयस्स हु नत्थि | | ताणं' अत्राहणमल्लकथा समाप्ता. ॥ मूलम् ॥--तेणे जहा संधिमुहे गहीए । सकम्मुणा किच्चइ पावकारी ॥ एवं पया पिच्च इहं| |च लोए । कडाण कम्माण न मुक्ख अस्थि ॥३॥ व्याख्या-यथा स्तेनश्चौरः संधिमुखे खात्रद्वारे गृहीतः स्वकर्मणा, स्वकीयकृतखात्रचातुर्येण कृत्वा कृत्यते शरीरे छिद्यते, काष्टफलके कपिशीर्षाकार उत्कीर्णखात्रसंकीर्णद्वारेण शरोरे विदार्यत इत्यर्थः कीदृशश्चौरः? पापकारी. अत्र दृष्टांतः 10॥१६१ ॥ कचिन्नगरे कस्यचिद्व्यवहारिणः फलकरचिते गृहे केनचिच्चोरेण प्राकारकपिशीर्षाकृतिक्षात्रं दत्तं, DOR 6000000000000000000 For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie उत्तरा सटीक ॥१६२ ॥ 3000000000000000000 तत्र प्रविशन्नंतःस्थजागरूकगृहपतिना बहिःस्थचौरेण चाकृष्यमाणो विलपन्नेव मृतः. एवममुना दृष्टांतेन प्रजा लोकः प्रेत्य परलोके, च पुनरिहेहलोके कृत्यते पीड्यत इत्यर्थः. इहलोके च धनार्जनार्थ क्षुत्तृषाशीतातप्सहनपर्वतारोहणजलधितरणनृपसेवनसंग्रामप्रहारसहनादिक्लेशेन, परभवे च विविधनरकक्षेत्रवेदनापरमाधाार्मिकविनिर्मितव्यथया कृत्यत इत्यर्थः. कथं हि परलोके पीड्यते तत्र हेतुमाह-कृतानामुपार्जितानां कर्मणां मोक्षो नास्ति. ॥ ३ ॥ अत्र पुनश्चौरकथा क्वापि ग्रामे कोऽपि चौरो दुरारोहे मंदिरे क्षात्रं दत्वा द्रव्यं लात्वा खगृहं गतः, प्रत्यूपे कः किं वदतीति वार्ताश्रवणाय क्षात्रासन्नलोकमध्ये गतः, लोकास्तु तत्थं वदंति कथमत्र लघीयसि क्षात्रे | चौरः प्रविष्टो निर्गतो वेति लोकवाक्यं श्रुत्वा स्वकटीं विलोकयन् भूपनरैधृतो व्यापादितश्च. ॥३॥ ॥ मूलम् ॥ संसारमावन्न परस्स अट्ठा । साहारणं जं च करेइ कम्मं ॥ कम्मस्स ते तस्स उवेयकाले । न बंधवा बंधवयं उविंति ॥४॥ व्याख्या—संसारं समापन्नः संसारी जीवः परस्यार्थ परार्थ परनिमित्तं पुत्रमित्रकलावबांधवाद्ययं यत्साधारणमुभयार्थमात्मपरनिमित्तं यत्कर्म करोति, ते 00000000000t00000@@ १६२॥ For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीक 000000000000000000006 मित्रपुत्रकलत्रादयः स्वबांधवास्तस्य पापकर्मफलवेदकाले विपाककाले बांधवतां बंधुभावं नोपयांति ॥४॥ अत्राभीरीवंचककथा यथा क्वापि ग्रामे कोऽपि वणिग्हढे क्रयविक्रयं करोति, अन्यदैकाभीरी तद्बट्टे आगता, तया भणितं भो रूपकद्वयस्य मे रुतं देहि ? तेनोक्तमर्पयामि, अर्पितं तया रूपकद्वयं, तेन वणिजैकस्यैव रूपकस्य रुतं वारद्वयं तोलयित्वार्पितं, सा जानाति मम रूपकद्वयस्य रुतं दत्तं, वंचिता च सा तस्यां गतायां । स चिंतयत्येष रूपको मया मुधा लब्धः, ततोऽहमेवमुपभुंजाभि, तस्य रूपकस्य घृतखंडादि लात्वा स्वगृहे विसर्जितं, भार्यायाः कथापितमद्य घृतपूरान् कुर्याः ? तया घृतपूराः कृताः, तावता तद्गृहे समित्रो जामाता समायातः, तस्यैव तया घृतपूराः परिवेषिताः, समित्रेण तेन भक्षिताः, गतः समित्रो जामाता, वणिग् गृहे समायातः, स्नानं कृत्वा भोजनार्थमुपविष्टः, तया स्वाभाविकमेव भोजनं परिवेषितं, वणिग्भणति कथं न कृताघृतपूराः? तयोक्तं कृताः, परमागंतुकेन समित्रेण जामात्रा भक्षिताः, स चिंतयति मया सा वराक्याभोरी वंचिग, परार्थमेवायमात्मा पापेन संयोजितः, एवं चिंतयन्नेवासौ 000000000000000000004 For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie सटोकं उत्तरा-16 शरीरचिंतार्थं बहिगेतः, तदानीं ग्रीष्मो वर्तते, स मध्याह्नवेलायां कृतशरीरचिंत एकस्य वृक्षस्याधस्ता द्विश्रामार्थमुपविष्टः, तेन मार्गेण गच्छंतं साधुं दृष्टवान्, वणिगुवाच भो साधो ! विश्राम्यतां ? साधुनोक्तं ॥१६४॥ शीवं मया स्वकार्ये गंतव्यं, वणिजोक्तं भगवन् कोऽपि परकायें गच्छति ? साधुः प्राह यथा त्वं स्वजनार्थ |किश्यसि, अनेनैकेनैव वचनेन स बुद्धः प्राह भगवन् ! यूयं क्व तिष्टथ ? साधुना भणितमुद्याने,स साधुना स तत्र गतः, तन्मुखाद्धर्ममाकर्ण्य भणति भगवन्नहं प्रत्रजिष्यामि, नवरं स्वजनमापृच्छामि, गतो निजगृहे, बांधवान् भायां च भणति, अत्रापणे व्यवहारतो मम तुच्छलाभोऽस्ति, देशांतरं यास्यामि, |सार्थवाहद्वयमत्रायातमस्ति, एकःसार्थवाहो मूलद्रव्यमर्पयति, इष्टपुरं नयति,न चलाभं गृह्णाति, द्वितीयो मूलद्रव्यमर्पयति, सह गमनाल्लाभं च गृह्णाति, तत्केन सह गमनं युज्यते ? तैरुक्तं प्रथमेन सह व्रज? अथ स वणिक् स्वजनैः समं वने गत्वोवाचायं मुनिः परलोकसार्थवाहः, स्वकीयमूलद्रव्येण व्यवहारं कारयति,मोक्षपुरं चनयतीति दृष्टांतदर्शनपूर्वकं स्वजनानापृच्छय स वणिक्तस्य समीपे दीक्षांजग्राहेति.॥४॥ ॥ मूलम् ॥-वित्तेण ताणं न लभे पमत्ते । इमंमि लोए अदुवा परत्थ ॥ दीवप्पणट्टेव अणं 004 1000000069990000000 Per000@@@@@@@@@000006 O॥१६४॥ For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १६५ ॥ 96696986069966839650 www.kobatirth.org तमोहे । नेयाउयं दहुमदङ्कुमेव ॥ ५ ॥ व्याख्या - प्रमत्तः प्रमादी मनुष्यो वित्तेन द्रव्येण कृते ' इमंमि लोए' अस्मिन् लोकेऽथवा परलोके त्राणं स्वकृतकर्मतो रक्षणं न लभेत न प्राप्नुयात्, वेश्यागृहस्थपुरोहितपुत्रवत् कस्मिंश्चिन्नगरे कोऽपि राजा इंद्रमहोत्सवे सांतःपुरो निर्गच्छन् निर्घोषं कारयामास सर्वे पुरुषा | नगराइहिरायांतु ? योऽत्र स्थास्यति तस्य महादंडो भविष्यति, तत्र राजवल्लभः पुरोहितपुत्रो वेश्यागृहे प्रविष्ट निर्घोषणां श्रुत्वापि न निर्गतः, राजपुरुषैर्गृहोतोऽप्यसौ राजवल्लभत्वेन दर्पं कुर्वन्न तेभ्यः किंचिद्ददौ, तैस्तु राजसमीपे नीतः, राज्ञा त्वाज्ञाभंजकत्वेनास्य शूलादंडः कथितः, पुरोहितेन तत्पित्रा सर्वस्वमहं ददामीत्युक्तं तथापि राज्ञायं न मुक्तः, शूलायामेवारोपित इति. दोपप्रणष्टः प्रणष्टदीपः पुरुषो भावोद्योतरहितः पुरुषो यथा नैयायिकं सम्यग्दर्शनादितत्वं दृष्ट्वाऽदृष्टमिव करोति, कीदृशः प्रणष्टदीपः पुरुषः ? अनंतमोहः, अनंतोऽविनाशी मोहो दर्शनावरणमोहनीयात्मको यस्य सोऽनंतमोहः, एतादृशोऽज्ञानीत्यर्थः, अत्र प्राकृतत्वात् षष्ठ्यर्थे प्रथमापि, प्रणष्टदोपस्य प्रणष्टसम्यक्त्वम्य, अनंत For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3099999999999999999990 सटीकं ॥ १६५ ॥ Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie @@ उत्तरा सटीकं @@@ ॥ १६६॥ DOO0000GOO6000000000 o मोहस्योदितमिथ्यात्वस्य नैयायिकं सम्यग्दर्शनतत्वं लब्धमलब्धमिव स्यात्, प्रातं सम्यक्त्वमप्राप्तमिव स्यात् , तदर्शनफलस्याभावात्. लब्धास्य सम्यक्त्वस्य हानितोऽलब्धमेव, न केवलं प्रमादी पुमान् विलेन त्राणं न लभेत, किंतु प्रमादो त्राणकारणं नरकादिभयनिवारणहेतुं सम्यग्ज्ञानादिरत्नत्रयमपि हंतीत्यर्थः. अत्र खनिप्रविष्टधातुर्वादी पुरुषो यथा प्रणष्टदीपो जातः, तस्य दृष्टपूर्वोऽपि मार्गोऽदृष्टवजातः, अत्र तत्कथा-केचिद्धातुर्वादिनः सदीपाः सैंधवा बिलं प्रविष्टाः, तत्प्रमादादीपे विध्याते महातमोमोहिता इतस्ततो भ्रमंतः प्रचंडेन विषधरेण दष्टा गर्तायां पतिता मृताः, एवं प्राप्तसम्यक्त्वा अपि महामोहवशात्पुनर्मिथ्यात्वं गच्छंतीति परमार्थः. ॥ मूलम् ॥-सुत्तेसुयावी पडिबुद्धजीवी । न वीससे पंडिय आसुपन्ने ॥ घोरा महत्ता अबलं सरीरं । भारंडपक्खीव चरप्पमत्तो॥६॥ व्याख्या–प्रतिबुद्धजीव्यनिद्रोऽप्रमादी पुमानन्येषु सुप्तेष्वप्यविवेकिनरेषु निद्रायुक्तेषु सत्स्वपि न विश्वसेद्विश्वासं नैव कुर्यात् , कीदृशः सः? आशुप्रज्ञः तत्कालयोग्यबुद्धिमान् , आशु शीघ्र कार्याकार्येषु प्रवृत्तिनिवृत्तिरूपा प्रज्ञा मतिर्यस्य स आशुप्रज्ञः, यतो Đt 06003@ ॥१६६॥ For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१६७॥ 3000000000000000000001 मुहूर्ताः कालविशेषा घोराः प्राणापहारित्वाद्रौद्राः, शरीरमबलं बलरहितं भवति, मृत्युदायिमुहूर्तान् ज्ञात्वाप्रमत्तः सन् भारंडपक्षीव चर? एकोदराः पृथग्ग्रीवा। अन्योन्यफलभक्षिणः॥प्रमादात्ते विनश्यति । यथा भारंडपक्षिणः ॥१॥ हे साधो तथा तवापि प्रमादात्संयमजीवितस्य भ्रंशो भविष्यति. अत्रागडदत्तराजपुत्रकथा उज्जयिन्यां जितशत्रुराज्ञोऽमोघरथ नाम रथिकोऽस्ति, तस्य राज्ञो यशोमती नाम भार्यास्ति, तयोः पुत्रोऽगडदत्तो नान्ना वर्तते. अन्यदा तस्य बालभावेऽपि पिता मृतः, सोऽभीक्ष्णं रुदंती मातरं | दृष्ट्वा पृच्छति हे मातर्वारंवारं किं रोदिषि ? सा प्राह तव पितुः पदं विभूति चैषोऽमोघप्रहारी रथिको भुंक्ते, त्वं कलास्वकुशलस्तेन तव हस्ते पितुः पदं विभूतिश्च नायात्यतोऽहमत्यंतं खिन्ना निरंतरं रोदिमि, बालेन भणितं स कोऽप्यस्ति यो मम कलाः शिक्षयति ? माता प्राहास्ति कौशांब्यां दृढप्रहारी नाम कलाचार्यस्तत्र स त्वामवश्यं कलाकुशलं करिष्यति ? अगडदत्तो गतः कौशांब्यां, दृष्टो दृढप्रहारो 10॥१६७॥ नामा कलाचार्यः, कथितं तेन तस्य मातुः खेदकारणं, कलाचार्येण पुत्र इवासो खपाचे रक्षितः, De80000@@@00000000000 For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥ १६८ ॥ 300000000000000 || स्तोककालेनैव कलासु कुशलः कृतः. अन्यदा राजकुले प्रेषितः, तेन सभायां दर्शिताः कलाः, चमत्कृतः | सकलोऽपि लोकः पुनः पुनः साधुवादमवदत् , राजा तु नास्ति किंचिदाश्चर्यमिति वदन्न किंचिदधिकमुवाच, उत्तिताचारपालनायेदं पुनरुवाच कुमार! तुभ्यं किं ददामि? कुमार आह हे राजंस्त्वं साधुकारमपि न दत्से ? किमन्येन दानेनेति. अस्मिन्नेवावसरे राजा पोरै रेवं विज्ञप्तः, हे राजन् ! भवत्पुरेऽश्रुतपूर्व चौरेण द्रव्यापहरणं वारंवारं क्रियमाणमस्ति, एवं च राजलज्जा न तिष्टति, ततो नगररक्षायत्नः क्रियतां ? तदैव राज्ञा तलारक्ष आज्ञप्तः सप्ताहोरात्रमध्ये यथा चौरो गृह्यते तथा कर्तव्यं, तदानीं तत्रस्थोऽगडदत्तः प्राह राजन् ! अहं सप्ताहोरात्रमध्ये चौरं तव चरणमूलमुपनेष्यामि, राज्ञा तद्वचोंगीकृतं, एवं कुर्विति वारंवारमुक्तं. ततो हृष्टोऽगडदत्तो राजकुलान्निर्गत्य चिंतयति दुष्टपुरुषाश्च प्रायः पानीयस्थाने नानाविधलिंगधारिणो भ्रमंतीत्यहं तच्छद्धये तटाकोपवनेषु यामीति चिंतयित्वा नगराइहिरेक एवैकस्य शीतलच्छायस्य सहकारपादपस्य तले मलिनांबर उपविष्टः, चौरग्रहणोपायं च चिंतियन्नस्ति, तस्यैव छायायामायात एकः परिव्राजकः स्थूलजानुर्दीघजंघः, कुमारेण दृष्टश्चिंतितं 000000000000000 १६८॥ For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक DE00000OOOOஸ च नूनमेभिर्लक्षणैरयं चौर एवेति, भणितं च तेन परिव्राजकेन वत्स! कुतस्त्वमायातः? किं निमित्तं च भ्रमसि? कुमारेण भणितं भगवन्नहमुज्जयिनीतोऽत्रागतः, क्षीणविभवो भ्रमामि, तेन भणितं पुत्र तवाहं विपुलमर्थं ददामि, अगडदत्तेन भणितं त_यमनुग्रहः कृतः, संतो हि निःकारणमुपकारिणः स्युः. एवं तयोरभिलापं कुर्वतोरेव सूर्योऽस्तं गतः, रात्रौ तेन त्रिदंडाच्छस्त्रं कर्षितं, बद्धः कच्छः, नगरी याम इति वदन्नेवमुत्थितः, सोऽगडदत्तोऽपि साशंकस्तमनुगच्छति, चिंतयति चैष एव स तस्कर इति द्वावपि प्रविष्टौ नगरी, तत्रातिप्रेक्षणीयमतीवोन्नतं कस्यापीभ्यस्य गृहं दृष्टं, तत्र क्षात्रं दत्तं, परिव्राजकस्तन्मध्ये प्रविष्टः, अगडदत्तो बहिःस्थश्चिंतयति चौरस्तु मया ज्ञातः, परमस्य स्वरूपं सर्व तावत्पश्यामोति परिव्राजकेनानेकभांडभृताः पेट्य एव कर्षिताः, अगडदत्तसमीपे ताः स्थापयित्वा गतो देवकुले, ततोऽनेके भारवाहिन आनीतास्तेषां शिरसि ताः स्थापिताः, सर्वेऽपि गताः पुराहहिः, तापसः कुमारंप्रत्याह हे पुत्रात्र जीणोंद्याने निद्रासुखमनुभवामः, इत्युक्त्वा सर्वेऽपि सुप्ता निद्राणाश्च. परिव्राजकश्च कपटनिद्रया सुप्तः, अगडदत्तस्तु नैतादृशानां विश्वासः कार्य इत्यवधार्य क्षणं कपटनि 909990@@Des@doe For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥१७०॥ @@@@@@@@ 00000000000000000000 द्रया सुप्त्वा तत उत्थाय वृक्षांतरितः स्थितः, तान् पुरुषान् निद्रावशगतान् ज्ञात्वा स परिव्राजकः कंकपत्र्या मारितवान् , अगडदत्तस्त्रस्तरे च समागत्य तं तत्रापश्यन् पश्चादलितस्तावतागडदत्तेन तदंतिके समागत्य खड्गप्रहारेण प्रकामं हतः पतितः पृथिव्यां. ततः सोऽगडदत्तंप्रत्याह वत्स ! गृहाणेमं मम खड्गं ब्रज इमशानस्य पश्चिमे भागे? तत्र भूमिगृहे भित्तो स्थित्वा शब्दं कुर्याः ? तत्र मम भगिनी है वप्तति, तस्या इमं मम खड्गं समर्पयेः, ततः संकेतकथनात्सा ते भार्या भविष्यति, सर्वद्रव्यस्वामी त्वं भविष्यसि, अहं तु गाढप्रहारान्मृत एवेति. मत्स्वरूपं च तां कथयेः ? ततोऽगडदत्तः खड्गमादाय तत्र गतः, शब्दिता सा आयाता, तेन दृष्टातीवरूपवत्यवदत् सा कुतस्त्वमायातः ? स प्राह गृहाणेमं खड्गं? तदर्शनमात्रेणैव तया सर्व तस्य स्वरूपं ज्ञातं,मनस्येव शोकनिगृहनं कृतं, अगडदत्तस्तद्गृहाभ्यंतरं नीतः, दत्तमासनं, तत्र स उपविष्टः, तया विशिष्टादरेण शय्या रचिता, भणितं च स्वामिन्नत्र विश्राम्यतां? तयेत्युक्ते सुप्तस्तत्रागडदत्तः, सा गृहाइहिर्निर्गता, तावतागडदत्तेन चिंतितमस्या अपि विश्वासो नैव कार्य इत्युत्थाय शय्यातोऽन्यत्र गृहकोणे स्थितः सः, तया तु तच्छय्योपरिष्टात्पूर्व यंत्र @@@@ Đọc ose@ 0॥१७॥ For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१७१॥ 0000000000000000000001 चालनेनैव मुक्ता शिला, पतंत्या तया शय्या चूर्णिता, सात्यंत हर्षवती दत्ततालैवं वदति हतो मया भ्रातृघातकः. ततोऽगडदत्तेन त्वरितं सा केशेषु गृहीता भणिता च हा दासिके ! किं त्वं मां हनिष्यसि? |8 सा तत्पादयोः पतिता, तव चरणो मे शरणमिति बभाण. अथ तेन सा मा भयं कुर्वित्या श्वासिता, स्वकरे गृहीता, राजकुले नीता, कथितश्च समस्तवृत्तांतः, राज्ञा सोऽगडदत्तः पूजितः प्रशंसितश्च. एवमप्रमत्ता इहैव कल्याणभाजो भवंति. उक्तो द्रव्यसप्तेषु प्रतिबुद्धजीवदृष्टांतः. एतावदुत्तराध्ययनबृह वृत्तिगतमगडदत्तव्याख्यानं लिखितं. अथ कथाग्रंथलिखितमगडदत्ताख्यानं लिख्यते| शंखपुरे सुंदरनृपः, तस्य सुलसा प्रिया, तत्सुतोऽगडदत्तः, स च सप्तव्यसनानि सेवते, लोकानां गृहेष्वप्यन्यायं करोति, लोकैस्तदुपालंभा राज्ञे दत्ताः, राज्ञा स निर्वासितो गतो वाराणस्यां, पठन् चंडोपाध्यायगृहे स्थितः, द्विसप्ततिकलावान् जातः, गृहोद्याने कलाभ्यासं कुर्वन् प्रत्यासन्नगृहगवाक्षस्थया प्रधानश्रेष्टिसुतया मदनमंजर्या तद्रूपमोहितया प्रक्षिप्तपुष्पस्तबकतः संजातप्रीतिस्तन्मय एव संजातः, अन्यदा तुरगारूढः स नगरमध्ये गच्छन्नस्ति, तावतेदृशो लोककोलाहलः श्रुतो यथा-किं चलिओन 100000000000000000000 ॥१७१॥ For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १७२ ॥ 190001 90099999999998 www.kobatirth.org समुद्दो । किं वा जलिओ हुआयणो घोरो ॥ किं पत्तं रिउसिण्णं । दंडो निवडिओ किंवा ॥ १ ॥ चिठेवि परिवत्तो । मारंतो सुंडि गोपुरं पत्तो ॥ सवडं मुहं चलंतो । कालु अकारणे कुद्धो ॥ २ ॥ तावता तेन कुमारेणाचं मुक्त्वा स हस्ती गजदमनविद्यया दांतः, पश्चात्तमारुह्य राजकुलासन्नमायातो | राज्ञा दृष्टः, आकारितो मानपूर्वं, कुमारेण तं गजमालानस्तंभे बध्ध्वा राज्ञः प्रणामः कृतः, राज्ञा चिंतितं कश्चिन्महापुरुषोऽयं, यतोऽत्यंतं विनीतो दृश्यते, यतः - सालीभरेण तोयेण । जलहरा फलभरेण तरुसिहरा ॥ विणणय सप्पुरिसा । नमंति न हु कस्सइ भएण ॥ १ ॥ ततो विनयरंजितेन राज्ञा तस्य कुलादिकं पृष्टं कियान् कलाभ्यासः कृत इत्यपि पृष्टं, कुमारस्तु लज्जालुत्वेन न किंचिज्जगौ, उपाध्यायेन तस्य कुलादिकं सर्वविद्यानैपुण्यं कथितं कुमारवृत्तांतं श्रुत्वा चमत्कृतो भूपतिः अथ तस्मिन्न| वसरे राज्ञः पुरो नगरलोकः प्राभृतं मुक्त्वैवमूचिवान् हे देव ! त्वन्नगरं कुबेरपुरसदृशं कियदिनानि यावदासीत्, सांप्रतं रोरपुरतुल्यमस्ति, केनापि तस्करेण निरंतरं मुष्यते, अतस्त्वं रक्षां कुरु ? राज्ञा तलारक्षा आकारिताः, भृशं वचोभिस्तर्जिताः, तैरुक्तं महाराज ! किं क्रियते ? कोऽपि प्रचंडस्तस्करो - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 300999900999900990391 सटीकं ॥ १७२ ॥ Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकं उत्तरा-10 ऽस्ति, स बहुपक्रमेऽपि न दृश्यते. ततः कुमारेणोक्तं राजन्नहं सप्तदिवसमध्ये तस्करकर्षणं चेन्न करोमि ॥१७३॥ तदाग्निप्रवेशं करोमीति प्रतिज्ञा कृता, राज्ञा तु पुरलोकप्राभृतं कुमाराय दत्तं. कुमारस्तत उत्थाय चौरस्थानानि विचारयति, यथा-वेसाण मंदिरेसु । पाणागारेसु जूयहाणेसु ॥ कुल्लूरियवणेसु अ । उजाणनिवाणसालासु ॥१॥ मयसुन्नदेवलेसु अ। चच्चरचउहट्टसुन्नसालासु ॥ एएसु ठाणेसु । | पाएणं तकरो होइ ॥२॥ एवं चौरस्थानानि पश्यतः कुमारस्य षड् दिना गताः, पश्चात्सप्तमे दिने नगराबहिर्गत्वा तरोरधः स्थित एवं चिंतयति--छिज्जउ सीसं अहवा। होउ बंधणं चयउ सबहा लच्छी। पडिवन्नपालणेसु । पुरिसाणं ज होइ तं होउ ॥१॥ एवं चिंतयन्नसौ कुमार इतस्ततो दिगवलोकनं करोति. तस्मिन्नवसरे एकः परिहितधातुवस्त्रो मुण्डितशिरःकूर्चस्त्रिदंडधारी चामरहस्तः किमपि 'बुड् | | बुड्' इति शब्दं मुखेन कुर्वाणः परिव्राजकस्तत्रायातः, कुमारेण दृष्टश्चिन्तितं चायमवश्यं चोरो यतोऽ-18 स्य लक्षणानीहशानि संति, यथा-करिसुंडाभुयदंडो। विसालवत्थलो फरुसकेसो॥ नवजुवणो रउद्दो । रत्तत्थो दीहजंघो य ॥१॥ एवं चिंतयतः कुमारस्य तेन कथितमहो सत्पुरुष ! कुतस्त्वमायातः? 000000000000000000000 1000000000000000000000 १७३॥ For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie सटीक उत्तरा केन कारणेन च पृथिव्यां भ्रमसि ? तेन भणितमुज्जयिनीतोऽहमत्रायातोऽस्मि, दारिद्यभग्नश्च भ्रमामि. परिव्राजक उवाच वत्स! मा खेदं कुरु? अद्य तव दारिनं छिनद्मि समीहितमर्थं च ददामि. ततो दिवसं ॥१७४॥ यावत्तौ तत्र स्थितो, रात्रौ कुमारसहितश्चौरः कस्यचिदिभ्यस्य गृहे गतः, तत्र क्षात्रं दत्तवान्, तत्र स्वयं प्रविष्टः, कुमारस्तु बहिः स्थितः, परिव्राजकेन द्रव्यभृताः पेटिकास्ततो बहिः कर्षिताः, ताः क्षात्रमुखे कुमारसमोपे मुक्त्वा स्वयमन्यत्र कुत्रचिद्गत्वा दारिद्यभन्नाः पुरुषा अनेके आनीताः, तेषां शिरस्सु ताः पेटिका दत्वा कुमारेण समं स्वयं बहिर्गतः, स तापसः कुमारं प्रत्येवमुवाच कुमार! क्षणमात्रं वने तिष्टामः, निद्रासुखमनुभवामः, परिव्राजकेनेत्युक्ते सर्वेऽपि पुरुषास्तत्र सुप्ताः, कपटनिद्रया परिव्राज कोऽपि सुप्तः, कुमारोऽपि नैतादृशानां विश्वासःकार्य इति कपटनिद्रयैव सुप्तः, तावता स परिव्राजक उत्थाय तान् सर्वान् कंकपत्र्यामारयामास, यावत्कुमारसमीपेसमायाति, तावत्कुमार उत्थाय तं खड्गेन जंघाद्वये जघान, छिन्ने जंघाद्वये स तत्रैव पतितः कुमारंप्रत्येवमुवाच हे वत्साहं भुजंगनामा चोरः, ममेह इम18 शाने पातालगृहमस्ति, तत्र वीरपत्नी नाम्नी मम भगिन्यस्ति. अथ वटपादपस्य मूले गत्वा तस्याः 100000000000000000000 505664000-46006086000 ॥१७४. For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥१७५॥ 100000000000000000000 शब्दं कुरु ? यथा सा भूमिगृहद्वारमुद्घाटयति, त्वां च स्वस्वामिनं करिष्यति, संकेतदानार्थं मत्खड्गं गृहाणेत्युक्ते कुमारस्तत्खड्गं गृहीत्वा तत्र गतः, स तु तत्रैव मृतः, कुमारेण सा शब्दिता, आगता | च सा द्वारमुद्घाटयामास; मध्ये आकारितः कुमारः, पल्यंके शायितः, उक्तं च तव विलेपनाद्यर्थं चंदनादिकमहमानयामीति, ततो निर्गता सा, कुमारेण चिंतितं प्रायः स्त्रीणां विश्वासो न कार्यः; यतः शास्त्रे इमे दोषा प्रायो भवंति–माया अलियं लोभो। मूढत्तं साहसं अलोयत्तं ॥ निस्संतिया | तहच्चिय । महिलाण महावया दोसा ॥१॥ एतस्यास्तु तथाविधचौरभगिन्या विश्वासो नैव कार्य इति विचिंत्य कुमारः शय्यां मुक्त्वान्यत्र गृहकोणे स्थितः, सा बहिर्गत्वा यंत्रप्रयोगेण शय्योपरि शिलां मुमोच, तया शय्या चूर्णिता. ततः कुमारेण सा सद्यः साक्रोशं केशेषु धृत्वा राज्ञः समीपे आनीता, प्रोक्तः सर्वोऽपि वृत्तांतः, राज्ञा तद्भूमिगृहात्समस्तं वित्तमानाय्य लोकेभ्यो दत्तं, कुमारेण सा जीवंती मोचिता, पश्चान्नृपाग्रहात्कुमारेण नृपसुता कमलसेना नाम्नी परिणीता, नृपेण कुमारस्य सहस्रनामा दत्ताः, शतगजा दत्ताः, दशसहस्राण्याश्वा दत्ताः, लक्षपदातयश्च दत्ताः, ततः सुखेन कुमारस्तिष्टति. രോരക്കരാടും ॥१७५॥ For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटीकं ॥१७६॥ 30000000000000000000000 अन्यदा कलाभ्याससमये यया श्रेष्टिसुतया सह प्रीतिर्जातासीत्तया मदनमंजर्या कुमारसमीपे दूती प्रेषिता; तयोक्तं तव गुणानुरक्ता तवैवेयं पत्नीं भवितुं वांछति, कुमारेणाप्युक्तं यदाहं शंखपुरं यास्यामि तदा त्वां गृहीत्वा यास्यामीति तस्यास्त्वया वक्तव्यं. अथान्यदा तत्र पित्रा प्रेषिता नराः 8 कुमाराकारणाय समेताः, कुमारस्तु तेषां वचनमाकर्ण्य पितुर्मिलनाय भृशमुत्कंठितः श्वशुरं पृष्ट्वा कमलसेनया समं चलितः, चलनसमये च मदनमंजर्याकारिता, सापि कुमारेण समं चलिता, ताभ्यां प्रियाभ्यां सह सैन्यवृतः कुमारः पथि चलन् बहून् भिल्लान् सन्मुखमापततो ददर्श, तदा कुमारसैन्येन तैः समं युद्धं कृतं, भग्नं कुमारसैन्यं, भिल्लैटुंटितमितस्ततो गतं, भिल्लपतिस्तु कुमाररथे | 8 | समायातः, उत्पन्नबुद्धिना कुमारेण स्वपत्नी रथाग्रभागे निवेशिता, तस्या रूपेण मोहं गतो भिल्लपतिः कुमारेण हतः, पतिते च तस्मिन् सर्वेऽपि भिल्ला नष्टाः, कुमारस्तु तेनैवैकेन रथेन सह गच्छन्नग्रे महतः सार्थस्य मिलितः, सार्थोऽपि सनाथ इव मार्गे चलितः, कियन्मार्ग गत्वा सार्थिकैः कुमारायैवमुक्तं कुमार ! इतः प्रध्वरमागें भयं वर्तते, ततः प्रध्वरमार्ग विहायापरमार्गेण गम्यते, कुमारेणोक्तं 000000see000000000000 ॥ १७६॥ For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१७७॥ 800000000000000000000 किं भयं? ते कथयंत्यस्मिन् प्रध्वरमार्गे महत्यटवी समेष्यति. तस्या मध्ये महानेकश्चौरो दुर्योधननामा वर्तते, द्वितीयस्तु गर्जनं कुर्वन् विषमो गजो वर्तते, तृतीयो दृष्टिविषसों वर्तते, चतुथों दारुणो व्याघ्रो वर्तते. एवं चत्वारि भयानि तत्र वर्तते. कुमारः प्राहैतेषां मध्ये नैकस्यापि भयं कुरुत? चलत सत्वरं मार्गे ? कुशलेनैव शंखपुरे यास्यामः. ततः सर्वेऽपि तस्मिन्नेवाध्वनि चलिताः, अग्रे गच्छतां तेषां दुर्योधनश्चौरस्त्रिदंडभाम्मिलितः, सोऽपि पांथोऽहं शंखपुरे यास्यामीति वदन् सार्थेन साध चलति, मार्गे चैकः सन्निवेशः सामायातस्तदा त्रिदंडिनोक्तं ममोपलक्षितोऽयं सन्निवेशो वर्तते, तेनात्र गत्वा मया दध्याद्यानीयते यदि भवतां रुचिः स्यात. सार्थिकैरुक्तमानीयतां ? ततस्तेन तदंतर्गत्वा दध्याद्यानीतं, विषमिश्रितं कृत्वा सर्वेषां पायितं, मृताः सर्वे साार्थकाः, अगडदत्तेन भार्याद्वययुतेन तन्न पीतमिति न मृतः, स त्रिदंडी पुनः सन्निवेशमध्ये गत्वा कियत्परिवारयुतो गृहीतशस्त्रः कुमारमारणायायातः, कुमारेण खड्गं गृहीत्वा सन्मुखं गत्वा घोरसंग्रामकरणेन स हतः, परिवारस्तु नष्टः, भूमौ पतता तेन चोरेणैवमुक्तमहं दुर्योधनश्चौरः प्रसिद्धः, त्वयाहं हतो न जीविष्यामि, परं मम बहुद्रव्यं 000000000000000000000 For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥१७८॥ POO 6060 059 0606 वर्तते, मम भगिनी जयश्रीनाम्न्यस्मिन् वनमध्ये वर्तते, द्रव्यं त्वया गृहीतव्यं, सा च तव-पत्नी का भविष्यति, कुमारस्तत्र गतः, साहृता समायाता, दृष्टः कुमारः, ज्ञातस्तया भ्रातृवृत्तांतः, तया कुमारोऽपि गुहामध्ये आकारितः, तत्र गच्छन् मदनमंजर्या वारितः, तथापि स गुहायां प्रविष्टः, ततः सर्वस्वं | लात्वा तां च तत्रैव मुक्त्वा रथारूढः कुमारोऽग्रे चलितः, कियन्मार्ग यावद्गतेन कुमारेण प्रचंडशु-10 ण्डादंडप्रभग्नतरुकोटिनिघृष्टगिरितटः सवेगं सन्मुखमागच्छन् यम इव रौद्ररूपो गजो दृष्टः. ततः कुमारो || रथादुत्तीर्य गजाभिमुखं चलितः, उत्तरीयवस्त्रवेष्टिकां कृत्वा गजाग्रे मुमोच, गजस्तत्प्रहारार्थं शुण्डा-18 दण्डमधः क्षिपन् यावदीषन्नतस्तावता कुमारस्तदंताग्रद्वये पादौ कृत्वा तत्स्कंधेऽधिरूढः, वज्रकठिनाभ्यां खमुष्टिभ्यां तत्कुंभस्थलद्वयं जघान, कुमारेण प्रकाममितस्ततो भ्रामयित्वा स गजो वशीकृतः, पश्चात्स गजो गौरिव शांतीकृतो मुक्तश्च, तत्रैव पुनः कुमारो रथे निविष्टोऽग्रे चलितः, कियन्मार्ग यावद्गच्छति कुमारस्तावत्कुंडलीकृतलांगूलः स्वरवेण गिरिप्रतिच्छंदान् विस्तारयन् विद्युच्चंचललोचनः ॥१७८॥ सपोपमा रसज्ञां स्वमुकुहरान्निष्कासयन् सिंहः समायातः, तेनापि समं कुमारो युद्धं कृतवान् , कुमारेण COCOSCOOGGSOCGG66000 For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥१७॥ 30000000000000000000000 कर्कशप्रहारैर्जर्जरितः सिंहस्तत्रैव पतितः, कुमारस्ततोऽग्रे चलितः, सर्पोपद्रवोऽपि मार्गे विद्ययैव निव- सटोकं र्तितः, कुशलेन कुमारः स्त्रीद्वयसंयुतः शंखपुरे प्राप्तः, प्रवेशमहोत्सवः प्रकामं पितृभ्यां कृतः, सर्वेषां पौराणां परमानंदः संपन्नः, तत्र सुखेन कुमारस्तिष्टति. अन्यदा वसंते मदनमंजर्या सह कुमार एकाक्येव क्रीडावने गतः, तत्र रात्रौ मदनमंजरी सर्पण दष्टा मृतेव संजाता, कुमारस्तु तन्मोहादग्नो प्रविशन् गगनमार्गेण गच्छता विद्याधरेण वारितः, विद्याबलेन सा जीविता, विद्याधरस्तु स्वस्थानं गतः, कुमारस्तया समं रात्रिवासार्थं कस्मिंश्चिदेवकुले गतः, तत्र तांमुक्त्वोद्योतकरणायाग्निमानेतुं कुमारो बहिर्गतः, तदानीं तत्र पंच पुरुषाः पूर्वं कुमारहतदुर्योधनचौरभ्रातरः कुमारवधाय पृष्टावागता इतस्ततो भ्रांताः कुमारछलमलभंतः समायाताः संति, तैस्तु तत्र दीपको विहितः, मदनमंजर्या तेषां मध्ये लघुभ्रातृरूपं दर्शितं, रूपाक्षिप्तयानया तस्यैव प्रार्थना विहिता त्वं मम भर्ता भव? अहं तव पत्नी भवामि, तेनोतं तव भर्तरि जीवति सति कथमेवं भवति? सा प्राह तमहं मारयिष्यामि, तदानीमग्निं गृहीत्वा 10॥१७९॥ कुमारस्तत्र प्राप्तः, आगच्छंतं कुमारं दृष्ट्वा तया तत्रस्थो दीपो विध्यापितः, तत्रायातेन कुमारेण पृष्ट 000000000000000000000 For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १८० ॥ 009989998766690959090 www.kobatirth.org मत्रोद्योतः कथमभृत् ? तयोक्तं तव हस्तस्थस्याग्नेरेवोद्योतः सरलेन तेन तथैवांगीकृतं, मदनमंजर्या हस्ते खड्गं दत्वा कुमारोऽग्निप्रज्वालनार्थं ग्रीवामधश्चकार, तावता तया कुमारवधार्थं खड्गं प्रतीकारान्निष्कासितं तस्यैतच्चरित्रं दृष्ट्वा चोरलघुभ्रातुर्वैराग्यमुत्पन्नं, पश्चादस्या हस्तात्तेन खड्गमन्यत्र पातितं, पंचापि भ्रातरस्ततः कुमारालक्षिताः शनैः शनैर्निर्गताः कस्मिंश्चिद्वने गताः, तैस्तत्र चैत्यमेकमुत्तुंगं दृष्टं तत्र सातिशयज्ञानी साधुरेको दृष्टः; तत्समीपे तैः पंचभिरपि दीक्षा गृहीता, ततस्तदाज्ञां पाल|यंतः संयमे रतास्तत्रैव तिष्टंति, कुमारेण नैतत्किमपि ज्ञातं. अथ कुमारस्तत्र मदनमंजर्या सह रा त्रिमेकामुषित्वा प्रभाते स्वगृहे समायातः, कियद्दिनानंतरमश्वापहृत एक एवागडदत्तकुमार स्तस्मिन्नेव व तत्रैव चैत्ये गतस्तत्र देवान्नमस्कृत्य साधवो वंदिताः, गुरुणा देशना दत्ता, कुमारेण पृष्टं भगवन् ! क एते पंचापि भ्रातर इव साधवः ? कथमेषां वैराग्यमुत्पन्नं कथमेभिर्यौवनभरेऽपि व्रतं गृहीतं ? एवं कुमारेण पृष्ठे गुरुः प्राह सर्वं तदीयं वृत्तांतं. कुमारस्तच्चरित्रं श्रुत्वा युवतीस्वरूपमेवं चिंतयति -अ. गुरजंति खणेणं । जुवईओ खणेण पुणोवि रजंति ॥ अन्नन्नरागणी रया । हलिद्दराव चलपेमा ॥ १ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 99999999००००००००००००० सटीकं १८० ॥ Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १८९ ॥ 18000666699 9999990OG www.kobatirth.org इति विचित् कुमारोऽपि वैराग्यात्प्रत्रजितः यथासावगडदत्तः प्रतिबुद्धजीवी पूर्वं द्रव्यासुप्तः, पश्चाद्भावासुप्तोऽपीहलोके परलोके च सुखी जातः ॥ ५ ॥ ॥ मूलम् ॥ चरे पयाइं परिसंकमाणो । जं किंचि पासं इह मन्नमाणा ॥ लाभंतरे जीवियछूहइत्ता । पच्छा परिन्ना य मलावधंसी ॥ ७ ॥ व्याख्या – साधुः संयममार्गे पदानि धर्मस्थानानि परिशंकमानश्चारित्रदूषणानि विचारयंश्चरेत्, संयममार्गे विहरेत्, किं कुर्वाणः ? यत्किंचिदपि गृहस्थप| रिचयादिकं प्रमादपदं दुश्चिंतनादिकं बंधस्य हेतुत्वात्पाशमिव मन्यमानः पुनः साधुर्लाभांतरे जीवितं बृंहयित्वा पश्चात्परिज्ञाय मलापध्वंसी स्यात्. कोऽर्थः ? एकस्माल्लाभादन्यो लाभो लाभांतरं; तस्मिन् लाभांतरे सति ज्ञानदर्शनचारित्रादीनां लाभविशेषे सति जीवितं शरीरं बृंहयित्वाहार भाटकदानेन धारयित्वा पश्चाल्लाभप्राप्तेरभावं (ज्ञपरिज्ञया ) कृत्वेदं मम शरीरं, अतः परं ज्ञानादिगुणार्जकं नास्तीति परिचिंत्य प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्यायाष्टकर्मलक्षणमलस्यापध्वंसको निवारकः स्यात्. ॥ ७ ॥ अत्र मंडकचौरोदाहरणमुत्तराध्ययनबृहद्वृत्तिगतं प्राकृतं संस्कृतीकृत्य लिख्यते — वेन्नात For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 900969990983900०००००० सटीकं ॥ १८९ ॥ Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥१८२॥ Posted on Gà मंडिकनामा तुन्नाकश्चौरः परद्रव्यहरणासक्त आसीत्. स च दिवसे राजमार्गमध्यस्थः पादयोमें गंडानीति बद्धपट्टकपादो मुखेन भृशमाक्रंदन तुन्नाकशिल्पमुपजीवति, रात्रौ च व्यवहारिगृहे क्षात्रं दत्वा बहुधनं गृह्णाति, नगरोद्यानांतःस्थितभूमिगृहमध्ये कूपके च सर्व क्षिपति, तत्र चास्य भगिनी कन्या तिष्टति, यांश्च भारवाहकानसाबानयति तान् सर्वानेषा स्वयं पादशौचादिबहूपचारपूर्वकं भोजनपंक्तावुपवेश्य विषमिश्रितभोजनदानेन मारयति, अपरकूपांतर्निक्षिपति च. एवं काले ब्रजति सति तेन चौरेण तन्नगरं भृशं मुषितं. अन्यदा तन्नगरे मूलदेवो राजा राज्ये उपविष्टः, स कथं तत्र राजा संवृत | इति तदाख्यानमुच्यते-- उज्जयिन्यां नगर्यां सर्वगणिकाप्रधाना देवदत्ता नामा गणिकास्ति, तस्या गृहेऽचलो नाम व्यव| हारिपुत्रः परदेशायातो भोगान् भुंक्ते, मार्गितमथं च ददाति, तस्या एव गृहे परदेशायातो राजपुत्रो || मूलदेवोऽतिरूपसौभाग्यस्तयैव गुणवृध्ध्या मानितः, अचलः प्रच्छन्नमायाति, भोगानपि च भुंक्ते, सा तु मूलदेवेन सहैव प्रेमवती बभूव, परमचलस्तत्स्वरूपं न जानाति. एकदा देवदत्ताजनन्योक्तं हे 0000000000000000000 ॥१८२॥ For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१८३॥ 100000000000000000000६ पुत्रि ! किमनेन मूलदेवेन निःस्वेन ? अचलमेवावर्जय? मूलदेवं त्यज ? अचलमेव भज? देवदत्ता प्राहायं पंडितोऽतोवसौंदर्यादिगुणवान्, जननो प्राहास्य मूलदेवस्य निःसत्वेन सर्वेऽपि गुणा गताः, अचलस्य च ससत्वेन सर्वेऽप्यौदार्यादिगुणाः संति, यस्यौदार्य तस्य सर्वगुणाधारत्वं, चेन्न मन्यसे तदास्य मूलदेवस्याचलस्यापि चौदार्यपरीक्षां कुरु ? ततो देवदत्तयैका दासी मूलदेवस्य पार्श्वे प्रेषिता, एका चाचलस्य पार्श्वे, द्वयोरपि दासीद्वयं प्रत्येकमेवमुवाच देवदत्तेक्षुभक्षणं कर्तुमीहते, ततो मूलदेवेनेक्षुयष्टिद्वयं गृहीत्वा त्वचमपनीय शकलानि कृत्वा कर्पूरचूर्णवासना दत्वा पवित्रभाजने क्षिप्त्वा प्रेषितानि, देवदत्तांबां प्राह पश्य मूलदेवस्य विवेकितां ? तदैवाचलेनेक्षुयष्टिभृतं शकटं प्रेषितं, अक्का देवदत्तांप्रत्याह पुत्रि पश्याचलस्यौदार्य ? सा प्राहाहं किं करिण्यनेन ज्ञाता यस्याः कृते तेनासंस्कृतेक्षुयष्टिभृतं शकटं प्रेषितं ? अथाक्का मूलदेवस्य द्वेषिण्यचलपावें गत्वा देवदत्ताया मूलदेवासक्तखरूपमूचे, अचलेनोक्तं तथा कुरु यथाहं मूलदेवं गृह्णामि, तयोक्तमवश्यं मया तद्भोगावसरो ज्ञाप्यः, अचलेन तस्या दीनाराष्टशतं दत्तं, सा गृहे गत्वा देवदत्ताया इदमकथयदचलोऽद्य त्वरितकार्ये समु 300000000000000000000 ॥१८ For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१८४॥ 1000000000000000000000 त्पन्ने क्वचिद ग्रामे चलितोऽस्ति, सोऽद्य नायास्यति, तथाप्यद्यदिनसत्कं भाटकं प्रेषितमस्ति, एवमुक्त्वा दीनाराष्टशतं तया देवदत्तादयादत्तं, देवदत्तयापि मूलदेवस्तदानीमेवाकारितः,सोऽप्यागतस्तस्याःशयनीये सुप्त्वा भोगेप्रवृत्तः, तस्यां वेलायां तयाकया मूलदेवदेवदत्तासंभोगस्वरूपमचलस्य ज्ञापितं, अचलोऽपि सपरिवारस्तत्रायातः, देवदत्तातं सपरिवारमायातं दृष्ट्वा मूलदेवं शयनीयाधश्चिक्षेपेतस्ततो वस्त्राणि विस्तारयामास च. अचलस्तु द्वारि सपरिवार मुक्त्वा तद्वासगृहांतर्गत्वा शयनीये उपविष्टः, देवदत्ता तु न किंचिदुवाच नापि तस्य किंचिद्विलेपनायुपचारं चकार. अचलेन शयनीयाधः प्रविष्टो मूलदेवो ज्ञातः, स तस्या इदमूचेऽद्य मयात्रस्थेनैवाभ्यंगननाने करिष्यते, देवदत्तयोक्तंशयनीयवस्त्रविनाशो भविष्यति,स आख्यत्तवपूर्ववस्त्रसहितमपूर्वंशयनीयं दास्यामीत्युक्त्वा तत्रैवाभ्यंगनं स्नानं चकार. तन्मलक्लिन्नो मूलदेवः शय्याधःस्थ इतस्ततश्चलन्नचलेन शयनीयवस्त्रमपसार्य केशेषु गृहीत्वा निष्कासितः, उक्तश्च रे याहि त्वं मया जीवन्नेव मुक्तः, अपराधस्तु तवेदृशोऽस्ति यत्सांप्रतमेव त्वं मया हन्यसे, परं कृपया त्वं मया मुच्यसे, त्वमपि कदाचिन्ममापराधे ईदृशो भूयाः? एवमचलेनोक्ते लजितो मूलदेवः कुमार उज 1000000000000000000000 ॥१८ For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥१८५॥ 100000000000000000000 यिन्या निर्गतो बेन्नातटमार्गे प्रस्थितः, तदा तस्यैकः पुरुषो मिलितः, मूलदेवेन पृष्टं व त्वं यास्यसि? तेनोक्तं बेन्नातटे यास्यामि, मूलदेवेनोक्तमहमपि तत्रैव प्रस्थितोऽस्मीति सहैव बजावः, तेनोक्तमेवं | भवत्विति द्वावपि सहैव प्रस्थिती, तस्य पुरुषस्य शंबलं वर्तते, मलदेवस्य किमपि शंवलं नास्ति, अंतराटवी समायाता, द्वावप्यटव्यां प्रविष्टो, मलदेवश्चिंतयत्येष मे शंबलविभागं करिष्यति, सच भोजनसमये स्वयं भुक्ते, न किंचिददाति, मूलदेवस्त्वद्यानेन न किंचिद्दत्तं, परं कल्ये दास्यतीत्याश| यैवाग्रतो गच्छति. एवं दिनत्रयं यावन्मूलदेवेन न किंचिल्लब्धं न किंचिद्भुक्तं. चतुर्थदिने मूलदेवेन | स पुरुषः पृष्टोऽत्र क्वचित्प्रत्यासन्नो ग्रामोऽस्ति न वा ? तेनोक्तमितस्तिर्यप्रदेशे नातिदूरे ग्रामो वर्तते, परमहं तत्र न यास्यामि, अग्रे यास्यामीत्युक्त्वा स पुरुषोऽग्रे चलितः, मूलदेव एकाक्येव तत्र गतः, भिक्षा भ्रमता च मलदेवेन राद्धाः कुल्माषा लब्धाः. तान् वस्त्रांचले गृहीत्वा मूलदेवो नगराइहिर्याति तावता मासोपवासपारणे यतिरेको भिक्षार्थ ग्रामांतः प्रविशन् मूलदेवेन दृष्टः, भक्त्युल्लासेन ते कुल्माषा मूलदेवेन तस्मै साधवे दत्ताः, साधुरपि द्रव्यक्षेत्रकालभावशुद्धांस्तान् गृहीतवान्, मूलदेवेन 000000000000000000006 For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥१८६॥ 0000000000000000000 परमया भक्त्या भणितं-धन्नाणं खु नराणं । कुम्मासा हुँति साहुपारणए ॥अथ तत्प्रदेशाधिष्टाच्या देव्या मलदेवस्योक्तं वत्स! एतस्या गाथाया द्वितीयार्धे यन्मार्गयसि तद्ददामीति. मलदेवेन गाथाद्वितीयार्थमिदं कृतं-गणिअं च देवदत्तं । दंतिसहस्सं च रजं च ॥१॥ देवतया भणितमेतत्तवाचिरेणैव भविष्यति. | ततो मूलदेवो बेन्नातटे गतः, देवकुट्यां सुप्तः, तत्र कार्पटिका अपि बहवः सुप्ताः संति, तेषां मध्ये एकेन कार्पटिकेन स्वमुखे प्रविशंश्चंद्रो दृष्टः, तादृश एव स्वप्नो मूलदेवेन दृष्टः, कार्पटिकेन तु प्रातरुत्थाय गुरोः पुरः स्वप्नः कथितः, गुरुणापि त्वमद्य घृतगुडसहितं मंडकं प्राप्स्यसीति बभाषे, | मूलदेवस्तत उत्थाय नगरांतः स्वप्नपाठकगृहे गत्वा घनं विनयं कृत्वा स्वप्नपाठकाय स्वस्वप्नमाचख्यो. तेनोक्तं सप्तमदिवसे तव राज्यं भविष्यतीति. तस्मिन्नवसरे तत्रापुत्रो राजा मृतः, सामंतैर्मत्रिभिश्च दिव्यं कृतं, सप्तमे दिवसे मृलदेवसमीपेऽश्वः समागत्य हेषारवं चक्रे, स्वपृष्टी च मूलदेवमध्यारोपितवान्, सामंतायैयोग्योऽयमिति कृत्वा राज्येऽभिषिक्तः, मूलदेवस्तत्र सहस्रदंतिराज्यं प्राप्तः, उजयिनीनृपेण 000000000000000000000 ॥ १८६॥ For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥१८७॥ 06oseceo@DECE0000000 साधं प्रीतिं चकार, अनेकद्रव्यलक्षप्राभृतानि प्रेषितवान्. एकदा मूलदेवेन तत्पाश्वे देवदत्ता मार्गिता, तेन प्रीतिपरवशेन सा प्रेषिता, मूलदेवेन स्वपट्टराज्ञी कृता, तया समं यथेष्टं मूलदेवो भोगान् भुंक्ते. अन्यदा तत्र समुद्रमार्गादचलः समायातः, मांडविकैः शुल्कचौर्याबद्धो मूलदेवराज्ञः पुर आनीतः, मूलदेवेन राज्ञा स उपलक्षितः, कथितं च त्वं मामुपलक्षयसि ? स आह कस्त्वां नोपलक्षयति ? त्वं महाराजः, मूलदेवेनोक्तं सोऽहं मूलदेव इत्युक्त्वा बंधनान्मोचितो विसर्जितश्च. एवं मूलदेवो निश्चिंतस्तत्र राज्यं करोति. स मूलदेवो नगरलोकेभ्यश्चौरपराभवं श्रुत्वान्यं नगररक्षकं कृतवान् , सोऽपि चौरं ग्रहीतुं न शक्तः, तदा मूलेदेवः स्वयं नीलपढें प्रावृत्त्य रात्रौ निर्गतः, इतस्ततो भ्रमन् यत्र स 8 तुन्नको मंडिकचौरोऽस्ति तत्रैवायातस्तत्पाद्यं च कपटनिद्रया सुप्तः, अपरेऽपि दारिद्यभन्नाः पुरुषास्तत्र 8 सुप्ताः संति, मंडिकेन तावदाक्रंदं कृतं यावन्मध्यरात्रिः समायाता, तदानीं तत उत्थाय सर्वेऽप्युत्थापिताः, मूलदेवोऽप्युत्थापितः, आयांतु मया साधं सर्वानपि धनवतः करोमीति वदन तैः सार्धं पुरांतभ्रांत्वैकस्य धनिकस्य गृहे क्षात्रं दत्वा बहनि धनानि निष्कास्य सर्वेषां तेषां शिरसि पोहलिका दत्ताः, 000000000000000000 R॥१८७॥ For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा- मलदेवस्य शिरस्येकः पोहलिको दत्तः, सर्वानप्यग्रे कृत्वा वयं खड्गपाणिः पृष्टौ स्थितः, श्मशानांत सटीक ॥१८८॥ भूमिगृहे सर्वेऽपि प्रवेशिताः, ततः पोट्टलकधनानि कूपांतश्चिक्षेप, सर्वेषामपि तेषां पादशौचं तत्रस्थया चौरभगिन्या दत्तं, स्वयं पादक्षालनं चक्रे, मूलदेवपादक्षालनावसरे तत्पादसौकुमार्यादिना कोऽप्ययं महान् राजेति ज्ञातवती, नायं मया विनाश्य इति मत्वा तया मूलदेवस्य नेत्रसंज्ञा कृता, ततः स | मूलदेवो नष्टः, पश्चात्तया चौरस्य स्वाभ्रातुरुक्तमेष पुरुषो नष्टः, भ्रातापि गृहीतखड्गस्तत्पृष्टी चलितः, मूलदेवोऽपि तं प्रत्यासन्नमागतं दृष्ट्वा क्वचित्स्थाने बब्बरपाषाणशिवलिंगं स्वोत्तरीयवस्त्रेणाच्छाद्य स्वय12 मंतरितः स्थितः, कोपांधेन चौरेण तत्रागत्य स एवायं पुरुष इति कृत्वा शिवलिंगमस्तके कंकलोह मयखड्गप्रहारो दत्तः, तच्छिवलिंगं द्विधा कृतं, हतो मया स पुरुष इति जानन् स्वस्थाने गत्वा सुप्तः, मूलदेवोऽपि स्वस्थाने गत्वा सुप्तः, प्रभाते स मंडिकतुन्नकश्चतुःपथांतः समागत्य तथैवानंदं कुर्वन् स्थितः, राज्ञा च प्रभाते स्वपुरुषैः स आकारितः, राजपुरुषेषु तत्रायातेषु तेन चिंतितं तदानीं मया 10॥१८८॥ स पुरुषो न हतः, किंतु दृषदावेव खड्गप्रहारो दत्तः, यो नष्टः पुरुषः सोऽवश्यमत्रत्यो राजा, तेनैव 300000000000000000000 000000000000000000000 For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१८९॥ ఆ0000000eeeeeeeeeeeee ममाह्वातुं पुरुषाः प्रेषिताः, यामि तावत्तत्र, अथेतो न नष्टुं शक्यते, यद्भाव्यं तद्भवत्विनि चिंतयन्नेवासौ तैः पुरुषैः शनैः शनैर्ऋजन् राजसभायामानीतः, राज्ञाप्यसावभ्युत्थानादिना मानितः, अर्धासने | निवेशित आश्वासितश्च, स्वनेपथ्यसमस्तस्य नेपथ्यो दत्तः, स्वभोज्यसमं भोजनं कारितं. अन्यदा | तस्योक्तं स्वभगिनी मम देहि ? तेन सा दत्ता, राज्ञा परिणीता प्रेमपात्री कृता च. अन्यदा राज्ञोक्तं द्रव्यं मे विलोक्यते, त्वं धनी स्वकीयोऽसि, ततो मे द्रव्यं देहि ? चिंता तु तथैवास्ति, तेन राजमार्गितं द्रव्यं दत्तं, स राजपावें सुखेन तिष्टति. अन्यदा पुनरपि राज्ञा द्रव्यं मार्गितं, तेन दत्त, राज्ञा तस्य महान् सत्कारः कृतः, पुनरपि राज्ञा द्रव्यं मार्गितं, तेनापि तथैव दत्तं. एवमंतरांतरा राज्ञा सत्कारपूर्वकं तस्य द्रव्यं गृहीतं, भगिनी पृष्टाथास्त्यस्य किंचिद्धनं, सा प्राहायं रिक्तीकृतस्त्वया, नातःपरमस्य किंचिद्धनमस्तीति श्रुत्वा राज्ञासौ मंडिकश्चौरः शूलायामारोपितः, अत्रायमुपनयो यथायमकार्यकार्यपि मंडिकश्चौरो मूलदेवेन यावल्लाभं रक्षितस्तथा धर्मार्थिनापि संयमलाभहेतुकं जीवितं रक्षणीयं, यावत्कालं संयमलाभस्तावत्कालं जीवितमौषधादिना रक्षणीयं, नान्यथेति. 3000000G0600960000600 ॥१८९॥ For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १९० ॥ 30890666666663690989004 www.kobatirth.org ॥ मूलम् ॥ छंद निरोहेण उवेइ मोक्खं । आसे जहा सिक्खिययम्मधारी । पुबाई वासाई चरप्पमत्तो। तम्हा मुणी खिप्पमुवेइ मुक्खं ॥ ८॥ व्याख्या – साधुइछंदोनिरोधेन मोक्षमुपैति, गुर्वादेशं विनैव प्रवर्तनं छंदस्तस्य निरोधो निवारणं तेन गुर्वाज्ञया प्रवर्तनेन निर्भयस्थानं प्राप्नोति, को यथाशिक्षितवर्मधार्यश्वो यथा यथाशब्दइवार्थे, शिक्षा जातास्येति शिक्षितः, वर्म सन्नाहं धरतीति वर्मधारी, सन्नाहधारकः, एतादृशः सुशिक्षितः कवचधारी चाश्वोऽश्ववारशिक्षायां स्थितश्छंदोनिरोधेन स्वेच्छागमननिषेधेन मोक्षं प्राप्नोति, निर्भयस्थानं प्राप्नोति, शत्रुभिर्हतुं न शक्यते, हे साधो ! पूर्वाणि पूर्वप्रमितानि वर्षाणि यावद प्रमत्तः सन् चर ? साधुमार्गे विहर ? तस्मादप्रमत्तविहारान्मुनिः क्षिप्रं मोक्षमुपैति ॥ ८ ॥ अत्र कुलपुत्रशिक्षिताश्वद्वयोदाहरणं - एकेन राज्ञा द्वयोः कुलपुत्रयोः शिक्षणार्थमश्वौ दत्तो, एकेन कुलपुत्रेण प्रथमो धावनवलनादिकलाः शिक्षितः, द्वितीयस्तु द्वितीयेन कुलपुत्रेण न शिक्षितः, संग्रामावसरे प्रथमोऽश्वोऽथक्कः पोत इव संग्रामसागरमवगाह्य पारं गतः, सुखी बभूव. द्वितीयस्तु संग्राममध्य एव मृतः, अत्रायमुपनयः - यथासावश्वः कुलपुत्रेण शिक्षितस्तथा धर्मार्थ्यपि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9096980330993386 सटीकं ॥ १९० ॥ Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा TPBass fease flow स्वातंत्र्यविरहितो गुरुशिक्षितः शिवमाप्नोति. सटीक ॥ मूलम् ॥–स पुवमेवं न लभिज पच्छा । एसोवमा सासयवाइयाणं ॥ विसीयइ सिढिले आउयंमि । कालेवणीए सरीरस्स भेए ॥९॥ व्याख्या-यः पुरुषः पूर्वमेवाप्रमत्तत्वं न लभेत, स पुरुषः पश्चादपि पूर्वमिवाप्रमत्तत्वं न लभेत, एषा शाश्वतावादिनां निरुपक्रमायुषामुपमायुक्तिः, यादृशो जीवः पूर्व स्यात्तादृशः पश्चादपि स्यादिति शाश्वतवादिनो वदंतीत्यर्थः. आयुषि शिथिले जाते सति शरीरस्य भेदेन कालेनोपनीते सति मरणे निकटे समागते सति विषीदति विषण्णो भवति, अतःकारणात्पूर्वमपि पश्चादपि च न प्रमाद्यं. ॥ ९॥ ॥ मूलम् ॥-खिप्पं न सकेइ विवेगमेउं । तम्हा समुहाय पहाय कामे ॥ समिच्चलोगं समया महेसी। अप्पाण रक्खी चरप्पमत्तो ॥ १०॥ व्याख्या-हे भव्य ! क्षिप्रं शीघ्र विवेकं द्रव्यभावेन संगत्यागरूपमेतुं प्राप्तुं भवान्न शक्नोति न समर्थों भवति, तस्मादात्मरक्षी सन्नप्रमत्तश्च सन् त्वं विचर? | ॥१९१॥ किं कृत्वा ? समुच्छाय सम्यगुद्यम विधाय, पुनः किं कृत्वा ? कामानिद्रियविषयान् प्रकर्षेण हित्वेति, DOCOOO015092eeeeeeeee For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१२॥ 00000000000000000000 प्रहाय त्यक्त्वा, पुनः किं कृत्वा ? लोकं प्राणिसमूह समया शत्रुमित्रोपरि साम्यभावेन समित्य सम्यग् ज्ञात्वा. ॥१०॥ अत्र ब्राह्मणीकथा एको ब्राह्मणः परदेशे गत्वा सर्वशास्त्रपारगो भूत्वा स्वदेशे समायातः, तस्य प्रकामं पांडित्यं दृष्ट्वैकेन ब्राह्मणेन कन्या दत्ता, तेन परिणीता स च लोके भृशं दक्षिणां लभते, धनवान् जातः. तस्या भार्यायास्तेन बहून्याभारणानि दत्तानि, सापि तानि वांगे परिहितान्येव रक्षति, न चांगात्कदाचिदप्युत्तारयति, तेनैकदा तस्याः कथितमेष तुच्छग्रामोऽस्ति, नित्यमाभरणपरिधानमयुक्तं, कदाचिद्यद्यत्र चौराः समायांति तदा तवांगकदर्थना भवति, सा प्राह यदा चोराः समायास्यति तदा त्वरितमंगादाभरणान्यहमुत्तारयिष्यामि. अन्यदा तस्या गृह एव चौराः समायाताः, सा तदानीं निबिडमंगलनान्याभरणानि स्वांगादुत्तारयितुमसमर्था तथैव स्थिता, तस्याः साभरणान् पाण्याद्यवयवांश्छित्वा तैहीताः, सा च महती कदर्थनां प्राप्य मृता. एवमन्येऽपि प्राकृतकर्मविपाककाले विवेकमेतुं न शक्नुवंति समिच्चलोगं समया महेसी । अप्पाण रक्खी चरप्पमत्तो॥' अत्र प्रमादपरिहारापरिहार 000000000000000000000 ॥१९२॥ For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥१९३॥ 10000000000000000000 योर्वणिग्महिलाद्वयोरुदाहरणं-एका वणिग्महिला प्रोषितपतिका निजवपुःशुश्रूषापरा गृहव्यापारेषु प्रमत्ता दासादीनां यथार्ह भोजनाद्यप्यददाना तैर्मुक्ता. ततो गृहागतेन भर्ना स्वगृहे भृत्यविभवहानि दृष्ट्वा सा स्त्री निष्कासिता. ततो वणिजा बहुद्रव्येणान्या परिणीता, सा च न स्वदेहशुश्रूषां करोति, 8 यथार्ह भृत्यान् भोजयंती कार्येषु नियुंजयंती च, भा गृहस्वामिनी कृता. इहैव जन्मनि प्रथमस्त्री-18 2 वत्प्रमादादोषान् प्राप्नोति, अप्रमादाद् द्वितीयस्त्रीवद् गुणानवाप्नोतीत्युपनयः. ॥मूलम् ॥-मुहं मुहूं मोहगुणे जयंतं। अणेगरूवा समणं चरंतं ॥ फासा फुसंती असमंजस || च । न ते स भिक्खू मणसा पओसे ॥ ११ ॥ मंदा य फासा बहु लोहणिजा। तहप्पगारेसु मणं || न कुजा ॥ रक्खेज कोहं विणइज्ज माणं । मायं न सेविज पहिज्ज लोहं ॥१२॥ व्याख्या-च पुनः || साधुस्तथाप्रकारेषु विषयेषु मनो न कुर्यात् , तथाप्रकारेष्विति कीदृशेषु ? स्पर्शाः कीदृशाः संति ? तानाह-स्पर्शा मंदा वर्तते, मंदयंति मूर्षयंति विवेकिनमिति मंदाः, पुनः कीदृशाः स्पर्शाः ? बहुलो ॥१९३ भनीया बहु लोभयंति लोभमुत्पादयंतीति बहुलोभनीयाः. पुनः साधुः क्रोधं रक्षेत्, पुनर्मानं विनयेन 000000000000000000000 For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥१९४। 10000000000000000000000 का गर्व स्फेटयेत्, मायां न सेवेत, लोभं प्रसह्यात्परित्यजेत . ॥ १२ ॥ ॥ मूलम् ॥ जे संखया तुच्छ परप्पवाई । ते पिज्जदोसाणुगया परज्झा। एए अहम्मुत्ति दगंछमाणो। कंखे गुणे जाव सरीरभेओत्ति बेमि ॥१३॥ व्याख्या-ये परप्रवादिनः संस्कृतास्तुच्छा | यदृच्छाभिधानतया निःसारास्ते - पिजदोसाणुगया' प्रेमद्वेषानुगताः संति, पुनस्ते परज्झाः परवशा | रागद्वेषग्रस्ताः संति, एतेऽधर्महेतुत्वादधर्मा इत्यमुना प्रकारेण जुगुप्समानस्तत्परिचयं निवारयन् , निंदायाः सर्वत्र निषेधत्वान्न निंदन गुणान् ज्ञानादीन् कांताभिलषेत्, कथं यावत् यावच्छरीरभेदः शरीरस्य भेदः पतनं स्यादित्यर्थः. इति प्रमादाप्रमादयोहेयोपादेयसूचकमसंस्कृतप्रथमपदोपलक्षितमसंस्कृताख्यं चतुर्थमध्ययनं संपूर्ण. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां चतुर्थमध्ययनस्यार्थः संपूर्णः॥ श्रीरस्तु ॥ 3600000000000000000086 For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं SEX ॥ अथ पंचममध्ययनं प्रारभ्यते ॥ 00000000000000000000 अथ पूर्वाध्ययने यावच्छरीरभेद इति ब्रुवता मरणकालेऽप्यप्रमादः कार्य इत्युक्तं, स च मरणविभागज्ञानतः स्यात् , अतो मरणभेदमाह, इति चतुर्थपंचमयोः संबंधः. मूलम् ।।-अण्णवंसि महोहंसि । एगे तिन्ने दुरुत्तरं ॥ तत्थ एगे महापन्ने । इमं पहमदाहरे ॥१॥व्याख्या-एके महापुरुषा गौतमादयो घातिकर्मरहिता अर्णवात्संसारसमुद्रात्तीर्णाः पारं प्राप्ताः, कीदृशादर्णवात् ? महोघात् , महानोघो यस्य स महौघस्तस्मात्, अत्र प्राकृतत्वाद्विभक्तिव्यत्ययः. हे जंबू ! तत्र देवमनुष्यसभायामेकस्तस्मिन् काले, अत्र भरतक्षेत्रे एकस्य तीर्थंकरस्य विद्यमानत्वादेको महावीरः, इमं प्रश्नं पृष्टव्यार्थरूपं प्रश्नयोग्यं वाक्यमुदाजह्वे उदाहृतवान् , कथंभूत एकः ? महाप्रज्ञः, महती केवलात्मिका प्रज्ञप्तिर्यस्य स महाप्रज्ञः. ॥१॥ 0000000000000000000 १९५॥ For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं Đot so€oàn và tiêu ॥ मूलम् ॥-संतिमे य दुवे ठाणा । अक्खाया मारणंतिया ॥ अकाममरणं चेव । सकाममरणं तहा ॥२॥ व्याख्या-इमे प्रत्यक्षे द्वे स्थाने आख्याते, जीवनिवासाश्रयावाख्यातो, पूर्व तीर्थंकरैः कथितो, कीदृशे द्वे स्थाने ? मारणांतिके, मरणमेवांतो मरणांतस्तत्र भवं मारणांतिकं, तस्मिन् मरणावस्थायां जाते इत्यर्थः. ते द्वे स्थाने के ? एकमकाममरणं च पुनरन्यत्तथा सकाममरणं, अकाममरणं बालमरणं, सकाममरणं पंडितमरणं, चैवशब्दो पदपूरणार्थों. मरणं सप्तदशधा-आवीचीमरणं १ अवधिमरणं २ अंतिम ३ वलय ४ वशात ५ अंतःशल्य ६ तद्भव ७ पंडित ८ बाल ९ मिश्र १० छद्मस्थ ११ केवली १२ विहायस १३ गृद्धपृष्ट १४ मत्तपरिज्ञा १५ इंगिनी १६ पादपोपगमनं १७ चेति. ॥ मूलम् ॥ बालाणं अकामं तु । मरणं असयंभवे ॥ पंडियाणं सकामं तु । उक्कोसेणं सयं भवे ॥३॥व्याख्या-बालानां मूर्खाणामकामं, अकामेनानीप्सितत्वेन म्रियतेऽस्मिन्नित्यकाममरणमसकृद्धारंवारं भवेत् , तु पुनः पंडितानां सकामं, सह कामेनेप्सितेन म्रियतेऽस्मिन्निति सकाममरणं, यस्मिन्नागते सत्यसंत्रस्थतयोत्सवभूतत्वेन सकाममिव सकामं, तादृशं मरणं पंडितानामुत्कृष्टं सकृदेकवारमेव 5000000000000000000000 For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie सटीक उत्तरा- भवेत् , उत्कर्षेणोपलक्षितं केवलिसंबंधीत्यर्थः, जघन्येन तु शेषचारित्रवतः सप्ताष्टवारान् भवेत्. ॥३॥ ॥ मूलम् ॥-तत्थिमं पढमं ठाणं । महावीरेण देसियं ॥ कामगिद्धे जहा बाले । भिसं कूराइ | 8 ॥१९७॥ कुबई ॥ ४ ॥ व्याख्या-तत्र तयोर्द्वयोमरणयोर्मध्ये प्रथम स्थानं महावीरेणाकामं मरणं देशितं कथितं, तथा येन प्रकारेण कामगृध्राः कामेष्विंद्रियसुखेषु गृद्धाः कामगृद्धा विषयिणो जीवाः, अत एव बाला मूर्खा भृशमत्यर्थं वारंवारमकाममरणमतिकुर्वते; अशक्तावपि मनसा दुःकर्माणि कृत्वा 8 मुहुर्मुहुर्मियंत इत्यर्थः, कीदृशा मूर्खाः ? क्रूराः ॥ ४ ॥ ॥ मूलम् ॥-जे गिद्धे कामभोगेसु । एगे कूडाय गच्छई ॥ न मे दिखे परे लोए । चक्खु| दिट्टा इमा रइ ॥ ५॥ व्याख्या-कामभोगेषु य एकः कश्चित्क्रूरकर्मा पुरुषः कूटाय नरकस्थानाय का नरकस्थानं गच्छति नरकं बजतीत्यर्थः, कूटं प्राणिनां पीडाकरं स्थानं, द्वितीयास्थाने चतुर्थी प्राकृत त्वात् . अथवा य एकः कश्चित्कामभोगेषु गृद्धः स कूटाय गच्छति, मृषाभाषादि कूट, तस्मै प्रवर्तते, तं प्रति कश्चिद्वक्ति-भो त्वं धर्म कुरु ? तदा स वक्ति यथा परलोको न दृष्टः, इमेयं रतिः कामभो 1000999900000000000 000000000000000000 000 For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १९८ ॥ 999999936399999999999 www.kobatirth.org गसुखं रतिः चक्षुर्दृष्टा प्रत्यक्षं दृश्यमाना वर्तते ॥ ५ ॥ ॥ मूलम् ॥ — हत्थागया इमे कामा । कालिया जे अणागया ॥ को जाणइ परे लोए । अि वा नत्थि वा पुणो ॥ ६ ॥ व्याख्या – इमे कामाः कामभोगा हस्तागताः, हस्ते आगता हस्तागताः स्वाधीनाय वर्तत इत्यर्थः . येऽनागता आगामिजन्मनि भविष्यतीत्यागामिनः, कामभोगसुखास्ते कालिकाः | काले भवाः कालिका अनिश्चिताः, को जानाति परलोकः परभवोऽस्ति वा नास्ति वेति भावः ॥ ६ ॥ ॥ मूलम् ॥ —जणेण सद्धिं दुक्खामि । इइ बाले पगज्झई ॥ कामभोगाणुराएणं । केयं संपडिवजई ॥ ७ ॥ व्याख्या - ततः स कामभोगरसगृद्धः पुमान् बाल इति प्रगल्भते, इति धाष्ठ्यं गृह्णाति, इत्युक्त्वा धृष्टो भवति, इतीति किं ? अहं जनेन सार्धं भविष्यामि, अयं कामभोगसुखभोक्ता जनो सादृशो भविष्यति, तेन सार्धमहमपि भविष्यामि स बाल इत्युक्त्वा कामभोगानुरागेण कामभोगस्नेहेन क्लेशं स प्रतिपद्यते, क्लेशमिह परत्र च बाधात्यक्तं दुःखं भजत इत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥ - तओ से दंड समारभइ । तसेसु थावरेसु अ ॥ अट्ठाए अणट्टाए । भूयगामं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 660866666666666666600 सटीकं ॥ १९८ ॥ Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१९९॥ 60000006eORESO9000000 | विहंसई ॥ ८॥ व्याख्या-ततः कामभोगानुरागात्स धाष्टर्थवान् त्रसेषु च पुनः स्थावरेषु, दंडं समारभते. मनोदंडवाकायैः पीडां समारभते, अर्थेन द्रव्योत्पादननिमित्तं, अनर्थेन निःप्रयोजनेन वा भूत-| ग्रामं भूतानां पृथिव्यत्तेजोवायुवनस्पत्येकेंदियदींद्रियत्रींद्रियचतुरिंद्रियपंचेंद्रियादिजीवानां वर्ग विशेषेण हिनस्ति. अत्राजपालकथा यथा एकः पशुपालो वटतलेऽजासु सुप्तासु तत्पत्राणि छिद्रीकुर्वन्नश्वापहृतेन कुताश्चदायातेन कस्वचिद्राज्ञः पुत्रेण दृष्टो भणितश्चारेऽहं यस्य कथयामि तदक्षीणि त्वं पातयिष्यसि किं? तेन तत्प्रतिपन्नं, राजपुत्रेण स स्वनगरे नीतः. एकदाऽश्ववाहनिकायं गच्छतो राज्ञोऽक्षिणी राजपुत्रप्रेरितः स | पातयामास, पश्चात्स राजपुत्रो राजा जातः, पशुपालस्यैवमुवाच वरं वृणु ? तेनोक्तं यत्राहं वसामि | | तदेव ग्रामं देहि ? राज्ञा तद् ग्रामं तस्य दत्तं, तेन च तत्र धनास्तुंबचल्ल्य आरोपिताः, निष्पन्नेषु । च तुंवेषु गुडेन साधं तुंबखंडानि खादन गायति, यथा-अट्टमपि सिक्खिजा । सिक्खियं न निरत्थयं ॥ अहमदृपसाएण। खजाए गुडतंबयं ॥१॥तेन हि पशुपालेन वटपत्राण्यनर्थाय छिद्रितानि, अक्षीणि RESE000000 ॥१९६ ce@@ For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २०० ॥ 900900999999999990090000 www.kobatirth.org | पुनरर्थायोत्पाटितानि, उभयत्रापि प्राणवधः कृत इति ॥ ८ ॥ ॥ मूलम् ॥ - हिंसे बाले मुसावाई । माइले पिसुणे सढे ॥ भुंजमाणे सुरं मंसं । सेसं मेयंति मन्नइ ॥ ९ ॥ व्याख्या -स बालो हिंस्रो हिंसनशीलो भवति, पुनर्मृषावादी भवति, माइल्लो मायाकारकः कपटवान्, पिशुनः परनिंदकः, पुनः शठो वेषाद्यन्यथाकरणेन धूर्तो मूर्खो वा, सुरां मांसं च भुंजानोऽपि मे ममैतत् श्रेयः कल्याणमिति मन्यते, अत एव शठ इत्यर्थः ॥ ९ ॥ ॥ मूलम् ॥ —कायसा वयसा मते । वित्ते गिद्धे अ इत्थिसु ॥ दुहुओ मलं संचिणुइ । सिसुनागुव्व महियं ॥ १० ॥ व्याख्या - पुनः कीदृशः सः ? कायेन मत्तः, पुनर्वचसा मत्तः, पुनर्वित्ते द्रव्ये गृद्धो लोभी च पुनः स्त्रीषु गृद्धः, कायेन मत्तो यतस्ततः प्रवृत्तिमान् बलवानहं रूपवानहमिति चिंतयन् वा वचसात्मगुणान् कथयन् मुखरोऽहमिति वा चिंतयन् उपलक्षणत्वान्मनसा मदोन्मत्तो धारणादिशक्तिमानहमिति वा चिंतयन् स ' दुहओत्ति' द्वेधा द्वाभ्यां रागद्वेषाभ्यां मलं संचिनुते मलसंचयं कुरुते, कः कामिव ? शिशुनागोऽलसो द्रोंद्रियजीव विशेषो भूनागो यथा मृत्तिकां संचिनुते, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 000000000 00000000 सटीक ॥। २०० ।। Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२०१॥ 00000000000000000006 स च स्निग्धतनुतयाबहिःप्रदेशे शरीरे रेणुभिरवगुंठ्यते, अंतश्च मृत्तिकामेवाभाति, ततश्च मृत्तिकातो बहिनिस्सरन् सूर्यकिरणैःशुष्यन् क्लिश्यति, विनिश्यति, विनश्य च मृत्तिकाया एव वृद्धिं कुरुते, तथा सोऽपि मलं कर्ममलं वर्धयति, कर्मणेवोत्पद्यते, पुनः कर्ममलवृद्धिं करोतीत्यर्थः ॥१०॥ ॥ मूलम् ॥-तओ पुट्ठो आयंकेण। गिलाणो परितप्पइ ॥ पभीओ परलोगस्स । कम्मागुप्पेहि अप्पणो ॥ ११ ॥ व्याख्या-ततोऽष्टकर्ममलसंचयादनंतरमातंकेन रोगेण स्पृष्टः सन् ग्लानः all ग्लानिं प्राप्तः परितप्यते परिखिद्यते परलोकात्प्रभीतः, कथंभूतः सः ? आत्मनः कर्मानुपेक्षी यदा रोगादिग्रस्तो भवति तदा स्वयं जानाति मम कर्मणां विपाको जातः, मया पुरा यान्यशुभानि कमाणि कृतानि तस्मादहं परलोकेऽपि दुःखी भविष्यामि, इति वकृतकर्मापेक्षी स्वकृतकर्मविचारक इत्यर्थः ॥ ११ ॥ ॥ मूलम् ॥ सुया मे नरए ठाणा । असीलाणं च जा गई ॥ बालाणं कुरकम्माणं । पगाढा | जत्थ वेयणा ॥१२॥ व्याख्या-मे मया नरके स्थानानि श्रुतानि, या गतिर्नरकादिः, अशोलानां B0000000000000000000६ ॥२०१॥ For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा-का सटीक ॥२०२॥ 169606999990009999096 कुशोलानां गतिविद्यते, यत्र यस्यां गतो क्रूरकर्मणां बालानां मूर्खाणामात्महितविध्वंसकानां प्रगाढा वेदनास्ति.॥१२॥ | ॥मूलम् ॥-तत्थोववाइयं ठाणा। जहा मे तमगुस्सुयं ॥ अहाकम्मेहि गर्छतो। सो पच्छा परितप्पइ ॥ १३ ॥ व्याख्या-तत्र नरकेषु औपपातिकं स्थानं वर्तते, उपपाते भवमोपपातिकं, तत्री| पपातिके स्थानेंतर्मुहर्तादनंतरं छेदनभेदनताडनतर्जनादिकं स्यात्, यथा तन्नरकादिस्थानं मे मयानुश्रुतं | वर्तते, अवधारितमिति चिंतयन् पश्चादायुःक्षये यथा कर्मभिर्गच्छन् स परितप्यति. ॥ १३ ॥ 8 ॥ मूलम् ॥ जहा सागडिओ जाणं । सम्मं हिच्चा महापहं ॥ विसमं मग्गमाइन्नो । अक्खे भ| ग्गंमि सोयइ ॥ १४ ॥ व्याख्या-यथा शाकटिकः समं समीचीनं महापथं राजमार्ग हित्वा त्यक्त्वा विषमं मार्गमुत्तीर्णः सन् यानं शकटं 'अक्खे' धुरि भन्ने सति शोचति चिंतयति, शकटभंगस्य है शोकं करोति, यतो धिग्मामहं जानन्नपि शकटभंगकष्टमवाप्तवान्. ॥ १४ ॥ ॥ मूलम् ॥ एवं धम्म विउकम्म । अहम्मं पडिवजिया ॥ बाले मच्चुमुहं पत्ते । अक्खे भग्गेव 3000000000000000000000 |२०२॥ For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २०३ ॥ 399996000000 www.kobatirth.org सोइ ॥ १५ ॥ व्याख्या - एवममुना प्रकारेण धर्मं व्युत्क्रम्य विशेषेणोध्याधमं प्रतिपद्य बालो मूखों मृत्युमुखं मरणमुखं प्राप्तः सन् शोधते शोकं कुरुते, क इव ? अक्षे भग्ने शाकटिक इव ॥ १५ ॥ ॥ मूलम् ॥ तउ से मरणं तंमि । वाले संतस्सई भया । अकाममरणं मरइ । धुतेव कुलिणा जिए ॥ १६ ॥ व्याख्या - ततः स मूर्खो मरणांते भयात् संत्रसते संत्रासं प्राप्नोति, अकाममरणं म्रियते म्रियमाणः सन् शोकं विदधाति क इव ? धूर्तो द्यूतकारी कलिना द्यूतदोपेन जितः, केन चित्ततोऽधिकेन दुष्टेन जितो गृहीतद्रव्यः सन् शोचते, तथा शोचत इत्यर्थः अनेन सह मया किमर्थं क्रीडा कृता ? अहं हारितः ॥ १६ ॥ ॥ मूलम् ॥ एवं अकाममरणं । बालाणं तु पवेइयं ॥ एत्तो सकाममरणं । पंडियाणं सुणेह मे ॥ १७ ॥ व्याख्या - बालानामकाममरणमेतत्प्रवेदितं, तुशब्दो निश्चयार्थे, मूर्खाणामेवाकाममरणमित्यर्थः, तीर्थंकरैः कथितं इतः प्रस्तावादनंतरं मे मम कथयतः पंडितानां सकाममरणं यूयं शृणुत ? ॥ १७ ॥ For Private And Personal Use Only 10389000099990090066 Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ २०३ ॥ Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २०४ ॥ 18003999999999903000 www.kobatirth.org ॥ मूलम् ॥ - मरणंपि सपुन्नाणं । जहा मे तमणुस्सयं ॥ विप्पसन्नमणाघायं । संजयाणं बुसीमओ ॥ १८ ॥ व्याख्या—सपुण्यानां पुण्यवतां संयतानां यथा मे मया मरणमनुश्रुतमवधारितं, भो भव्यास्तत्सकाममरणं भवद्भिर्मनसि धार्यं, कीदृशं सकाममरणं ? विप्रसन्नं विशेषेण कषायादिमलराहित्येन प्रसन्नं निर्मलं, पुनः कीदृशं ? अनाघातं, न विद्यते आघातो यत्नवत्त्वेनान्यजीवानां संयमजीवितव्यस्य च नाशो यस्मिंस्तदनाघातं, कीदृशानां संयतानां ? ' बुसीमओ ' आर्षत्वाद्वश्यवतां वश्य आत्मा येषां ते वश्यवंतः तेषां जितात्मनामित्यर्थः ॥ १८ ॥ ॥ मूलम् ॥ इमं सर्व्वसु भिक्खुसु । न इमं सव्वेसुगारिसु ॥ नाणासीला अगारत्था । विसमसीला य भिक्खुणो ॥ १९ ॥ व्याख्या - इदं पंडितमरणं सर्वेषां भिक्षूनां साधूनां न भवति, किंतु केषांचित्साधूनां भवेत्, सर्वेषामगारिणां गृहस्थानामपीदं पंडितमरणं न भवति, किंतु केषांचिदेव भवेत् यतोऽगारस्था गृहस्था नानाशोला नानाचारा भवंति च पुनर्भिक्षवोऽपि साधवोऽपि विषमशीला विषमं विसदृशं शीलं येषां ते विषमशीलाः, केचित्सनिदानतपः कारकाः, के चिन्निदानर For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 00999999999999 ३००००००० सटीक ॥ २०४ ॥ Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥२०५॥ 200000000000000000000 हिततपःकारिणः, केचिन्निर्मलचारित्रिणः, केचिद्दकुशचारित्रिणः, इति कथनेन तीर्थांतरीयास्तु वेषधा| रिणो दूरत एवोत्सारिताः.॥ १९॥ ॥ मूलम् ॥–संति एगेहिं भिक्खुहिं । गारत्था संयमुत्तरा ॥ गारत्थेहिं य सव्वेहिं । साहवो संजमुत्तरा ॥ २०॥ व्याख्या-एकेभ्यो भिक्षुभ्यो निवभग्नचारित्रादिभ्यः पाखंडिकुतीर्थिभ्यश्च, अगारस्था अपि गृहस्था अपि संयमुत्तराः संति, संयमेन देशविरतिलक्षणेन धर्मेणोत्तराः प्रधानाः संति, सर्षपमेरुपर्वतयोरिवांतरमस्ति, सर्वेभ्यो द्विविधत्रिविधप्रत्याख्यानधरेभ्योऽगारस्थेभ्यः साधवः षड्बतषट्कायरक्षकाः संयमेन सप्तदशभेदेनोत्तराः प्रधानाः समीचीनाः संति. अत्र दृष्टांतः-एकः श्रावकः साधुं पृच्छति श्रावकाणां साधूनां च मिथः कियदंतरं? साधुनोक्तं मेरुसर्षपोपममंतरं, तत आकुलीभूतः स श्रावकः पुनः पृच्छति कुलिगिनां श्रावकाणां मिथः कियदंतरं? साधुनोक्तं तदपि मेरुसर्षपोपममंतरं. ततः स श्रावकः स्वस्थो जात इति. ॥ २० ॥ ॥ मूलम् ॥-चीराजिणं नगिणिणं । जडा संघाडिमुंडिणं ॥ एयाणिवि न तायति । 000000000000000000000 ॥२०५ For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥२०६॥ 0000000000000000000000 दुस्सीलं परियागयं ॥ २१ ॥ व्याख्या- एतानि सर्वाणि द्रव्यलिंगानि 'परियागयं' प्रव्रज्यां गतं दीक्षां प्राप्तं, अर्थात् द्रव्यलिगिनं दुःशीलं न त्रायंते संसारात्, दुःकर्मविपाकाद्वा न रक्षति, एतानि कानि लिंगानि तान्याह-चिराणि बकुलानि बकुलचीरधारित्वं, अजिनं चर्मधारित्वं, नगिणिणं नग्न| त्वं, जडीति जटाधारित्वं, संघाटित्वं वस्त्रसंघाटोत्पन्ना, तया युक्तत्वं कंथाधारित्वं, मुंडिणं मुंडत्वं, |एतानि सर्वाणि द्रव्यलिंगानि न मोक्षदानि भवंतीत्यर्थः ॥ २१ ॥ ॥ मूलम् ॥-पिंडोलगोवि दुस्सीले । नरगाओ न मुच्चई ॥ भिक्खाए वा गिहत्थे वा । सुत्तए कमइ दिवं ॥ २२ ॥ व्याख्या-पिंडोलगोऽपि भिक्षुर्यदि नरकान्न मुच्यते तदा दुःशीलः कषायादियुक्तस्तु नरकान्न मुच्यत एव, पिंडं परदत्तग्रासमवलगते सेवत इति पिंडोलगः, अत्र निश्चयमाहभिक्षादो भिक्षुरथवा गृहस्थो वा भवेत् तयोर्भिक्षादगृहस्थयोः साधुश्रावकयोर्मध्ये यः सुव्रतः सुष्टु शोभनानि व्रतानि यस्य स सुव्रतः, स दिवं स्वग क्रमति बजतीत्यर्थः, अत्र द्रम्मककथा-राजगृहे कश्चिद द्रम्पक उद्यानिकानिर्गतजनेभ्यो भिक्षामलभमानो रुष्टः सर्वेषां चूर्णनाय वैभारगिरिशिलां Pone8000CCe६00000000 ॥ २०६॥ For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥२०७॥ 000000000000000000000 चालयन शिलांतर्निपतितः, शिलातले चूर्णितवपुः सप्तमं नरकं गतः. एवं भिक्षुरपि दुर्ध्यानेन दुःशीलत्वान्नरकमेव गच्छतीति परमार्थः. ॥ २२ ॥ ॥ मूलम् ॥-अगारी सामाइयंगाइ। सट्ठी कारण फासए॥ पोसहं दुहऊ पक्खं । एगराई न | हावए ॥ २३ ॥ व्याख्या-अगारी गृहस्थः सामायिकांगानि सामायिकस्यांगानि सामायिकांगानि निःशंकितनिःकांक्षितनिर्विचिकित्सितामूढदृष्टिप्रमुखाणि कायेन स्पृशति, कीदृशः सन् ? श्रद्धी श्रद्धा-19 वान् सन्, पुनर्गृहस्थः, उभयोः शुक्लकृष्णपक्षयोः पौषधं सेवते, चतुर्दशीपूर्णिमामावास्यादिषु पोषध आहारपोपधादिकं कुर्यात्. एकरात्रिमप्येकदिनमपि न हापयेत्, न हानि कुर्यादित्यर्थः. रात्रिग्रहणं दिवा व्याकुलतायां रात्रावपि पौषधं कुर्यात्, चेदेवं न स्यात्तदा चतुर्दश्यष्टम्युद्दिष्टा, महाकल्याणकपूर्णिमाचतुर्मासकत्रयस्य दिवसे पौषधं कुर्यात्, सामायिकांगत्वेनैव सिद्धे भेदेनोपादानमादरख्यापनार्थम्. २३ ॥मूलम् ॥-एवं सिक्खासमावन्ने । गिहवासेवि सुब्बए॥ मुच्चई छविपव्याओ। गच्छे जक्खसलोगयं ॥ २४ ॥ व्यख्या-एवममुना प्रकारेण शिक्षासमापन्नः श्राद्धाचारसहितो गृहस्थवासेऽपि 10000७e06@@deeg For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२०८॥ 000000000000000000 सुव्रतोद्वादशवतधारकः सन् त्वपर्वतो मुच्यते, त्वक् चर्म पर्व जानुकूर्परगुल्फादि, ततो मुक्तोभवति, ओदारिकशरीरान्मुच्यते, पुनः स श्राद्धो यक्षसलोकतां गच्छेत्, सह लोकेन वर्तत इति सलोकः, यक्षैर्देवैः सलोको यक्षसलोकस्तस्य भावो यक्षसलोकता तां देवजातित्वं प्राप्नोतीत्यर्थः. अत्र पण्डितमरणप्रस्तावेऽप्यवसरप्रसंगाहालपण्डितमरणमुक्तं. ॥ २४ ॥ ॥मूलम् ॥-अह जे संबुडे भिक्खू । दुन्नं अन्नयरे सिया ॥ सवदुक्खपहीणे वा । देवे वावि महहिए ॥ २५॥ व्याख्या-अथानंतरं यः संवृतः पंचाश्रवनिरोधको भिक्षुःसर्वदुःखप्रहीणे मोक्षेऽथवा | देवे देवलोके, तयोर्द्वयोः स्थानयोर्मध्येऽन्यतरस्मिन्नेकस्मिन् स्थाने स्यात्, कीदृशो देवः स्यात् ? महद्धिको महती ऋद्धिर्यस्य स महर्द्धिकः ॥ २५ ॥ ॥ मूलम् ॥-उत्तराई विमोहाइं । जुइमंताणु पुव्वसो ॥ सामाइन्नाइ जक्खाहिं । आवासाई जसंसिणो ॥ २६ ॥ दीहाउया इढिमंता। समिद्धा कामरूविणो॥ अहुणोववन्नसंकासा । भुजो अच्चिमालिप्पभा ॥ २७॥ ताणि ठाणाणि गच्छंति । सिक्खित्ता संयमं तवं ॥ भिक्खाए वा गिहत्थे वा। 000000000 । २०८॥ For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrh.org Acharya Shri Kalassagersi Gyanmandie उत्तरा सटीक ॥२०९॥ 000000000000000000004 जे संति परिनिव्वुडा ॥ २८ ॥ व्याख्या-ते भिक्षादा भिक्षावृत्तयः साधवोऽथवा गृहस्थाः श्राद्धाः संयम पुनस्तपः शिक्षयित्वा हृदि धृत्वा तानि स्थानानि गच्छंति प्राप्नुवंतीति तृतीयगाथायाः संबंधः. ते के भिक्षादाः ? पुनस्ते के च गृहस्थाः ? ये परिनिर्वृताः संति, परि समंतान्निवृता विधूतकषायमलाः, तानि कानि स्थानानि ? उत्तराणि सर्वेभ्यो देवलोकेभ्य उपरिस्थानि पंचानुत्तरविमानानि, | पुनः कीदृशानि तानि ? विमोहान्यज्ञानरहितानि, येषु स्थानेषत्पन्नानां देवानां मिथ्यात्वाभावात् सम्यक्त्वं भवतीत्यतो विमोहाान, पुनः कीदृशानि? द्युतिमंति दीप्तियुक्तानि प्राकृतत्वालिंगव्यत्ययः. पुनः कीदृशानि स्थानानि? यक्षैर्देवैः समाकीर्णानि सहितानि, पुनः कीदृशानि ? आसमंतादाह्रादपूर्वक दुःखराहित्येन उष्यते येषु तान्यावासानि. कथंभूतास्ते भिक्षादा गृहस्थाश्च ? यशखिनः, कुत्रचिट्टीकातरेऽत्र गाथायामुक्तानि साधुश्राद्धानां विशेषणानि संति, पुनः कीदृशा भिक्षादगृहस्थजीवदेवाः? 'दीहाउया' दीर्घायुषः पल्यसागरोपमजीविनः, पुनः कीदृशाः?ऋद्धिमंतो रत्नादियुक्ताः, पुनः कीदृशाः? समृद्धा अत्यंतप्रकटाः, पुनः कीदृशाः? कामरूपिणः, कामं स्वेच्छापूर्व रूपं येषां ते काम 30000000000000000000 ॥२०९॥ For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥२१०॥ 0000000000000000000 रूपिणः, यादृशं रूपं मनसि वांछंति तादृशं कुर्वतीत्यर्थः. पुनः कीदृशाः? अधुनोत्पन्नसंकाशाः, येषां कांतिऋद्धिदीप्तिवर्णादिकं दृष्ट्वति ज्ञायते यदेते इदानीमुत्पन्नाः संति, पुमः कीदृशाः? भृयोऽर्चिमालिप्रभाः कोटिसूर्यप्रभाः. अर्चिषा ज्योतिषा मालंते शोभंते इत्येवंशीला आर्चमालिनः सूर्याः, भूयांसश्च तेऽर्चिमालिनश्च भयोर्चिमालिनस्तद्वत्प्रभा येषां ते भूयोर्चमालिप्रभाः.. ॥ मूलम् ॥-तेसिं सुच्चाण पुजाणं । संजयाणं वुसीमओ॥ न संतसति मरणंते । सोलवंता बहुस्सुया ॥३०॥ व्याख्या-शीलवंतः साध्वाचारसहिता बहुश्रुताः साधवो मरणांते मरणे समोपे समागते सति न संत्रसति न भयं प्राप्नुवंति. किं कृत्वा ? तेषां सत्पूज्यानां संयतानां भावितभिक्षुणामुक्तस्वरूपस्थानप्राप्तिं श्रुत्वा, पुनः कीदृशानां संयतानां? वश्यवतां. ॥ ३०॥ ॥ मूलम् ॥-तुलया विसेसमादाय । दयाधम्मस्स खतिए ॥ विप्पसीइज मेहावी । तहभूएण अप्पणा ॥ ३०॥ व्याख्या-मेधावी बुद्धिमान् साधुस्तथाभृतेन विषयकषायरहितेनात्मना विप्रसीदेव, विशेषेण प्रसन्नतां भजेत, किं कृत्वा? बालपंडितमरणे 'तुलिया' इति तोलयित्वा परी 900000000Essace ॥ २१०॥ For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२११॥ 900000000000000000000 क्ष्य पुनर्विशेषमादाय बालमरणात्पंडितमरणाच विशेष विशिष्टत्वमादाय गृहोत्वा तथैव दयाधर्मस्य | यतिधर्मस्य क्षांत्या क्षमया कृत्वा विशेषमादायान्येभ्यो धर्मेभ्यः क्षमया साधुधमों विशिष्ट इति ज्ञात्वा विप्रसीदेत् कषायादिभ्यो विरक्तो भवेदित्यर्थः ॥ ३०॥ ॥मूलम् ॥-तओ काले अभिप्पेए । सवी तालसमंतिए ॥ विणइज लोमहरिसं । भेयं देहस्स कंखए ॥३१॥व्याख्या-ततः कषायोपशमनानंतरं काले मरणसमयेऽभिप्रेते सति रुचिते सति श्रद्धी श्रद्धावानंतिके गुरूणां समीपे तादृशो भूयात्, उत्पन्नं रोमहर्ष रोमांचं हामे मरणं भावीति भयाभिसूचकं रोमोद्गमं विनयेत् स्फेटयेत्, मरणभयं न कुर्यात्, देहस्य भेदं कांक्षेत्, शरीरस्य त्यागम81 भिलपेत्, यादृशो हर्षों दीक्षावसरे यादृशो हर्षः संलेखनावसरे, तादृशो हषों मरणसमयेऽपि विधेयो | न भेतव्यमित्यर्थः ॥३१॥ ॥ मूलम् ॥-अह कालम्मि संपत्ते । आघाय स समुस्सयं ॥ सकाममरणं मरई। तिण्णमनयरं मुणित्ति बेमि ॥३२॥ व्याख्या-अथ काले मरणे संप्राप्ते सति मुनिः समुच्छ्रयमभ्यंतरशरीरं 000000000000000000000 ॥२११॥ For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा- बाह्यशरीरं च, अभ्यंतरं कार्मणशरीरं, बाह्यमौदारिकशरीरं, आघाय विनाश्य त्रयाणां सकाममरणानां ॥२१२॥ मध्येऽन्यतरेणैकेन सकाममरणेन म्रियते, तानि त्रीणि सकाममरणानीमानि-भक्तपरिज्ञा भक्तप्रत्याख्यान १ इंगिनी २ पादपोपगमनाख्यानि ३. यत्र भक्तस्य त्रिविधस्य चतुर्विधस्य चाहारस्य प्रत्याख्यानं १, यत्र मंडलं कृत्वा मध्ये प्रविश्य मंडलाइहिर्न निःस्रीयते तदिगिनीमरणं २, यत्र छिन्नवृक्षशाखावदेकेन पावेन निपत्यते, पार्श्वस्य परावतों न क्रियते तत्पादपोपगमनं. एतेषां त्रयाणां मध्ये ऽन्यतरेण मरणेन म्रियते, इति सुधर्मस्वामी जंबूस्वामिनं प्रति कथयति हे जंबू! अहं भगवद्वचसा 15| त्वां ब्रवीमि. ॥ ३२ ॥ इत्यकामसकाममरणीयमध्ययनं पंचम.॥ HI इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभभगणि विरचितायामकामसकाममरणीयाख्यस्य पंचमाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ॥ 10000000000000000000 100000000000000000000 ॥२१२॥ For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २९३ ॥ 9999999999999999900991 www.kobatirth.org CHOO SCESO ACE acte ectco ॥ अथ षष्ठमध्ययनं प्रारभ्यते ॥ OCESO OCETO GARSO CHEC Navy पूर्वस्मिन्नध्ययनेऽकामसकाममरणे उक्ते, तत्र सकाममरणं निर्ग्रथस्य भवति, ततो निर्मथस्याचारः षष्ठेऽध्ययने कथयति, अयं पंचमषष्ठाध्ययनयोः संबंधः. ॥ मूलम् ॥ - जातोऽविज्जा पुरिसा । सब्वे ते दुक्खसंभवा ॥ लुप्पंति बहुसो मूढा । संसारंमि अणंतिगे ॥ १ ॥ व्याख्या - यावतोऽविद्याः पुरुषास्ते सर्वेऽपि मूढाः संसारे बहुशो वारंवारं लुप्यंते, आधिव्याधिवियोगादिभिः पीड्यन्ते न विद्यते विद्या सम्यग्ज्ञानं येषां तेऽविद्याः, अत्र नत्र कुत्सितार्थवाचकः, ये कुत्सितज्ञानसहिता मिथ्यात्वोपहतचेतसो वर्तन्ते, ते मूर्खाः संसारे दुःखिनो भवंति. कीदृशे संसारे ? अनंत क्रेऽपारे. कीदृशास्तेऽविद्याः ? दुःखसंभवाः, दुःखसंभवो येषु ते दुःखसंभवा दुःखभाजनमित्यर्थः यावंतोऽविद्या इत्यत्र प्राकृतत्वादकारोऽदृश्यः ॥ १ ॥ अत्राविद्या पुरुषोदाहरणं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ २९३ ॥ Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ।२१४॥ 0000000000000000000 यथा-कश्चिद् द्रमकोऽभाग्यात् क्वापि किंचिदनाप्नुवन् पुराइहिरेकस्मिन् देवकुले रात्रावुषितः, तत्रैकं पुरुष कामकुंभप्रसादेन यथेष्टभोगान् भुञ्जानं वीक्ष्य प्रकामं सेवितवान्, तुष्टेन तेन तस्य भणितं भो तुभ्यं कामकुंभं ददाम्युत कामकुंभविधायिनी विद्यां ददामि ? तेन विद्यासाधनपुरश्चरणादिभीरुणा विद्याभिमंत्रितं घटमेव मे देहीति भणितं, विद्यापुरुषेण विद्याभिमंत्रितो घट एव तस्मै दत्तः,सोऽपि तत्प्रसादात्सुखी जातः. अन्यदा पीतमयोऽयं पुरुषस्तं कामकंभं मस्तके कृत्वा नृत्यन् पातितवान्, भग्नः कामकुंभस्ततोनासौ किंचिदर्थमवाप्नोति,शौचति चैवं यदि मया तदा विद्या गृहीताऽभविष्यत्तदाभिमंत्र्य नवं कामकुंभमकरिष्यं, पूर्ववदेव सुखी चाभविष्यं. एवमविद्या नरा दुःखसंभवाः क्लिश्यंते.॥१॥ ॥ मूलम् ॥-समिक्ख पंडिए तम्हा । पासजाइपहे बहु ॥ अप्पणा सच्चमेसिजा । मेतिं भूएसु कप्पए ॥१॥व्याख्या-तस्मादज्ञानिनां मिथ्यात्विनां संसारभ्रमणत्वात्पंडितस्तत्वज्ञ आत्मना खयमेव परोपदेशं विनैव सत्यमेषयेत्, सद्भ्यो हितं सत्यमर्थात्संयममभिलषेत्. पुनः पंडितो भूतेषु पृ. थिव्यादिषु षट्कायेषु मैत्री कल्पयेत्. किंकृत्वा? बहून् पाशजातिपथान समीक्ष्य, पाशाः पारवश्यहेतवः 00000000000@@@@@@000 ॥२१४॥ For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagersuri Gyarmandie उत्तरा सटीक ॥२१५॥ 000000086 3&0000000038 पुत्रकलत्रादिसंबंधास्त एव मोहहेतुतयैकेन्द्रियादिजातीनां पंथानः पाशजातिपथास्तान् पाशजातिपथान् दृष्ट्वा, यदा हि पुत्रकलत्रादिषु मोहं करोति तदैकेन्द्रियत्वं जीवो बध्नाति. ॥२॥ ॥ मूलम् ॥-माया पियाण्डसा भाया । भजा पुत्ताय ओरसा ॥ नालं ते मम ताणाय। लुप्पंतस्स सकम्मुणा॥३॥व्याख्या-पंडित इति विचारयेदित्यध्याहारः कर्तव्यः, इतीति किं ? एते मम त्राणाय मम रक्षायै नालं न समर्थाः, कथंभूतस्य मम? स्वकर्मणा लुप्तस्य स्वकर्मणा पीड्यमानस्य, एते के? माता पिता स्नुषा बंधुमा॑ता सहोदरोभार्या पत्नी पुत्राः पुत्रत्वेन मानिताः, च पुनः 'ओरसा' खयमुत्पादिताः, एते सर्वेऽपि स्वकर्मसमुद्भूतदुःखाद्रक्षणाय न समर्था भवंतीत्यर्थः ॥३॥ ॥मूलम् ॥–एयम8 सपेहाए।पासे समियदसणे॥छिंदे गेहिं सिणेहं च ।न कंखे पुवसंथवं ॥४॥व्याख्या-शमितदर्शनःशमितं ध्वस्तं दर्शनं मिथ्यादर्शनं येन शमितदर्शनः, अथवा सम्यक्प्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः, एतादृशः संयम्येतदर्थ पूर्वोक्कमर्थमशरणादिकं 'सपेहाए'। खापेक्षया स्वबुध्या 'पासेइ' इति पश्येत्, हृद्यवधारयेत्, च पुनर्गेहिं गृद्धि रसतां, च पुनः स्नेह Bone88888866600000000 ॥२१५॥ For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥२१६॥ 000000000000000000000 पुत्रकलत्रादिषुरागं छिंद्यात्, पुनःपूर्वसंस्तवं न कांक्षेत्, पूर्व संस्तवः पूर्वपरिचय एकग्रामादिवासस्तं न स्मरेत्.॥४॥ ॥मुलम् ॥-गवासं मणिकुंडलं । पसवा दासपोरुसं ॥ सवमयं चइत्ताणं । कामरूवी भवि8 स्ससि ॥ ५॥ व्याख्या-पुनरपि पंडित आत्मानमिति शिक्षयेत्, अथवा गुरुः शिष्यंप्रत्युपदिशति हे आत्मन् ! अथवा हे शिष्य ! एतत्सर्वं त्यक्त्वा कामरूपी स्वेच्छाचारी भविष्यसि, परलोके च निरतीचारसंयमपालनादेवभवे वैक्रियादिलब्धिमांस्त्वं भविष्यसि, एतकिं तदाह-गवावं, गावश्चाश्वाश्च गवावं, पुनर्मणिकुण्डलं, मणयश्चंद्रकांताद्याः, कुण्डलग्रहणेनान्येषामप्यलंकाराणां ग्रहणं स्यात्, सर्वे मणयः सर्वाण्यलंकाराणि चेत्यर्थः, पशवोऽजैडकपक्ष्मपव्यायुत्पादकरोमधारकाः कुर्कुरादयश्च, दासा गृहदासीभ्यः समुत्पन्ना जीवाः, पौरुषा निजकुलोत्पन्नपुरुषाः, दासाश्च पौरुषाश्च दासपौरुषं, एते सर्वेऽपि मरणान्न त्रायंत इत्यर्थः, तस्मात्पूर्वमेतत्यक्त्वा संयम परिपालयेदित्यर्थः ॥ ५॥ ॥ मूलम् ॥-थावरं जंगमं चेव । धणं धन्नं उवक्खरं ॥ पञ्चमाणस्स कम्मेहिं । नालं दुक्खारा 100000000000000000000 ॥२१६॥ For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥२१७॥ 3000000000000000000000 मोअणे ॥ ६॥ व्याख्या-पुनरेतत्सर्वं वस्तु कर्मभिः पच्यमानस्य जीवस्य दुःखान्मोचनेऽलं समर्थ सटीक न भवति. एतत्किं ? स्थावरं गृहादिकं, च पुनर्जंगमं पुत्रमित्रभृत्यादि, पुनर्धनं गाणमादि, धान्यं ब्रीह्यादि, पुनरुपस्करं गृहोपकरणं. ॥६॥ ॥मूलम् ॥-अप्पत्थं सबओ सव्वं । दिस्स पाणे पियायए ॥ न हणे पाणिणो पाणे । भयवेराउ उवरए ॥ ७ ॥ व्याख्या-साधुः सर्वतः सर्वप्रकारेण सर्वमध्यात्म सुखदुःखादिकं दिस्स' इति दृष्ट्वा सर्वप्रकारेण सर्व सुखदुःखादिकमात्मनि स्थितं ज्ञात्वा सुखदुःखयोर्वेदकमात्मानं ज्ञात्वा इष्टसंयोगादिहेतुभ्यः समुत्पन्नं सुखं सर्वस्यात्मनः प्रियं स्यात्, इष्टवियोगादिहेतुभ्यः समुत्पन्नं दुःखं सर्वस्यात्मनोऽप्रियं ज्ञात्वेत्यर्थः, च पुनःप्राणिनो जीवान् प्रियात्मनो दृष्ट्वा, प्रिय आत्मा येषां ते प्रियात्मानस्तान् प्रियात्मान्, सत्वे जीवावि इच्छंति। जीविउं न मरिजिउं॥ इति दृष्ट्वा हृदि विचार्य प्राणिनो जीवस्य प्राणानिद्रियोच्छ्वासनिःश्वासायुर्बलरूपान्न हन्यात्, भयाद्वैराच्चोपरमेत्, निवर्तेत. अथवा कथं 16॥२१७ भृतः साधुः? भयाद्वैरादुपरतो निवर्तितः, इति साधुविशेषणं कर्तव्यं. ॥७॥ 1000000000000000000000 For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie ॥ २१८॥ 00000000000000000000 ॥ मूलम् ॥-आयाणं नरयं दिस्स । नाइयज तणामवि ॥ दोगुंछी अप्पणो पाए । दिन्नं सटीक जिज भोअणं ॥८॥ व्याख्या-साधुस्तृणमपि 'नाइयज' इति नाददीत, अदत्तं न गृह्णीत, किं कृत्वा ? आदानं नरकं दृष्ट्वा, आदीयत इत्यादानं धनधान्यादिकं परिग्रहं, नरकं नरकहेतुत्वान्नरकं ज्ञात्वेत्यर्थः. पुनः साधुः पाए दिन्नं, पात्रे दत्तं गृहस्थेन पात्रमध्ये प्रक्षिप्तं भोजनं शुद्धाहारं ' जिज' भुंजीत, कथंभूतः सन् ? 'अप्पणो दुगंछी' आत्मनो जुगुप्सी सन्, आहारसमये आत्मनिंदकः सन् अहो धिग्ममात्मानं ! अयमात्मा देहो बाहारं विना धर्मकरणेऽसमर्थः, किं करोमि ? धर्मनिर्वाहार्थमस्मै भाटकं दीयत इति चिंतयन्नाहारं कुर्यात्, न तु बलपुष्ट्याद्यर्थमाहारं विधीयत इति चिंतयेत्. अत्रादत्तपरिग्रहाश्रवद्वयनिरोधादन्येषामप्याश्रवाणां निरोध उक्त एव. ॥ ८॥ ॥ मूलम् ॥ इहमेगे उ मन्नंति । अप्पच्चक्खाय पावगं ॥ आयारियं विदित्ताणं । सबदुक्खा विमुच्चई ॥ ९॥ व्याख्या-इहास्मिन् संसारे एके केचित्कापिलिकादयो ज्ञानवादिन इति मन्यते, | का॥२१८॥ इतीति किं ? पापकं हिंसादिकमप्रत्याख्याय पापमनालोच्यापि मनुष्य आचारिकं स्वकीयस्वकीयमतो ĐT: 066 066 0 For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir उत्तरा सटीकं ॥२१९॥ 0000000000000000000004 द्भवानुष्ठानसमूहं विदित्वा ज्ञात्वा, सर्वदुःखाद्विमुच्यते, एतावता तत्वज्ञानान्मोक्षावाप्तिः, इति वदंति, जैनानां तु ज्ञानक्रियाभ्यां मोक्षः, ज्ञानवादिनां तु ज्ञानमेव मुक्त्यंगमिति. ॥९॥ ॥ मूलम् ॥-भयंता अकरिता य । बंधमोक्खपइन्निणो ॥ वाया वीरियमित्तेणं । समासासंति अप्पयं ॥ १०॥ व्याख्या--पुनस्त एव ज्ञानवादिनो बंधमोक्षप्रतिज्ञिनो वाचां वीर्यमात्रेण केवलं वाक्शूरत्वेनात्मानं समाश्वासयंति, बंधश्च मोक्षश्च बंधमोक्षौ, तयोः प्रतिज्ञाद्यं ज्ञानं येषां ते बंधमोक्षप्रतिज्ञिनो बंधमोक्षज्ञा इत्यर्थः. यतः-मन एव मनुष्याणां । कारणं बंधमोक्षयोः॥ यत्रैवालिंगिता कांता । तत्रैवालिंगिता सुता ॥१॥ इत्यादि प्रतिज्ञां कुर्वाणास्ते किं कुर्वतः आत्मानमाश्वासयंति ? भणंतो ज्ञानमभ्यस्यंतः, च पुनरकुर्वतः क्रियामनाचरंतःप्रत्याख्यानतपःपौषधव्रतादिकां क्रियां निंदतः, ज्ञानमेव मुक्त्यंगतयांगीकुर्वत इत्यर्थः ॥१०॥ ॥मूलम् ॥-न चित्ता तायएभासा।कओ विजाणुसोसणं ॥ विसन्ना पावकम्मेहिं। बाला पंडियमाणिणो ॥ ११॥ व्याख्या-पंडितमानिन आत्मानं पंडितंमन्या ज्ञानाहंकारधारिण इति न जाति, 0000000000000000000000 6॥२१९॥ For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥२२०॥ 500000000000000000004 इत्यध्याहारः, इतीति किं ? चित्राःप्राकृतसंस्कृताद्याः षड्भाषाः, अथवान्या अपि देशविशेषान्नानारूपा | भाषा वा पापेभ्यो दुःखेभ्यो न त्रायते न रक्षते, तर्हि विद्यानां न्यायमीमांसादीनामनुशासनमनुशिक्षणं विद्यानुशासनं कुतस्त्रायते?न त्रायत इत्यर्थः. अथवा विद्यानां विचित्रमंत्रात्मिकानां रोहिणीप्रज्ञप्तिकागौरीगांधार्यादिषोडशविद्यादेव्यधिष्टितानामनुशासनमनुशिक्षणमाराधनं कुतो नरकात् त्रायते? कीदृशास्ते बालाः अतत्वज्ञाः, पुनः कीदृशास्ते? पापकर्मभिर्विषण्णा विविधमनेकप्रकारं यथास्यात्तथा सन्नाः पापपंकेषु कलिता इत्यर्थः ॥२१॥ ॥ मूलम् ॥–जे केइ सरीरे सत्ता । वन्ने रूवे य सवसो ॥मणसा कायवक्केण । सवे ते दुक्खसंभवा ॥ १२॥ व्याख्या-ये केचन ज्ञानवादिनः शरीरे सक्ताः सुखान्वेषिणश्च संति, तथा पुनर्ये वणे शरीरस्य गोरादिके, च पुनस्तथा रूपे सुंदरनयननासादिके, चशब्दाच्छब्दे रसे गंधे स्पर्श च सर्वथा मनसा कायेन वाक्येन सक्ताः संलग्नाः संति, ते सर्वे दुःखसंभवा दुःखस्य संभवा दुःखसंभवा दुःखभाजनं भवंति, मृगपतंगमीनमधुपमातंगवदिहलोके यथा मरणदुःखभाजः, परलोकेऽप्यार्तध्यानेन 000000000000000000000 For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २२९ ॥ 9009993680039699999999 www.kobatirth.org मृता दुःखिनः स्युरित्यर्थः ॥ १२ ॥ ॥ मूलम् ॥-आन्ना दीहमद्वाणं । संसारंमि अनंतए ॥ तम्हा सर्व्वादिसं पस्स । अप्पमत्तो परिए ॥ १३ ॥ व्याख्या - तेऽज्ञानवादिनो विषयिणोऽनंतकेऽपारे संसारे दीर्घमध्वानं मार्गमापन्नाः प्राप्ताः संति, तस्मात्कारणात्सर्वां दिशं भवभ्रमणरूपामष्टादशभावदिशो दृष्ट्वा साधुरप्रमत्तः प्रमादरहितः सन् विचरेत्, अष्टादशभावदिशश्वेमाः - पुढवि १ जल २ जलण ३ वाउ ४ । मूला ५ खंध ६ ग्गा ७ पोरबीया य ८ ॥ बि९ति १० च ११ पंचिंदियतिरि १२ । नारया १३ देवसंघाया १४ ॥ १ ॥ समुच्छिम १५ कम्मो १६ कम्म—– गाय १७ मणुयातहंतरद्दीवा १८ ॥ भावदिसा दिस्सइजं। संसारी निययमे आहि ॥ २ ॥ इति संसारे प्रमादिनो जीवा इमास्वष्टादशभावदिशासु पुनः पुनर्भ्रमंतीत्यर्थः ॥ १३ ॥ ॥ मूलम् ॥ बहिया उढमादाय । नावकंखे कयाइवि ॥ पुढकम्मक्खयट्टाए । इमं देहं समुद्धरे ॥१४॥ व्याख्या -- साधुः पूर्वकर्मक्षयार्थमिमं देहं समुद्धरेत्, सम्यक् शुद्धाहारेण धारयेत्. पुनः कदापि परी - षहोपसर्गादिभिः पीडितोऽपि न कस्यापि साहाय्यमवकांक्षेन्नाभिलपेत्. अथवा कदापि विषयादिभ्यो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ २२९ ॥ Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२२२॥ 000000000000000000000 न स्पृहयेत. किं कृत्वा? 'बहिया' संसाराइहिस्तासंसाराहि तमृर्व लोकाग्रस्थानं मोक्षमादायाभिलष्य. ॥१४॥ का ॥ मूलम् ॥-विगिंच कम्मुणो हेडं । कालकंखी परिवए॥ मायं पिंडस्स पाणस्स । कडं लखूण भक्खए ॥ १५॥ व्याख्या-कालकांक्ष्यवसरज्ञः साधुः कर्मणां हेतुं कर्मणां कारणं मिथ्यात्वाविरतिकषाययोगादिकं विगिंच' विचिंत्यात्मनः सकाशात्पृथक्कृत्य परिव्रजेत्संयममागें संचरेत्, कालं स्वक्रियानुष्ठानस्यावसरं कांक्षतीत्येवंशीलः कालकांक्षी, पुनः ससाधुः पिंडस्याहारस्य तथा पानस्य पानीयस्य मात्रां परिमाणं लब्ध्वा भक्षयेत्, यावत्या मात्रयात्मसंयमनिर्वाहः स्यात्तावत्प्रमाणमाहारं पानीयं च गृहीत्वा कुर्यादित्यर्थः. कथंभूतमाहारं? कडं गृहस्थेनात्मार्थ कृतं,प्राकृतत्वाद्विभक्तिव्यत्ययः॥१५॥ ॥मलम् ॥-सन्निहिं च न कुबिज्जा । लेवमायाइ संजए । पक्खी पतं समादाय । निरवक्खो परिवए ॥१६॥व्याख्या-च पुनःसंयतःसाधुलेपमात्रयापिसंनिधिं न कुर्यात्,लेपस्य मात्रा लेपमात्रा, तया, लेपमात्रया सं सम्यक्प्रकारेण निधीयते स्थाप्यते दुर्गतावात्मा येन स संनिधितगुडादिसंचयस्तं न छ00000see00000000000 ॥२२२॥ For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 उत्तरा सटीक ॥२२३॥ 0 छGA@GOOGOOGo@@@ कुर्यात्, यावतापात्रंलिप्यते तावन्मालमपि घृतादिकं न संचयेत्, भिक्षुराहारं कृत्वा पात्रं समादाय पात्रं | गृहीत्वा निरपेक्षः सन्निःस्पृहः सन् परिव्रजेत्, साधुमार्गे प्रवर्तेत. क इव ? 'पक्वी इव' यथा पक्ष्याहारं कृत्वा पत्रं तनूरुहमात्रं गृहीत्वोड्डीयते, तथा साधुरपि कुक्षिशंबलो भवेत्. ॥ १६ ॥ ॥मूलम् ॥-एसणासमिओ लज्जू । गामे अनियओ चरे ॥ अप्पमत्तो पमत्तेहिं । पिण्डवायं गवेसए ॥ १७॥ व्याख्या--एषणासमितो निर्दोषाहारग्राही साधुर्गामे नगरे वाऽनियतो नित्यवासरहितः सन् चरेत्, संयममार्गे प्रवर्तेत, कीदृशः साधुः? लज्जुर्लज्जालुः, लज्जा संयमस्तेन सहितः, पुनः कोशः? अप्रमत्तः प्रमादरहितः, पुनःसाधुः 'पमत्तेहिं ' इति प्रमत्तेभ्यो ग्रहस्थेभ्यः पिंडपातं भिक्षां गवेषयेत्, गृहीत, पंचमीस्थाने तृतीया. ॥ १७॥ ॥ मूलम् ॥-एवं से उदाहुः-अणुत्तरनाणी अणुत्तरदंसी। अणुत्तरनाणदंसणधरे ॥ अरहा नायपुत्ते । भयवं वेसालि वियाहिएत्ति बेमि ॥ १८॥ व्याख्या--सुधर्मास्वामीजंबूस्वामिनं प्रत्याह हे जंबू! से इति सोऽर्हन ज्ञातपुत्रो महावीरः ' एवं उदाहुः' एवमुदाहृतवान्. अहं तवाग्रे इति ब्रवीमि, अर्ह @@@@@ ॥२२३॥ e-90 For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटीकं ॥२२४॥ 900000000000000006 निंद्रादिभिः पूज्यो ज्ञातः प्रसिद्धः सिद्धार्थक्षत्रियस्तस्य पुत्रो ज्ञातपुत्रः, कीदृशो महावीरः? भगवानष्टमहाप्रातिहार्याधतिशयमाहात्म्ययुक्तः, पुनः कीदृशः? विशाला त्रिशला तस्याः पुत्रो वैशालिकः, अथवा विशालाः शिष्यास्तीथं यशःप्रभृतयो गुणा यस्येति वैशालिकः, पुनः कीदृशो महावीरः? 'वियाहिए' इति व्याख्याता विशेषेणाख्याता द्वादश पर्षदासु समवसरणे धर्मोपदेशं व्याख्याता धर्मोपदेशक इत्यर्थः. पुनः कीदृशो महावीरः? अनुत्तरज्ञानी सर्वोत्कृष्टज्ञानधारी, पुनः कीदृशः? अनुत्तरदर्शी, अनुत्तरं सर्वोत्कृष्टं पश्यतीत्येवंशीलोऽनुत्तरदर्शी, पुनः कीदृशः ? अनुत्तरज्ञानदर्शनधरः, केवलवरज्ञानदर्शनधारीत्यर्थः. अत्र पूर्वमनुत्तरज्ञान्यनुत्तरदर्शीति विशेषणद्वयमुक्त्वा पुनरनुत्तरज्ञानदर्शनधर इति विशेषणमुक्तं, तेन केवलदर्शनयोरेकसमयांतरेण युगपदुत्पत्तिः सूचिता, अनयोः कथंचिद्भेदोऽभेदश्च सूचितः, पुनरुक्तिदोषो न ज्ञेयः ॥ १८ ॥ इति क्षुल्लकग्रंथित्वाध्ययनं. अत्राध्ययने क्षुल्लकस्य साधोनिग्रंथित्वमुक्तमित्यर्थः ॥ इति श्रीमदत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचि 00000000000000000000 ॥२२४॥ For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्सरा तायां क्षुल्लकग्रंथित्वाध्ययनस्य षष्ठस्यार्थः संपूर्णः ॥ श्रीरस्तु॥ सटीक ॥२२५॥ ® ॥अथ सप्तममध्ययनं प्रारभ्यते॥ Đơn categic | अत्र पूर्वाभ्ययने साधोनिग्रंथत्वमुक्तं, तच्च यो रसेष्वगृद्धो भवेत्तस्वैव स्यात्, रसगृद्धस्य कष्टमुत्पद्यते, तेन रसद्धस्य कष्टोत्पत्तिदृष्टांतसूचकमुरभ्रादिपंचदृष्टांतमयं सप्तममुरभ्रीयाख्यं कथ्यते, इति षष्टसप्तमयोः संबंधः. ॥मूलम् ॥-जहा एसं समुहिस्सा।कोइ पोसिज एलयं ॥ ओयणं जवसं दिजा। पोसिज्जा वि सयंगणे ॥१८॥ व्याख्या-यथा कोऽपि कश्चिन्निर्दयः पुमानादेशं आदिश्यते, विधिव्यापारेषु प्रेर्यते परिजनो यस्मिन्नागते स आदेशस्तं प्राघूर्णकं समुद्दिश्याश्रित्य स्वकांगणे स्वकीयगृहांगणे एलकमेडकमूरणकं २२५॥ For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२२६॥ 000005@@@@G00000@@@ पोषयेत्, तस्मै एलकायोदनं सम्यग्धान्यं यवसं मुद्माषादिकं दद्यात्, ततश्च पोषयेत्, पुनः पोषये|दित्युक्तं तदत्यादरख्यापनार्थं, अपिशब्दः संभावने, संभाव्यत एषु एवंविधः कोऽपि गुरुकर्मेत्यर्थः. ॥१॥ अत्रोदाहरणं यथा-एकमूरणकं प्राघूर्णकार्थं पोष्यमाणं लाल्यमानं दृष्ट्रको वत्सः खिन्नः क्षीरमपिबन् गवा मात्रा पृष्टः कथं वत्स ! क्षीरं न पिवसि? स आह मातरेष ऊरणकः सबैलोकः पाल्यते, बीहीश्चार्यते, पुत्र इव विविधैरलंकारैरलंक्रियते, अहं तु मंदभाग्यः शुष्कान्यपि तृणानि न प्राप्नोमि, न च निर्मलं पानीयमपि प्राप्नोमि, न च मां कोऽपि लालयति, माता प्राह पुत्र ! अस्यैतान्यातुरचिहानि, यथा मर्तुकाम आतुरो यद्यन्मार्गयति पथ्यमपथ्यं वा तत्तत्सर्वं दीयते, तद्वत्तत्सर्वमप्यस्य दीयते, अथासौ मारयिष्यते तदा त्वं द्रक्ष्यसि. अन्यदा तत्र प्राघूर्णकः समायातः, तदर्थं तमृरणकं मार्यमाणं दृष्ट्वा भीतः स वत्सः पुनः स्तन्यपानमकुर्वन्मात्राऽनुशिष्टो हे पुत्र ! किं त्वं भीतोऽसि ? पूर्व | मयोक्तं न स्मरसि किं? आतुरचिहान्यतानीति, य एवं व्रीहीश्चारितः प्रकामं लालितः स एव मार्यते, त्वं तु शुष्कान्येव तृणानि चरितवानसीति मा भैषीः ? नैव मारयिष्यसे, इति मात्रोक्तो वत्सः सु @000000000000000000 ॥२२६॥ For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir सटीक उत्तरा- काखेनैव स्तन्यपानमकरोत्. एवं यो यथेष्टविविधास्वादलंपटोऽधर्ममाचरति स नरकायुर्वनातीत्यर्थः. ॥१॥ २२७॥ ॥ मूलम् ॥-तओ पुढे परिवूढे ।जायमेए महोदरे ॥ पीणिए विउले देहे । आएसं परिकंखए B॥२॥ व्याख्या-ततः स एलकः कीदृशो जातः? ततः स उरभ्रः पुष्ट उपचितमांसः, परिवृढो यु द्वादौ समर्थः, सर्वेष्वन्येपूरभ्रेषु मुख्य इव दृश्यमाणः, पुनः कीदृशः? जातमेदाः पुष्टीभूतचतुर्थधातुः, पुनः कीदृशः? महोदरो विशालकुक्षिः, पुनः कीदृशः? प्रीणितो यथेप्सितभोजनादिना संतुष्टीकृतः, एतादृशः सन् स उरभ्रो विपुले विस्तोणे देहे सत्यादेशं प्रापूर्णकं परिकांक्षति प्रतीच्छतीव. ॥२॥ ॥ मूलम् ॥-जाव न एइ आएसे । ताव जीवइ से दुही ॥ अह पत्तमि आएसे। सीसं छित्तण भुञ्जई ॥३॥ व्याख्या-स उरझस्तावज्जीवति प्राणान् धारयति, कीदृशः सः? दुःखी, दुःखमस्य | भावीति दुःखी, भाविनि भूतोपचारात्, यद्यपि वर्तमानकाले तस्य सुखमस्ति तथापि दुःखस्यागामित्वाद दुःख्युच्यते, तावदिति किं ? यावदादेशः प्राघूर्णको नैति नागच्छति. अथादेशे प्राप्ते सति शीर्ष छित्वा स उरभ्र आदेशेन समं स्वामिनापि भुज्यते. ॥३॥ 90000000000000000 200000000000000002 ॥२२७॥ For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersi Gyanmandie उत्तरा सटीक ॥२२८॥ Batterested in @@@@ ॥ मूलम् ॥-जहा से खलु उरप्भे । आएसाए समीहिए ॥ एवं बाले अहम्मिट्टे । ईहइ ना| रयाउयं ॥४॥ व्याख्या-यथा सउरभ्र आदेशाय समीहितः कल्पितः, एवमिति तथा बालः कार्याकार्यविचाररहितोऽधर्मिष्टो नरकायुरीहते, इह नरकगतियोग्यकर्मकरणेन नरकाय कल्पित इत्यर्थः. ॥४॥ ॥मूलम् ॥–हिंसे बाले मुसाबाई । अद्धाणम्मि विलोवए ॥ अन्नदत्तहरे तेणे । माई कन्नुहरे सढे ॥ ५॥ इत्थीविसयगिद्धे अ।महारंभपरिग्गहे ॥ भुंजमाणे सुरं मांसं । परिवूढे परं दमे ॥६॥ | अयकक्करभोई य । तुंदिल्ले चिय सोणिए ॥आऊयं नरए कंखे । जहाएसं च एलए॥७॥ व्याख्यातिसृभिर्गाथाभिः पूर्वोक्तमेव दृढयति-एतादृशो नरो नारके इति नरकगतो नरकायुरर्थान्नरकस्यायुः कांक्षति, नरकगतियोग्यकर्माचरणात्स नरो नरकगतिमेव वांछति, नरकाय कल्पितः, कः कमिव ? एलकः पूर्वोक्त उरभ्र आदेशमिव यथा केनचित्पापेन यथेप्सितभोजनेन पोषित उरभ्र आदेशमिच्छति, कीदृशः सः? हिंस्रो हिंसनशीलः, पुनः कीदृशः? बालोऽज्ञानी, पुनः कीदृशः? मृषावादी, पुनः कीदृशः? अध्वनि विलोपको जिनमार्गलोपकः, पुनः कीदृशः? अन्यादत्तहरः, अन्येषामदत्तं हरतीत्य art 4 tên tê tê ॥२२८ For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ono सटीकं ॥२२९॥ @@ 0000@@@@EDEne@@@0000 न्यादत्तहरः, अदत्तादानसेवीत्यर्थः. पुनः कीदृशः? स्तेनश्चौर्येण कल्पितवृत्तिः, पुनः कोशः? मायी कापट्ययुक्तः, पुनः कीदृशः? कस्यार्थं नु इति वितकें हरिष्यामीति विचारो यस्य स कन्हहरः, पुनः | कोशः? शठो वक्राचारः. ॥ ५॥ पुनः कीदृशः? स्त्रीविषये शृद्धः, पुनः कीदृशः ? महारंभपरिग्रहः, | महांतावारंभपरिग्रहो यस्य स महारंभपरिग्रहो महारंभी, पुनर्महापरिग्रही, पुनः कीदृशः? सुरां मयं मांसं च भुंजानः, पुनः कीदृशः? परिवूढ उपचितमांसत्वेन स्थलः, पुनः कीदृशः? परंदमः, परमन्यं जीवं दमतीति परंदमः परपीडाकारकः, आत्मार्थ परजीवोपघातक इत्यर्थः ॥ ६॥ पुनः कीदृशः? अजकर्करभोजी, अजस्य छागादेः कर्करमतिभ्रष्टं यच्चणकवद्भुज्यमानं कर्करायते तन्मेदो दंतुरं पक्वं शृलाकृतं मांसं तद्भुक्ते, इत्येवंशीलोऽजकर्करभोजी, पुनस्तुंदमस्यास्तीति तुंदिलो यथेप्सितभोजनेन वर्धितोदरः, अत एव चितशोणितो वार्धतरुधिरः, रुधिरवृध्ध्यान्येषामपि धातूनां वृद्धिगृह्यते. ॥७॥ पूर्व · हिंसे बाले' इत्यादिनारंभोक्तिः कथिता, 'भुंजमाणे सुरं मांसं' इत्यनेन दुर्गतिगमनभणनात्क|प्टोत्पत्तिः कथिता. अथ गाथाद्वयेन साक्षादिहैव कष्टं कथयति @@@@@ 0 ॥२२२॥ 00 For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटीक ॥२३०॥ p@@@@@@@ 0000009980@@-30000000 ॥मूलम् ॥-आसणं सयणं जाणं । वित्ते कामे अ भुंजिआ ॥ दुस्साहकं धणं हिच्चा । बहुसंचिणिया रयं ॥ ८॥ तओ कम्मगुरू जंतू । पच्चुपन्नपरायणे ॥ अयवआगयाएसे । मरणंतंमि सोय| ए ॥ ९॥व्याख्या-ततस्तदनंतरं प्रत्युत्पन्नपरायणः, प्रत्युत्पन्ने प्रत्यक्षभुज्यमानविषयसुखे परायणः प्रत्युत्पन्नपरायणः, परलोकसुखनास्तिकवादी जनो मरणांते मरणस्यांतः सामीप्यं मरणांतस्तस्मिन् मर| णांते मरणे समागते सति शोचते शोकं कुरुते इति संबंधः, तत इति कुतः? पूर्व किं कृत्वेत्याह| आसनं सुखासनादिकं, शयनं खट्वाछप्परादिकं हिंडोलखट्वादिकं, यानं गड्डिकादिकं, वित्तं द्रव्यं कामान् विषयान् भुंक्त्वा दुःखाहृतं, दुःखेनाहियत इति दुःखाहृतं दुःखोत्पाद्यं धनं त्यक्त्वा, पुनर्बहु प्रचुरं रजः पातकं संचिणिया' संचित्य समुपाय, एतावता बहुभिः परिग्रहैः पातकमुपाया॑युषोंते स आरंभी जीवःशोचते. कथंभूतः सः? जंतुः कर्मगुरुः, कर्मभिर्गुरुः कर्मगुरुः, गुरुकर्मा, स क इव शोचते? अज इव यथा पूर्वोक्तोऽज आदेशे प्राघूर्णके आगते सति शोचते, तथा स महारंभी परिग्रही विषयी जीवो मरणसमये शोचत इत्यर्थः ॥९॥ पुनस्तदेव दृढयति @@800@c ॥२३० es For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २३१ ॥ 39699000000003669990094 www.kobatirth.org ॥ मूलम् ॥-तओ आउपरिक्खीणे । चुआ देहा विहिंसगा | आसुरीयं दिसं बाला । गच्छति अवसा तमं ॥ १० ॥ व्याख्या - तत आयुषि परिक्षीणे सति ते त्रिहिंसका विशेषेण हिंसाकारका नरा देहाच्च्युता मनुष्यशरीराद् भ्रष्टाः संत आसुरीयं दिशं गच्छति, कीदृशास्ते बालाः ? मूर्खा असुराणां रौद्राणां रुद्रकर्मकारिणामियं भावदिशा आसुरी, तां, पुनः कीदृशास्ते ? अवशाः परवशा इंद्रियवशवतिनो वा कीदृशीमासुरीं दिशं ? तममिति तमोंधकारं तद्युक्तत्वात्, तमःस्तोममयीं नरकगतिमिति भावः ॥ इति प्रथम एलकस्य दृष्टांतः अथ काकिन्याम्रदृष्टांतमाह ॥ मूलम् ॥ - जहा कागिणिए हेउं । सहस्सं हारए नरो ॥ अपत्थं अंबगं भुच्चा | राया रजं उ हारए ॥ ११ ॥ व्याख्या-यथा कश्चिन्नरः काकिन्या हेतोः सहस्रं टंकानां हारयेत्, काकिणी तु रूपकद्रव्यस्याशीतितमो भागस्तदर्थं कश्चित्कृपणः टंकानां दीनाराणां सहस्रं पातयेत्. सोऽतीव मूर्ख शिरोमणिः. अत्र मनुष्य भोगसुखस्य तुच्छत्वेन कपर्दिकादृष्टांतः, तु पुनः कश्चिद्राजाऽपथ्यमाम्रफलं भुक्त्वा राज्यं हारितवान् हारयेद्वा. अत्र भोगसुखस्य तुच्छत्वोपरि काकिण्या ब्रदृष्टांतद्वयोदाहरणे दइते - एकेन For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 100€ सटीकं ॥ २३९ ॥ Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २३२ ॥ 9999999999999999999ख www.kobatirth.org केनापि द्रमकेण वृत्तिं कुर्वता महोपक्रमेण कार्षापणसहस्रमर्जितं स तद्वासनिकां कटौ बध्वा सार्थेन समं गृहं प्रस्थितः, मार्गे भोजनार्थं चैकं रूपक मशीतिकाकिणीभिर्भिवा दिने दिने एकया काकिण्या भुंक्ते, एवं मार्गे तेनैकोनाशीतिकाकिण्यो भक्षिताः, एका काकिण्यवशिष्टास्ति, सा च सद्यः सार्थे चलिते विस्मृता, अग्रे गच्छतस्तस्य सा स्मृतिपथमागता, एवं च तेन चिंतितमेकदिने भोजनार्थं मे रूपकभेदः कर्तव्यो भविष्यतीति क्वचिद्वासनिकां संगोप्य पश्चान्निवृत्तः, तत्र सा काकिणी केनचिह हृता यावच्च वासनिकास्थाने पुनरायाति तावत्सापि केनचिद् हृता, ततोऽसावुभयत्रष्टो गृहं गतः शोचति अथाब्रदृष्टांतो दर्श्यते-- कस्यचिद्राज्ञ आम्राजीर्णेन विसूचिकाभृत्, वैद्यैर्महतोपक्रमेण तामपनीयोक्तं चेदात्राणि पुनस्त्वं खादसि तदा विनश्यसि ततस्तेन राज्ञा स्वदेशे आना उत्खातिताः. अन्यदा स राजाश्वापहृतो दूरतरवने गतः, तत्राम्रवृक्षच्छायायामुपविष्टः, पक्कान्यान्त्राणि दृष्ट्वा चलचित्तो मंत्रिणा वार्यमाणोऽपि भक्षितवान्, तदानीमेव स मृतः, एवं काकिण्यासदृश मनुष्यकामासेवनतो वालनरेण देवकामा हार्यंते इति परमार्थः ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 96009960666666 सटीकं |॥ २३२ ॥ Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२३३॥ 00000000000000000000 ॥ मूलम् ॥-एवं माणुस्तगा कामा। देवकामाण अंतिए ॥ सहस्सगुणिआ भुजो । आउं कामाय दिविया ॥ १२ ॥ व्याख्या-एवममुना प्रकारेण काकिण्यानदृष्टांतेन काकिण्याम्रसदृशा मानुष्यकाः कामा देवसुखानामंतिके देवसुखानां समीपे ज्ञेयाः. इह च दिव्यकामानामतिभ्यस्त्वेन कार्षापणसहस्रराज्यतुल्यता सूचिता. मनुष्यकामानामग्रे भृयो वारंवारं सहस्रगुणिताः सहस्रेस्ताडिताः दिविया' इति दिव्यका देवसंबंधिनः कामाः शब्दादयो ज्ञेयाः, आयुर्जीवितमपि देवसंबंधिसहस्रगुणितं ज्ञेयं. | दिव्यकाः कामाश्च यथा मनुष्यकामानामग्रे वारंवारं सहस्रगुणितास्तथायुरपि मनुष्यायुदेंवायुपोरंतरं ज्ञेयं. ॥ १२ ॥ ॥ मूलम् ।।-अणेगवासा नउया । जा सा पन्नवओ ठीई ॥जाणि जीयंति दुम्मेहा । ऊणे वाससया उए ॥१३॥ व्याख्या-प्रज्ञावतः क्रियासहितज्ञानयुक्तस्य या स्थितिर्विद्यते, सा भवतामस्माकं च प्रतीतास्ति, तत्रस्थिती यान्यनेकवर्षनयुतानि, अनेकान्यसंख्येयानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि, अर्थाद्यानि पत्योपमसागराणि भवंति, अत्रप्राकृतत्वादनेकवर्षनयुताइति पुल्लिंगनिर्देशः कृतः. 64 bias starởẼss sẽ về 12॥२३३॥ For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥२३४॥ @@0680 अथवा यत्र देवस्थितावनेकवर्षनयुता यानीति ये कामा भवंति तानि सर्वाणि पल्योपमसागराणि, तत्प्रमाणान्यायंषि दिव्यस्थितिविषयभूतानि, दुर्मेधसो दुर्बुद्धयः पुरुषा ऊने वर्षशतायुषि महावीरखामिवारके मनुष्यविषयीयंते हार्यते, दैवयोनियोग्यायुःकामसुखरहिताः क्रियते, तुच्छमनुष्यसुखलब्ध्या मूर्खा देवस्थितिसुखहीना भवंति, अत एव दुर्मेधस इत्युक्तं. दुर्दुष्टा मेधा येषां ते दुर्मेधस | इति. ॥ १३ ॥ अथ द्वाभ्यां गाथाभ्यां व्यवहारोपमामाह। ॥ मूलम् ॥-जहा य तिन्नि वणिया । मूलं चित्तण निग्गया ॥ एगुच्छ लहए लाभं । एगो लेण आगओ ॥ १४ ॥ एगो मलंपि हारित्ता । आगओ तत्थ वाणिओ ॥ ववहारउवमा एसा । एवं धम्मे वियाणह ॥१५॥ व्याख्या-यथा च त्रयों वणिजः कस्यचियापारिणः समीपान्मलं नीवीद्रव्यं गृहीत्वा स्वकीयनगरादपरनगरे गताः, अत्र त्रिषु वणिग्जनेष्वेको लाभं लभते, एको मूलेन नीवीद्रव्येण सह समागतः, एको मूलं द्रव्यमपि हारयित्वा द्यूतमद्यपरस्त्रीवेश्यासेवनादिकुव्यापारैर्गमयित्वा स्वगृहमागतः. एषा व्यवहारे उपमास्ति, एषैवोपमा धर्मेऽपि यूयं जानीथेत्यर्थः॥ १४-१५॥ 100-8000000 00@@@@@@ ॥२३४॥ For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥॥ २३५ ॥ G&& www.kobatirth.org ॥ मूलम् ॥ माणुसतं भवे मूलं । लाभो देवगई भवे ॥ मूलच्छेएण जीवाणं । नरगतिरिक्खत्तणं धुवं ॥ १६ ॥ व्याख्या - मनुष्यो मृत्वा मनुष्य एव भवेत्, तदा मनुष्यत्वं मूलद्रव्यसदृशं ज्ञेयं, यो मनुष्यभवाच्च्युत्वा देवो भवेत्तदा देवत्वं लाभतुल्यं ज्ञेयं, यत्पुनर्मनुष्याणां नरकतिर्यक्त्व प्राप्तिर्भवेत्तदा मूलच्छेदेन ध्रुवं निश्चितं दुर्भाग्यत्वं ज्ञेयं ॥ १६ ॥ ॥ मूलम् ॥ दुहओ गई बालस्स । आवईवहमूलिया ॥ देवत्तमाणुसत्तं च । जंजिए लोलया सढे ॥ १७ ॥ व्याख्या - बालस्य मूर्खस्य द्विधा गतिर्भवेत्, कथंभूता गतिः ? ' आवईवहमूलिया' आपद्वधमूलिका, आपदो विपदो वधस्ताडनादिः, आपदश्च वधश्चापद्वधौ तौ मूलं यस्याः सापद्वधमूलिका. जं इति यस्मात्कारणात्स बालो मूर्खो देवत्वं मानुषत्वं च हारितः कीदृशः सन् ? लोलया लांपटथेन जितः, पुनः कीदृशः ? शठो धूर्तः ॥ १७ ॥ ॥ मूलम् ॥ - तओ जिए सया होई । दुब्बिहं दुग्गए गए ॥ दुल्लहा तस्स उम्मग्गा । अद्धाए सुचिरादवि ॥ १८ ॥ व्याख्या - ततो देवत्वमनुष्य त्वजयाद्देवगतिमनुष्यगतिहारणात्स मूर्खः सकृद्वारं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 00030999999999999999 सटीक ॥ २३५॥ Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक २३६ OOOGO0000 300000000004 वारं दुर्गतिं गतो भवतीत्यध्याहारः. तस्य बालस्य सुचिरादपि 'अद्धाए' प्रभृतेऽप्यागामिनि काले 'उ. म्मग्गा' उन्मजनमुन्मजा तस्या दुर्गतेः सकाशान्निःस्मृतिर्दुल्लहा दुर्लभा भवति, निःसरणं दुष्करं भवेदित्यर्थः ॥१८॥ ॥ मूलम् ॥–एवं जियं सपेहाए । तुल्लिया वालं च पंडियं ॥ मूलियं ते पवेसंति । माणुसं जोणिमिति जे ॥१९॥व्याख्या-एवममुना प्रकारेण बालं मूर्ख जितं संप्रेक्ष्यालोच्य, च पुनर्बालं मर्ख, पुनः पंडितं तत्वज्ञं तुलित्वा तोलयित्वेति विचारणीयं. इतीति किं ? ते मनुष्या मूलियं मौलिकं मूले भवं मौलिकं मूलद्रव्यं प्रविशंति लभंते, ते के? ये मनुष्या मानुषं योनिर्मिति प्राप्नुवंति ते मूलरक्षकव्यवहारितुल्या ज्ञेयाः. ॥ १९॥ ॥ मूलम् ॥-वेमायाहिं सिक्खाहिं । जे नरा गिहिसुव्वया ॥ उर्विति माणुसी जोणिं । कम्मसच्चा हु पाणिणो ॥ २०॥ व्याख्या-मानुषी योनि के व्रति तदाह-ये नरा विमात्राभिर्विविधप्रकाराभिः शिक्षाभिहिसुव्रता भवंति, गृहिणश्च ते सुव्रताश्च गृहिसुव्रता गृहीतसम्यक्त्वादिगृहस्थद्वा 909600000000000000000 ॥२३६॥ For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥२३७॥ 000000000000000000000 दशत्रताः, ते प्राणिनस्ते जीवा हु निश्चयेन मानुषं योनिमुत्पद्यते. सत्यानि अवंध्यफलानि कर्माणि | ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः कर्मसत्याः, प्राकृतत्वात्कर्मशब्दस्य प्राग्निपातः ॥ २० ॥ ॥ मूलम् ॥-जेसिं तु विउला सिक्खा । मूलयं ते अइडिया ॥ सीलवंता सविसेसा। अदीणा जंति देवयं ॥ २१ ॥ व्याख्या--तुरेवार्थे, येषां जीवानां विपुला विस्तीर्णा शिक्षा ग्रहणासेवनादिका|स्ति ते जीवा मूलकमिव नृभवत्वमतिक्रांताः संतो देवत्वं यांति प्राप्नुवंति. किंभृतास्ते जीवाः? शा लवंतः सदाचाराः, पुनः कथंभूतास्ते? सविशेषाः, सह विशेषणेनोत्तरगुणेन वर्तत इति सविशेषाः, | पुनः कीदृशाः? अत एवादींनाः, न दीनाः संतोषभाज इत्यर्थः ॥ २१॥ ॥मूलम् ॥-एवं अदीणवं भिक्खं । अगारिं च वियाणिया ॥ कहं नु जिच्च मेलिक्खं । जिच्चमा| णो न संविदे ॥ २२ ॥ व्याख्या--पंडितः पुमान् ‘एलिक्ख' ईदृक्षं 'जिच्चं' इति जेयं जेतव्यं देवगतिमनुष्यगतिरूपं जीयमान इंद्रियविषयैर्हार्यमाणः, कथं नु न सीवदेत् ? कथं न जानीत? अपि तु पंडितो ज्ञपरिज्ञयैवं जानोतैव. किं कृत्वा ? एवममुना प्रकारेणादैन्यवंतं संतुष्टिभाज भिक्षं साधु, 0000000000000000000 ॥२३७॥ For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥२३८॥ 0000000000000000000004 च पुनरगारिणं गृहस्थं 'वियाणिया' विशेषेण देवगतिमनुष्यगतित्वागामित्वलक्षणेन ज्ञात्वा तस्मापंडितो धर्ममागें सावधानो भवेदित्यर्थः ॥ २२ ॥ ॥ मूलम् ॥ जहा कुसग्गो उदयं । समुद्देण समं मिणे ॥ एवं माणुस्सगा कामा । देवकामाण अंतिए ॥ २३ ॥ व्याख्या--यथा कुशाग्रे उदकं समुद्रेण समं मन्यते, एवं मानुष्यकाः कामा देवकामानामंतिके समीपे ज्ञेयाः. ॥ २३ ॥ ॥ मूलम् ॥-कुसग्गमित्ता इमे कामा । संनिरुद्धं मि आउए ॥ कस्स हेउं पुरा काउं। जोगक्खेमं न संविदे ॥ २४ ॥ व्याख्या-संनिरुद्धे संक्षिप्ते आयुषीमे प्रत्यक्षा मनुष्यसंबंधिनः कामाः कुशाग्रमात्राः संतीत्यध्याहारः, एवं सत्यपि जनःकस्य हेतुं पुरस्कृत्य कं हेतुं किं कारणमाश्रित्य योगं, च पुनः क्षेमं न संविदे न जानीते, योगं क्षेमं च कथं न जानातीत्याश्चर्यमित्यर्थः ॥ २४ ॥ ॥ मृलम् ॥-इह कामा नियदृस्स । अत्तठे अवरज्झई ॥ सुच्चा नेआउयं मग्गं । जं भुजो परिभस्सई ॥ २५॥ व्याख्या-इहेत्यत्र दृष्टांतपंचके कमात्--अपायबहुलत्वं १, तुच्छत्वं २, आयव्य 900000000000000000000 ol॥२३८॥ For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥२३९॥ 000000000000000000000 यतो लाभं ३, हारणं ४, समुद्रजलदृष्टांतं च ५ ज्ञात्वेह नरभवे कश्चिद् गुरुकर्मा जीवस्तस्य कामाद्भोगसुखादनिवृत्तस्य, आत्माथों मोक्षोऽपराध्यति नश्यति विषयिणो जीवस्य मोक्षो न भवतीत्यर्थः. अत्र हेतुमाह-जं इति यस्मात्कारणात्स गुरुकर्मा जीवो नैयायिक मार्ग मोक्षमार्ग श्रुत्वा भूयो वारंवारं परिभ्रश्यति, संसारगर्तायां पततीत्यर्थः ॥ २५॥ ॥ मूलम् ॥-इह कामनियदृस्स । अत्तठे नावरज्झई ॥ पूइदेहनिरोहेण । भवे देवित्ति मे सुयं ॥ २६ ॥ व्याख्या-हे शिष्य ! मे मयेति श्रुतं, इतीति कि? इहास्मिन्नरभवे कामान्निवृत्तस्य जीवस्य लघुकर्मण आत्माथों मोक्षो न नश्यति, स च पुमान् पूतिदेहनिरोधेनौदारिकदेहत्यागेन शतनपतनविध्वंसनधर्मात्मकपिंडाभावेन देवो भवेद्देवशरीरं प्राप्नुयात्. ॥ २६ ॥ ॥ मूलम् ॥–इट्ठी जुइ जसो वन्नो । आउयं सुहमणुत्तरं ॥ भुजो जत्थ मणुस्सेसु । तत्थ से उववजइ ॥ २७॥ व्याख्या–स निर्विषयी कामान्निवृत्तो जीवस्तत्र मनुष्येषु भूयो वारंवारमुत्पद्यते, तत्र कुत्र? यत्र मनुष्येषु ऋद्धिः स्वर्णरूप्यरत्नमाणिक्यादिका भवंति तत्र, द्युतिदेहस्य कांतिर्भवति, 00000000000000000000 ॥२३९ For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २४० ॥ 99969966 www.kobatirth.org पुनर्यत्र यशो भवति, पराक्रमादुत्पन्नधर्मविशेषरूपं यश उच्यते, पुनर्यत्र वर्णो गांभीर्यादिगुणैर्वर्णनं, वर्णः श्लाघा, अथवा वर्णशब्देन गौरवादिगुणो वा, पुनर्यत्रायुः संपूर्ण प्रचुरं च भवति, पुनर्यत्र सुखं भवति, एतेषां सर्वेषामनुत्तरपदेन विशेषणं कर्तव्यं, अनुत्तरं सर्वोत्कृष्टं देवभवापेक्षयेतद्वक्तव्यम्. २७ ॥ मूलम् ॥ - बालस्स पस्स बोलत्तं । अहम्मं पडिवजिया । चिच्चा धम्मं अहम्मिट्टे । नरए उववज्जइ ॥ २८ ॥ व्याख्या - हे शिष्य ! तं बालस्य हिताहितज्ञानरहितस्य बालत्वं मूर्खत्वं पश्य ? स अधर्मिष्टो वालो धर्मं त्यक्त्वा अधर्मं प्रतिपद्य नरके उत्पद्यते ॥ २८ ॥ ॥ मूलम् ॥ धीरस्स पस्स धीरतं । सवधम्प्राणुवत्तिणो ॥ चिच्चा अधम्मं धम्मिट्ठे । देवेसु उववज्जई ॥ २९ ॥ व्याख्या -- हे शिष्य ! धीरस्य पंडितस्य धीरत्वं पश्य ? त्वं विचारय? धिया राजत इधर, धियं बुद्धिं राति ददातीति या धीरः, तस्य कीदृशस्य धीरस्य ? सर्वधर्मानुवर्तिनः सर्वे ये क्षांत्यादयो धर्मास्ताननुवर्तितुमनुकूलत्वेन चरितुं शीलं यस्य स सर्वधर्मानुवर्ती, तस्य क्षांत्यादिदशविधधर्मधारकस्य, कीदृशं धीरत्वं ? तदाह-स धर्मिष्टो धीरोऽधर्मं त्यक्त्वा देवेषूत्पद्यते ॥ २९ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3005000 सटीकं ॥ २४० ॥ Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२४१॥ 00000000000000000000 ॥मूलम्॥-तुलियाण बालभावं।अबालंचेव पंडिए॥चइऊण बालभावं। अवालं सेवइ मुणीति बेमि | ॥ ३०॥ व्याख्या-मुनिस्तीर्थंकरादेशकारी साधुरेवममुना प्रकारेण बालस्य बालभावं, च पुनः पंडितस्याबालं पंडितत्वं, 'तुलिया' इति तोलयित्वा, णकारो वाक्यालंकारे, पश्चात्पंडितस्तत्वज्ञः पुमान् । बालभावं मूर्खत्वं त्यक्त्वाऽबालं पंडितत्वं सेवयेत्, अंगीकुर्यादित्यर्थः. इत्यहं ब्रवीमि, सुधर्मास्वामी जंवस्वामिनं प्रत्याह. ॥ ३०॥ इत्यौरभ्रीयाख्यं सप्तममध्ययनं संपूर्ण. ॥७॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिवि| रचितायां सप्तमाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ॥ 606060606&&&000000000 ॥अथाष्टममध्ययनं प्रारभ्यते ॥ ॥२४१॥ पूर्वस्मिन्नध्ययने विषयत्याग उक्तः, स च निर्लोभस्यैव भवति, ततोऽष्टममध्ययनं कपिलस्य For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ २४२ ॥ 9999990०६९ उत्तरा महामुनेर्दृष्टांतगर्भितं निलभत्वदृढीकरणत्वं कथ्यते. पूर्वं च कः कपिलः ? कथं च स मुनिर्जातः ? अतस्तदुत्पत्तिरुच्यते www.kobatirth.org 000000०००७६ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 1300 कौशांच्यां नगर्यां जितशत्रुराजा राज्यं करोतिस्म, तत्र काश्यपो ब्राह्मणः, स चतुर्दशविद्यास्थानपारगः पौराणां राज्ञश्चातीवसम्मतः, तस्य राज्ञा महती वृत्तिर्दत्ता, काश्यपत्राह्मणस्य यशा नाम्नी भार्या वर्तते, तयोः पुत्रः कपिलनामास्ति, तस्मिन् कपिले बाल एव सति काश्यपो ब्राह्मणः कालं गतः, तदधिकारो राज्ञान्यस्मै ब्राह्मणाय दत्तः सोऽश्वारूढश्छत्रेण ध्रियमाणेन नगरांतर्व्रजति. एकदा तं तथा व्रजंतं दृष्ट्वा यशा भृशं रुरोद. कपिलेन पृष्टं मातः किं रोदिषि ? सा प्राह वत्स ! तव पितेदृश्या ऋध्ध्या पुरांतमन्नभृत्, मृते च तव पितरि, त्वयि चाविदुषि सत्ययं तव पैत्र्यं पदं प्राप्तस्ततो रोदिमि, कपिल ऊचेऽहं भणामि, यशा प्राह हे पुत्रात्र तव न कोऽप्येतद्भीत्या पाठयिष्यति, इतस्त्वं श्रावस्त्यां व्रज ? तत्र त्वत्पितृमित्रं इंद्रदत्तो ब्राह्मणस्त्वां पाठयिष्यति ततः कपिलः श्रावस्त्यां तत्समीपं गतः, तेन पृष्टं ॥ २४२ ॥ कस्त्वं ? कुत आयातः ? कपिलेन सर्वं स्वरूपमूचे. तेन मित्रपुत्रत्वात्सविशेषं पाठ्यते, परं स्वगृहे भोजनं C सटीकं 99991 Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २४३ ॥ 90006046996999999999 www.kobatirth.org तस्य कारयितुं न शक्यते. ततोऽनेन शालिभद्रनामा तत्रत्यो व्यवहारी प्रार्थितो यथास्य त्वया निरंतरं भोज्यं देयं, त्वत्प्रसादान्निश्चितोऽसौ पठिष्यति, तेनापि तत्प्रतिपन्नं, कपिलः शालिभद्रगृहे प्रत्यहं भुंक्ते, इंद्रदत्तगुरुसमीपे चाध्येति, शालिभद्रगृहे चैका दासी वर्तते, दैवयोगात्तस्यामसौ रक्तोऽभृत्. अन्यदा सा गर्भिणी जाता, सा कपिलं प्रत्याहाहं तव पत्नी जाता, ममोदरे त्वद्गर्भो जातोऽतस्त्वया मे भरणपोषणादि कार्य. कपिलस्तद्वचः श्रवणाद्भृशं खिन्नः परमामधृतिं प्राप, न च तस्यां रात्रौ निद्रां प्राप पुनस्तया भणितं स्वामिन्! खेदं मा कु र्याः ? मदुक्तमेकमुपायं शृणु ? अत्र धननामा श्रेष्ठी वर्तते, तस्य यः प्रथमं प्रभाते गत्वा वर्धापयति तस्य स सुवर्णमापद्वयं ददाति, ततस्त्वमय प्रभाते गत्वा प्रथमं वर्धापय ? यथा सुवर्णमासद्वयं प्राप्नुयाः, कपिलस्तस्या वचः श्रुत्वा मध्यरात्रावुत्थितः, तस्य धाम्न्यपरः कश्चिन्मा प्रथमं यायादित्यौत्सुक्येन गच्छन् कपिलः पुरारक्षकैर्गृहीतः, चौरधिया बद्धः, प्रभाते पुरस्वामिनः पुरो नीतः, पुरखामिना पृष्टं कस्त्वं ? किमर्थमर्धरात्रौ निर्गतः ? तेन सकलस्वरूपं प्रकटीकृतं, सत्यवादित्वात्तस्य तुष्टो राजा प्राह For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9006999466666666666666 सटीक ॥ २४३ ॥ Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२४४॥ Do00@@@@@5000000000 यत्वं मार्गयसि तदहं ददामि, स प्राह विभृश्य मार्गयामि, राजा प्राह याह्यशोकवनिकायां? विचा| रय स्वेष्ट ? कपिलस्तत्र गत इति चिंतयितुमारब्धवान्, चेदहं सुवर्णमासद्वयं मार्गयामि, तदा तस्याः दास्याः शाटिकामानं जायते, न त्वाभरणानि, ततः सहस्रं मार्गयामि, तदापि तस्या आभरणानि न जायंते, ततोऽहं लक्षं मार्गयामि तदापि मम जात्यतुरंगमोत्तमगजेंद्रप्रवररथादिसामग्री न जायते, | ततः कोटि मार्गयामीति चिंतयन्नेव स्वयं संवेगमागतः, सुवर्णमासद्वयार्थ निर्गतस्यापि मम कोट्यापि तुष्टिर्न जातेति धिगिमा तृष्णामिति विचार्य स्वमस्तके लोचं कृतवान्. शासनदेवतया तस्य रजोहरणादिलिंगमर्पितं, कपिलो द्रव्यभावाभ्यां यतिभूत्वा राज्ञः पुरः समागतः, राज्ञा भणितं त्वया विचा| रितं किं ? स आह-जहा लाहो तहा लोहो । लाहा लोहो विवढई ॥ दोमासकणयकजं । कोडिएवि न निट्टियं ॥१॥ इति विचार्याहं त्यक्ततृष्णः संयमी जातः, राज्ञोक्तं कोटिमपि तवाहं ददामि, तेनोक्तं सर्वोऽपि परिग्रहो मया व्युत्सृष्टः, न मे कोट्यापि कार्यमित्युक्त्वा सश्रमणस्ततो विहृतः षण्मा| सान् यावच्छद्मस्थ एवासीत, पश्चात्केवली जातः. इतश्च राजगृहनगरांतरालमागें बलभद्रप्रमुखा- 15 1000000000000000000000 ॥२४४॥ For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥२४५॥ Điểm G 20000000000000000000 श्चौराः संति, एतेषां प्रतिबोधो मत्तो भविष्यतीति ज्ञात्वा स कपिलकेवली गतः, तैदृष्टः प्रोक्तश्च भोः श्रमण! नृत्यं कुरु ? केवली प्राह वादकः कोऽपि नास्ति. ततस्ते पंचशतचौरास्तालानि कुट्टयंति, कपिलकेवली च गायति, तद्गीतवृत्तमाह ॥ मूलम् ॥-अधुवे असासयंमि । संसारंमि दुक्खपउराए ॥ किं नाम हुज कम्म। जेणारं दुग्गइं न गच्छिज्जा ॥१॥ व्याख्या-भो जना अस्मिन् संसारे तत्कर्मकं किं नाम किं संभाव्यते? तत्किं कर्म वर्तते ? तत्किं क्रियानुष्ठानं वर्तते? येन कर्मणाहं दुर्गतिं न गच्छेयं. केवलिनः संशयस्य दुर्गतिगमनस्य चोभयोरभावेऽपि प्रतिवोधापेक्षयेति केवली भगवानिदमाह. कथंभूते संसारे? अधूवे, भवभवस्थानकनिवाससद्भावादस्थिरे, पुनः कीदृशे संसारे? अशाश्वतेऽनित्ये, पुनः कीदृशे संसारे? दुःखप्रचुरे, दुःखैः शारीरिकमानसिककष्टैः प्रचुरे पूणे जन्मजरामृत्युसहिते. ॥१॥ ॥ मूलम् ॥-विजहत्तु पुत्रसंयोगं । न सिहं कहंवि कुविजा ॥ असिणेहसिणेहकरेहिं । दोसपओसेहिं पमुच्चए भिक्खू ॥२॥ व्याख्या-भिक्षुः साधुः कथंचित्वचिद्दाह्याभ्यंतरे वस्तुनि स्नेह = TE@DAS Qể4 ॥२४५॥ For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalassagersai Gyanmandie उत्तरा सटीक ॥२४६॥ 3000000000000000000004 न कुर्यात्, किं कृत्वा? पूर्वसंयोगं 'विजहत्तु' विहाय, कथंभृतो भिक्षुः? स्नेहकरैः, सस्नेहाः स्नेहं कुर्वतीति स्नेहकरास्तैः पुत्रकलत्रादिभिरस्नेहो वीतरागः, अथवा स्नेहकरेष्वस्नेहः, सप्तमीस्थाने तृतीया, पुनः सभिक्षुर्दोषप्रदोषैः प्रमुच्यते, दोषाश्च प्रदोषाश्च दोषप्रदोषास्तैदोषप्रदोषैः प्रमुक्तो भवति, प्रकर्षेण रहितो भवति, दोषैर्मनस्तापादिभिः, प्रदोषैः प्रकृष्टदो पैः, परभवे नरकदुःखै रहितो भवति. २ ॥ मूलम् ॥–तो नाणदंसणसमग्गो। हियनिस्सेसाय सबजीवाणं ॥ तेसिं विमोक्खणहाए । भासई मुनिवरो विगयमोहो ॥३॥ व्याख्या-ततोऽनंतरं मुनिवरः कपिलः केवली सर्वजीवानां हितनिःश्रेयसाय भाषते, हितं पथ्यसदृशं, यन्नितरामतिशयेन श्रेयः कल्याणं हितनिःश्रेयसस्तस्मै हितनिःश्रेयसोय, किमर्थं भाषते? तेषां चौराणां विमोक्षणार्थ, स्वयं तु कपिलो विमुक्त एवास्ति. अथ च तेषां चौराणां मोक्षणार्थमाहेत्यर्थः. कथंभूतो मुनिवरः? विगतमोहो मोहरहितः, पुनः कीदृशो मुनिवरः? ज्ञानदर्शनसमग्रो ज्ञानदर्शनाभ्यां पूर्णः. ॥ ३ ॥ किं भाषत इत्याह ॥ मूलम् ॥--सवं गंथं कलहं च। विप्पजहे तहाविहं भिक्खू ॥ सवेसु कामजाएसु । पासमा 000000000000000000 ॥२४६॥ For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २४७ ॥ 0000 99999930 www.kobatirth.org नई ताई ॥ ४ ॥ व्याख्या - भिक्षुः साधुस्तथाविधं पूर्वोक्तं कर्मबंधहेतुं सर्वग्रंथं बाह्याभ्यंतरभेदेन द्विविधं परिग्रहं विशेषेण प्रजह्यात्परित्यजेत् च पुनर्भिक्षुः कलहं काधं, चकारान्मानमायालोभादीन् विप्रजह्यात् पुनः साधुः सर्वेषु कामजातेष्विंद्रियविषयेषु न लिप्यते नासक्तो भवेत्, किं कुर्वन् ? पश्यन् विषयविपाकं चिंतयन्नित्यर्थः पुनः कीदृशः साधुः ? ताई त्रायी सर्व जोवानामभयदानदायीत्यर्थः ४ ॥ मूलम् ॥ - भोगामिसदोसविसन्ने । हियनिस्सेय सबुद्धिबुच्चत्थे ॥ बाले य मंदिए मूढे । बज्झइ मच्छियाव खेलंमि ॥ ५ ॥ व्याख्या - एतादृशो बालोऽज्ञानी कर्मणा बध्यते, कर्मणा बद्धश्च संसारान्निर्गन्तुं न शक्नोति, संसार एव सीदति, कस्मिन् क इव ? खेले श्लेष्मणि मक्षिकाजंतुवि, कथंभूतो वालो जनः ? मंदो धर्मक्रियायामलसः, पुनः कीदृशः ? मूढो मोहव्याकुलमनाः, पुनः कीदृश: ? विषयामिषदोषविषण्णः, विषया एव गृद्धिहेतुत्वादामिषं विषयामिषं तदेव दोषो जीवस्य दूषणकरणत्वाद्विषयामिषदोषस्तत्र विशेषेण सन्नो निमग्नो विषयामिषदोषविषण्णः, पुनः कीदृशः ? हितनिःश्रेयसबुद्धिपर्यस्तः, हितमात्मसुखं, निःश्रेयसो मोक्षः, हितं च निःश्रेयसश्च हितनिःश्रेयसौ, तयो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ २४७ ॥ Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥२४८॥ 300000000000000000006 | विषये या बुद्धिर्हितनिःश्रेयसबुद्धिस्तस्याः सकाशाद्विशेषेण पर्यस्तः पराङ्मुखो हितनिःश्रेयसबुद्धिविपर्यस्तः स्वर्गापवर्गसुखाभ्रष्ट इत्यर्थः ॥ ५॥ ॥ मूलम् ॥-दुपरिच्चया इमे कामा। नो सुजहा अधीरपुरिसेहिं ॥ अह संति सुव्वया साहु । जे तरंति अतरं वणियव ॥६॥ व्याख्या-इमे प्रसिद्धाः कामा अधोरपुरुषैर्न सुजहाः, न सुखेन हातुं योग्या इत्यर्थः, मिष्टान्नादिभोजनवत्. कीदृशा इमे कामाः? अत एव दुःपरित्यजाः. अथ केचित्सुव्रताः साधवः संति, येऽतरं तरीतुमशक्यं संसारं तरंति. के इव ? वणिज इव, यथा वणिजः सामुद्रिका व्यापारिणोऽतरं महासमुद्रं प्रवहणैस्तरंति, अत्र वा शब्दो इवाथें. ॥ ६॥ ॥ मूलम् ॥-समणा मु एगे वयमाणा । पाणवहं मिया अयाणंता ॥ मंदा निरयं गच्छति । बाला पावियाहि दिट्टीहिं ॥ ७॥ व्याख्या-एके केचित्कुतीर्थ्या मिथ्यात्विनः पापिकाभिः पापहेतुकाभिदृष्टिभिर्बुद्धिभिः प्राणवधमधर्ममजानंतो नरकं गच्छंति, कथंभृतास्ते मृगाः? अविवेकिनः, पुनः कीदृशास्ते? मंदा जडाः, यथा केचिद्रोगग्रस्ताभिदृष्टिभिः सम्यग्मार्गमजानंतः कस्मिंश्चिद् दुःख ॥२४८॥ For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२४९॥ 000000000000000000000 व्याप्ते मागें ब्रजंति, पुनस्ते केचित्कुतीर्थ्याः किं कुर्वतः? मुइति वयं श्रमणा इति 'वयमाणा' वदंतः श्रमणधर्मरहिता अपि स्वस्मिन् श्रमणत्वं मन्यमाना इत्यर्थः, यदि प्राणवधमपि न जानंति, तदान्येषां मृषावादादीनां तु ज्ञानं तेषु कुत एव संभाव्यते? कथंभूतास्ते? मंदा मिथ्यात्वरोगग्रस्ताः, | पुनः कथंभृतास्ते? बाला विवेकहीनाः, विवेकहीनत्वं हि तेषां पापशास्त्रेषु धर्मशास्त्रबुद्धित्वात्. तद्यथा-ब्रह्मणे ब्राह्मणमालभेत, इंद्राय क्षत्रमालभेत, मरुद्भ्यो वैश्यं, नमसे शूद्रं, तथा यस्य बुद्धिर्न लिप्येत । हत्वा सर्वमिदं जगत् ॥ आकाशमिव पंकेन । नासौ पापेन लिप्यते ॥१॥ धमों हि बालैरज्ञेयः ॥ ७॥ ॥ मूलम् ॥-न हु पाणवहमणुजाणे।मुाच्चज्ज कयाइ सव्वदुक्खाणं ॥ एवमायरिएहिं अक्खायं । | जेहिं इमो साहुधम्मो पन्नत्तो ॥ ८॥ व्याख्या-तैरायः पूज्यैराचार्यैरेवमाख्यातमित्युक्तं, तैः कैः? यैराचार्यैरयं साधुधर्मः साध्वाचारः, अथवा सम्यग्धर्मः प्रज्ञप्तः कथितः, इतीति किं? जीवः प्राणिवधं जीवस्य हिंसानुमजानन्ननुमोदयन् ‘हु' इति निश्चये कदापि सर्वदुःखेभ्यो न मुच्येत, अत्र प्राणिव 0000000000000000000 ॥२४९॥ For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥२५०॥ ចិទ្ធិឬបំផ្លិជ្ជាធ្វើម្បីឱ្យថ្វីដ្បិ | धस्यानुमोदनायास्त्यागात्करणकारणयोरपि त्याग उक्तः, प्राणिवधकरणकारणानुमतित्यागाच्च मृषावादादत्तादानमैथुनपरिग्रहादीनामपि करणकारणानुमतस्यापि निषेधो ज्ञेयः ॥८॥ ॥ मूलम् ॥-पाणे य नाइवाइज्जा । से समीइत्ति वुच्चई ताई ॥ तओ से पावयं कम । निजाइ उदगंव थलाओ॥९॥ व्याख्या-यः साधुः प्राणान् जीवान्नातिपातयेन्न विघातयेत, स्वयं न हिंस्यात्, चशब्दात्प्राणहिंसायाः कारणानुमत्योरपि निषेध उक्तः, स त्राता जीवरक्षाकारी साधुः समित उच्यते. से इत्यथानंतरं सर्वजीवरक्षणादनंतरं ततस्तस्मात्समितात्समितिगुणयुक्तात्साधोः पापकं कर्माशुभं कर्म निर्याति निर्गच्छति, कस्मात्कमिव ? स्थलादुन्नतभूतलादुदकं पानीयं निर्गच्छति, उन्नतभूतले यथोदकं न तिष्टति, तथा समिते साधौ पापकं न तिष्टतीति. ॥९॥ ॥ मूलम् ।।-जगनिस्सिएहिं भूएहिं । तसनामेहिं थावरेहिं च ॥ नो ते समारभे दंडं। मणसा वयसा कायसा चेव ॥१०॥ व्याख्या-जगल्लोकस्तत्र निश्रिता आश्रितास्तेषु जगन्निधितेषु त्रसेषु थावरेषु च जीवेषु मनसा वचसा, च पुनः कायेन, तेषु दंडं न समारभेत, वधं न कुर्यादि 000000000000000000000 |॥२५॥ For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kallassagersuri Gyarmandie उत्तरा सटीक ॥२५१॥ 00000000000000000000 त्यर्थः, अत्रोजयिन्यां श्राद्धपुत्रस्य कथा वाच्या. । १०॥ ॥ मूलम् ॥–सुद्धेसणाओ नच्चाणं । तत्त ठविज भिक्खु अप्पाणं ॥ जायाए गासमेसिजा । | रसगिद्धे न सया भिक्खाउ ॥ ११ ॥ व्याख्या-भिक्षुः साधुः शुद्धेषणां ज्ञात्वा शुद्धाहारग्रहणं विज्ञाय तत्र निदोषग्रहणे आत्मानं स्थापयेत्, पुनः साध्वाचारं वदति-भिक्षादो भिक्षाचरो मुनिर्यात्रायै शरीरनिर्वाहाय ग्रासमाहारमेषयेद् गवेषयेत्, न पुनः साधू रसगृद्धः स्यात्. ॥ ११ ॥ ॥ मूलम् ॥-पंताणि चेव सेविजा। सीयपिंडपुराणकुम्मासं ॥ अदुव बुक्कसं पुलागं वा । जावणट्ठा य निसेवए मंy ॥ १२॥ व्याख्या-साधुर्यापनार्थ शरीरनिर्वाहार्थं प्रांतानि निरसाण्यन्न-18 पानीयानि सेवेत, च पुनरंतान्यपि सेवेत, तानि प्रांतान्यतान्यन्नपानीयानि कानीत्याह-शीतं पिंडं, शीतः शाल्यादिस्तस्य पिंडः शीतपिण्डस्तं, पुनः पुराणकुल्माष, पुराणाःप्रभूतकालं यावत्संचिताः,पुराणाश्च ते कुल्माषाश्च पुराणकुल्माषाः पुरातनराजमाषास्तान,प्राकृतत्वादेकवचनं, 'अदुव' अथवा 'बुक्कसं| अतिनिपीडितरसं तुषमात्रस्थितं, बुक्कसं मुदगादीनां तुषं वा, अथवा पुलाकमसारं वल्लचणकादिकं, 00000000000000000000 ॥२५१ For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ।। २५२ ।। 909999 www.kobatirth.org पुनः शरीरधारणार्थं मंथं बदरचूर्णं निषेवेत, बदरचूर्णस्यापि रूक्षतया प्रांतत्वं, अत्र यापनार्थमित्युक्तं तेनायमर्थो ज्ञेयः, यदि त्वतिपातादिना तद्देहयापना नैव स्यात्ततो न निषेवेत, अपि स्थविरो ग्लानश्च येनाहारेण शरीरे सुखं स्यात्तदाहारं सेवेत, अयमथों ज्ञेयः ॥ १२ ॥ ॥ मूलम् ॥-जे लक्खणं च सुविणं च । अंगविजं च जे पओजंति ॥ न हु ते समणा वुच्चति । एवं आयरिएहिं अक्खायं ॥ १३ ॥ व्याख्या - हु इति निश्चयेन ते श्रमणान उच्यंते, आचार्यैरेवमाख्यातं, ते के? ये लक्षणं सामुद्रिकशास्त्रोक्तं द्वात्रिंशत्प्रमाणं माषतिलकादिकं च च पुनः स्वप्नं स्वप्नशास्त्रं गजारोहणाद्भवेद्राज्यं । श्रीप्रातिः श्रीफलागमात् ॥ पुत्राप्तिः फलिताम्रस्य । सौभाग्यं माल्यदर्शनात् ॥ १॥ इत्यादि. अंगविद्यामंगस्फुरणफलशास्त्रं यथा— शिरसः स्फुरणे राज्यं । हृदयस्फुरणे सुखं ॥ बाह्वोश्च मित्रमिलनं । जंघयोर्भोगसंगमः ॥ १ ॥ इत्यादि सर्व मिथ्याश्रुतं साधुना न प्रयोज्यमित्यर्थः, यदाह धर्मदासगणिः – जोइनिमित्त अक्खर कोउयआएसम्यकम्मेहिं ॥ करणाणुमोयणिज्जे । साहुस्स तव - क्खओ होइ ॥ १ ॥ १३ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ७ ।। २५२ ॥ Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥२५३॥ 0000000000000000000000 ॥ मूलम् ॥-इह जीवियं अनियमित्ता। पप्भट्ठा ससमाहि जोएहि ॥ ते कामभोगरसगिद्धा । उबति आसुरे काए ॥ १४ ॥ व्याख्या-ते कामभोगरसगृद्धा आसुरे काये उत्पद्यते, किं कृत्वा? इहास्मिन् संसारे जीवितमात्मानं तपोविधानादिना, ' अनियमित्ता' इत्यनियंत्र्यावशीकृत्य, ते के? ये समाधियोगेभ्यः प्रभृष्टाः, समाधिना स्थैर्येण योगा मनोवाकायानामेकीभावाः समाधियोगास्तेभ्यः प्रभ्रष्टाः, प्रकर्षेणाधः पतिताः. पुनः कीदृशास्ते ? कामभोगरसग्रद्वा विवयसेवनस्वाद लोला आसुरे कायेऽसुरकुमारयोनी, अत्र 'अनियमित्ता' इत्युक्तेन किंचिदनुष्शनं कृत्वाऽसुरकु|मारत्वेनोत्पयंते, नितरामतिशयेन यमित्वा नियम्य, न नियम्यानियम्योत्कृष्टं तपोऽकृत्वेत्यर्थः ॥१४॥ ॥मूलम् ॥-ततोवि य उवट्टित्ता । संसारं बहु अणुपरियति ॥ बहुकम्मलेवलित्ताणं ।। बोही होइ सुदुल्लहा तेसिं ॥ १५॥ व्याख्या-ततोऽपि च ततोऽसुरनिकायादुध्धृत्य निःसृत्य बहुं संसारमनुपर्यटंति बहुलं संसारं भ्रमंति, पुनस्तेषां संसारे भ्रमतां बोधिः सम्यक्त्वलब्धिः सुदुर्लभा भवति, कथंभूतानां तेषां ? बहुकर्मलेपलिप्तानां प्रचुरकर्मपंकखरंटितानां. ॥१५॥ OROGems0000000000000६ ततोऽसुरनिकायबलब्धिः सुदुलेभा |॥२५३ ।। For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥२५४॥ 30000000000000000000 ॥ मूलम् ॥–कसिणंपि जो इमं लोगं । पडिपुन्नं दलिज इक्कस्स ॥ तेणावि से न तुसिजइ । इइ दुप्पूरए इमे आया ॥ १६ ॥ व्याख्या-यदिशब्दस्याध्याहारः, यदि कश्चिदिंद्रादिदेव एकस्य कस्यचित्पुरुषस्य प्रतिपूर्णं धनधान्यादिपदार्थ तं समस्तलोकं विश्वं दद्यात्तदापि तेन धनधान्यादिपरिपूर्णसमस्तलोकदानेन स पुरुषो न तुष्येत्, इति हेतोरयमात्मा दुःपूकः, दुःखेन पूर्यत इ दुःपूरः, दुःपूर एव दुःपूरकः ॥ १६ ॥ पूर्वोक्तमर्थमेव दृढयति ॥ मूलम् ॥-जहा लाहो तहा लोहो । लोहा लोहो पवढ्इ ॥ दोमासकणयकजं । कोडिएवि न निट्टियं ॥ १७ ॥ व्याख्या-यथा लाभस्तथा लोभः, लाभाल्लोभः प्रवर्धते, द्विमाषार्थं द्विमाषप्रमित| स्वर्णग्रहणार्थं कृतं कार्य.स्वर्णकोटीभिरपि न निठियं' न निष्ठितं, पूर्ण न जातमित्यर्थः. माषं तु | पंचगुंजाप्रमाणं, माषद्वयप्रमितवणेन कार्यं दास्याः पुष्पतांबूलवस्त्राभूषणाादमूल्यरूपं, तत्कार्यं कोटिद्रव्येणापि परिपूर्ण नाभूतु. ॥ १७ ॥ स्त्रीमूला हि तृष्णेति हेतोस्तत्परिहारार्थ गाथामाह ॥ मूलम् ॥-नो रक्खसीसु गिज्झिज्जा । गंडवच्छासुपणेगचित्तासु ॥ जाओ पुरिसं पलोभित्ता। 0000000000000000000 ॥२५४॥ For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२५५॥ 2000-00000000000000 खेलंति जहाव दासेहिं ॥ १८ ॥ व्याख्या-राक्षसीषु नो गृध्येन्न विश्वसेत्, ज्ञानादिजीवितापहाराद्राक्षसीत्युक्तं. कथंभूतासु स्त्रीषु? गंडवक्षस्सु, गंडं गडुस्तदुपमत्वादुच्चैः कुचौ वक्षसि यासां ता गंडवक्षसस्तासु गंडवक्षस्सु, उच्चकुचस्फोटकवक्षस्कासु, वैराग्योत्पादनार्थं कुचयोन्ड्रपमानं, विभवत्योत्पादमुपमानं. पुनः कीदृशीषु स्त्रीषु? अनेकचित्तासु, अनेकेषु पुरुषेषु चित्तं यासां ता अनेकचित्तास्तासु, अथवानेकेषां पुरुषाणां चित्तं यासु ता अनेकचित्तास्तासु, अथवानेकानि चित्तानि संकल्पविकल्परूपाणि चिंतनानि यासां ता अनेकचित्तास्तासु, याः स्त्रियो राक्षस्यः पुरुषं कुलीनं मानवं प्रलोभयित्वा त्वमेव मम भर्ता, त्वमेव मम जीवितं, त्वमेव मम शरणमित्यादिवचनैर्वशीकृत्य प्रोतिमुत्पाद्य तैः पुरुषैः सह रमंते क्रीडंति, कैः? यथा दासैर्यथेव दासैः क्रीड्यते, ते कुलीनपुरुषा अपि स्त्रीभिर्व्यामोहिताः संतो दासप्राया भवंति, यथा दासा गम्यतां? स्थोयतां? इदं कार्यं मा क्रियतामिति वचनं श्रुत्वा स्वाम्यादेशकारिणो भवंति, तथा नारीणां वशवर्तिनः पुरुषाः किंकरा भवंतीत्यर्थः ॥ १८ ॥ ॥ मूलम् ॥-नारीसु नोपगिज्झिज्जा । इत्थी विष्पजहे अणगारे ॥धम्मं च पेसलं नच्चा। 00000000000000000000 ॥२५५॥ For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥२५६॥ 00000000000000000000 तत्थ ठविज भिक्खू अप्पाणं ॥ १९ ॥ व्याख्या-अनगारः साधुः स्त्रीषु न गृध्येन्न गृद्धिं कुर्यात, अनगारः स्त्रियं विशेषेण प्रजह्यात्परित्यजेत्, पुनर्भिक्षुर्धर्मं ब्रह्मचर्यादिरूपं पेशलं मनोज्ञं ज्ञात्वा तत्र आत्मानं स्थापयेत्. ॥ १९ ॥ ॥ मूलम् ॥-इइ एस धम्मे अक्खाए । कविलेणं विसुद्धपन्नेणं ॥ तरिहिंति जे उ काहिंति ।। तेहिं आराहिया दुवे लोगित्ति बेमि ॥ २०॥ व्याख्या-इत्यमुना प्रकारेणैष धर्मः कपिलेनाख्यातः कथितः, कथंभृतेन कपिलेन? विशुद्धप्रज्ञेन केवलज्ञानयुक्तेन, ये पुरुषाः कपिलकेवलिनोक्तं धर्म करिप्यति ते पुरुषाः संसारं तरिष्यंति, पुनस्तैः पुरुषैवपि लोकावाराधितो सफलीकृतावित्यर्थः ॥ २०॥ इत्यादिदोधकान् कपिलोक्तान् श्रुत्वा तत्र केचिच्चोराः प्रथमेनैव दोधकेन प्रतिबुद्धाः, केचिद् द्विती| येन. एवं पंचशतचौरा अपि प्रतिबुद्धाः प्रवजिताश्च. ॥ इति कापिलीयमध्ययनमष्टमं संपूर्णम् ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां कापिलिकाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ।। 000000000000000000000 ॥२५६॥ For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥ अथ नवममध्ययनं प्रारभ्यते ॥ ARE ॥२५७॥ 000000000000000000000 अष्टमेऽध्ययने हि निलोभत्वमुक्तं, निलोंभः पुरुषो हींद्रादिभिः पूज्यः स्यात्, अतो नवमेऽध्ययने नमिराजर्षिरिंद्रेणागत्य भावपूर्वकं वंदितः, इत्यष्टमनवमाध्ययनयोः संबंधः. तत्र नमिस्तु प्रत्येकबुद्धः, प्रत्येकबुद्धाश्चत्वारः, समकालसुरलोकच्यवनप्रत्येकप्रतिबोधप्रव्रज्याग्रहणकेवलज्ञानोत्पतिसिद्धिगमनभाजो जाताः, तेषु प्रथमः करकंडूः १, द्वितीयो द्विमुखः २, तृतीयो नमिराजा ३, चतुर्थो नगातिः ४, इति. तेषां प्रत्येकबुद्धानां कथानकमुच्यते, तत्र प्रथमं करकंडकथा यथा-करकंड कलिंगेसु । पंचालेसु अदुम्मुहो ॥ नमी राया विदेहेसु । गांधारेसु य नग्गई ॥१॥ श्रीवासुपूज्यजिनपतिकल्याणकपंचकास्तपापायां चंपानगाँ दधिवाहननामा नृपोऽभूत्, तस्य चेटकमहाराजपुत्रीपद्मावती प्रिया जाता. सान्यदा गर्भिणी बभूव, गर्भानुभावेन च तस्या इदृशं दोहदमुत्पन्नं, अहं पुंवेषधरा भर्ना धृतातपत्रा 100000000000000000000 ॥२५७॥ For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २५८ ॥ $७७७७६ www.kobatirth.org गजाग्रभागारूढारामे संचरामि, लज्जयेदं दोहदं भूपतेः पुरो वक्तुमशक्ता सा कृशांगी वभूव राज्ञान्यदा तस्याः कृशांगकारणं पृष्टं, अतिनिर्बंधेन सा खदोहदं कथयामास राजात्यंतं तुष्टस्तां पट्टहस्तिस्कंधे समारोप्य स्वयं तच्छिरसि छत्रं धृतवान्, तादृश एव राजा गजारूढराज्ञीपश्चाद्भागे स्थितो वने ययौ, तस्मिन् समये तत्र जलदारंभो बभूव तत्र सल्लकीप्रमुख विविधवृक्षपुष्पगंधैर्जलसिक्तमृद्गंधैश्च विह्वलीभृतः स करी मदोन्मत्तः स्ववासभूमिं स्मरन्नटवीं प्रत्यधावत् अश्ववारैः पदातिभिश्चासौ न स्पृष्टः, तेन गजेन गर्भान्वितया कदलीकोमलशरीरया राज्ञ्या सार्धं स राजा महाटव्यां नीतः, समविषमोन्नतदूरासन्नाननेकभागान् पश्यन् भृपतिर्वटमेकमायांतं दृष्ट्वा भार्याप्रतीदमवदत् हे भद्रे ! पुरःस्थ| स्यास्य वटस्य शाखामेकामवलंबेथास्त्वं, अहमप्येकां शाखामाश्रयिष्यामि, गजस्त्वेवमेव यातु ? एवमुक्त्वा राजा वटशाखायां लग्नः राज्ञी तु भयव्यग्रा वटावलंवं कर्तुमक्षमा हस्तिनाग्रतो नीता, राजा तु वटादुत्तीर्य शनैः शनैर्मिलित सैन्यः पत्नीविरहदुःखितचंपायां प्रविष्टः, राज्ञी दुष्टेन तेन हस्तिना महतीमटवीं नीता, तृषाकुलः स हस्ती चतुर्दिक्षु पानीयं पश्यन्नेकं सरो दृष्ट्वा तत्पाल्यावतीर्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 650000 सटीकं ॥ २५८ ॥ Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं 50Eoaant ॥२५९॥ @ 100000000000000६ यावदधः पतति तावत्सा राज्ञी वृक्षावलंबेन तत्स्कंधादुत्ततार, गजस्तु ग्रीष्मतापितः सरोन्तर्विवेश, राज्ञी कांतारं दृष्ट्वा भृशं भीता सती मनस्येवं चिंतयामास क्व च तन्नगरं? क्व च साश्रीः? व तन्मदिरं? क्व सा सुखशय्या? दुःकर्मणां विपाकात्सर्वं मे गतं. अथवात्र वने विचित्रश्वापदैश्चत्प्रमादवशगाया मम मृत्युभविष्यति, तदा मम दुर्गतिरेवेति मत्वाऽप्रमत्ता सत्याराधनां व्यधात्, सुकृतान्यनु| मोद्य सर्वजीवेषु क्षामणां कृत्वानशनं सागारं प्रपेदे, नमस्कारं ध्यायंती तत उत्थाय सैकया दिशा | गच्छंती पुरस्तादेकं तापसं ददर्श, तापसेनेयमेवं पृष्टा वत्से! त्वं कस्य पुत्री? कस्य प्रिया वा? आकृत्यैव त्वं मया भूरिभाग्ययुता ज्ञाता, इयं का तवावस्था? कथय? वयमभयाः शमिनस्तापसाः स्मः. सा राज्ञी तं तापसं निर्विकारं निर्मलधर्मकरं च ज्ञात्वा स्ववृत्तांतं सकलं जगौ, एतस्या राड्या पितुश्चेटकराज्ञो मित्रेण तेन तापसेनोक्तं वत्से! नातःपरं त्वया चिंता कार्या, अयं भवः सर्वविपदामास्पदं, सर्ववस्तूनामनित्यता चिंतनीया. एवं प्रतिबोध्य सा राज्ञी तेन तापसेन स्वाश्रमं नीता, तस्याः प्राणयात्रा फलैः कारिता. @@@@ODevrES 5॥२५९॥ For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोकं ॥२६ ॥ 00000000000000000000 अथ च देशसीम्नि तां नीत्वा स तापस एवं जगाद हे पुत्रि! अतःपरं हलाकृष्टा सावद्या धरा वर्तते, सा मुनिभिनोल्लंघनीया, ततोऽहं पश्चाद्वलामि, अयं मागों दंतपुरस्य वर्तते, तत्र दंतवक्त्रनामा राजा वर्तते, इतः सुसार्थेन सह त्वं पुरे गच्छेः. एवं निगद्य स तापसः स्वाश्रमं जगाम, राज्ञी पुरांतः साध्व्युपाश्रये जगाम, तत्र साध्व्या पृष्टे तया सकलोऽपि वृत्तांतः कथितः. साध्वी तस्या एवमुपदेशं ददौ-अस्मिन् बहुदुःखागारे संसारे मृषाभास एव सर्वेषां सोऽपि भवविस्तारो भवद्भिस्त्याज्यः. एवं साध्वीवचसा वैराग्यं गता सा तदैव दीक्षां जग्राह. स्वव्रतविघ्नभयात्सा संतमपि गर्भ न जगौ, कालांतरे तस्या उदरवृद्धौ साध्व्या पृष्टं किमेतत्तवेति. तयोक्तं मम पूर्वावस्थासंभवो गों वर्तते, मया तु व्रतविघ्नभयान्नोक्तः, ततो महत्तरा साध्वी तां साध्वीमुड्डाहनाभयेनैकांते संस्थापया| मास, काले सा पुत्रं प्रसूय रत्नकंबलेन संवृतं पितृनाममुद्रांकितं च कृत्वा श्मशाने द्राग्मुमोच, तदा श्मशानपतिर्जनंगमस्तं बालकं तथाविधमालोक्य गृहीत्वा चानपत्यायाः स्वपन्याः समार्पयत्, सा श्रमणी गुप्तचर्यया तं व्यतिकरं ज्ञात्वा महत्तराया अग्रेएवमाचख्यौ, मृत एव मया बालोजातस्ततो &0000000000000000256 ॥२६०॥ For Private And Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २६१ ॥ www. kobatirth.org मया त्यक्तः, स बालो लोकोत्तरकांतिर्जनंगमधानि दत्तावर्णिकनामा ववृधे, सा साध्वी सततं बहिजिंती पुत्रस्नेहेन मातंग्या सह कोमलालापैः संगतिं चक्रे, स बालः प्रातिवेश्मिकबालकैः सह क्रीडन महत्तेजसा भृशं राजते, आगर्भं बहुशाकाद्यशनदोषेण तस्य बालकस्य कंडूलतादोषोऽभवत्, स्वयं राज चेष्टाः कुर्वाणः स बाला परवालैः सामंतीकृतैर्देहकंडूया करैः कारयति, ततो लोकैः करकंडूरिति तस्य नाम दत्तं सा साध्वी तद्विलोकनार्थं मातंगपाटके निरंतरं याति भिक्षालब्धं मोदकादि तस्मै द दाति, श्रमणत्वेऽप्यपत्यजा प्रीतिस्तस्या दुस्तरेति बालकोऽपि तस्या दृष्टाया बहु विनयं करोति, प्रीतिं च दधाति स बालकः षड्वर्षः पितुरादेशात् श्मशानं रक्षति अन्यदा तस्मिन् श्मशाने रक्षति सति कोऽपि साधु साधुंप्रति तत् श्मशानस्थं सुलक्षणं वंशं दर्शितवानुक्तवांश्च मूलतश्चतुरंगुलत इमं वंशमादाय यः स्वसमीपे स्थापयति सोऽवश्यं राज्यं प्राप्नोति, इदं साधुवचस्तेन बालकेन तत्रस्थेनैकेन द्विजेन च श्रुतं द्विजस्तु तं वंशंमा चतुरंगुलंमूलात् छित्वा यावद् गृह्णाति तावत्करकंडुना तत्क रात्स वंशो गृहीतः स्वकरे, कलहं कुर्वतो द्विजस्य करकंडुनोक्तं मत्पितृश्मशानवनोत्थवंशं नाहमन्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9600 सटीकं ॥ २६९ ॥ Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीकं ॥२६२॥ 190000000000000000000 स्मै दास्ये, स ब्राह्मणः करकंडूबालश्चेति द्वावपि विवदंती नगराधिकारिपुरो गतौ, नगराधिकारिभिभणितमहा वाल! तवायं वंशः किं करिष्यति? स प्राह ममायं राज्यं दास्यति, तदाधिकारिणः स्मित्वैवमूचुर्यदा तव राज्यं भवति तदा त्वयास्य ब्राह्मणस्यैको ग्रामो देयः, शिशुस्तद्वचोंगीकृत्य स्वगृहमगात्, स विप्रोऽन्यविप्रैः संभूय तं बालं हंतुमुपाक्रमत्, तं द्विजोपक्रमं ज्ञात्वा करकंट्टपिता जनंगमः स्वकलत्रपुत्रयुक्तस्तं देशं विहायानश्यत्. अथ सकुटुंबः स जनंगमः क्षितितलं क्रामन् कंचनपुरं जगाम, तत्रापुत्रनृपे मृते सति सचिवैरधिवासितस्तुरगः करकंडं दृष्ट्वा हेषारवं कृतवान्, तं सल्लक्षणं दृष्ट्वा नगरलोका जयजयारवं चक्रुः, अवादितान्यपि वाद्यानि स्वयं निनेदुः, स्वयं छत्रं शिरसि स्थितं, ततोऽमात्यैरपि नवीनानि वस्त्राणि परिधाप्य स करकंडुस्तमश्वमारोहितः, यावन्नगरलोकैः परमप्रमोदेन स पुरांतःप्रवेशितस्तावद्विप्रास्तं म्लेच्छोऽयमिति कृत्वा न मेनिरे, तदा क्रुद्धः स शिशुस्तं दंडं रत्नमिव करे जग्राह, अधिष्ठातृदेवैव्योंनीति घुष्टं य इमं राजानमवगणयिष्यति तस्य मूर्नासौ दंडः पतिष्यति, इत्युक्त्वा सुरास्तच्छिरसि 000000000000000000000 ॥२६ ॥ For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir © उत्तरा सटोकं ॥२६३॥ 2ên đề 3 300000000000000000000 पुष्पवृष्टिं चक्रुः, भीताःसंतो विप्रास्तस्य स्तुतिं कृत्वा वारंवारमाशीर्वादमुच्चरंति. अथकरकंडुरेवमुवाचाहो ब्राह्मणा एते भवद्भिश्चांडाला गर्हितास्ततः सर्वेऽप्यमी वाटधानकवास्तव्याश्चांडालाः संस्कारैर्ब्राह्मणाः | कार्याः, संस्कारादेव ब्राह्मणो जायते, न तु जात्या कश्चिद्ब्राह्मणो भवतीति भवदागमवचनात्. अथ ते ब्राह्मणाः प्रकामं भीतास्तन्नगरवाटधानकवास्तव्यांश्चंडालान् संस्कारैर्ब्राह्मणान् चक्रुः उक्तं च-दधिवाहनपु त्रेण। राज्ञातु करकंडुना॥वाटधानकवास्तव्या-श्चांडालाब्राह्मणीकृताः॥१॥ अत्युत्सवेन कांचनपुरे प्रवे| शितः स करकंडुरमात्यैर्नुपपट्टेऽभिषिक्तः,क्रमात्स महाप्रताप्यभूत. अन्यदा सवंशप्रतिवादी विप्रस्तं भूपं निशम्य ग्रामाभिलाषुकः सन् करकंडुनृपपर्षदि प्राप्तः, करकंडुनोपलक्ष्य तस्य विप्रस्योक्तं तव यदिष्टं तत्कथय ? ब्राह्मणेनोक्तं मद्गृहं चंपायां वर्तते, तेन तद्विषयग्राममेकमहमीहे. अथ करकंडुनृपश्चंपापूर्नाथस्य दधिवाहनभूपतेरस्मै द्विजाय त्वद्विषयग्राममेकं देहीत्याज्ञां प्राहिणोत्. आज्ञाहारिणं करकंडुनपस्य दूतं विस्मितचित्तः क्रुद्धश्चंपापतिर्दधिवाहनःप्राहारे स म्लेच्छबालः मृगतुल्यः करकंडुः सिंहतुल्येन मया सह विरुध्यते, परवस्त्वभिलाषभवस्य पातकस्य तव स्वामिनः शुद्धिं मत्खड्गतीर्थस्नानं दा 33 ॥२६३॥ 36 time For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥२६४॥ It staff is स्यति. एवमुक्त्वा दधिवाहनेन तिरस्कृतः स दूतस्तत्र गत्वा करकंडुनृपाय यथार्थमवदत. करकंडुनृपोऽपि प्रकामं क्रुद्धः स्वसैन्यपरिवृतश्चंपापुरसमीपे समायातः. दधिवाहनोऽपि पुरीदुर्ग सजीकृत्य | स्वयं बहिनिस्ससार. उभयोः सैन्ये सज्जीभृते यावता योध्धुं लग्ने तावता सा साध्वी तत्रागत्य करकंडुनृपतिंप्रत्येवमूचे हो करकंडुनृप! त्वयाऽनुचितं पित्रा सह युद्धं किमारब्धं ? करकंडुनृपः प्राह हे महासति ! कथमेष दधिवाहनोऽस्माकं पिता? साध्वी स्वस्वरूपमखिलं तमूचे, स आयाँ मातरं दधिवाहनं च पितरं मत्वा जहर्ष, तथापि करकंडुनृपोऽभिमानात्स्वपितरं दधिवाहनं नंतु नोत्सहते, तदा साव्यपि दधिवाहनसमीपे गता, दधिवाहनभृत्यैरुपलक्षिता, दधिवाहनभूपाय राज्ञी साध्वीरूपा समागतेति वर्धापनिका दत्ता. अथ दधिवाहननृपोऽपि तां साध्वीं ननाम, गर्भवृत्तांतं च पप्रच्छ. साध्व्यूचे सोऽयं ते तनयो येन सह त्वया युद्धमारब्धमस्ति. अथ दधिवाहननृपः प्रीतात्मा पादचारी करकंडुनृपंप्रति गत्वा हे वत्स! उत्तिष्टेत्युक्त्वा तमुत्थाप्याश्लिष्य च शिरस्याजिधनहर्षाश्रुजलसहितैस्तीर्थजलैः पुत्रोऽयं राज्यद्वयेऽपि दधिवाहनेनाभिषिक्तः, दधिवाहनः कर्मविनाशाय स्वयं दीक्षा। are 00000000002.600 site ॥२६॥ For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२६५॥ धन. TTTTTTTg giai गृहीतवान्, करडुनृपो राज्यद्वयं पालयामास, चंपायामेव स्वावासमकरोत्, तस्य गोकुलानीष्टान्यासन्. संस्थानाकृतिवर्णविशिष्टानि गोकुलानि कोटिसंख्यानि तेन मेलितानि, सतानि निरंतरं पश्यन् प्रकामं प्रमोदं लभते. अन्येयुः स्फटिकसमान एको गोवत्सस्तेन गोकुलमध्ये दृष्टः, अयं कंठपर्यंतदुग्धपानैः प्रत्यहं पोषणीय इति गोपालान् स आदिष्टवान्. अन्यदा स मांसः पुष्टतनुर्बलशाली घनघर्षरशब्देनान्यवृषभान त्रासयन् भूपतिना दृष्टः, तथापि भूपतिस्तस्मिन् वृषे प्रीतिपर एव बभूव. अथ साम्राज्यकार्यकरणव्यग्रो भूपतिः कतिचिद्वर्षाणि यावद् गोकुले नायातः. अन्यदा तदर्शनोत्कंठः स भूपतिस्तत्र समायातः, स वृषःक्व इति गोपालान् भूपतिः पप्रच्छ, गोपालैजराजीर्णः पतितदशनो हीनबलो वत्सैघट्टितदेहः कृशांगः स दर्शितः. तं तथाविधं दृष्ट्वा भवदशां विषमां विचारयन् करकंडुराजैवं चिंतयति, यथायं वृषभः पूर्वावस्थां मनोहरां परित्यज्येमांवृद्धावस्थांप्राप्तः, तथा सवोऽपि संसारी संसारे नवां| नवामवस्थां प्राप्नोति, मोक्षे चैवैकावस्था, मोक्षस्तु जिनधर्मादेव प्राप्यते, अतो जिनधर्ममेव सम्यगाराध| यामीति परं वैराग्यं प्राप्तः करकंडुराजास्वयमेव प्राग्भवसंस्कारोदयात्प्रतिबुद्धः सद्यः शासनदेव्यर्पितलिं ce682086860000er ॥२६५॥ For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥॥ २६६ ॥ 9999999999990090000 www.kobatirth.org |गस्तृणव द्राज्यं परित्यज्य प्रव्रज्यामाददे. उक्तं च श्वेतं सुजातं सुविभक्तभृंगं । गोष्टांगणे वीक्ष्य वृषं जरातं ॥ ऋद्धिं च वृद्धिं च समीक्ष्य बोधा - त्कलिङ्गराजर्षिरवाप धर्मम् ॥१॥ इति करकंडुनृपचरित्रं समाप्तम्. ॥ यदान करकंडुराजा प्रतिबुद्धस्ततो द्विमुखराजा प्रतिबुद्धस्ततो द्विमुखचरित्रं प्रोच्यते - कांपिल्यपुरे जयवर्मराजा, तस्य गुणमाला प्रियास्ति. अन्येयुर्जयवर्मराजा स्थपतीनेवमाहाद्भुतमास्थानमंडपं कुरुत ? वास्तु ज्ञैस्तैर्भूमिपूजापुरस्सरं भूमिभागं परीक्ष्य सुमुहूर्ते खातं विरचितं, तत्र खाते पंचमदिवसे नानामणिमंडितः खमणिरिव प्रज्ज्वलन् मुकुटो दृष्टः, तैर्विज्ञप्तो राजा सहर्ष भूमितस्तं मु| कुटं जग्राह विचित्रवादित्रनिर्घोषपूर्वं महतोत्सवेन तं मुकुटं स्वगृहे प्रावेशयत्, वस्त्राद्यैः सत्कृताः शि| ल्पिनो विमानसदृशमास्थानमंडपं सयञ्चकुः, चित्रकरैस्तत्सद्य एव चित्रितं, भूपः शुभमुहूर्ते तं मुकुटं मस्तके निधाय तस्मिन्नास्थानमंडपे सुवर्णासने निविष्टः तस्मिन् मुकुटे मूर्ध्नि स्थिते सति राज्ञो मुखद्वयं दृश्यते, तदनु स राजा लोके द्विमुखतया विख्यतः अथेयं मुकुटकथा अवंतीशेन चंडप्रयोतेन तत् श्रुत्वा स्वदूतस्तत्र प्रहितः, दूतोऽपि तत्र गत्वा द्विमुखंप्रत्येवम For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ २६६ ॥ Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥२६७॥ 100000000000000000000 वादीत्, हे राजन् ! तव मुकुटमिमं चंडप्रद्योतभूपतिर्मानयति, यदि तव जीवितेन कार्यं तदा तस्यायं प्रेष्यः, एवं दूतवचः श्रुत्वा द्विमुखनरेंद्रः प्रोवाच, रे दूत ! तव स्वामिनो मम मुकुटग्रहणाभिलाषः स्ववस्तुहारणायैव जातोऽस्ति, त्वं तत्र गत्वा स्वस्वामिनं बयाः, शिवादेवी राज्ञी १ अनलगिरिनामा हस्ती २, अग्निभीरुनामा रथः ३, लोहजंघनामा दूतश्चेति ४, वस्तुचतुष्टयं ममार्पयेति प्रोच्य स दूतो गले धृत्वा बहिनिष्कासित उज्जयिन्यां गत्वा चंडप्रद्योताय तद्वचो निवेदयामास. अथ कृद्धो चंडप्रयोतनृपतिर्गणनायकतुरंगमगजेंद्ररथपदातिदलपरिवेष्टितः स्थाने स्थाने प्राभूतपूर्वकमभ्यागतानेकराजसैन्यवर्धमानबलः पंचालदेशसीमां प्राप. द्विगुणोत्साहो द्विमुखनृपस्तैः सप्तसुतैः सैनिकलक्षैश्च परिवेष्टितश्चंडप्रद्योतबलं तेन भग्नं, नष्टं च चंडप्रद्योतं रथान्निपात्य वध्ध्वा च स्वपुरं निन्ये, द्विमुखस्तं स्वावासे भव्यरीत्या रक्षितवान्. अन्यदा चंडप्रद्योतेन प्रकामसुरूपां सलावण्यां कन्यामेकां वीक्ष्य यामिकानासेवमुक्तं, अस्य द्विमुखराजस्य कत्यपत्यानि संति ? इयमंगजा कस्यास्ति? यामिका ऊचुरस्य | राज्ञो वनमालापत्नी सप्तसुतान् सुषुवे, अन्यदा तया चिंतितं मया सप्त पुत्रा जनिता लालिताच, 0000000000000000000000 ॥२६७॥ For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥२६८॥ ធ្វើអ្វីម្បី បំភ្លឺជុំបិខ្ញុំ पुत्री तु नैकापि जनितेति तन्मनोरथपूर्तये सा मदनयक्षमारराध, अन्यदा सा कल्पद्रुमकलिका स्वप्ने ददर्श, क्रमेणेमां कन्यां सुषुवे, यक्षोपयाचितं मत्वास्या मदनमंजरीति नाम कृतं, सांप्रतं सर्वलोकचमत्कारकरी यौवनागमे इयं जाता. इति यामिकवचनं श्रुत्वाऽप्सरोऽधिकं च तद्रूपं दृष्ट्वा कामार्तश्चंडप्रद्योतश्चिंतयतीयं चेन्मम पत्नी स्यात्तदा मम जीवितं सफलं स्यात्, राज्यभ्रंशोऽपि मे कल्याणाय जातो यदियं मया दृष्टा, चेद् द्विमुखो राजेमां मह्यं दत्ते, तदाहमस्य यावजीवं सेवको भवामि, चंडप्रद्योतस्येदृशोऽभिप्रायस्तदा यामिकैख़त्वा द्विमुखराज्ञे कथितः, राजाज्ञया यामिकैश्चंडप्रद्योतः सभायामानीतः, द्विमुखराज्ञाऽभ्युत्थानं कृत्वा चंडप्रद्योतः स्वार्धासने निवेशितः, प्रांजलीभूय चैवं बभापे, मत्प्राणास्तव वशगाः संति, मच्छ्रियस्त्वदायत्ताः संति, त्वं मम प्रभुरसि, अहमतःपरं सदैव तब सेवकोऽस्मि. अथ तद्भाववेत्ता द्विमुखराजा चंडप्रद्योताय तदैव निजां पुत्री ददी, ज्योतिर्विदृभिः सुमुहतें दत्ते चंडप्रद्योतनृपो द्विमुखराजपुत्री परिणीतवान्, करमोक्षावसरे च तस्मै घनं द्रव्यं दत्तमवंतीदेशं च दत्तवान्, कन्यासहितं चंडप्रद्योतं खदेशे द्विमुखो विसर्जितवान. 000000000000000000000 ॥२६८॥ For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥२६ ॥ 00000000000000000 अन्यदा द्विमुखनरेंद्रस्य पुरे लोकैरिंद्रस्तंभोऽद्भुतः कृतः पूजितश्च, द्विमुखनृपोऽपि तं भृशं पूजितवान्, तस्मिन्महे व्यतीतेऽन्येास्तमिंद्रस्तंभं विलुप्तशोभममेध्यांतः पतितं द्विमुखराजा ददर्श च एवं चिंतयामास, जनैयः पूजितो मणिमालाकुसुमादिभिश्च श्रृंगारितः सोऽयमिंद्रस्तंभः सांप्रतमीदृशो जातः, यथायं स्तंभः पूर्वापरावस्थाभेदमाप्तस्तथा सर्वोऽपि संसारी भिन्नां भिन्नामवस्थामाप्नोति, अव| स्थाभेदकारणं रागद्वेषावेव, तत्प्रलयस्तु समताश्रयणाद्भवति, समता च ममतापरित्यागाद्भवति, ममतापरित्यागस्तु संयम विना न भवतीति वैराग्यमापन्नः शासनदेवतासमर्पितवेषः सर्वविरतिसामायिकं द्विमुखराजा स्वयं प्रतिपद्य प्रत्येकबुद्धो बभूव. उक्तं च वीक्ष्यार्चितं पौरजनैः सुरेश-ध्वज च लुप्तं पतितं परेऽह्नि ॥ भूतिं त्वभूति द्विमुखो निरीक्ष्य । बुद्धः प्रपेदे जिनराजधर्म ॥१॥ इति द्वितीयप्रत्येकबुद्धद्विमुखचरित्रं समाप्तम्. ॥२॥ यदानी द्विमुखराजा प्रतिबुद्धस्तदानीमेव नमिराजा प्रतिबुद्धः, अथ तृतीयप्रत्येकबुद्धनमिचरि|त्रमुच्यते-मालवमंडलमंडनं सुदर्शनपुरमस्ति, तत्र मणिरथो राजा, तस्य लघुभ्राता युगबाहुर्वर्तते, 13/ ថ្ងៃផ្សំថ្ងៃដ៏វៃផ្គុំថ្មីថិច្ចប្ដី ប្រជុំ ॥२६९॥ For Private And Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्सरा सटीक ॥२७०॥ 000000000000000000000 तस्य भार्या सुशाला सुरूपा मदनरेखा वर्तते, सा बाल्यावस्थात आरभ्य सम्यक्त्वमूलद्वादशवतानि जग्राह, तस्याः पुत्रश्चंद्रयशा वर्तते. अन्यदा मणिरथेन मदनरेखा दृष्टा, तद्पमोहितो नृप एवं चिंतयतीयं मदनरेखा मम कथं वशीभवति? प्रथमं साधारणैः कृत्यैस्तां विश्वासयामि, पश्चात्कामाभिलापमपि तस्याः समये कारयिष्येऽहं, दुष्करं कार्य बुध्ध्या किं न सिध्ध्यति? एवं चिंतयित्वा राजा तस्यै कुसुमतांबलवस्त्रालंकारादि प्रेषयति, सापि निर्विकारा ज्येष्टप्रेषितत्वात्सर्वं गृह्णाति, एकदा मणिरथस्तामेकांते स्वयमित्युवाच हे भद्रे! त्वं मां भर्तारं विधाय यथेष्टं सुखं भुंव? सा जगो हे राजन्! | तव लघुबंधुसत्ककलत्रे मयि एतादृशं वचनमयुक्तं, त्वं निष्कलंकभृरिसत्वश्च पंचमो लोकपालोऽसि, एवं वदंस्त्वं किं न लजसे? शस्त्राग्निविषयोगैर्मृत्युसाधनं वरं, निजकुलाचाररहितं जोवितं न श्रेयः, परस्त्रीलंपटाः स्वजीवितं यशश्च नाशयंति. तयैवं प्रतिबोधितोऽपि नृपः कदाग्रहं न मुमोच, एवं च व्यचिंतयद्यद्यस्याः प्रीतिपात्रं मदनबंधुर्युगबाहुापाद्यते तदेयं मम वशीभवति. अन्यदा मदनरेखा स्वप्ने पूर्णेदुं ददर्श, तया युगबाहवे निवेदितः, युगबाहुना कथितं तव सुलक्षणः पुत्रो भविष्यति, ॥२७०। For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २७९ ॥ 1008 °T6GS www.kobatirth.org तस्या गुरुदेववंदनार्चादोहद उत्पन्नः, युगबाहुस्तमप्रूपुरत्. अन्यदा युगबाहुर्व संते मदनरेखया सममुद्याने रंतुं गतः, तत्रैव रात्रौ कदलीगृहे सुप्तः, परिवारः समंतात्तद्गृहं वेष्टयित्वा स्थितः, तदावसरं ज्ञात्वा मणिरथनृपस्तत्रैकाको समायातः, अद्य युवराजोऽत्र कथं सुप्त इति यामिकान्प्रत्युवाच युगबाहुरपि कदलीगृहाइहिरागत्य मणिरथपादौ ननाम, नमतोऽस्य स्कंधदेशे मणिरथः खड्गं चिक्षेप, उवाचैवं च धिग्मे प्रमादतः करात्खड्गं पतितं मणिरथेंगिताकारेण तद्दुः कर्म ज्ञात्वाऽपि स्वामीत्युपेक्षितः इतोऽपसर ? इत्युक्तश्च मणिरथः सद्यस्ततो गतः पितृघाताती निशम्य चंद्रयशः पुत्रो घातचिकित्सिकैः परिवृतस्तत्रायातः, चिकित्सिकैरंत्यावस्थागतं युगबाहुं निरीक्ष्य धर्म एवास्योषधमित्युक्तं, मदनरेखा भर्तुरंत्यावस्थां विलोक्य विधिनाराधनां कारयामास, हे दयित मे विज्ञप्तिं शृणु ? धनांगनादिषु मोहं त्यज ? जैनधर्मं स्वीकुरु ? हितं भजस्व ? धर्मप्रसादादेव प्रधानं कुटुंबगेहादिकं भवांतरे प्राप्स्यसि, सर्वाण्यपि पापानि सिद्धसाक्षिकमालोचय ? पुण्यान्यनुमोदय ? सर्वजीवान् क्षामय ? अष्टादशपापस्थानानि व्युत्सृज ? अनशनं कुरु ? शुभभावनां भावय ? चतुःशरणा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ।। २७१॥ Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥२७२॥ 00000000000000000000 न्याश्रय? परमेष्टिमंत्रस्मरणं कुरु ? मनसा सम्यक्त्वमाश्रय ? इत्येवं मदनरेखावचनानि श्रद्दधानः पंचपरमेष्टिमंत्रं स्मरन् युगबाहुः परलोकमसाधयत्. अथ मदनरेखा मनस्येवं चिंतयामास यत्स्वतंत्रो ज्येष्ठो मम शीलं विध्वंसयिष्यति, ततो निःसरणावसरो मम सांप्रतमेवास्तीति निश्चित्य मदनरेखा वेगतो निर्गता, सद्य एकाकिन्येव व्रजंत्युत्पथमाश्रिता. क्वापि महत्यामटव्यां प्राप्ता, विभावरा विरराम, | जातं प्रभातं, सा देवगुरुनामस्मरणं चकार, मध्याह्ने सा प्राणयात्रां फलैरेवाकरोत्, तस्यामेवाटव्यां सुप्तायास्तस्याः शीलप्रभावेण न किंचिद्भयं बभूव, सा सत्यर्धरात्रौ पुत्रं सुषुवे, पितृनामांकितमुद्रां तस्यांगुलौ क्षिप्त्वा रत्नकंबलेन वेष्टयित्वा शुचिभूमौ निक्षिप्य मदनरेखा शौचार्थं सरसि गता, तत्र स्नानं कुर्वती जलकरिणा शुण्डादंडेन गृहीता नभस्युत्क्षिप्ता, नभसोऽपि च पतंती तां कश्चियुवा विद्याधरो वैताढ्यं निनाय. सा विद्याधरं प्राह बंधोऽहमद्य निश्यटव्यां पुत्रमजीजनं, स तु रत्नकंबलवेष्टितो मया तत्रैव मुक्तोऽस्ति, अहं तु सरसि स्नानं कुर्वंती जलकरिणोत्क्षिप्ता त्वया गृहीतात्रानीता. अथ त्वं ततो मत्पुत्रमिहानय? मां वा तत्र नय? अन्यथा बालस्य तत्र मरणापद्भविष्यति, त्वं प्र 000000000000000000000 ॥२७२॥ For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २७३ ॥ www.kobatirth.org सीद ? मां पुत्रेण मेलय ? पुत्रभिक्षाप्रदादेन त्वं मे दयां कुरु ? सोऽपि युवा विद्याधर एतस्यां सरागं चक्षुः क्षिपन्नेवमुवान, गंधारदेशे रत्नवाहं नाम नगरमस्ति, तत्र विद्याधरेंद्रो मणिचूडो वर्तते, अस्य प्रिया कमलावती मणिप्रभनामानं पुत्रं मां प्रासूत, यौवनावस्थां गतस्य च मे श्रेणिद्वयराज्यं दत्वा मणिचूडः स्वयं प्रव्रज्यां जग्राह स चारणमुनिभिश्चतुर्ज्ञानी भृत्वा सांप्रतमष्टमे ( नंदीश्वर ) द्वीपे जिनविन नंतुं समायातोऽस्ति, अहं तत्र वंदितुं गच्छन्नभृवं, अंतराले त्वां दृष्ट्वा लावा चाहं पुनरत्रागतः, अतःपरं त्वं मे प्रिया भव? तवादेशकरोऽहमस्मि तव पुत्रसंबंधो मया प्रज्ञप्तीविद्यया ज्ञातः, अश्वापहृतो मिथिलेश्वरः पद्मरथाख्यस्तत्रायातः, तं बालं सुरूपं दृष्ट्वा गृहीत्वा च स्वपत्न्यै ददौ तत्र स प्रकामं सुखभागस्ति एवं तद्वचः श्रुत्वा मदनरेखाचिंतयदयं स्वतंत्रो युवा दृप्तो मे शीलभंगं करिष्यतीति तावत्कालं मे विलंबः श्रेयान् यावदस्य पिता साधुर्न वंद्यते, तदुपदेशात्सर्वं भव्यं भविष्यतीति ध्यात्वा मदनरेखावदत् हे भद्र! त्वं मां प्रथमं नंदीश्वरे नय ? यथाहं तजिनबिंबानि वंदे, पश्चात्कृतकृत्याऽहं तवेप्सितं करिष्यामि एवं तयोक्ते सहर्षो मणिप्रभस्तां विमा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ २७३ ॥ Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२७४॥ 3000000000000000000000 नांतर्निधाय नंदीश्वरद्वीपे गतः, तत्र शाश्वतजिनर्विवानि नत्वा मदनरेखात्मानं कृतार्थ मन्यमाना मणिप्रभेण समं चतुर्ज्ञानधरं चारणश्रमणं प्रासादमंडपोपविष्टं मणिचूडमुनिं प्रणनाम, स मुनिस्तां सती मत्वा स्वसुतं च लंपटं मत्वा तथा देशनां विस्तारयामास यथासौ युवा विद्याधरः स्वदारसं| तोषव्रतं जग्राह, मदनरेखां च स्वांबांभगिनी च मेने. अथ सा हृष्टमानसा सती पुत्रस्य कुशलोदंतं पप्रच्छ, मुनिराह हे महानुभावे ! शोकं मुक्त्वा सर्व सुतवृत्तांतं श्रुणु ? जंबूद्वीपे पुष्कलावती विजयोऽस्ति, तत्र मणितोरणा पुरी, तस्यां मितयशाराजा, स च चक्रवर्त्यभूत्, तस्य पुष्पवती कांता, तयोः पुष्पसिंहरत्नसिंहाभिधानी पुत्रावभृतां, तो सदयौ विनीतौ धर्मकर्मरतौ स्तः. अन्यदा तो राज्ये स्थापयित्वा चक्रवर्ती तपस्यां जग्राह, तो द्वावपि भ्रातरौ चतुरशीतिलक्षपूर्वयावद्राज्यं प्रपालयतः. एकदा च तो दीक्षां गृहीतवंती, षोडषपूर्वलक्षाणि यावदीक्षां प्रपालयतः, अंते समाधिना मृत्वाऽच्युला तकल्पे सामानिको देवौ जातो. ततश्च्युत्वा धातकीखंडभरते हरिपेणराज्ञः समुद्रदत्ताभार्यासुतो सा गरदेवदत्ताभिधानौ धार्मिको सहोदरी जातो. अन्यदा तौ द्वादशतीर्थकरस्य दृढसुव्रतस्य बह व्यति P॥२७४।। For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ २७५ ॥ 1099999999999999999 www.kobatirth.org क्रांते तीथें सुगुरुसमीपे दीक्षामगृह्णीतां, तृतीये दिवसे तौ द्वावपि विद्युत्पातेन मृत्वा शुकदेवलोके महर्द्धिकी देवावभृतां अन्येयुस्तौ देवावत्रैव भरते श्रीनेमिजिनेश्वरमिति पृष्टवतो हे भगवन् ! नात्रद्यापि कियान संसारस्तिष्टति ? स भगवान् प्राह युवयोर्मध्ये एको मिथिलापुरि पद्मरथो नृपो भवि ष्यति, तेन पद्मरथेनाश्वापहृतेन तस्मिन् वने समायातेन हे महानुभावे ! स तव पुत्रो दृष्टो गृहीतश्च मिथिलायां नीत्वा स्वपत्न्यै समर्पितश्च तेन तज्जन्मोत्सवो महान् विहितः अत्रांतरे तत्र नंदीश्वरप्रासादेतरिक्षादेकं विमानमवततार, तन्मध्यादेको दिव्यविभूषाधरः सुरो निर्गत्य मदनरेखां त्रिःप्रदक्षिणीकृत्य प्रथमं प्रणनाम, पश्चान्मुनिं प्रणम्याग्रे निविष्टः सुरो मणिप्रभविद्याधरेण विनयविपर्यासकारणं पृष्टः प्राहाहं पूर्वभवे युगबाहुर्मणिरथनाम्ना वृहद्भ्रात्रा निहतः, अनया ममाराधनानशनादिकत्यानि कारितानि, तत्प्रभावादहमीदृशो ब्रह्मदेवलोके देवो जातः, ततो धर्माचार्यत्वादहमिमां प्रथमं प्रणतः एवं खेचरं प्रतिबोध्य स सुरो मदनरेखां जगो हे सति ! त्वं समादिश ? किं ते प्रियं कुर्वे ? सा प्राह मम मुक्तिरेव प्रिया, नान्यत्किमपि, तथापि सुताननं दृष्टुमुत्सुकां मां त्वमितो मिथिलां पुरीं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ २७५ ॥ Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीकं ॥२७६॥ 000000000000000000000 नय? तत्राहं निर्वृतात्मना परलोकहितं करिष्यामीत्युक्तवंती तां देवो मिथिलापुरी निनाय, तत्र प्रथम मदनरेखा जिनचैत्यानि नत्वा श्रमणीनामुपाश्रये जगाम, वंदित्वा पुरो निविष्टां तां प्रवर्तिन्येवं प्रतिबोधयामास, मूढचेतसो जना धर्माद्विना भवक्षयमिच्छंतोऽपि मोहवशेन पुत्रादिषु स्नेहं कुर्वति, संसारे हि मातृपितृबंधुभगिनीदयितावधूप्रियतमपुत्रादीनामनंतशः संबंधा जाताः, लक्ष्मीकुटुम्बदेहादिकं सर्व विनश्वरं, धर्म एवैकः शाश्वतः, इत्यादि साध्वीवाक्यैः प्रतिबुद्धा सा सती देवन पुत्रदर्शनार्थं प्रार्थिता एवमाह, भववृद्धिकरण प्रेमपूरेण ममालं, अतःपरं तु साध्वीचरणमेव शरणमित्यु. | क्त्वा साध्वीसमीपे सा प्रव्रज्यां जग्राह. देवस्तां वंदित्वा स्वस्थाने जगाम, पद्मरथस्य गृहे यथा यथायं बालो वर्धते तथा तथा तस्यान्ये राजानोऽनमन्. ततः पद्मरथो राजा तस्य बालस्य नमिरिति नाम कृतवान्, वृद्धिं व्रजतस्तस्य बालस्य कलाचार्यसेवनात्सर्वाः कलाः समायाताः, सकललोकलोचनहरं यौवनमप्यस्यायातं, पित्रा चाष्टाधिकसहस्रराजकन्यापाणिग्रहणं कारितं, पद्मरथोऽस्मै राज्यं दत्वा स्वयं तपस्यां गृहीत्वा केवलज्ञानं प्राप्य मोक्षं गतवान्. नमिराजा प्राज्यं राज्यं पालयामास, DOP 0000000000000 ol॥२७६॥ For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २७७ ॥ www.kobatirth.org न्यायेन यशः पात्रमभूत्. अथ पूर्वं युगबाहुं हत्वा मणिरथनृपः सिद्धमनोरथः स्वं धाम जगाम, तत्र तदानीमेव प्रचंडसर्पेण दष्टस्तुर्यं नरकं जगाम, द्वयोर्भ्रात्रोरोर्ध्वदेहिकं कृत्वा मंत्रिभिर्युगबाहुपुत्रश्चंद्रयशा राज्येऽभिषिक्तः, स न्यायेन राज्यं पालयति अन्यदा नमिराज्ञो धवलकांतिर्गजो मदोन्मत्त आलानस्तंभमुन्मूल्यापरान् हस्तिनोऽश्वान् मनुष्यानपि त्रासयंश्चंद्रयशोनृपनगरसीम्नि समायातः, चंद्रयशा नृपस्तमागतं श्रुत्वा समंतात्सुभटैर्वेष्टयित्वा स्ववशीकृत्य च जग्राह नमिराजाष्टभिर्दिनैस्तां वाती श्रुत्वा चंद्रयशोंतिके दूतं प्रेषितवान्, दूतोऽपि तत्र गत्वा धवलकरिणं मार्गयामास, कुपितश्चंद्रयशा दूतं गले धृत्वा नगराइहिर्निष्कासयामास, दूतोऽपि नमः पुरो गत्वा स्वापमानं जगो, कुपितो नमिराजाऽतुलसैन्यैः परिवेष्टितोऽविच्छिन्नप्रयाणैः सुदर्शनपुरसमीपे समायातः, चंद्रयशा भूपतिः स्वसैन्यपरिवेष्टितो यावदभिमुखं युद्धार्थं चलितस्तावदपशकुनैर्वारितो मंत्रिभिरेवमूचे, स्वामिन्! कोहं सज्जीकृत्य तव सांप्रतं पुरांतरेऽवस्थातुं युक्तं, कालविलंबेनैतत्कार्यं कर्तव्यं ततश्चंद्रयशाः शतघ्नीभिर्जलाघुपस्करैश्च कोहं सज्जीकृतवान्, नमिस्तं कोहं खसैन्यैरवेष्टयत्, अधःस्थैः सैनिकैः सहोर्ध्वस्थानां सैनि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 36060060600999999990 सटीकं ॥ २७७॥ Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥२७८॥ 9000000000000000000000 कानां महान् संग्रामः प्रववृधे, नमिः कोहभंगं विधातुमुपायान् विविधान् करोति, चंद्रयशा नृपस्तु कोहरक्षणे विविधानुपायान् करोति. अस्मिन्नवसरे तयोर्माता साध्वी मदनरेखा प्रवर्तिनीमनुज्ञाप्य तत्संग्रामवारणार्थं प्रथमं नमिराजसैन्ये समायाता, नमिरपि तां साध्वीं ननाम, आसने चोपविश्य नमेः पुरः सा साध्व्येवं वाचं विस्तारयामास, अनंतदुःखैकभाजनेऽस्मिन् संसारे नृभवं प्राप्य पापैस्त्वं किं मुह्यसे? हे राजन् ! तव बंधुना चंद्रयशसा स्वयमागतो हस्ती चेदगृहीतस्तर्हि तेन समं | कथं युद्धं करोषि ? क्रुद्धस्त्वं न किंदेिसि, यदुक्तं-लोभी पश्येद्धनप्राप्तिं । कामिनी कामुकस्तथा ॥ भ्रमं पश्येदथोन्मत्तो। न किंचिच्च क्रुधाकुलः॥१॥ इदं साध्वीवचो निशम्य नमिश्चिंतयामासायं चंद्रयशा युगबाहुपुत्रोऽस्ति, अहं तु पद्मरथपुत्रोऽस्मि, इयं साध्वी सत्यवादिनी सती कथं मम चानेन समं भ्रातृत्वं वदतीति विमृश्य साध्वींप्रत्येवं भाषतेस्म हे पूज्ये! असौक्क? अहंक्क? भिन्नकुलसंभवयोर्मदे| तयोः कथं भ्रातृत्वं वदसीति नमिनोक्ते साध्वी प्राह हे वत्से! यौवने ऐश्वर्यभवं मदं मुक्त्वा यदि शृणोसि तदा सकलं स्वरूपं कथ्यते. अथ श्रोतुमुत्सुकाय नमिनृपाय सर्व पूर्वखरूपं साध्वी जगाद, 10000000000000000000000 ॥ २७८॥ For Private And Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२७९॥ 0000000000000000000 पुनरेवं सा बभाषे सुदर्शनपुरस्वामी युगबाहुस्तवास्य च पिता, अहं मदनरेखा तब मातेति, पद्मरथस्तु तव पालकः पिता, त्वमनेन भ्रात्रा समं मा विरोधं कुरु? बुध्यस्व हितमिति साध्वीप्रोक्तं तथा युगवाहुनामांकितकरमुद्रादर्शनतश्च सर्व नमिः सत्यं मेने. तां साध्वी प्रकामं चित्तोल्लासेन स्वमातरं मत्वा विशेषान्ननाम नमिः, उवाच च मातर्यत्त्वया प्रोक्तं तत्सर्वं तथ्यमेव, नात्र काचिद्विचा-1 रणास्ति, ममेयं करमुद्रा युगबाहुसुतत्वं ज्ञापयति, अयं चंद्रयशा मे ज्येष्टभ्राता वर्तते, परं लोकः कथं प्रत्यायते? लघुभ्रातृवात्सल्यतो ज्येष्टश्चेत्सन्मुखमायाति तदाहमुचितं विनयं कुर्वन् शोभामुद्हामि. एवं नमिनृपोक्तमाकर्ण्य सा साध्वी दुर्गद्वारवर्मना प्रविश्य राजसौधे जगाम. चंद्रयशाभूपस्तु तामकस्मादागतामुपलक्ष्य स्वमातरं साध्वीं विशेषादभ्युत्थाय ननाम. उचितासनोपविष्टां तां सावी वृत्तांतं पृष्टवान्. साध्वी सकलं वृत्तांतं नमिराजमिलनं यावत्कथयामास, चंद्रयशा नृपस्तं नमि निजलघुभ्रातरं मत्वा सभालोकान्प्रत्येवमुवाच-सुलभाः संति सर्वेषां । पुत्रपन्यादयः शुभाः ॥ दुर्लभः सोदरो बंधु-र्लभ्यते सुकृतैर्यदि ॥१॥इत्युक्त्वा चंद्रयशा नृपोऽपि पुराहहिर्निर्गतः, नमिरपि तं ज्ये 0000000000000000000000 I॥२७९॥ For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२८॥ 90000000000000 ष्टभ्रातरमभ्यागच्छंतं दृष्ट्वा सिंहासनादुत्थाय भूतलमिलच्छिराः प्रणनाम, चंद्रयशा नृपोऽपि स्वकराभ्यां तं भूतलादुत्थाप्य भृशमालिलिंग. तुल्याकारौ तुल्यवर्णी तावेकमातृपितृत्वसंभूतत्वेन तदा परमप्रीतिपदं जातो. लोकैः सहोदरौ ज्ञातौ, चंद्रयशा नृपस्तु तदानीमेव नमिबंधवे सुदर्शनपुरराज्यं ददौ, स्वयं संग्रामांगणमध्ये दीक्षा ललौ, क्रमेण राज्यं पालयन्नमिः क्षितौ प्रचण्डाज्ञो जज्ञे. अन्यदा ममेर्वपुषि दाहज्वरो जातः, पूर्वकर्मदोषेण तस्य षण्मासिकी पीडा समुत्पन्ना, निद्रामपि न लेभे, अंतःपुरीनूपुरशब्दा अपि कर्णशूलायासन्, नमिराज्ञो दाहज्वरशांतये स्वयं चंदनं घर्पयंतीनामंतःपुरीणां वलयशब्दास्तु भल्लप्राया बभूवुः, तत्र ताभिर्वलयानि समस्तान्युत्तारितानि, एकैकं मंगलाय रक्षितं, तदान शब्दाश्रवणेन नमिना कश्चिन्निकटस्थः सेवकः पृष्टः, कथमधुना कंकणशब्दा न श्रूयन्ते? तेनोक्तं स्वामिन् ! भवत्पीडाकरत्वेनांतःपुरीभिः कंकणान्युत्तारितानि, एकैकं मंगलाय रक्षितमिति, नैकैककंकणशब्दाः श्रूयंते परस्परघर्षणाभावात्. एवं तद्वचः श्रुत्वा प्रतिबुद्धो नमिरेवं चिंतयामास यथा संयोगतः शुभा अशुभाः शब्दा जायंते, तथा रागादिका दोषाः,संयोगत एव भवंति, @@@00000000000000000 ॥२८०॥ For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटोकं ॥२८१॥ 0000000000000000000 यद्यस्माद्रोगादहं मुक्तः स्यां तदा सर्वसंगं विमुच्य दीक्षां गृह्णामि, तस्येति ध्यायमानस्य रात्रौ सुखेन निद्रा समायाता, निद्रायां स्वप्नमेवं ददर्श, गजमारुह्याहं मंदिरगिरिमारूढः, प्रातः प्रतिबुद्धः स नीरोगो जातः, स एवं व्यचिंतयदमुं पर्वतं क्वाप्यहमदर्श. एवमुहापोहं कुर्वतस्तस्य जातिस्मरणमुत्पन्नं नमिराजा पूर्वभवं ददर्श, यदाहं पूर्वभवे शुक्रकल्पे सुरोऽभूवं, तदाहजन्माभिषेककरणायाहमस्मिन् मेरावागमं. अथ कंकणदृष्टांतेनैकत्वं सुखकारीति चिंतयन् प्रत्येकबुद्धत्वं प्राप्य प्रबजितो नमिः, तदा राज्यमंतःपुरमेकपदे त्यजंतं नहिं ब्राह्मणरूपेण शक्रः समागत्य परीक्षितवान्, प्रणतवांश्च. शक्रपरीक्षासमये नमिराजसत्कं शक्रप्रश्ननमिराजयुत्तररूपं सूत्रं कथयति ॥ मूलम् ॥-चईऊण देवलोगाओ। उववन्नो माणुसंमि लोगंमि ॥ उवसंतमोहणिज्जो । सरई | पोराणियं जाइं ॥१॥जाई सरित्तु भयवं ।सह संबुद्धो अणुत्तरे धम्मे॥ पुत्तं ववित्तु रजे । अभिनिक्खमई नमी राया ॥२॥ व्याख्या-द्वाभ्यां गाथाभ्यां संबंधं वदति-नमिराजा पुत्रं राज्ये स्थापयित्वा अभिसम वाआमसम तान्निःक्रामति, गृहवासान्निसरति, अनगारो भवतीत्यर्थः, किं कृत्वा? 'जाइ सरितु' जातिं स्मृत्वा पूर्व 000000000000000000 ॥२१॥ For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥ २८२॥ 1000000000000000000000 भवं स्मृत्वा, कथंभूतः स नमिः? भयवं भगवान् धैर्यसौभाग्यमाहात्म्ययशोज्ञानादियुक्तः, पुनः कीदृशः ? | अनुत्तरे सर्वोत्कृष्टे श्रीजिनधर्म सह संबुद्धः स्वयं संबुद्धः. इति द्वितीयगाथाया अर्थः. स नमिः पूर्व देवलोके देव आसीत्, तेनेत्युक्तं. 'चइऊण देवलोगाओ' देवलोकाच्च्युत्वा स नमिभूपो मनुष्यलोके मनुष्यजन्मन्युत्पन्नः, स च नमिभूप उपशांतमोहनीयः सन् पौराणिकां जातिं पूर्वजन्मदेवलोकादि स्मरति. अत्र वर्तमाननिर्देशस्तत्कालापेक्षयोक्तः ॥२॥ ॥ मूलम् ॥—सो देवलोकसरिसे । अंतेउर+गओ वरे भोगे ॥ भुंजित्तु नमीराया । बुद्धो राया परिच्चयई ॥३॥ व्याख्या—स नमिराजा बुद्धो ज्ञाततत्वः सन् परित्यजति, किं कृत्वा ? भोगान् भुक्त्वा, कथंभूतान् भोगान् ? वरान् प्रधानान् सर्वेन्द्रियसौख्यदान्, कीदृशः सन् ? वरे प्रधानेंतःपुरे गतः सन् स्त्रीसमूहे प्राप्तः सन्, कीदृशंतःपुरे? देवलोकसदृशे देवांगनासदृशे इत्यर्थः. भुक्तभोगस्य पुरुषस्य भोगा दुस्त्यजा इति हेतोोगान् परित्यजतीत्युक्तं. ॥३॥ ॥ मूलम् ॥-महिलं सपुरजणवयं । बलावरोहं च परियणं सवं ॥ चिच्चा अभिनिक्खंतो। 0000000@@@@@@@@@@ २८२॥ @ For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sri Kalassagersuri Gyarmandie उत्तरा सटीकं ॥२८३॥ 0000000000000000000064 एगंत महडिओ भयवं ॥४॥ व्याख्या-स भगवान् माहात्म्यवान् यशस्वी नमिराजा एकांतं द्रव्यतो वनखंडादिकं भावतश्च सर्वसंयोगरहितत्वं, एक एवाहमित्यतो निश्चयस्तमाश्रितः, पुनः कीदृशो नमिगजा? अभिनिःक्रांतः, अभि समंतान्निःक्रांतः संसारान्निस्सृतः, किं कृत्वा ? मिथिला सपुरजनपदां, तथा बलं, तथावरोधमंतःपुरंतथा परिजनं सर्व त्यक्त्वा, पुराणि च जनपदाश्च पुरजनपदाः, तैः | सह वर्तत इति सपुरजनपदा, तां सपुरजनपदां, एतादृशी मिथिलापुरी हित्वा. ॥ ४॥ ॥ मूलम् ॥-कोलाहलगप्भूयं । आसी महिलाइ पव्वयंतंमि ॥ तइया राइरिसिमि । नमिमि अभिनिक्खमंतंमि ॥ ५॥ व्याख्या-तदा तस्मिन् काले मिथिलायां नगर्या सर्व स्थानं कोलाहलकभृतमासीत्, कोलाहलोऽव्यक्तरोदनाकंदितजनितकलकलशब्दः कोलाहलकः, भूतो जातो यस्मिंस्तकोलाहलकभूतं, एतादृशं सर्व स्थानं गृहविहारादिकं जातं, क सति ? नमौराझ्यभिनिःकामति सति, गृहात्कुटुंबात्क्रोधमानमायादिभ्यो वा निःसरति सति, कथंभृते नमो ? राजर्षों, राजा चासावृषिश्च राजर्षिस्तस्मिन् राजर्षों, राज्यावस्थायामपि ऋषिरिव ऋषिस्तस्मिन् राजर्षो. ॥ ५॥ 0000000000000000000000 ॥२८३॥ For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा सटोकं ॥२८४॥ 000000000000000000 ॥ मूलम् ॥-अप्भुटियं रायरिसिं । पवजाठाणमुत्तमं ॥ सक्को माहणरूवेण । इमं वयणमबबी ॥६॥ व्याख्या-नमिराजर्षि शक्रो ब्राह्मणरूपेणेदं वचनमब्रवीत्. कथंभूतं राजार्ष? उत्तम प्रत्रज्यायाः स्थानं प्रव्रज्यास्थानं ज्ञानदर्शनचारित्रादिगुणस्थानानां निवासं प्रत्युत्थितमुद्यतमित्यर्थः. ६ ॥मूलम् ॥–किंनु भो अजमहिलाए । कोलाहलगसंकुला ॥ सुवंति दारुणा सदा । पासाएसु गिहेसु अ॥७॥ व्याख्या-किमिति प्रश्ने, नु इति वितर्के, भो इति आमंत्रणे, भो राजर्षे ! अद्य मिथिलायां प्रासादेषु देवगृहेषु भूपमंदिरेषु, च पुनस्त्रिकचतुष्कचत्वरादिषु दारुणा हृदये उद्वेगोत्पा-1 दका विलापाः कंदितादयः शब्दाः किं नु श्रूयंते? इतींद्रो राजार्ष नमिं पृच्छतिस्मेत्यर्थः. कीदृशाः शब्दाः? कोलाहलकसंकुला अव्यक्तशब्दव्याप्ताः ॥७॥ ॥मूलम् ॥-एयमढ़ निसामित्ता । हेऊकारणचोइओ ॥ तओ नमी रायरिसी। देविंदं इण| मववी ॥ ८॥ व्याख्या-तत इंद्रप्रश्नानंतरं नमिराजर्षिर्देवेन्द्रमिदमब्रवीत, किं कृत्वा? एतमर्थमित्यर्थप्रतिपादकं शब्दं निशम्य श्रुत्वा, कथंभूतो नमिराजर्षिः? हेतुकारणाभ्यां घोदितः प्रेरितः हेतुका 100000000000000000000 ॥ २८४॥ 004 For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२८५॥ 000000000000000000 रणचोदितः, तत्र हेतुः पंचावयववाक्यरूपः, कारणं च येन विना कार्यस्योत्पत्तिर्न भवति, पंच अवयवा इमे-प्रतिज्ञा १ हेतु २ उदाहरण ३ उपनय ४ निगमन ५रूपाः, पक्षवचनं प्रतिज्ञा १, साध्य| साधकं हेतुः २, तत्सादृश्यदर्शनमुदाहरणं ३, उदाहरणेन साध्येन च संयोजनमुपनयः ४, हेतूदाह रणोपनयैः साध्यस्य निश्चयीकरणं निगमनं ५, तथैव दर्शयति-तव धर्मार्थिनोऽस्मान्नगरागृहात्कुटुं| बाद्वा निःसरणं दीक्षाग्रहणमयुक्तमिति प्रतिज्ञावाक्यं, कस्मातोः? आकंदादिदारुणशब्दहेतुत्वात्, इदं हेतुवाक्यं २, यद्यदाक्रंदादिदारुणशब्दहेतुकं भवति तत्तद्धर्मार्थिनः पुरुषस्यायुक्तं, किंवत् ? हिंसादिकर्मवत्, यथा हिंसादि कर्माकंदादिदारुणशब्दहेतुकं तद्धिंसादिकर्म च धर्मार्थिनोऽप्ययुक्तं भवति, | इदमुदाहरणवाक्यं ३. तस्मात्तथा तवापि धर्मार्थिनो निःसरणमयुक्तं, इदमुपनयवाक्यं ४. तस्मादाकंदादिदारुणरौद्रशब्दहेतुत्वाद्धसादिकर्मवत्सर्वथा तव गृहात्कुटुंबान्नगरान्निःसरणमयुक्तमेव, इति निगमनवाक्यं ५. इति पंचावयवात्मको हेतुरुच्यते. कारणं दर्शयति-यदस्य पूर्वमसतो वस्तुन उत्पादकं तत्तस्य कारणं, भवतो गृहान्निःसरणं दारुणशब्दकार्यस्य कारणं ज्ञेयं, यदा भवतो गृहान्निःस 9000000000000000000000 ॥२८५॥ For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥ २८६॥ '0000000000000000000 रणं पूर्व जातं, तदा पश्चादानंदादिशब्दलक्षणं कार्य जातं, यदा भवतो दीक्षाग्रहणं न स्यात्तदानंदादिशब्दश्च कथं स्यादित्यर्थः ॥ ८॥ एवं हेतुकारणाभ्यामिंद्रेण प्रेरितो नमिराजर्षिरथ यदब्रवीत्तदग्रेतनया गाथयाह ॥मूलम् ॥-महिलाए चेइए वत्थे । सीयच्छाए मणोरमे ॥ पत्तपुप्फफलोवेए । बहूणं बहुगुणे सया ॥९॥ वाएण हीरमाणंमि । चेइयंमि मणोरमे॥ दुहिआ असरणा अत्ता । एए कंदति भो खगा ॥ १०॥ व्याख्या-नमिराजर्षिः किमब्रवीदित्याह-मिथिलायां नगयाँ चैत्ये उद्याने भो एते खगाः पक्षिणः कंदति कोलाहलं कुर्वन्ति, चितिः पत्रपुष्पफलादीनामुपचयः, चितौ साधु चित्यं, चित्यमेव चैत्यमुद्यानं, तस्मिन् चैत्य उद्याने एते उच्यमाना खगा विहगाः पूत्कुर्वति, कथंभूते चैत्ये? मनोरमे मनोज्ञे, पुनः कीदृशे? वृक्षः शीतलच्छाये, कीदृशैर्वृ? पत्रपुष्पफलोपेतैः पत्रपुष्पफलैर्युक्तैः, पुनः कीडशे चैत्ये? बहूनां खगानां बहुगुणे प्रचुरोपकारजनके इत्यर्थः. एते खगाः क्व सति विलपति ? चैत्ये वृक्षे वातेन ह्रियमाणे सतीतस्ततः प्रक्षिप्यमाणे सति, उद्याने देवगेहे च वृक्षे चैत्यमुदाहृतमित्य 1000000000000000000000 ॥२८९ For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥२८७॥ 000000000000000000001 | नेकार्थः, कथंमुते चैत्ये? मनोरमे मनोज्ञे, कीदृशा एते खगाः? दुःखिताः, पुनः कीदृशाः? अशरणाः, पुनः कीदृशाः? आर्त्ताः पीडिताः, अत्र यत्वजनाक्रन्दनमुक्तं तस्खगाक्रन्दनं, स्वयं वृक्षकल्पो याव| कालं तवृक्षस्य स्थितिरासीत्तावत्कालं भोगादिषु स्थिरतासीत्. ततश्चाक्रन्दादिदारुणशब्दानामभितो भवदुक्ते हेतुकारणे असिद्धे एव, एतेषां स्वजनानां मया स्वार्थभंगः कृतो नास्ति, ममाप्यत्र स्थाने एभिः स्वजनैः सहेयत्येव स्थितिः, केनाप्यधिकीकर्तुं न शक्यते, तस्मान्मम मिथिलातो निःसरणं | दीक्षाग्रहणं सर्वथा मिथिलावास्तव्यलोकानामाकंदशब्दहेतुः कारणं च नास्त्येवेत्यर्थः ॥ १०॥ ॥ मूलम् ॥-एयम निसामित्ता । हेऊकारणचोइओ ॥ तओ नमि रायरिसिं । देविंदो इणमववी ॥ ११ ॥ व्याख्या-ततस्तदनंतरं देवेंद्रो नमिराजर्षिप्रतीदं वक्ष्यमाणं वचनमब्रवीत, किं कृत्वा? | एतमर्थं निशम्य, कीदृशो देवेंद्रः? हेतुकारणाभ्यां प्रेरितः, अथवा हेतुकारणयोर्विषये नमिराजर्षिणा प्रेरितः, पूर्व हींद्रेण नमिराजर्षिप्रतीत्युक्तं, भो नमिराजर्षे! एतेषामाकंदादिदारुणशब्दहेतुत्वात्तत्र दीक्षाग्रहणमयुक्तं, पुनस्तेषामाकंदादिशब्दरूपकार्यस्य तव दीक्षाग्रहणमेव कारणमित्युक्ते सति नमिरा 1993-0000000000000000 ॥२८७॥ For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 सटीकं उत्तरा ॥२८८॥ 0000000000000 जर्षिणा च तेषामाकंदादिदारुणशब्दस्य स्वार्थ एव हेतुकारणे उक्तं, तेनासिद्धोऽयं भवदुक्तो हेतुकारणं प्राप्य सिद्धमेवेति राजर्षिणेंद्रः प्रेरितः सन्निदं वचनं नमिराजर्षिप्रति पुनरुवाचेत्यर्थः ॥ ११ ॥ ॥ मूलम् ॥–एस अग्गी य वाओ य । पयं डइझंति मंदिरं ॥ भयवं अंतेउरं तेण । कोसण नावपक्खह ॥ १२ ॥ व्याख्या-हे भगवन् ! एष प्रत्यक्षो अग्निर्वायुश्च दृश्यते, पुनरेतत् प्रत्यक्ष मंदिरं दह्यते, तवेत्यध्याहारः, तव गृहं प्रज्ज्वलति हे भगवन् ! तेणं तेन कारणेन, अथवा णं इति वाक्यालंकारे, तवांतःपुरं राज्ञीवर्ग 'कीसण' इति कस्मात्कारणान्नोपेक्षसे नावलोकसे? यद्यदात्मनो वस्तु भवति तत्तद्दीक्षणीयं, यथात्मीयं ज्ञानादि, तथेदं भवतोंतःपुरमपि ज्वलमानमवलोकनीयं. ॥१२॥ ॥ मूलम् ॥ एयमझु निसामित्ता। हेऊकारणचोइओ ॥ तओ नमिरायरिसी। देविदं इणमववी ॥ १३ ॥ व्याख्या-अस्या गाथाया अर्थस्तु पूर्ववत्, अयमेव विशेषः-नमिराजर्षिर्देवेंद्रस्य वचनं श्रुत्वा देवेंद्रप्रतीदमब्रवीत, किमब्रवीदित्याह ॥ मूलम् ॥–सुहं वसामो जीवामो । जेसिं मो नत्थि किंचणं ॥ महिलाए डइझमाणीए । न ఆహ ఆుకలు అతులు అతిహతంగతి २८८॥ For Private And Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२८९॥ 0000000000000000000001 मे डझ्झइ किंचणं ॥१४॥ व्याख्या-भोप्राज्ञ ! वयं सुखं यथास्यात्तथा वसामःसुखं तिष्टामः, सुखं यथास्यातथा जीवामःप्राणान् धारयामः,भोइत्यस्माकं किंचन किमपि स्वल्पमपि ज्ञानदर्शनाभ्यां विना परंकिमपि स्वकीयं नास्ति, यत्किंचिदात्मीयं भवति तद्विलोक्यते, अग्निजलायुपद्रवेभ्यो रक्ष्यते, यदात्मोयं न भवति तस्याएं केन खिद्यते? यदुक्तं-एगो मे सासओ अप्पा । नाणदसणसंजुआ॥सेसाणं बाहिरा भावा । सवे संजोगलक्खणा ॥१॥ तदेव दर्शयति-मिथिलायां नगर्या दह्यमानायां मे मम किमपि न दह्यते, इति हेतोः सर्वेऽपि स्वजनधनधान्यादयः पदार्था मत्तोऽतिशयेन भिन्नाः, एतेषां विनाशे न चास्माकं विनाश इत्यर्थः. ॥ १४ ॥ ॥ मूलम् ॥-चत्तपुत्तकलत्तस्स । निवावारस्स भिक्खुणो ॥ पियं न विजए किंचि । अप्पियंपि | न विजए ॥१५॥ व्याख्या-एतादृशस्य भिक्षोर्भिक्षाचरस्य प्रियमप्रियं च न किंचिद्विद्यते, कथंभूतस्य भिक्षोः? त्यक्तपुत्रकलत्रस्य, त्यक्तानि पुत्रकलत्राणि येन स त्यक्तपुत्रकलत्रस्तस्य परिहतसुतभार्यस्य, पुनः कीदृशस्य? निर्व्यापारस्य, व्यापारान्निर्गतो निर्व्यापारस्तस्य निरारंभस्य पंचविंशतिक्रिया 300000000000000000 I॥ २८९॥ For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं २९० 900000000000000000000 | रहितस्य. ॥१५॥ ॥ मूलम् ॥-बहुं खु मुणिणो भई । अणगारस्स भिक्खुणो ॥ सबओ विप्पमुक्कस्स । एगं तमणुपस्सओ ॥ १६ ॥ व्याख्या-खु इति निश्चयेन मुनेः साधोबहुभद्रं प्रचुरं सुखं वर्तते, कथंभूतस्य मुनेः ? अनगारस्य नियतवासरहितस्य, पुनः कीदृशस्य मुनेः? भिक्षया गृहीताहारस्य, किं कुर्वतो मुनेः? एकांतमनुपश्यतः एक एवाहमित्यतो निश्चय एकांतस्तं निश्चयं विचारयत एकत्वभावनां कथयतः, पुनः कीदृशस्य मुनेः? सर्वतः परिग्रहाद्विप्रमुक्तस्य. ॥ १६ ॥ ॥मूलम् ॥-एयमह निसामित्ता। हेऊकारणचोइओ॥ तओ नमि रायरिसिं । देविंदो इणमन्ववी ॥१७॥ व्याख्या-इति नमिराजर्वचनं श्रुत्वा देवेंद्रः पुनर्नमिराजर्षिप्रतीदमब्रवीत्. ॥१७॥ ॥ मूलम् ॥-पागारं कारयित्ताणं । गोपुरद्वालगाणि य ॥ उसूलगसयग्घीओ। तओ गच्छसि खत्तिया ॥ १८ ॥ व्याख्या हे क्षत्रिय ! ततः पश्चात्त्वं गच्छसि, दीक्षार्थं गच्छेत्यर्थः, किं कृत्वा? | पूर्व नगरस्य रक्षार्थं प्राकारं कोई कारयित्वा, पुनस्तस्य प्राकारस्य गोपुराणि प्रतोलीद्वाराणि कार 000000000000000000000 ॥२९ ॥ For Private And Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥२९१॥ 000000000000000000006 यित्वा प्रतोलीकथनादेवार्गलासहितमहादृढकपाटानि कारयित्वा, पुनस्तस्य प्राकारस्याहालकानि च कारयित्वा, अट्टालकानि हि प्राकारकोष्टकोपरिवर्तीनि मंदराण्युच्यते. बुरजानामुपरिस्थगृहाणि संग्रामस्थानानि कारयित्वा, पुनस्तस्य प्राकारस्योसूलगेति खातिका कारयित्वा, पुनस्तस्य प्राकारे शतघ्नीः कारयित्वा, शतघ्न्यो हि यंत्रविशेषाः, या हि सकृच्चालितापि शतसंख्याकान् भटान् विनाशयति, दूरमारकुहकबाणारावादिपाषाणयंत्रादीन् कारयित्वा पश्चाद् बजेः, अत्र हे क्षत्रियेति संबोधनमुक्तं, तेन क्षत्रियो हि रक्षाकरणे समर्थः स्यात्, क्षतात्प्रहाराद्भयात् त्रायत इति क्षत्रियः, यो हि क्षत्रियः स्यात्स पुररक्षांप्रति क्षमः स्यादिति हेतोः क्षत्रियेति संबोधनमुक्तं. ॥१८॥ ॥मूलम् ॥–एयम निसामित्ता। हेऊकारणचोइओ ॥ तओ नमी रायरिसी। देविंदमिणमववी ॥ १९ ॥ व्याख्या-इति देवेन्द्रवचः श्रुत्वा पुनर्नमिरा र्षिदेवेन्द्रप्रतीदमब्रवीत्. ॥ १९ ॥ ॥ मूलम् ॥-सद्धिं च नगरं किच्चा । तवसंयममग्गलं ॥ खंतीनिऊणपागारं। तिगुत्तं दुप्पधंसगं ॥२०॥धणुं परिकम किच्चा । जीवं च ईरियं सया ॥ धिइंच केयणं किच्चा। सच्चेणं पलिमंथए ॥२१॥ Tết Tết TTTT ॥२९१॥ FTTH For Private And Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥ २९२॥ 00000@OO तवनारायजुत्तेणं । भितणं कम्मकंचुयं ॥ मुणी विगयसंगामो । भवाओ परिमुच्चई ॥२२॥ व्याख्यातिस्मृभिर्गाथाभिरिंद्रवाक्यस्य प्रत्युत्तरं ददाति-भो प्राज्ञ ! मुनिर्जिनवचनप्रमाणकृत्साधुभवात्संसारात्परिमुच्यते, परि समंतान्मुक्तो भवति, मुक्तिसौख्यभाक् स्यात्. कथंभूतो मुनिः ? विगतसंग्रामः, विगतः संग्रामो यस्मात्स विगतसंग्रामः, सर्वशत्रूणां विजयात्संग्रामरहितो जात इत्यर्थः. स मुनिः किं कृत्वा विगतसंग्रामो जातस्तदाह-श्रद्धांतत्वश्रवणरुचिरूपां समस्तगुणाधारभृतां, भगवद्वचने स्थैर्यबुद्धिं नगरं कृत्वा, तत्र श्रद्धानगरे उपशमवैराग्यविवेकादीनि गोपुराणि कृत्वेत्यनुक्तमपि गृह्यते, तपो द्वादशविधं, संयम सप्तदशविधं, अर्गलाप्रधानं कपाटमपि अर्गला, ततो अर्गलाकपाटं कृत्वा, पुनस्तस्य श्रद्धानगरस्य शांतिप्राकारं कृत्वा,क्षमां वप्रं कृत्वा, कथंभूतंप्राकारं? निपुणं परिपूर्णधान्यपानीयादिभिर्भूतं, पुनः कथंभूतं प्राकारं? तिमृभिर्गुप्तिभिर्गुप्तंरक्षितं, गोपुराहालकोत्सूलकखातिकास्थानीयादिभी रक्षितं, पुनः कीदृशं प्राकारं? दुःप्रधर्षिकं शत्रुभिर्दुराकलनीयं, पूर्वमिंद्रेण प्राकारादीन् कारयित्वेत्युक्तं, तस्योत्तरमिदं ज्ञेयं. अथाधुना प्राकारादौ संग्रामो विधेय इत्याह-मुनिर्विगतसंग्रामः 10000000000000000000000 छ ॥२९२॥ For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥२९३॥ తింటంతం అంతంత स्यात्, पराक्रमं क्रियायां बलस्फोरणं धनुः कृत्वा, च पुनस्तस्य धनुषः सदा ईमिर्यासमितिं जीवां प्रत्यंचां कृत्वा, च पुनस्तस्य पराक्रमधनुषोधृति धैर्य धर्माभिरति केतनं श्रृंगमयं धनुर्मध्ये काष्टं मुष्टिस्थानं कृत्वा, तत्केतनं च स्नायुना दृढं बध्यते, इदमपि धैर्यकेतनं श्रृंगमयंधनुर्मध्यस्थकाष्टं सत्येन सत्यरूपस्नायुना पलिमंथए इति परिबन्नीयात्. पुनस्तप एव नाराचा लोहमयो बाणस्तपोनाराचस्तेन युक्तं तपोनाराचयुक्तं, तेन तपोनाराचयुक्तेन, तेन पूर्वोक्तेन पराकमधनुषा कर्मकंचुकं कर्मसन्नाहं भित्वा. अत्र कर्मकंचुकग्रहणेन प्रबद्धकर्मवानात्मैवोद्धतः शत्रुः, स एव योधव्यः, तस्यैव कर्मकंचुकं कर्मसन्नाहं भेद्यमित्यर्थः. कर्मणस्तु कंचुकत्वं तद्गतमिथ्यात्वाविरतिकषायादयभाज आत्मनः श्रद्धानगरस्य रोधं कुर्वतो दुर्निवारत्वात्, कर्मकंचुकभेदात्तस्यात्मनो जितत्वात्, जितकाशी जात एव, प्राकारं कारयित्वेत्यादि तस्य साधनता प्रोक्ता. ॥२२॥ ॥ मूलम् ॥-एयम निसामित्ता। हेऊकारणचोइओ ॥ तओ नमिरायरिसिं । देविंदो इणमववी ॥ २३ ॥ व्याख्या-एतन्नमिराजर्वचनं श्रुत्वा देवेंद्रो नमिराजर्षिप्रतीदमब्रवीत् ॥ २३ ॥ A000000000850680005@ ॥२९३॥ For Private And Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥२९ ॥ 30000000000000000000004 ॥ मूलम् ॥-पासाए कारइत्ताणं । वद्धमाणगिहाणि य ॥ बालग्गापोइआओ य । तओ गच्छसि खत्तिया ॥ २४ ॥ व्याख्या-हे क्षत्रिय! ततः पश्चात्त्वं गच्छ ? किं कृत्वा ? प्रासादान कारयित्वा भूपयोग्यमंदिराणि कारायत्वा, पुनर्वर्धमानगृहाणि, अनेकधा वास्तुविद्यानिरूपितानि वर्धमानगृहाणि कारयित्वा, बालाग्रपोतिकाश्च कारयित्वा वलभीः कारयित्वा, गृहोपरि बंगलाराउटीप्रमुखाः कारयित्वेत्यर्थः. अथवा बालाग्रपोतिका जलमध्यमंदिराणि कारयित्वा, षडतुसुखदानि गृहाणि कारयित्वा पश्चाद् गंतव्यमित्यर्थः ॥ २४ ॥ ॥ मूलम् ॥-एयमद्वं निसामित्ता। हेऊकारणचोइओ ॥ तओ नमी रायरिसी । देविंदमिणमव्ववी ॥ व्याख्या-ततो नमिराजर्षिरिंद्रस्य वचनं श्रुत्वा देवेंद्रप्रतीदमब्रवीत् ॥२५॥ ॥ मूलम् ॥-संसयं खलु सो कुणइ । जोमग्गे कुणई घरं॥ जत्थेव गंतुमिच्छिज्जा। तत्थ कुबिज्ज सासयं ॥ २६ ॥ व्याख्या-भोः प्राज्ञ ! स पुरुषः संशयमेव कुरुते, यः पुरुषो मागें गृहं कुरुते, यो ह्येवं जानाति मम कदाचिद्वांछितपदे गमनं न भविष्यति, स एव मागें गृहं कुर्यात, अत्र गृहकरणं 0000000000000000000 ॥ २९॥ For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥ २९५॥ 90000000000000000 तु मार्गप्रायमेव ज्ञेयं, यस्य तु गमनस्य निश्चयो भवेत्स मार्गे गृहं न कुर्यादेव, अहं तु न संशयितः, मम संशयो नास्तीति हार्द. सम्यक्त्वादिगुणयुक्तानां मुक्तिनिवासयोग्यत्वेन यत्रैव गंतुमिच्छेत्तत्रैव स्वाश्रयं स्वगृहं, अथवा सासयमिति शाश्वतमविनश्वरं गृहं कुर्यादित्यर्थः ॥२६॥ ॥ मूलम् ॥-एयम निसामित्ता । हेऊकारणचोइओ ॥ तओ नमि रायरिसिं । देविंदो इणमववी ॥ २७ ॥ व्याख्या-ततः पुनर्देवेंद्रो नमिराजर्वचनं श्रुत्वा नमिराजर्षिप्रतीदं वचनमब्रवीत्. २७ ॥ मूलम् ॥-आमोसे लोमहारे य । गंठिभेये य तकरे ॥ नगरस्स खेमं काऊण। तओगच्छसि खत्तिया ॥२८॥व्याख्या-हे क्षत्रिय ! त्वं ततस्तदनंतरं गच्छेः, किं कृत्वा ? नगरस्य क्षेमं कृत्वा, तत्र नगरे आमोषा लोमहाराः, च पुनथिभेदास्तस्कराः खात्रपातका लुटाका विद्यते, तान् नगरान्निकास्य सुखं कृत्वा पश्चात्त्वया दीक्षा गृहीतव्या. आमोषादयो ह्येते तस्कराणां भेदाः संति, आ समंतान्मुष्णंति चोरयंतीत्यामोषास्तान्निवार्य, लोमहारास्ते उच्यते येऽतिनिर्दयत्वेन परस्य पूर्व प्राणान् हृत्वा पश्चाद् द्रव्यं गृह्णन्ति, ते लोमहाराः, लोम्ना तंतुना पट्टसूत्रमयपाशेन प्राणान् हरंतीति लोम BOLED D2999028001 २९५॥ For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥२९६॥ 10000000000000000000 हाराः पाशवाहकास्तान्निवार्य, पुनर्प्रथिं द्रव्यग्रंथिं घुर्घरककत्रिकाक्षुरकादिप्रयोगेण भिंदंति विदारयंतीति ग्रंथिभेदास्तान् सर्वान् तस्करान्निराकार्य नगरं तस्कररहितं कृत्वा पश्चात्परिव्रजेदित्यर्थः ।२८। ॥ मूलम् ॥ एयमढे निसामित्ता। हेऊकारणचोइओ ॥ तओ ममिरायरिसी। देविंदमिणमववी । ॥ २९ ॥ व्याख्या-तत एतद्वचनं श्रुत्वा नमिराजर्षिरिंद्रप्रतीदं वचनमब्रवीत्. ॥ २९ ॥ ॥ मूलम् ॥-असई तु मणुस्सेहिं । मित्थादंडो पयुंजए ॥ अकारिणोत्थ बज्झंति । मुच्चई | कारगो जणो ॥ ३०॥ व्याख्या-असकृद्वारंवारं मनुष्यमिथ्या कृथैवापराधरहितेषु निरपराधजीवेष्वज्ञानादहंकाराद्वा दंडः प्रयुज्यते, यतो ह्यत्र संसारेऽकारिण आमोषादिक्रूरकर्मणामकर्तारो बध्यंते, कारकाश्चामोषादीनां क्रूरकर्मणां कर्तारश्च जना मुच्यते, अनेन तेषां तु ज्ञातुमशक्यत्वेन क्षेमकरणस्याप्यशक्यत्वं प्रोक्तं, यदिंद्रियाण्यामोषतुल्यानि ज्ञेयानि, तान्येव जेयानि. ॥ ३०॥ ॥ मूलम् ॥–एयमहं निसामित्ता । हेऊकारणचोइओ॥ तओ नमिरायरिसिं । देविंदो इण- मववी ॥ ३१ ॥ व्याख्या-एतन्नमिराजर्वचनं श्रुत्वा देवेंद्रो नमिराजर्षिप्रतीदमब्रवीत्. ॥ ३१॥ 16 -00000000000000000000 ॥२९६॥ For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २९७ ॥ 99996 www.kobatirth.org ॥ मूलम् ॥ - जे के पत्थिवा तुज्झं । नो नमंति नराहिवा ॥ वसे ते ठावइत्ताणं । तओ गच्छसिखत्तिया ॥ ३२ ॥ व्याख्या - हे क्षत्रिय ! ये केचित्पार्थिवा नगराधिपतयो राजानस्तुभ्यं न नमंति तान् भृपालान् वश्ये स्थापयित्वा ततो हे क्षत्रिय ! त्वं गच्छ ? ॥ ३२ ॥ ॥ मूलम् ॥ - एयम निसामित्ता । हेऊकारणचोइओ ॥ तओ नमी रायरिसी । देविंदमिणमववी ॥ ३३ ॥ व्याख्या- ततो देवेंद्रवचनानंतरं नमिराजर्षिर्देवेंद्रप्रतीदमब्रवीत्. ॥ ३३ ॥ ॥मूलम्॥ जो सहस्सं सहस्ताणं । संगामे दुज्जए जिणे ॥ एवं जिणेज अप्पाणं । एसो से परमो जओ ॥३४॥ व्याख्या– यो मनुष्यः संग्रामे सुभटसहस्राणां सहस्रं जयेत्, कथंभृते संग्रामे ? दुर्जये, अथवा कथंभूतं सुभटसहस्राणां सहस्रं ? दुर्जयं, दुःखेन जयो यस्य तद् दुर्जयं, यः कश्चिदेक एतादृशः सुभटः स्यात्, यः सुभटानां दशलक्षं जयेत्, एकः पुनरेतादृशः पुरुषः स्याद्य आत्मानं दुष्टाचारे प्रवृत्तं तेन सह युध्येत, आत्मना सह युद्धं कुर्यादित्यर्थः एष आत्मविजयः से इति तस्यात्मजयिनः परम उत्कृष्टो जयः प्रोक्तः, कोऽर्थः ? यो ह्यात्मविजयी पुमान् भवति तस्य पुरुषस्य दशलक्षसुभटविजयिनः पुरुषा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3000 सटीक ॥ २९७ ॥ Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'उत्तरा सटीक ॥२९८॥ 0000000000000000000छ। न्महान् जयवादः, दशलक्षसुभटजेतुः सकाशादात्मविजयी पुमान् बलिष्ट इत्यर्थः ॥ ३४॥ मूलम् ॥-अप्पाणमेव जुज्झाहि । किं ते जुज्झेण बज्झओ ॥ अप्पणा एव अप्पाणं ॥ जु| इत्ता सुहमेहए ॥३५॥ व्याख्या-अतो भो मुने! आत्मानमेव युधध्यस्व ? बाह्यशत्रुभिः सह युद्धेन ते किं? ततश्चात्मनैवात्मानं जित्वा मुनिः सुखमेधते प्राप्नोतीत्यर्थः, अत्रात्माशब्देन मनः, सर्वत्र सूत्रत्वानपुंसकत्वं. अतति गच्छतिप्राप्नोति नवीनानि नवीनान्यध्यवसायस्थानांतराणीत्यात्मा मन उच्यते. ॥ मूलम् ॥-पंचेंदियाणि कोहं । माणं मागं तहेव लोहं य ॥ दुजयं चेव अप्पाणं । सवमप्पे जिए जिअं ॥ ३६॥ व्याख्या-भो प्राज्ञ! आत्मा मन एव दुर्जयं, तस्मिन्नात्मनि जिते सर्वमेतजितं. एतत्किं किं तदाह-पंचेंद्रियाणि, च पुनः क्रोधो मानो माया, तथैव लोभश्चकारान्मिथ्यात्वाविरतिकषायादिकं, एतत्सर्वमरिचक्रमात्मनि जिते जितमिति ज्ञेयं, यत्पूर्व ये केचित्पार्थिवा अनम्रा इत्युक्तं तस्योत्तरं प्रोक्तं. ॥ ३६ ॥ ॥ मूलम् ॥-एयमलु निसामित्ता । हेऊकारणचोइओ॥ तओ नमि रायरिसिं । देविंदो इणम 06000000OCG006006666 ॥२९८॥ For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥२९९॥ 00000000 बवी ॥ ३७॥ व्याख्या-एतद्वचनं श्रुत्वेंद्रः पुनर्नमि राजर्षिप्रतीदमब्रवीत्. ॥ ३७॥ | ॥ मूलम् ॥-जइत्ता विउले जम्मे । भोइत्ता समणमाहणे ॥ दच्चा भुच्चा य जट्टा य । तओ गच्छसि खत्तिया ॥३८॥ व्याख्या-रागद्वेषयोस्त्यागं निश्चित्याथ जिनधर्म स्थैर्य परीक्षितुमिंद्रः प्राहभो क्षत्रिय! ततः पश्चात्त्वं गच्छ ? किं कृत्वा ? विपुलान् विस्तीर्णान् यज्ञान् याजयित्वा, विस्तीर्णान् यज्ञान् कारयित्वेत्यर्थः. श्रमणब्राह्मणान् भोजयित्वा पश्चाच्छ्रमणब्राह्मणादिभ्यो गवादीन् दत्वा, च पुनर्भुक्त्वा शब्दरूपरसगंधस्पर्शादिविषयान् भुक्त्वा राजर्षित्वेन स्वयमेव यागानिष्ट्वा यज्ञानश्वमेधादीन् कृत्वा यत्प्राणिनां प्रीतिकरं स्यात्, तद्धर्माय स्यात, यथाऽहिंसादि, तथामूनि यजापनभोजनदानभोगयजनादीनि धर्माय स्युरित्यर्थः ॥ ३८॥ ॥मूलम् ॥-एयमé निसामित्ता। हेऊकारणचोइओ॥ तओ नमिरायरिसी। देविंदमिणमन्ववी | ॥ ३९ ॥ व्याख्या-ततः पुनर्नमिराजर्षिर्देवेंद्रप्रतीदमब्रवीत्. ॥ ३९॥ ॥ मूलम् ॥-जो सहस्सं सहस्साणं । मासे मासे गवं दए ॥ तस्सावि संजमो सेओ। अदि 0000000000000000000 00000000 ॥ २९९॥ For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३०० ॥ ००० 999999 www.kobatirth.org तस्सवि किंचणं ॥ ४० ॥ व्याख्या -यो गवां सहस्राणां सहस्रमर्थाद्दशलक्षं गवां मासे मासे दाने | पात्रेभ्यो दद्यात्तस्यैवंविधस्य गवां दशशतसहस्रदायकस्यापि तस्माद् गवां दानात्साधोः संयम आश्र वादिभ्यो विरागः श्रेयानतिशयेन प्रशस्यः, अत्र साधोरिति पदमध्याहार्य. कीदृशस्य साधोः ? किंचित्स्वल्पं वस्त्वप्यददानस्यादातुरित्यर्थः ॥ ४० ॥ ॥ मूलम् ॥ - एयमहं निसामित्ता । हेऊकारणचोइओ ॥ तओ नमिं रायरिसिं । देविंदो इणमी ॥ ४१ ॥ व्याख्या - एतत्पूर्वोक्तमर्थं श्रुत्वा नमिं राजर्षिप्रति देवेन्द्रः पुनरब्रवीत्. ॥ ४१ ॥ अथ चतुर्णामाश्रमाणां मध्ये प्रथमं गृहस्थाश्रममेव वर्णयति, प्रव्रज्यादादर्थं च परीक्षयति ॥ मूलम् ॥-घोरासमं चइत्ताणं । अन्नं पच्छेसि आसमं ॥ इहैव पोसहरओ । भवाहि मणुआहिव ॥ ४२ ॥ व्याख्या-भो मनुजाधिप ! घोराश्रमं गृहस्थाश्रमं त्यक्त्वान्यं भिक्षुकाश्रमं प्रार्थयसि, घोरो हीनसत्वैर्नरैवोढुमशक्यः, आश्रम्यते विश्रामो गृह्यते यस्मिन् स आश्रमः, आश्रमाश्चत्वारः - ब्रह्मचारिगृहिवानप्रस्थमिक्षुरूपाः, तत्र गृहिणामाश्रमो हि दुरनुचरः पालयितुमशक्यस्तं परित्यज्यान्यमपरं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥३०० ॥ Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥३०१ 160606060666-0006€960 हीनबलानां कातराणां सुखेनोदरभरणकरणसमर्थं भिक्षूणामाश्रमं वांछसि. यत उक्तं-गृहाश्रमसमो धर्मो । न भूतो न भविष्यति ॥ पालयंति नराः शूराः। क्लीवाः पाखण्डमाश्रिताः ॥ १॥ सुदुर्वहं परिज्ञाय । घोरं गार्हस्थ्यमाश्रमं ॥ मुंडनग्नजटावेषाः । कल्पिताः कुक्षिपूर्तये ॥ २॥ सर्वतः सुंदरा भिक्षा । रसा यत्र पृथक् पृथक् ॥ स्यादैकयामिकी सेवा । नृपत्वं साप्तयामिकं ॥३॥ तस्मादिदं कातराणामाचरितं भवादृशानां शूराणां न योग्यमिति हार्द. इहैवात्रैव गृहस्थाश्रमे पोषधे रतश्चतुर्दशीपूर्णिमोदिष्टामावास्याष्टम्यादितिथिषूपवासादिरतो भव ? अणुव्रतोपलक्षणं चैतत्, अस्योपादानं पर्वदिनेष्ववश्यं तपोऽनुष्टानख्यापकं, यद्यद् घोरं दुष्करं तत्तद्धर्मार्थिना नरेणानुष्टयं. यथानशनादीत्यंतगतहेतुकारणे खयमेव ज्ञेये. ॥मूलम् ।।-एयमÉ निसामित्ता । हेऊकारणचोइओ ॥ तओ नमिरायरिसी। देविंदमिणमबवी ॥ ४३ ॥ व्याख्या-अथ नमिराजर्षिर्देवेंद्रप्रति गृहस्थाश्रमाद्भिक्षुकाश्रमेऽधिकलाभं दर्शयति, धर्मव्यापारपरो ह्यधिकलाभदृष्टिर्भवेत. ॥४३॥ iP-6666669000 01॥३०१ For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३०२ ॥ 9005556600 9000000000 www.kobatirth.org ॥ मूलम् ॥-मासे मासे जउ बालो । कुसग्गेणं तु भुंजए ॥ न सो सुअक्खायधम्मस्स । कलं अग्घइ सोलसिं ॥ ४४ ॥ व्याख्या - यः कश्चिद्दालो निर्विवेकी नरो मासे मासे कुशाग्रेणैव भुंक्ते, न तु करांगुल्यादिना भुंक्ते, यद्वा यः कश्चिद्यावद्भोजनादि कुशस्य दर्भस्याग्रेऽधितिष्ठति तावदेव क् अधिकं न भुंक्ते, अल्पाहारी स्यादित्यर्थः अथवा यो बालोऽज्ञानी मासे मासे कुशाग्रेणैव भुंक्ते, कुशाग्रेणाहारवृत्तिं कुर्यात्, अन्नं न किमपि भुंक्त इत्यर्थः एतादृक्कष्टकारी, सोऽपि स्वाख्यातधर्मस्य षोडशीमपि कलां नाति न प्राप्नोति, सुष्टु निरवद्यमाख्यातः वाख्यातस्तस्य स्वाख्यातस्य जिनोक्तस्य संयमधर्मस्य चारित्रस्य यः षोडशो भागस्तत्तुल्योऽप्यज्ञानी लाभालाभस्याज्ञः कुशाग्रभोजी न स्यादित्यर्थः तस्मा| द् गृहे तिष्टतस्तपः कुर्वतो बालस्य यथाख्यातचारित्रपालकस्य साधोर्महदंतरं गृह्यतीवधर्मात्मा भवति, तथापि सर्वसावद्यत्यागी न भवति, देशविरत एव स्यात्, तस्मात्सर्वनिरवद्यत्वाज्जिनोक्तत्वान्मोक्षार्थिना निरवद्यधर्म एवाश्रयणीयः, सावद्यस्तु नाश्रयणीयः, आत्मघातादिवत्. ॥ ४३ ॥ ॥ मूलम् ॥ - एयम निसामित्ता । हेऊकारणचोइओ ॥ तओ नमिरायरिसिं । देविंदो इणमवी For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 900009400099600 सटोकं ॥ ३०२ ॥ Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥४४॥ व्याख्या-ततः पुनर्नमिराजर्षिप्रति देवेंद्र इदमब्रवीत्. ॥४४॥ सटीक ॥मलम् ॥-हिरणं सुवण्णं मणिमुत्तं। कंसं दूसंच वाहणं ॥ कोसं वढवावइत्ताणं । तओ गच्छसि ॥३०३॥ खत्तिया ॥ ४५ ॥ व्याख्या-अथ द्रव्यलोभत्यागं परीक्षितुमाह-हे क्षत्रिय ! हिरण्यं घटितवर्णं, सुवर्णमघटितं, मणयश्चंद्रकांताद्या इंद्रनीलाद्या वा, मुक्तं मुक्ताफलं, कांस्य कांस्यभाजनादि, दुष्यं वस्त्रादि, वाहनं रथाश्वादि, कोशं भांडागारादि, एतद् वृद्धि प्रापय्य वर्धयित्वा ततस्त्वं दीक्षायै गच्छ ? अत्रायमाशयः-योऽपरिपूर्णेच्छो भवति स धर्मानुष्टानयोग्यो न भवति. यथा मम्मणोऽपरिपूर्णेच्छो हि भवान् साकांक्षो भविष्यति. ॥४५॥ ॥ मूलम् ॥-एयमé निसामित्ता। हेऊकारणचोइओ॥ तओ नमिरायरिसी। देविंदमिणमववी ॥ ४६ ॥ व्याख्या-तत एतद्वचनं श्रुत्वा नमिराजर्षिरिंद्रप्रतीदं वचनमब्रवीत्. ॥ ४६॥ हा ॥ मूलम् ॥-सुवण्णरूपस्स उपवया भवे । सिया हु केलाससमा असंखया ॥ नरस्स लुद्ध 18|॥३०३॥ कस्स न तेहिं किंचि । इच्छा हु आगाससमा अणंतिया ॥४८॥ पुढवी साली जवा चेव । हिरण्णं 0000000000000000000 0000000000000000000004 For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीक ॥३०४॥ 000000000000000000000 पसुभिस्सह ॥ पडिपुन्नं नालमेगस्स । इइ विज्जा तवं चरे ॥ ४९ ॥ व्याख्या-सुवर्णस्य तु पुना रूप्यस्य चासंख्यका बहवः कैलाशसमा अत्युच्चाः स्युः, कदाचित् हु यस्मात्कारणात्पर्वता भवेयुस्तदापि लुब्धस्य लोभग्रस्तनरस्य तैः कैलाशपर्वतप्रमाणैः स्वर्णरूप्यपुंजैन किंचिदित्यर्थः, लोभवतः पुरु| षस्य कदापीच्छापूर्तिर्न स्यात्. हु इति निश्चयेनेच्छाकाशसमाअनंतिकाऽपारा. ॥४८॥ पुनरिच्छाया एव प्राबल्यमाह-पृथिवी समुद्रांता, शालयः कलमाषाष्टिक्यलोहितदेवभोज्यदेयस्तंडुलाः, यवधा-1 न्यानि, च शब्दादन्यान्यपि गोधूममुद्गादीनि, हिरण्यं सुवर्णं घटितदीनारादिद्रव्यं हिरण्यग्रहणेन | ताम्रकस्थीरादिधातवः, पशुभिर्वाश्वगजखरोष्ट्रादिभिः सह प्रतिपूर्ण समस्तं, एवमेकस्य पुरुषस्येच्छापूर्तये नालं न समर्थं भवति. 'इइ' इत्येतद्विदित्वा साधुस्तपश्चरेत्साधुस्तपः कुर्यात्, इच्छानिरोध एव तपस्तद्विदध्यात्. तपसैवेच्छापूर्तिः स्यात्, तथा च सति साकांक्षत्वमसिद्धं, संतुष्टतया मम चाकांक्षणीयवस्तुन एवाभावात्. ॥४९॥ ॥ मूलम् ॥-एयमÉ निसामित्ता। हेऊकारणचोइओ॥ तओ नमिरायरिसिं । देविंदो इणम 1000000000000000000000 ॥३०४॥ For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३०५ ॥ 300 900000001 www.kobatirth.org वी ॥ ५० ॥ व्याख्या - अथ पुनर्नमिं मुनिंप्रति देवेंद्र इदमाह ॥ ५० ॥ ॥ मूलम् ॥ —अच्छेरगमभूयए । भोए चयसि पत्थिवा । असंते कामे पत्थेसि । संकप्पेण विन्निसि ॥ ५१ ॥ व्याख्या - हे पार्थिवैतदाश्चर्यं वर्तते, यत्त्वमेवंविधोऽप्यद्भुतान् रमणीयान् भो गान् त्यजसि, भोगत्यागाच्चासतोऽविद्यमानादप्रत्यक्षान् कामान् विषयसुखानि स्वर्गापवर्गसौख्यानि प्रार्थयसे, एतदप्याश्चर्य. अथवा तवात्र को दोषः ? अतिलोभस्य विजृंभितमेतदलब्धप्रधानप्रधानतरभोग सुखाभिलाषरूपेण विकल्पेन विहन्यसे, विवाध्यसे. अदृष्टस्वर्गापवर्गसुखलोभेन प्रत्यक्षाणि | भोगसुखानि त्यक्त्वा पश्चात्तापेन त्वं पीड्यते इत्यर्थः यः सद्विवेको भवेत्स लब्धं वस्तु त्यक्त्वाऽलव्धवस्तुनि साभिलाषो न स्यात्. ॥ ५१ ॥ ॥ मूलम् ॥ - एयमहं निसामित्ता । हेऊकारणचोइओ ॥ तओ नमिरायरिसी । देविंदमिणमी ॥ ५२ ॥ व्याख्या - ततः पुनर्नमिराजर्षिर्देवेंद्रंप्रतीद्मब्रवीत्. ॥ ५२ ॥ ॥ मूलम् ॥ - सल्लं कामा विसं कामा । कामा आसीविसोवमा ॥ कामा पच्छेमाणा य । अका For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 999999009000000091 6666 सटोकं ॥ ३०५ ॥ Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३०६ ॥ ३००० 960960999999999 www.kobatirth.org मा जंति दुग्गइं ॥ ५३ ॥ व्याख्या - एते कामा विषया विविधबाधाविधायित्वाच्छल्यं शल्यसदृशा देहमध्यप्रविष्टत्रुटितभल्लितुल्याः, प्रतिक्षणं पीडोत्पादकाः पुनः कामा विषं विषसदृशाः, यथा विषं तालपुटादि भक्षितं सन्मरणोत्पादकं, तथा कामा अपि धर्मजीवितविनाशका मुखे मधुरत्वमुत्पाद्य पश्वान्मरणमुत्पादयंति दारुणत्वात् पुनः कामा आशीविषोपमाः, आशी दाढाविषं येषां ते आशीविषाः सर्पास्तेषामुपमा येषां ते आशीविषोपमाः सर्पसदृशाः, यथा सर्पदष्टा जीवा म्रियते तथैव कामैर्दष्टा जीवा म्रियते यथा हि फणामणिभूषिताः सर्पाः शोभना दृश्यंते, स्पृष्टाश्च विनाशाय स्युः, एतादृशान् कामान् प्रार्थयतो जना दुर्गतिं यांति कीदृशा जनाः ? अकामाः, कामसुखाभिलाषं वांछंतोऽप्यलभमाना अप्राप्तमनोरथाः कामिनो नरकादौ व्रजंति, तस्मादेते प्रत्यक्षं सुखोत्पादका अपि कामाः कष्टदायकत्वात्संयमधर्मश्च सकलकष्टहरत्वाद्विवेकिभिः कामास्त्याज्याः, संयमो ग्राह्य इति हार्दः ॥ ५३ ॥ अथ कथं दुर्गतिं यांतीत्याह ॥ मूलम् ॥ अहे वय कोहेणं । माणेणं अहमागई ॥ माया गइपडिग्घाओ । लोभाओ दुहओ भयं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 74. 00000000000 सटीकं ॥ ३०६ Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrh.org Acharya SM Kalassagersuri Gyanmandie उत्तरा 3000 Home-3 सटीकं ॥३०७॥ - @G |॥ ५४ ॥ व्याख्या-जीवः क्रोधेनाधो व्रजति, नरके याति, मानेनाधमा गतिर्भवति, गर्दभोष्ट्रमहिष शकरादिगतिः स्यात् .मायया सुगतेः प्रतिघातः, माया सुगतरर्गला भवति, लोभाद् द्विधापि भयं स्या| त्, ऐहिकं पारलौकिकं च भयं दुःखं स्यात्. कामप्रार्थने ह्यवश्यं भाविनः क्रोधादयस्ते च क्रोधादय ईदृशाः, ततः कथं तत्प्रार्थनातो दुर्गतिर्न स्यात् ? ॥ ५४॥ एवं वचनयुक्तिं श्रुत्वेंद्रो नमिराजर्षिप्रति क्षोभयितुमशक्तः किमकरोदित्याह ॥ मूलम् ॥-अवउज्झिऊण माहण-रूवं विउविऊण इंदतं ॥ वंदइ अभित्थुगंतो। इमाहिं महराहिं वग्गृहि ॥ ५५ ॥ व्याख्या इंद्रो नमिराजर्षिप्रति वंदते, किं कुर्वन्? इमाभिः प्रत्यक्षं वक्ष्यमाणाभिर्मधुराभिर्वाग्भिः स्तुवन् , किं कृत्वा? ब्राह्मणरूपमपोह्य त्यक्त्वा, इंद्रत्वं विकुळ विधाय. ५५ मूलम् ॥-अहो ते निजिओ कोहो । अहो माणो पराजिओ ॥ अहो ते निजिया माया। अहो लोहो वसीकओ ॥ ५६ ॥ व्याख्या-अहो इत्याश्चयें, त्वया क्रोधो निर्जितः, यतो मया त्वांप्रत्युक्तमनम्रपार्थिवा वशीकर्तव्यास्तदापि त्वं न क्रुद्ध इत्यर्यः. अहो इत्याश्चयें, त्वया मानोऽपि.दूरीकृतः, e 50866 @@@8800 १॥३०७॥ For Private And Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥३०८॥ 060900000000000000 यतो मंदिरं दह्यते, अंतःपुरं दह्यत इत्याद्युक्तं, तथापि मयि विद्यमाने मम पुरं ममांतःपुरं च दह्यत इति तब मनस्यहंकृतिायात, तस्मान्निर्मानस्त्वं वर्तसे. अहो ईत्याश्चयें, त्वया मायापि निर्जिता, यतस्त्वं नगरस्य रक्षाकारणेषु प्राकाराहालकादिषु, निष्कासनयोग्येष्वामोसलोमहारग्रन्थिभेदकतस्करादीनां वशीकरणहननादि च मनो नोऽकरोः. अहो इत्याश्चयें, लोभो वशीकृतः, हिरण्यसुवर्णादिकं वर्धयित्वा पश्चाद्गंतव्यमिति श्रुत्वापि मांप्रतीच्छा तु आकाशसमाऽनंतका इत्युक्तवान, तस्माच्चत्वारोऽपि कषायास्त्वया जिता इत्यर्थः. ॥ ५६ ॥ ॥ मूलम् ॥-अहो ते अजवं साहु । अहो ते साहु मद्दवं ॥ अहो ते उत्तमा खति । अहो ते | मुत्ति उत्तमा ॥ ५७॥ व्याख्या-अहो इति विस्मये, आश्चर्यकारि वा साधु समीचीनं ते तवाजवं, ऋजोः सरलस्य भाव आर्जवं विनयवत्त्वं वर्तते. अहो आश्चर्यकारि तव साधु सुंदरं मार्दवं, मृदो वो मार्दवं कोमलत्वं सदयत्वं वर्तते. अहो साध्वी तव क्षांतिः क्षमा वर्तते, अहो साध्वी तव मुक्तिर्वर्तते | निलोभता वर्तते. ॥ ५७ ॥ अथ पुनर्वर्धमानगुणद्वारेणाभिष्टौति 000000000000000000000 ॥३०८॥ For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SDE उत्तरा सटोकं ॥३०९॥ O S 000000000000000000006 ॥ मूलम् ॥ इहंसि उत्तमो भंते । पिच्चा होइसि उत्तमो ॥ लोगुत्तमुत्तमं ठाणं । सिद्धिं गच्छसि नीरओ ॥ ५८ ॥ व्याख्या-हे मुने! हे भगवन् ! हे पूज्य ! त्वमिहास्मिन् जन्मन्युत्तमोऽसि, सर्वपुरुषेभ्यः प्रधानोऽसि, उत्तमगुणान्वितत्वात्, 'पिच्चा' इति प्रेत्य परलोकेऽप्युत्तमो भविष्यसि, लोकस्योत्तमोत्तममतिशयप्रधानं स्थानमेतादृशं सिद्धिं मुक्तिस्थानं नीरजा निःकर्मा गच्छसि, त्वं गमिष्यसि, अत्र लोगुत्तमुत्तममित्यत्र मकारः प्राकृतत्वात्, लीकोत्तमोत्तम इति वक्तव्यम्. ॥ ५८॥ ॥ मूलम् ॥-एवमभित्थुगंतो। रायरिसिं उत्तमाए सद्धाए ॥ पायाहिणं करंतो। पुणो पुणो वंदए सक्को। ५९ ॥ व्याख्या-शक इंद्रो नमिराजार्थं पुनः पुनर्वंदते, भूयो भूयो नमस्कुरुते, किं कुर्वन्? प्रदक्षिणां कुर्वन्, पुनः किं कुर्वन् ? उत्तमया प्रधानया श्रद्धया रुच्या भक्त्याऽभिष्टुवन् स्तुतिं कुर्वन्नित्यर्थः. ॥ मूलम् ॥-तो वंदिऊण पाए । चकंकुसलक्खणे मुणिवरस्त ॥ आगासेणुप्पइओ। ललियचवलकुंडलकिरीडी ॥ ६० ॥ व्याख्या-'तो' इति ततः शक आकाशमनुत्पतित उड्डितः, किं कृत्वा? | मुनिवरस्य राजर्षेः पादौ वंदित्वा, कीदृशौ मुनेः पादौ? चक्रांकुशलक्षणो, राज्ञो हि पादयोश्चक्रांकुश @@@@ @@@@@@ ॥३०९॥ @@ For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटोकं ३१०॥ 10000000000000000006 लक्षणं स्यात. कीदृशः शक्रः? ललितचपलकुंडलकिरीटी, ललितेसविलासे चपले चंचले च ते कुंडले च यस्य स ललितचपलकुंडलः, किरीटं मुकुटं यस्यास्तीति किरीटी, ललितचपलकुंडलश्चासौ किरीटी, च ललितचपलकुंडलकिरीटी, चपलसुंदरकुंडलमुकुटधारक इत्यर्थः ॥ ६॥ ॥ मूलम् ॥-नमी नमेइ अप्पाणं। सक्ख सकेण चोइओ ॥ चइउण गेहं वेदेही । सामन्ने पज| वडिओ ॥ ६१ ॥ व्याख्या-नमिराजर्षिरात्मानं नमयति, आत्मानं विनयधर्म भावयति, कथंभूतो न-1 | मिः? शक्रेण साक्षात्प्रकारेण प्रत्यक्षीभूय चोदितः, गृहीतमनोभावः परोक्षिताशयः स नमिविदेहेषु विदेहदेशेषु भवो वैदेहो विदेहदेशाधिपो गृहं त्यक्त्वा श्रामण्ये श्रमणस्य साधोः कर्म श्रामण्यं साधुधर्मस्तत्र पर्युपस्थित उद्यतोऽभूत् , परि उपसर्गेणायमथों द्योतते स्वयमेवोद्यतः, न विंद्रप्रेरणातो धमें विप्लुतोऽभूदिति भावः ॥ ६१ ॥ ॥ मूलम् ॥-एवं करंति संबुद्धा। पंडिया पविअक्खणा ॥ विणयहेति भोगेसु । जहा से नमी | रायरिसित्ति बेमि ॥ ६२ ॥ व्याख्या-संबुद्धाः सम्यग्ज्ञाततत्वाः पंडिताः सुनिश्चितशास्त्रार्था एवममु-18 OCOCOD-SE00000000000 ॥३१०॥ For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं उत्तरा॥३११॥ 30000000000000000000६ ना प्रकारेण कुर्वति, भोगेभ्यो विशेषेण निवर्तते, कीदृशाः संबुद्धाः? प्रविचक्षणाः,प्रकर्षणाभ्यासातिशयेन विचक्षणाः क्रियासहितज्ञानयुक्ता इत्यर्थः. क इव भोगेभ्यो निवर्तते? यथा नमिराजर्षिोंगेभ्यो निवार्तित इत्यहं ब्रवीमि, सुधर्मास्वामी जंबूस्वामिनंप्रति वदति. ॥६२॥ इति तृतीयप्रत्येकबुद्धनमिराजर्षिसंबंधः. अथ यदा नमिः प्रतिबुद्धस्तदानीमेव नगातिर्नृपः प्रतिबुद्धः. अथ नगातिनृपचरित्रं कथ्यते-अस्मिन् भरते पुंड्रवर्धनं नाम नगरमस्ति, तत्र सिंहरथो नाम राजा वर्तते. गंधारदेशाधिपतेस्तस्य राज्ञोऽन्यदा द्वावश्वौ प्राभृतौ समायातो, तयोः परीक्षार्थमेकस्मिंस्तुरगे राजाधिरूढः, एकस्मिंश्च तुरगेऽपरो नर आरूढः, तेन सममपरैश्चाश्ववारशतैः परिवृतो बाह्यारामिकायां गतः, परीक्षां कुर्वता राज्ञाश्वःप्रधानगत्या विमुक्तः, सोऽपि बलवता वेगेन निर्ययो, यथा यथा राजा वल्गामाकर्षति तथा तथा स वायु-| वेगवान् जातः, पुरोपवनान्यतिक्रम्य सोऽश्वो राजानं लात्वा महाटव्यां प्रविष्टः, श्रांतेन भूपेन तदास्य वल्गा मुक्ता, तदा राजैनं विपरीताश्वं मन्यतेस्म, तस्मादुत्तीर्य राजा भूमिचरो बभूव, तं च पा -@0000000000000 ॥३११॥ For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३१२॥ DOO0G000GEGGO-0000000€ नोयं पाययित्वा वृक्षे बबंध, स्वप्राणवृत्तिं फलैर्विदधे. तत एकं नगमारुह्य क्वचित्प्रदेशे सुंदरमेकं महावासं ददर्श, राजा कुतूहलात्तस्मिन्नावासे प्रविष्टः, तत्रैकाकिनी पवित्रगात्रां कन्यां भूपतिर्दृष्टवान्. सा राजानमागच्छंतं दृष्ट्वा भूरिहर्षा आसनं ददो, राज्ञोचे का त्वं? कोऽयमद्रिनिवासः? किमिदं रम्यं धाम? कन्या प्राह भूपाल! प्रथमं मत्पाणिग्रहणं कुरु? सांप्रतं विशिष्टं लग्नमस्ति, पश्चात्सर्वं वृत्तांतमहं कथयिष्यामि. तयेत्युक्ते नृपतिस्तत्र तया समं पूजितं जिनबिंबं प्रणम्योद्वाहमांगल्यमलंचकार, भूपतिना परिणीता सा कन्या विविधान् भोगोपचारांश्चकार, विचित्राश्च स्वभक्तीर्दर्शयामास, अवसरे राजा तां प्रत्येवमाह विमलैः पुण्यैरावयोः संबंधो जातोऽस्ति, परमेकापि विचित्रचित्रा सभा नास्ति. त| तो नृपतिश्चित्रकरानाकार्य सभागृहभित्तिभागाः सर्वेषां समाश्चित्रयितुं दत्ताः, सर्वेऽपि चित्रकराः स्व|स्वभित्तिभागान् गाढोद्यमेन चित्रयंति, तत्रैको वृद्धश्चित्रकरः सकलचित्रकलावेदी स्वभित्तिभागं चित्रयितुमारब्धवान्, सहायशून्यतस्तस्य निरंतरं गृहतः कनकमंजरी रूपवती पुत्री भक्तं तत्रानयति. अन्यदा सा स्वगृहाद्भक्तमानयंती राजमार्गे गच्छंत्य श्ववारमेकं ददर्श, स च बालस्त्रीवराकादिज ||३१२॥ For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥३१३॥ 000000000000000000004 नसंकीर्णेऽपि राजमार्गे त्वरितमश्वमवाहयत्, लोकास्तु तद्भयादितस्ततो नष्टाः, सापि क्वचिन्नंष्ट्वा स्थिता, पश्चात्तत्रायाता, भक्तपानहस्तां तामागतां वीक्ष्य स वृद्धचित्रकरः पुरीषोत्सर्गार्थ बहिर्जगाम, एकत्राहारपात्रमाच्छादयित्वा सा क्वचिद्भित्तिदेशे वर्णिकैर्मयरपिच्छमालिलेख. ___ अथ तत्र राजा संप्राप्तः, भित्तिचित्राणि पश्यन् कुमार्यालेखिते केकिपिच्छे साक्षारिपच्छं म-4 न्यमानः करं चिक्षेप. भित्तास्फालनतो नखभंगेन विलक्षीभूतं तं नृपं सामान्यपुरुषमेव जानंती सा चित्रकरपुत्र्येवमाह चतुर्थः पादस्त्वमद्य मया लब्धः, नृपःप्राह पूर्वं त्वया के त्रयः पादा लब्धाः? सांप्रतमहं कथं त्वया चतुर्थः पादो लब्धः? सा प्राह श्रूयतां? योऽद्य मया राजमागें त्वरीतमश्वं वाहयन् बालस्त्रीप्रमुखजनानां त्रासयन् दृष्टः स मूर्खत्वे प्रथमः पादो लब्धः, द्वितीयः पद इहत्यो राजा यः कुटुंबलोकसहितैश्चित्रकरैः समं भित्तिभागं जरातुरस्य मम पितुर्ददौ. तृतीयः पादो मम पिता, यो नि-10 त्यं भक्ते समायाते बहिर्याति. चतुर्थस्त्वं योऽस्मिन् भित्तिदेशे मल्लिखिते मयूरपिच्छे करं चिक्षेप, परमेवं त्वया न विमृष्टं यदत्र सुधाघृष्टे भित्तिदेशे निराधारा मयूरपिच्छस्थितिः कुतो भवति? एवं त sứcác con sẽ tangT9 ॥३१३॥ For Private And Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ३१४ ॥ 9009999363 106980580001 www.kobatirth.org स्या वचश्चातुरीरंजितो राजा तत्पाणिग्रहणवांछकः सन् तस्याः पितुः समीपे स्वमंत्रिणं प्रेषयित्वा तां प्रार्थितवान् पित्रापि सा दत्ता, सुमुहूर्त्ते राज्ञा परिणीता प्रकामं प्रेमपात्रं बभूव, सर्वांतः पुरीषु मुख्या जाता, विविधानि दूष्यानि रत्नाभरणानि चाससाद. एकदा तया मदनाभिधा स्वदासी रहस्येवं बभा षे भद्रे ! यदा मद्रतिश्रांतो भृपतिः स्वपिति तदा त्वयाहमेवं पृष्टव्या स्वामिनि ! कथां कथयेति तयोक्तमवश्यमहं तदानीं प्रश्नयिष्ये. अथ रात्रिसमये राजा तद्गृहे समायातः, तां भुक्त्वा रतिश्रांतो राजा यावत्स्वपिति तावता दास्येयं पृष्टा स्वामिनि ! कथां कथय ? राज्ञी प्राह यावद्राजा निद्रां प्राप्नोति तावन्मौनं कुरु ? पश्चात्वदग्रे यथेच्छं कथां कथयिष्यामि, राजापि तां कथां श्रोतुकामः कपटनिद्रया सुष्वाप, पुनर्दास्या सांप्रतं कथां कथयेति पृष्टा चित्रकरपुत्री कथां कथयितुमारेभे, मधुपुरे वरुणः श्रेष्टी एककरप्रमाणदेवकुलमकारयत् चतुःकरप्रमाणो देवस्तत्र स्थापितः, स देवस्तस्मै चिंतितार्थदायको बभूव अथ दासी प्राहैकहस्ते देवकुले चतुःकरप्रमाणो देवः कथं मातः ? इति तया पृष्ठे सा राज्ञी प्राहेमं रहस्यं तव कल्यरात्रौ कथयिष्यामि, अद्य तु निद्रा समायातीति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ३९४ ॥ Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥३१५॥ 90099999 www.kobatirth.org प्रोच्य सा राज्ञी राजशय्यापुरो भूमौ सुप्ता, सा दास्यपि स्वगृहे गता, राजा मनस्येवं चिंतयामास कल्यरात्रावपीदं कथानकं मया श्रोतव्यमिति निश्चित्य राजा सुप्तः सुखं निद्रामवाप. द्वितीयादिनेऽपि राजा तस्या एव गृहे रात्रौ समायातः, रात्र्यधं यावद्रतिसुखं भुंक्ते, पश्चाद्रतिश्रांतो राजा पूर्वकथानकश्रवणाय कपटनिद्रया सुप्तः, दासी प्राह स्वामिनि ! कथानकरहस्यं वद ? राज्ञी प्राहैकहस्ते देवकुले चत्वारः करा यस्य स चतुःकरो देवो नारायणादिकस्तत्र स्थापित इत्यर्थः. एका कथा समाप्ता. अथ तृतीयदिनरात्रावधि राजा तथैव कपटनिद्रया सुप्तः, दासी पुनः कथामद्य कथयेति तामाह, सा प्राह विंध्याचले पर्वते कोऽपि रक्ताशोकद्रुमः प्रौढोऽस्ति, तस्य घनानि पत्राणि संति, परं छाया नाभवत्. दासी प्राह पत्रावृतस्य तस्य छाया कथं न जाता ? राज्ञी प्राहैतद्रहस्यं तव कल्यरात्रौ कथयिष्यामि, अद्याहं रतिश्रांता निद्रासुखमनुभविष्यामीत्युक्त्वा सुप्ता, दासी तु स्वगृहे गता. अपररात्रौ राजा भोगान् भुंक्त्वा तथैवरात्रौ सुप्तः, दासी प्राह स्वामिनि ! कल्यसत्ककथारहस्यं कथनीयं राज्ञी प्राह तस्य वृक्षस्य सूर्यातपतप्तस्य मूर्ध्नि छाया नास्ति, अध एव छायास्तीत्यर्थः इति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 96०6०000000 सटीकं ॥३१५॥ Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kallassagersuri Gyarmande उत्तरा सटोकं ॥३१६॥ 000000000000000000000 द्वितीया कथा. ॥ अथ पुनस्तथैव नृपे सुप्ते दासीपृष्टा राज्ञी कथामाह-क्वचिन्निवेशे कश्चिदुष्ट्रश्चरन् कदापि बंबूलतलं ददर्श, तदभिमुखां ग्रीवां कुर्वन्नप्राप्ततरुच्छाखः प्रकामं खिन्नस्तस्यैव बंबूलतरोरुपयुत्सर्ग कृतवान्. तदा दासी राज्ञी पप्रच्छ हे स्वामिनि! कथमेतद् घटते? स्वग्रीवया यो बंबलतरुं न प्राप्तस्तदुपरि कथमसावुत्सर्ग चकार ? राज्ञी प्राहाद्य निद्रा समायाति, तेनैतत्कथारहस्यं कल्यरात्राववश्यं कथयिष्यामीत्युक्त्वा सुप्ता, कल्यदिनरात्रौ तथैव नृपे सुप्ते दासीपृष्टा राज्ञी तत्कथारहस्यमाह स ऊष्ट्रः कूपमध्यस्थं बंबूलतलं ददर्शति परमार्थः. इति तृतीया कथा ॥ पुनस्तथैव नृपे सुप्ते दासीपृष्टा राज्ञी कथामाचख्यौ, कस्मिंश्चिन्नगरे काचित्कन्या भृशं रूपसौभाग्यवती ह्यस्ति ,तदर्थं तन्मातृपितृभ्यां त्रयो वरा आहृताः समायाताः, तदानीं फणिना दष्टा सा कन्या मृता, तया समं मोहादेको वरस्तच्चितां प्रविष्टो भस्मसाइभूव, द्वितीयस्तद्भस्मपिंडदाता तस्मोपरि वासं चकार, तृतीयस्तु सुरमाराध्यामृतं प्राप, तदमृतेन च तच्चिता सिक्ता, कन्यां प्रथमं वरं च सद्योऽजीवयत्, कन्याप्युत्थिता तांस्त्रीन् वरान् ददर्श.राज्ञी दासींप्राह हे सखि! ब्रहि ? तस्याः कन्यायाः 000000000000000000000 ॥३१६॥ For Private And Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३१७ ॥ 19900999509910306650000 www.kobatirth.org को वरो युक्तः ? दासी प्राहाहं न वेद्मि त्वमेव ब्रूहि ? राज्ञी प्राहाय निद्रा सामायातीत्युक्त्वा सुप्ता. द्वितीयदिनरात्रौ दासीष्टष्टा सावदत्, यस्तस्याः संजीवकः स पिता, यः सहोद्रभृतः स बंधुः, यो भस्मपिंडदाता स तत्पतिरिति चतुर्थी कथा. तथैव रात्रौ नृपे सुप्ते दासीष्टष्टा राज्ञी प्राह कश्चिन्नृपः स्वपत्न्यै दिव्यमलंकारं सुगुप्तभृमिगृहे रत्नालोकात्सुवर्णकारैरजीघटत्, तत्रैकः स्वर्णकारः संध्यां पतितां ज्ञातवान् राज्ञी प्राह हे सखि ! तेन कथं रत्नालोकसहिते सुगुप्तभृमिगृहे यामिनीमुखं ज्ञातं ? दासी प्राह नाहं वेद्मि त्वमेव ब्रूहि ? राज्ञी प्राहाद्य सांप्रतं निद्रा समायातीत्युक्त्वा सुप्ता द्वितीयदिनरात्रौ दासीष्टष्टा राज्ञी प्राह स सुवर्णकारो रात्र्यंधोऽस्तीति परमार्थः इति पंचमी कथा. पुनरेकदा नृपे सुप्ते दासीष्टष्टा राज्ञी प्राह केनापि राज्ञा द्वौ मलिम्लुचौ निश्छिद्रपेटायां क्षिप्त्वा समुद्रमध्ये प्रवाहितो, | कापि तटे सा पेटी लग्ना, केनचिन्नरेण गृहीता, उद्घाट्य तौ दृष्ट्वा पृष्टौ भो युवयोरत्र क्षिप्तयोरय कतमो दिवसोऽयं ? तयोर्मध्ये एकः प्राहाद्य चतुर्थी दिवसः, राज्ञी प्राह हे सखि ! तेन कथं चतुर्थो दिवसो ज्ञातः ? दासी प्राहाहं न वेद्मि त्वमेव वद ? राज्ञी त्वद्य सांप्रतं निद्रा समायातीत्युक्त्वा सु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 90055 9000000000 सटोकं ॥ ३१७ ॥ Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Tiến उत्तरा सटीक ॥३१८॥ siêu 00000000000000000000 ता. द्वितीयदिनरात्रौ दासीपृष्टा राज्ञो प्राह स चतुर्थ दिनवक्ता पुरुषस्तुर्यज्वरी वर्तते, इति परमार्थः. इति षष्टी कथा. पुनरन्यदा दासीपृष्टा रात्रौ सा राज्ञी कथामाचख्यौ, काचित्स्त्री सपत्नीहरणभयेन निजांगभूषणानि पेटायां क्षिप्त्वा मुद्रां च दत्वालोकभूमौ मुमोच. अन्यदा सा स्त्री सखीनिवासे गता, सपत्नी च विजनं विलोक्य तां पेटामुद्घाट्यानेकाभरणश्रेणिमध्यादेकं हारं निष्कास्य तनयायै ददौ, तनया च स्वपतिगृहे तं सुगुप्तं चकार, कियत्कालानंतरं सा स्त्री तत्रायाता, तां पेटां दरादवलोक्यैवं ज्ञातवती यदस्याः पेटाया मध्यान्मम हारोऽनयापहृत इति सा स्त्री तां सपत्नी चौर्येण दूषयामास, सपत्नी शपथान् करोति, हारापहारं न मन्यते, तदा सा स्त्री तां सपत्नीं दुष्टदेवपादस्पशिपथायाकर्षितवती, तदानी भयभ्रांता सपत्नी तं हारं तनयागृहादानीय तस्यै ददौ. दासी प्राह हे स्वामिनि! तया कथं ज्ञातो हारापहारः? राज्ञी प्राह कल्यरात्री कथयिष्यामीत्युक्त्वा सा सप्ता. द्वितीयदिनरात्रौ पुनस्तया पृष्ठा राज्ञो प्राह सा पेटा स्वच्छकाचमय्यस्तीति परमार्थः. इति सप्तमी कथा. ॥ पुनरपि दासीपृष्टा तयोक्तं-कस्यचिद्राज्ञः कन्या केनापि खेटेनापहृता, तस्य राज्ञश्चत्वारः 4 0 ॥३१८॥ - For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ३१९ ॥ www.kobatirth.org पुरुषाः संति, एको निमित्तवेदी, द्वितीयो रथकृत्, तृतीयः सहस्रयोधा, चतुर्थो वैद्यः तत्र निमित्तवेदी दिशं विवेद, रथकृद्दिव्यं रथं चकार, खगामिनं तं रथमारुह्य सहस्त्रयोधी वैद्यश्च विद्याधरपुरे गतौ, सहस्रयोधी तु तं खेटं हतवान् हन्यमानेन खेटेन कन्याशिरश्छिन्नं, तदैव तेन वैद्येन शिर औषधेन संयोजितं राजा पश्चादागतेभ्य एभ्यश्चतुर्भ्यस्तां सुतां ददौ कन्या प्राहैषुमध्याद्यो मया सह चिताप्रवेशं करिष्यति तमहं वरिष्यामीति प्रोच्य सा कन्या सुरंगद्वारि रचितायां चितायां प्रविष्टा, यस्तया सह तत्र प्रविष्टः स तां कन्यामूढवान्. दासी प्राह हे स्वामिनि । चतुर्षु मध्ये कोऽत्र प्रविष्टः ? राज्ञी प्राहाद्य रतिश्रमार्त्ताया मे निद्रा समायातीत्युक्त्वा सुप्ता, द्वितीयवासररात्रौ पुनर्दासीपृष्टा राज्ञी प्राह निमित्तवेदी इयं न मरिष्यतीति मत्वा चितां प्रविष्टस्तामूढवानिति परमार्थः इत्यष्टमी कथा. पुनरपि रात्रौ पृष्टा राज्ञी कथां प्राह-जयपुरे नगरे सुंदरनामा राजास्ति, सोऽन्यदा विपरीताश्वेनैकस्यामटव्यां नीतः, ततो वल्गां शिथिलीकृत्याश्वात्स राजोत्तीर्य तमश्वं कचित्तरौ बध्वा स्वयमितस्ततो भ्रमन् कस्मिंश्चित्सरसि जलं पपौ, तत्रैकां सुरूप्रां तापसपुत्रीं ददर्श, तापसपुत्र्याहूतः स For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 900000000000000000000 सटीक ॥ ३१९ Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥३२०॥ 0000000000000000000000 | तापसाश्रमं प्राप, तत्र तापसास्तस्य भृशं सत्कारं चक्रुः सा कन्या तापसैस्तस्मै दत्ता, राज्ञा च परिणीता, तां नवोढां कन्यां गृहीत्वा तमेवाश्वमारुह्य पश्चाद्वलितः, अंतरालमार्गे क्वचित्सरःपाल्यां राजा सुप्तो जाग्रन्नेवास्ति, राज्ञी तु सुप्ता निद्राणा च. अथ केनापि राक्षसेन तत्रागत्य नृपस्यैवं कथितं षण्मासान् यावद बुभुक्षितोऽहमद्य त्वां भक्ष्यं प्राप्य तृप्तो भविष्यामि, अन्यथा मद्वांछितं देहि? राज्ञो क्तं ब्रूहि स्ववांछितं? तेनोक्तं कश्चिदष्टादशवर्षीयो ब्राह्मणः शिरसि पितृदत्तपदस्त्वया खड्गेन हतः सप्तKा दिनमध्ये चेद्दलियते तदाहं त्वां मुंचामि, नान्यथेति. राज्ञा तत्प्रतिपन्नं. अथ प्रभाते राजा ततश्चलितः कुशलेन स्वपुरे गतः, सैनिकाः सर्वेऽपि मिलिताः, राज्ञा स्वमं| त्रिणे राक्षसवृत्तांतः कथितः, मंत्रिणा सुवर्णपुरुषो निर्माय पटहवादनपूर्व नगरे भ्रामितः, एवं चोद्घोषितं यो ब्राह्मणपुत्रो राक्षसस्य जीवितदानेन नृपजीवितदानं दत्ते तस्य पित्रोरयं सुवर्णपुरुषो दीयते. इयमुद्घोषणा षड्दिनानि यावत्तत्र जाता, सप्तमदिने एकः प्राज्ञो ब्राह्मणपुत्रस्तां निर्घोषणां श्रुत्वैवं मातापित्रोरबोधयत, प्राणा गत्वराः संति, मातापित्रोश्चेद्रक्षां प्राणैः क्रियते तदा वरं, तेनाहं 3000000000000000000000 ॥३२०॥ For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥३२१॥ 0000000000000000000004 नृपजीवितरक्षार्थ खजीवितं राक्षसाय दत्वा सुवर्णपुरुषं दापयामि. एवं वारंवारमाग्रहेण पित्रोरनुमतिं गृहीत्वा राजसमीपे गतः, राज्ञा तत्पितुःपादौ शिरसि दापयित्वा खयमाकर्षितखड्गेन पृष्टौ भूत्वा राक्षसस्य समीपं स नीतः, यावता राक्षसो दृष्टस्तावता नृपेणोक्तं भो ब्राह्मणपुत्र! इष्टं स्मर? एवं | नृपेणोक्तः स ब्राह्मणपुत्र इतस्ततो नेत्रे निःक्षिपन् जहास, तदा राक्षसस्तुष्टः प्राह यदिष्टं तन्मार्गय ? स प्राह यदि त्वं तुष्टस्तदा हिंसां त्यज? जिनोक्तं दयाधर्मं कुरु ? राक्षसेनापि तद्वचसा दयाधर्मः प्रतिपन्नः, राजादयोऽपि तं दारकं प्रशंसितवंतः. अथ दासी प्राह हे राज्ञि! तस्य ब्राह्मणपुत्रस्य को | हास्यहेतुः? तयोक्तं सांप्रतं मे निद्रा समायातीत्युक्त्वा सुप्ता, द्वितीयदिने दासीपृष्टा सा राज्ञी प्राह हे हलेऽयं तस्य हास्यहेतुः-तृणां हि माता पिता नृपः शरणं, ते त्रयोऽपि मत्पार्श्वस्थाः, अहं पुनः कस्य शरणं श्रयामीति तस्य हास्यमुत्पन्नमिति परमार्थः. इति नवमी कथा. एवं साचित्रकरसुता कथाभिर्मुहर्मुहमोहयंती राजानं वशीचकार, राजा तु तस्यामेवासक्तोऽन्यासां राज्ञीनां नामापि न जग्राह. ततस्तस्याश्छिद्राणि पश्यंत्यः सर्वा अपि सपन्यः परमं द्वेषं वहंते, चि 0000000000000000000006 ॥३२१॥ For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३२२ ॥ 0000 www.kobatirth.org करसुता तु निरंतरं मध्याह्ने रहस्येकाकिनी कपाटयुगलं दत्वा गृहांतः प्रविश्य पूर्ववस्त्राणि प्रावृत्यात्मानमेवं निनिंद, हे आत्मंस्तवायं पूर्ववेषः, सांप्रतं राजप्रसादादुत्तमामवस्थां प्राप्य गवं मा कुर्याः ? एवमात्मनः शिक्षां ददतीं तां दृष्ट्वा सपत्न्यो राजानमेवं विज्ञपयामासुः, हे स्वामिन्नेषा क्षुद्रा तवानिशं कार्मणं कुरुते यद्यस्माकं वचनं न मन्यसे तदा मध्याह्ने स्वयं तद्गृहे गत्वा तस्याः स्वरूपं विलोकयेति. अथ भूपतिस्तासां वाक्यं निशम्य मध्याह्ने तस्या गृहे गतः, सा तु तथैव पूर्वनेपथ्यं परिधायात्मनः शिक्षां ददती भूपतिना दृष्टा, सर्वाण्यपि तद्वचांसि श्रुतानि तस्या निर्गर्वतां ज्ञात्वा परमं प्रमोदमवाप. स इमां पट्टराज्ञीं चकार, इयं च विशेषान्मनोविनोदं चकार. अन्यदा तन्नगद्याने विमलाचार्यः समायातः राज्ञ्या सह नृपस्तद्वंदनाय तत्र गतः, नगरलोकोऽपि तद्वंदनार्थं गतः, तदा विमलाचार्यो देशनां चकार, चित्रकरसुता नृपश्च द्वावपि प्रतिबुद्धौ. श्रावकधर्मं गृहीतवंतौ, परस्परम|नाबाधया त्रिवर्गसाधनं कुरुतः अन्येद्युस्तया दत्तपंचपरमेष्टिनमस्कारः स पिता मृतो व्यंतरो जातः. कालांतरेणार्हतं धर्ममाराध्य चित्रकरसुता राज्ञी मृता देवीत्वं प्राप, ततश्च्युत्वा वैताढ्थे पर्वते तोर - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ३२२ ॥ Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥३२३॥ + ធ្វើឱ្យវថ្ងៃថិជុំវិញថ្ងៃធ្វើពីខ្ញុំ णाभिधे पुरे दृढशक्तिखेचरस्य पुत्री कनकमाला बभूव, प्राप्तयौवनां तामेकदा वीक्ष्य कंदर्पतप्तो वासवनामा कश्चित् खेचरोऽपहृत्य तामत्र महाद्री मुक्त्वा स्वचित्ते प्रमोदं बभार, अत्र विद्याबलात्समयां सामग्री विधाय स वासवविद्याधरो यावद्गंधर्वोद्वाहाय समुत्सुकोऽभवत्तावत्कनकमालाग्रजस्तदनुपदिकस्तत्रायातो वासर्व विद्याधरमधिक्षिप्तवान्, तो द्वावपि कोपाद् घोरं युद्धं कुर्वाणी परस्परप्रहारातों मृतो, कनकमाला तु भृशं भ्रातृशोकं चकार, तदानीं कश्चिदेवस्तत्रागत्य कनकमालांप्रत्येवमवादीत्, हे पुत्रि! भ्रातृशोकं मुंच ? चित्तं स्वस्थं कुरु ? ईदृश एव संसारोऽस्ति, त्वं मम पूर्वभवे पुत्र्यभूः तिष्ट त्वमत्रैव गिरौ? अत्र स्थितायास्तव सर्वं भव्यं भविष्यति. एवं देववचनमाकर्ण्य कनकमाला चिंतयामास कोऽसौ देवः? कथमस्याहं पुत्री? असौ मयि स्निह्यति, अहमप्यस्मिन् स्निह्यामि, यावदेवं कनकमाला चिंतयति तावत्तजनको विद्याधरेन्द्रो दृढशक्तिनामा धावन् तत्रायातः, स्वपुत्रं स्वर्णतेजसं विरोधिनं वासवविद्याधरं च मृतं दृष्ट्वा, छिन्नमस्तकां च तां पुत्रीं दृष्ट्वैवं विचारयामास, अयं सुत इयं सुतायं शत्रुस्त्रयोऽप्यमोहगवस्था प्राप्ताः, स्वप्नोपमं जगत्सर्वं दृश्यते. एवं ध्यायतस्तस्य दृढशक्तिविद्याधरस्य 09 ta sap 009 ३२३॥ For Private And Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥३२४॥ 1000000000003000000 जातिस्मरणमुत्पन्नं, असा शासनदेवीप्रदत्तवेषश्चारणश्रमणो यतिरमृत्. अथ स व्यंतरस्तया पुत्र्या सह तं श्रमणं ननाम, जीवंती तां पुत्रीं वीक्ष्य स चारणश्रमणस्तं व्यंतरं नमंतमपृच्छत् किमिदर्मिद्रजालं मया दृष्टं ? व्यंतरः प्राह तव पुत्रशत्रू मिथो वियुध्य मृतो, इयं च कन्या जीवंत्यपि मृता| दर्शिता, मुनिः प्राह कथं त्वया माया कृता? स व्यंतरः स्मृत्वैवमाह हे मुनिनायकैतत् शृणु ? क्षितिप्रतिष्टनृपतेर्जितशत्रोरियं प्राग्भवे पन्यभवत्, चित्रांगदनाम्नश्चित्रकृतो ममैषा पुत्र्यभवत्, एतया 121 प्राग्भवेत्यसमये मम नमस्कारा दत्ताः, तत्प्रभावादहं व्यंतरो जातः, एषापि मृता देवी जाता, देवीत्वमनुभूय तव सुतात्र भवे जाता, तेन विद्याधरेणापहृत्यात्र चैत्ये मुक्ता, वासवाख्यखेचरेणावासं कृत्वा विवाहसामग्री मेलयित्वा विवाहः कर्तुमारब्धः. ततश्च कनकतेजनामा वृद्धभ्राता समायातः. ततो द्वौ क्रुद्धौ दुर्धर्षयुद्धेऽन्योन्यशस्त्रघातेन मरणमापतुः, असावपि भ्रातृशुचार्दिता स्थिता. अन्येद्युर्यात्रार्थमायातेन मया सा दृष्टा, एतस्या बंधौ चौरे च मृते यावदिमामहमाश्वासयामि तावद्भवंतोऽत्र प्राप्ताः, मया विमृष्टमियमनेन जनकेन समं मा यात्विति मयतस्या गोपनमाया विहिता, 000000000000000000000 ॥३२४॥ For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३२५॥ 900000000000000000000 यत्तव निराशत्वं मया तदानों कृतं तत्क्षंतव्यं. मुनिरूचेऽहो व्यंतर! या त्वया तदा माया कृता स मम भवहारिणी जाता, तेन मम भवतोपकृतं, न किंचिदपराद्धं. एवमुक्त्वा स मुनिर्धर्माशिषं दत्वान्यत्र विजहार. अथ प्राग्भववृत्तांतं श्रुत्वा सा कन्या जातिस्मरणभागभूत्, तदा प्राग्जन्मजनकं तं व्यं-14 तरमाह हे तात! तं पूर्वभवपतिं मे मेलय? व्यंतरःप्राह स ते प्राग्भवभर्ता जितशत्रुनृपतिर्देवीभूय च्युतः सांप्रतं सिंहरथो नाम राजा जातोऽस्ति, स गंधारदेशे पुंडूवर्धननगरादश्वापहृतोऽत्र समायास्यति, स हि त्वामत्रैव सकलसामग्ऱ्या परिणेष्यति, यावत्स इह भ्येति तावत्वमत्रैव तिष्टेत्युक्त्वा स व्यंतरः सुराचले शाश्वतजिनबिंबानि नंतुं गतवान् . इमं सर्ववृत्तांतं कथयित्वा सा कन्या राजानं प्रत्याह हे खामिंस्त्वमत्र मद्भाग्याकर्षितः समायातः. सिंहरथराजापीमां पूर्वभवकथां श्रुत्वा पूर्वभवश्वशुरो व्यंतरः स्मृतः पुनस्तत्रागात्, दिव्यवादित्रनिर्घोषं कृतवान् , मध्याहे जिनबिंबान्यभ्यर्च्य नृपोऽभुंक्त. ततस्तेन व्यंतरेण पूरिताशेषवांछितोऽसौ नृपतिस्तत्र मासमेकं स्थितवान्.चरकालेन खराज्यानिष्टशंकी राजा तां दयितांप्रतीदमाह प्रिये! प्रबलो वैरिव्रजो मे राज्यमुपद्रोष्यति, ततोऽहं वपुरं यामि. द 00000000000000000000 ॥३२५॥ For Private And Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३२६ ॥ 00000000 60000०७० www.kobatirth.org यिता जगाद यदि राज्यं मोक्तुं न शक्यते तदा व्योमगमनसाधिकां प्रज्ञतिविद्यां मन्मुखाद् गृहाण ? यतस्तव व्योमगतिर्यथासुखं स्यात्, प्रदत्तां तां विद्यामासाद्य सिंहरथो राजा विद्याधराग्रणीर्वभूव, प्राग्भवप्रेम संपूर्णां तां प्रियामापृच्छ्य स राजा खपुरे व्योममार्गेण समायातः, तत्र पुरे कियदिनानि स्थित्वा सिंहरथो नृपतिस्तं पर्वतं पुनर्गतः एवं स्वनगरादस्मिन्नगे नित्यं गतागतिं कुर्वन्नृपतिः सिंहरथो लोकान्नगातिरिति नाम प्राप. अन्यदा तत्र नगे तं भूपं स व्यंतर एवमाहाहं मत्स्वामिनिर्देशादेशांतरं गमिष्यामि, त्वं म पुत्री स्वनगरे नोवेमं नगं शून्यं माकार्षीः एवमुक्त्वा स व्यंतरः स्थानांतरमगात्, नृपस्तन्नगे महनगरं व्यधात्, नगातिपुरमिति नाम कृतवान्, तत्रस्थो राजा तया राज्ञ्या सह भोगान् भुंजन् सुखेन कालं निर्गमयति, तत्र राज्यं पालयतस्तस्य बहुतरः कालो ययौ अन्यदा नगातिनृपः पुरपरि - सरे वसंतोत्सवं दृष्टुं जगाम, मार्गे मंजरीपुंजमंजुलमाम्रवृक्षमद्राक्षीत्, तत एकां मंजरीं नृपतिर्लीलया स्वकरेण जग्राह गतानुगतिका लोका अपि तस्य मंजरीफलपत्रादिकं जगृहु:, भूमिपालः क्रीडां For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 19009960: सटोकं ॥ ३२६ ॥ Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥३२७॥ Đi tu chân dung कृत्वा ततः पश्चाद्वलितस्तमाम्रवृक्ष काष्टशेषमालोक्येवं चिंतितवान् , अयमाम्रवृक्षो नेत्रप्रीतिकरो यो मया पूर्वमागच्छता दृष्टः, सोऽयं काष्टशेषो विगतशोभः सांप्रतं दृश्यते, यथायं तथा सर्वोऽपि जीवः कुटुंबधनधान्यदेहादिसौंदर्यभ्रष्टो नैव शोभां प्राप्नोति, एतच्च सर्व विनश्वरं यावन्न क्षीयते तावत्संयमे यत्नः कार्यः, इति चिंतयन्नगातिः प्रतिबुद्धो जातः, शासनदेवीप्रदत्तवेषः संयममाददे. अन्यदा ते करकंडुद्विमुखनमिनगातिराजानश्चत्वारोऽपि प्रत्येकबुद्धाः संयमिनो विहरंतोऽन्येयुः क्षोणीप्रतिष्टनगरे प्राप्ताः, तत्र चतुर्मुखे देवकुले क्रमतः पूर्वाद्येषु चतुर्दिग्द्वारेषु युगपत्प्रविष्टाः, तेषामादरकरणार्थं चतुर्मुखो यक्षः समंतात्सन्मुखोऽभवत् , तदानीं करकंडुमुनिः स्वदेहकंडुरोगोपशमनाय कर्णधृतां शलाकां गोपयन् द्विमुखेन संयमिनोक्तः पुरमंतःपुरं राज्यं देशं च विमुच्य पुनस्त्वं किं संचयं कुरुषे ? करकंदृमुनिर्यावतंप्रति वक्ति तावन्नमिराजर्षिणा द्विमुखप्रत्येवमुक्तं सर्वाणि राज्यकार्याणि मुक्त्वा पुनस्त्वया किमिदं शिक्षारूपं कार्य कर्तुमारब्धं? यावद द्विमुखो मुनिमिराजर्षिप्रत्युत्तरं दत्ते तावन्नगातिराजर्षिरेवमुवाच, यदा राज्यं परित्यज्य भवान् मुक्तावुत्सहते तदान्यं किमयाख्यातुं नाहति. अथ कर 00000000000 t in Tin ॥३२७॥ For Private And Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥३२८॥ 3000000000000000000004 कंडुमुनिस्तान् त्रीन् प्रत्येवमुवाच साधुषु साधुहितं वदन्न दुष्यो भवति, कंडूपशमनाय कर्णधृतोऽपि शलाकासंचयोऽयुक्त एव, परमसहता मया धृतास्तीति. एवं चत्वारोऽपि परस्परं संबुद्धाः सत्यवादिनःसंयमाराधकाः केवलज्ञानमासाद्याशवं जग्मुः अत्र नमिप्रसंगात्प्रत्येकबुद्धचतुष्टयकथा कथिता.॥ ॥इति नमिप्रवज्याख्यं नवममध्ययनं संपूर्णम् ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां नमिप्रव्रज्याख्यनवमाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु॥ 1900903930000000000000000000003933930001099999999990saan ॥ अथ दशममध्ययनं प्रारभ्यते ॥ NIGGE000000000000000003erseSNEHCECE0000000000000000000002 नवमेऽध्ययने चारित्रविषये निष्कंपत्वमुक्तं, तनिष्कंपत्वं शिक्षात एव भवति, ततो दशमेऽध्ययने शिक्षा वदति, इति नवमदशमाध्ययनयोः संबंधः. दशममध्ययनं श्रीगौतममुद्दिश्य श्रीवीरेणाभिहितमिति गौतमवक्तव्यता तावदुच्यते 000000000000000000000 ॥३२८॥ For Private And Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥३२९॥ 360000000000000000006 पृष्टिचपा नाम्नी नगरी, तत्र शालनामा राजा, महाशालनामा युवराजः, तयोर्भगिनी यशोमती, सटोक तस्याः पिठरनामा भर्तास्ति, यशोमतीकुक्षिसंभूतः पिठरपुत्रो गांगलिनामा वर्तते. अन्यदा भगवान् श्रीमहावीरस्तत्र समवसृतः, शालराजा महाशालादिपरिवृतस्तत्रागतो भगवंतं वंदित्वाग्रे धरणीतलोपविष्टः श्रीमहावीरकृतामिमां देशनामशृणोत्-मानुष्यादिका धर्मसाधनसामग्री दुर्लभास्ति, मिथ्यास्वादयो धर्मप्रतिबंधहेतवो बहवो वर्तते, महारंभादीनि नरककारणानि संति, जन्मादिदुःखप्रचुरः संसारोऽस्ति, कषायाः संसारपरिभ्रमणहेतवः संति, कषायपरित्यागे च मोक्षप्राप्तिरिति भगवदेशनां श्रुत्वा संवेगमुपागतः शालराजा जिनेंद्रप्रत्येवमुवाच, भगवच्चरणमूलेऽहं तपस्यामादास्ये, परं महाशालं यावद्राज्ये स्थापयामि तावत् श्रीभगवद्भिरन्यत्र विहारो न कार्यः. भगवतोक्तं प्रतिबंधं माकार्षीरिति शालराजा गृहे गत्वा महाशालं भ्रातरं प्रत्येमाह बंधो! त्वं राज्यं पालय? अहं व्रतं गृह्णामि, महाशाल उवाच भवद्वदहं संविनोऽस्मि, अलं महारंभहेतुना राज्येन, ममापि प्रव्रज्याग्रहणमनोरथोऽस्ति. तदा 10॥३२९॥ शालराज्ञा भगिनीपुत्रो गांगलिः स्वराज्येऽभिषिक्तः, शालमहाशालौ द्वावपि प्रत्रजितौ, भगिनी श्रम 30000000000000000000 For Private And Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥३३०॥ BR-6000000000000019 |णोपासिका जाता, भगवांस्ततो विहारं चकार. शालमहाशालमुनी एकादशांगान्यधोतो, भगवान् राजगृहे समवसृतः, तत्रानेकभव्यान् प्रतिबोध्य स्वामी चंपायां गतः, तत्र शालमहाशालौ स्वामिनंप्रत्येवमूचतुर्यदि भवदाज्ञा स्यात्तदा वयं पृष्टिचंपायां व्रजोमः, यदि कश्चित्तत्र प्रतिबुध्यते सम्यक्त्वं वा लभते तदास्माकं महान् लाभो भवतीति. स्वामिना तदा तयोर्गौतमः सार्थे दत्तः, गौतमस्वामी ताभ्यां सह पृष्टिचंपायां गतः, तदा गांगलिराजा पितृमातृभ्यां पिठरयशोमतीभ्यां सह वंदितुमायातः, समागतायां पर्षयेवं देशनां चकार भो भव्याः ! विषयप्रसक्ता मा तिष्टत? अनेकदुःखदारुणे संसारे प्रतिबंधं मा कुरुत? कष्टेन मनुष्यादिसामग्री प्राप्तास्ति, संध्याभ्ररागसदृशो यौवनादिप्रपंचोऽस्ति, क्षणदृष्टो नष्टः सकलसंयोगोऽस्ति, जलबिंदुचंचलं जीवितमस्ति, ततो जिनधर्म प्रकाममुद्यमं कुरुत? तथाकृतेऽचिरेण शाश्वतपदप्राप्तिर्भवतां भवतोति गौतमदेशनां श्रुत्वा गांगलिः प्रतिबुद्धो भणति, भगवन्नहं भवदंतिके प्रव्रज्यां गृहीष्ये, नवरं मातापितरौ पृच्छामि, ज्येष्टपुत्रं च राज्ये स्थापयामि. एवमुक्त्वा गृहे गत्वा 00000000000000000000६ ॥३३०॥ For Private And Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३३१ ॥ 3000 www.kobatirth.org मातापितरौ पृष्टो, ताभ्यामुक्तं यदि त्वं प्रत्रजिष्यसि तदा वयमपि प्रत्रजिष्यामः ततः पुत्रं राज्ये स्थापयित्वा गांगलिराजा स्वमातृपितृभ्यां सह प्रत्रजितः गौतमस्वामी तैः शिष्यैः सह पश्चादलितः, मार्गे शालमहाशालयोः शुभाध्यवसायेन केवलज्ञानमुत्पन्नं, पुनरग्रे गच्छतां गांगलिप्रमुखाणां त्रयाणामपि शुभध्यानेन केवलज्ञानमुत्पन्नं. एवं सर्वेऽपि ते गौतमसहिताश्चंपायां गताः. गौतमस्वामिना भगवच्चरणौ प्रणतौ, शालमहाशालादिकेवलिनो भगवतः प्रदक्षिणां कृत्वा तीर्थं प्रणम्य केवलपर्षदभिमुखं चलिताः, तावदुत्थितो गौतमस्तान्प्रत्येवं भणति भोः शिष्याः क्व व्रत ? वंदत तीर्थकरं ? तावता भगवान् प्राह गौतम ! केवलिनो माशातयेति भगवद्वचसा गौतमस्तान् क्षामयति, मनस्येवं च चिंतयति, अहं न सेत्स्यामि, मदीयाः शिष्याः केवलज्ञानमासादयंति, किंव यावन्मया केव लज्ञानं न प्राप्तं इतोऽवसरे मिथो देवानामेवं संलापो वर्तते यदद्य भगवता व्याख्यानावसरे एवमादिष्टं यो भूमिचरः स्वलब्ध्याष्टापदाद्रौ चैत्यानि वंदते स तेनैव भवेन सिद्धिं यातीति श्रुत्वा गौतमः स्वामिनं पृच्छति हे भगवन्नहमष्टापदे चैत्यानि वंदितुं यामीति भगवतोक्तं व्रजाष्टापदे ? तत्र चै For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 90000606960००८ सटीकं ॥३३१॥ Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३३२ ॥ 1996 ०००००० www.kobatirth.org. त्यानि वंदस्व? ततो हृष्टो गौतमो भगवच्चरणौ वंदित्वा तत्र गतः पूर्वं हि तत्राष्टापदे तादृग्जनसंवादं दृष्ट्वा पंचपंचशतपरिवारास्त्रयः कोडिन्नदिन्नसेवालाख्यास्तापसा गताः संति, तेषु कोडिन्नस्ताप - सः सपरिवार एकांत रोपवासेन भुंक्ते, पारणे मूलकंदान्याहारयति, सोऽष्टापदे प्रथममेखलारूढोऽस्ति. द्वितीय दिन्नतापसः सपरिवारः प्रत्यहं षष्टषष्टपारण के परिशटितानि पर्णानि भुंक्ते, स द्वितीयमेखलामारूढोऽस्ति तृतीयः सेवालतापसः सपरिवारो निरंतरमष्टमपारणके सेवालं भुंक्ते, स तृतीयमेखलामारूढोऽस्ति. एवं तेषु क्लिश्यमानेषु गौतमः सूर्यकिरणावलंबेन तत्रारोढुमारब्धः ते तापसाश्चिंतयत्येष स्थूलवपुः कथमत्राधिरोढुं शक्ष्यते ? वयं तपस्विनोऽप्यशक्ताः एवं चिंतयत्स्वेव तेषु पश्यत्सु स गौतमः क्षणादष्टापदपर्वतशिखरमधिरूढः, ते पुनरेवं चिंतयंति यदासावतरिष्यति तदास्य शिष्या वयं भविष्यामः. अथ गौतमस्वामी प्रासादमध्ये प्राप्तो निजनिजवर्णपरिमाणोपेताश्चतुर्विंशतिजिनेंद्राणां भरतकारिताः प्रतिमा ववंदे, तासां चैवं स्तुतिं चकार - 'जगचिंतामणि जगनाह । जगगुरु जगरक्खण ॥' इत्यादि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 0099999999 सटीकं ॥ ३३२ ॥ Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३३३॥ 000000000000000000 स्तुतिं कृत्वा पूर्वदिग्भागे पृथिवीशिलापट्टकेऽशोकवरपादपस्याध एकरात्रौ पर्युषितः. इतश्च शकलोकपालो वैश्रमणस्तत्र चैत्यानि वंदितुमायातः, प्रत्येकं चैत्यानि वंदित्वाशोकतरोरधः समायातः, गोतमस्वामिनं वंदित्वाग्रे निषण्णः, तस्याग्रे गौतम एवं धर्म कथयति-धर्मार्थकामास्त्रयः पुरुषार्थाः, तत्रार्थकामसाधकत्वेन धर्म एव प्रधानः, स च देवगुरुभक्तिरागेण भवति, देवः पुनः सर्वज्ञः सर्वदर्य-| ष्टादशदोषरहितो भवति, गुरवः सुसाधवो भवंति, साधवः समशत्रुमित्राः समलेष्टुकांचनाः पंचसमितास्त्रिगुप्ता अममा अमत्सरा जितेंद्रिया जितकषाया निर्मलब्रह्मचर्यधराः स्वाध्यायध्यानसक्ता दश्चरतपश्चरणा अंतप्रांताहाराः शुष्कमांसरुधिराः कृशशरीरा भवंति. इमां गौतमक्रियमाणां देशनां श्रुत्वा वैश्रमणमनस्येवं विसंवादो जातोऽहो एतेषां विशेषपुष्टिद्युतिधरं शरीरं, यतिवर्णनं चेशमिति वैश्रमणमनोवितकं ज्ञात्वा गौतमस्तदा पुंडरीकाध्ययनं प्ररूपितवान्. तथा च पुष्कलावतीविजये पुंडरोकिण्यां नगर्या महापद्मराजाभवत्, तस्य पद्मावती राज्ञी बभूव, तस्याः कुक्षिसंभूतौ पुंडरीककंडरीकनामानौ पुत्रौ जातो, पितर्युपरते पुंडरीको राजा जातः, कंड 9900000000000 ॥३३ For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi उत्तरा सटीक ॥३३४॥ 30000000000000000000006 रीको युवराजो जातः, अन्यदा तत्र स्थविराः साधवः समायाताः, स्थिता नलिनीवनोद्याने, कंडरीककसहितो पंडरीकस्तत्र गतो वंदित्वाग्रे निषण्णो धर्मदेशनां शुश्राव, पंडरीकः श्रावकधर्म प्रपन्नवान , कंडरीकः प्रबुद्धस्तान् प्रत्येवं जगादाहं भवन्निकटे प्रव्रज्यां गृहीष्ये, नवरं पुंडरीकराजानं पृच्छामीत्युक्त्वा पुंडरीकंप्रत्यहं प्रवजामीत्युक्तवान्, पुंडरीकोऽप्याह इदानीं त्वं मा प्रवज्यां गृहाण ? तवाद्य राज्याभिषेकं करोमि, त्वं निश्चितः सन् राज्यं पालय ? यथेष्टं सुखं भज? कंडरीको नैतदंगीकुरुते, पुनः प्रत्रज्याग्रहमेव कुरुते, यावदसौ राज्यादिलोभेन गृहे स्थापयितुं पुंडरीकेण न शक्यते, तावत्संयमकष्टं २ पुंडरीकोऽस्य दर्शयति-अयं संयमः सत्यः सर्वदुःखक्षयंकरः, परं वालुकास्वादसदृशः, गंगाप्रमुखमहा नदीप्रवाहसन्मुखगमनवद् दुःसाध्यः, भुजाभ्यां समुद्रतरणवत्कष्टानुष्ठेयः. अत्र द्वाविंशतिपरीषहाः सोढव्याः, ततः सुकुमालशरीरेण भवता नायं संयमः पालयितुं शक्यः, तस्माद् गृह एव तिष्ठ ? राज्यसुखं च भजेति पुंडरीकेणोक्तः कंडरीकः प्राह, कापुरुषाणां परलोकपराङ्मुखाणामिहलोकविषयसुखतृष्णावतामयं संयमो दुःपाल्योऽस्ति, अहं च विषयसुखपराङ्मुखः परलोकसंमुखः शूरतरोऽस्मीति नाहं 90000000000000000000 ॥३३४॥ For Private And Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३३५॥ 0000000000000000006 संयमादिभेमीति वदंतं कंडरीकं पुंडरीको राजा संयमायानुज्ञातवान् . पुंडरीककारितमहामहःपूर्वकं कंडरीकः संयमं गृहीतवान् ; क्रमेण स्थविरांतिके स एकादशांगानि पपाठ. चतुर्थषष्टाष्टमादितपांसि चकार. एकदा तस्य तपस्विनस्तपःपारणके तुच्छाहारैर्दाघज्वरादयो रोगाः प्रादुर्भूताः, तथाप्यसो स्थविरैः समं विहारं चकार. एकदा ते स्थविराः कंडरीकेण समं विहरंतः पुडरीकिण्यां नगयां समायाताः, नलिनीवने समवसृताः, पुंडरीकराजा तेषां वंदनाय तत्रायातः, स्थविराणां देशनां श्रुत्वा कंडरीकमृर्षि वंदते, तद्वपुः सरोगं पश्यति, पुनः स्थविरांतिके समागत्यैवमवादीद्यदि स्थविराणामाज्ञा स्यात्तदाहं कंडरीकसुनेर्वपुषि प्रासुकौषधादिभिश्चिकित्सां कारयामि, यूयं मम यानशालायां तावत्कालं तिष्ठत? ततस्ते स्थ| विराः कंडरीकेण समं यानशालायां गत्वा स्थिताः. ततःस पुंडरीकराजा कंडरीकस्य प्रासुकौषधैश्चि| कित्सां कारयति, त्वरितमेव तस्य रोगोपशांतिर्जाता, स्थविरास्ततो विहारं चक्रुः, रोगातंकाद्विप्रमुक्तोऽपि कंडरीकमुनिर्मनोज्ञाहारादिभिर्मूर्छितस्ततो विहारं कर्तुं नेच्छति, कंडरीकस्य तादृशं स्वरूपमाकर्ण्य 10000000000000000000 ॥३३५॥ For Private And Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३३६॥ DREPORo@200000000000 पुंडरीकराजा तदंतिके समागत्यैवमाह धन्यस्त्वं, कृतपुण्यस्त्वं, सुलक्षणस्त्वं, सुलब्धमनुष्यभवस्त्वं, येन राज्यमंतःपुरं च परिहृत्य संयममाहतवान्, एवं द्वित्रिवारं पुंडरीकेणोक्ते प्राप्तलजः पुंडरीकराजानमापृच्छय कंडरीकः स्थविरैः समं ततो विजहार. कियत्कालमुग्रावहारं कृत्वा पश्चात्संयमाद्विखिन्नः शनैः शनैः स्थविरांतिकान्निर्गत्य पुंडरीकिण्यां नगर्यामशोकवाटिकायामशोकवरपादपस्याधः समागत्य शिलापट्टमारूढ उपहतमनःसंकल्पः किंचिद् ध्यायन्नेव तिष्ठति. ततःपुंडरीकोऽपि तत्रागत्य तं त्रिःप्रदक्षिणीकृत्य धन्यस्त्वमित्यायुक्तवान्, कंडरीकस्य तद्वचनं न रोचते, सर्वथा संयमाभ्रष्टं तं ज्ञात्वा पुंडरीकः पुनरेवमुवाचाहो भ्रातस्ते यदि विषयार्थस्तदेदं राज्यं गृहाणेत्युक्त्वा तं राज्येऽभिषिक्तवान्, स्वयं तु पंचमौष्टिकं लोचं कृत्वा संयममुपात्तवान्, कंडरीकसत्कं पात्रोपकरणादिकं च गृहोतवान्. स्थविराणामंतिके प्रव्रज्यां गृहीत्वाहारं गृहीष्ये, नान्यथेत्यभिग्रहं कृत्वा स्थविराभिमुखमेकाक्येव चलितः, कंडरीकस्तु राजगृहांतर्गत्वा तस्मिन्नेव दिने सरसमाहारं भुक्तवान्, रात्रौ च तस्य तदाहारस्य रसात्कृशशरीरस्योदरे महाव्यथोत्पन्ना, न कोऽपि तस्याग्रे मंत्रिसामंतादिकश्चिकित्सार्थ समा ఆతులు తదితరులతర తరుగుతో ॥३३६॥ For Private And Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक nosẽ sa tết 06006 याति, प्रव्रज्यापरित्यागादयोग्य इत्ययं सर्वेरपि लोकैरुपेक्षितः, स आर्तरौद्रध्यानोपपन्नः कालं कृत्वा सप्तमनरकपृथिव्यां नारकत्वेनोत्पन्नः. पुंडरीकस्तु स्थविरांतिके गत्वा पुनर्दीक्षां गृहीतवान्, प्रथममष्टमं तपः कृतवान्, पारणे च शीतलरूक्षाहारेण वपुषि महावेदना समुत्पन्ना, ततस्तेनानशनं विहितं, चत्वाार शरणानि कृतानि, आलोचितप्रतिक्रांतः पुंडरीकः कालं कृत्वा सर्वार्थसिद्धविमाने देवत्वेनोत्पन्नः, इममाख्यानं वैश्रमणाग्रे उक्त्वैवं पुनरुवाचाहो देवानुप्रिय! दुर्बलशरीरोऽपि कंडरीकः सप्तमी भूमि गतवान्, सबलशरीरोऽपि पुंडरीकः सर्वार्थसिद्धिविमाने गतस्तस्माद् दुर्बलशरीरं संयमसाधनं | तद्वयाघातकं वा, एवं नियमोनास्ति, किंतु ध्यानमेव तत्साधनं, यस्य शुभध्यानं स संयमाराधकः, यस्य तु ध्यानमशुभं स संयमविराधकः. एवं गौतमस्वामिव्याख्यानं श्रुत्वा वैश्रमणो वंदित्वा स्वस्थानं गतः, गौतमः प्रभाते चैत्यानि नमस्कृत्याष्टापदात्प्रत्यवतरतिस्म, तापसास्तदैवमाहुए॒यमस्मद्गुरवो वयं भवच्छिष्या भवामः, तदा | गोतमस्वामी भणति मम धर्माचार्यस्त्रिलोकगुरुर्वर्धमाननामास्ति, ते च भणंति युष्माकमप्याचार्यों 000000000000000000000 ॥३३७॥ For Private And Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३३८ ॥ 0000000000000 e www.kobatirth.org वर्तते किं ? गौतमः प्राहेदृशो मम धर्माचायों वर्तते, यथा सर्वज्ञः सर्वदर्शी रूपसंपदा तिरस्कृतत्रिलोकरूपः किंकरीकृत सकलसुरासुरविरचितसमवसरणोपविष्ट उपरिधृतच्छत्रत्रयः सुरेंद्रवीज्यमानचामरयुगलः चतुस्त्रिंशदतिशयनिधानः श्रमण भगवान् श्रीमहावीरनामा वर्तते. एवं वीतरागस्वरूपमाकर्ण्य तेषां तापसानां सम्यक्त्वोपचयः संपन्नः ततः सर्वेऽपि तापसा गौतमस्वामिना प्रत्राजिताः, शासनदेव्या तेषां सर्वेषां लिंगान्युपनीतानि, तैः सर्वैः शिष्यैः सह गौतम - स्वामी ततश्चलितः कस्मिंश्चिद ग्रामे गतः, भिक्षावेला जाता, गौतमेनोक्तं यद्भवतां रोचते तद्वक्तव्यं, मया तदानोयते, तैरुक्तं पायसमानेयं सर्वलब्धिसंपन्नो गौतमः क्वचिद् गृहे पतद्ग्रहं पायसेन भृतवान्, उपाश्रये आगत्य सर्वेषां तेषां मंडल्यामुपवेशितानां पात्रेषु क्षीरं परिवेषितवान्, न च क्षीरं क्षीणं भवति, महानसिकलब्धिमता गौतमेन पतग्रहेंगुष्टक्षेपाजेमतामेव सेवालतापसानामीदृशः परिणामो जातोऽहोस्माकं शुभकर्मोदयो जातः, यतोऽनभ्रवृष्टिसदृशः समस्तशास्त्रार्णवपारगामीदृशो गुरुरस्माभिर्लब्धः, इत्यादि भावनां भावयतां तेषां तदैव केवलज्ञानमुत्पन्नं. दिन्न For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir €666000000 0000663608 सटोकं ॥ ३३८ ॥ Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥३३९॥ 000000000000000000 तापसानां तु भोजनानंतरं चलितानां भगवत्समीपे प्राप्तानां भगवतश्छत्रादिविभूतिं च पश्यतां तथाविधशुभाध्यवसाययोगेन केवलज्ञानमुत्पन्नं. कोडिन्नतापसानां तु स्वामिनं साक्षाद् दृष्ट्वा तादृशाध्यवसायेनैव केवलज्ञानमुत्पन्नं. गौतमस्वामी भगवच्चरणौ प्रणनाम, ते तापसमुनयः केवलिनस्त्रिःप्रदक्षिणीकृत्य केवलिपर्षदभिमुखं चलिताः. तदा गौतमस्वामी भणतीहागच्छत ? भगवंतं प्रणमत? भगवान महावीरः प्राह गौतम! केवलिनो माशातय? ततो गौतमस्तेषां मिथ्यादृष्कृतं ददौ. ततःपरं गौतमस्य महत्यधृतिर्जाता. ततो भगवान् महावीरः गोतमस्वामिनंप्रत्याह गौतम! पूर्वभ-18 वपरिचितत्वेन तव मयि महान् रागोऽस्ति, तत्क्षयमंतरेण तव केवलज्ञानं नोत्पद्यते, क्षीणे 8 च तस्मिन्नेव भवे तवावश्यं केवलमुत्पत्स्यते, प्रशस्तोऽपि रागः केवलप्रतिबंधको भवत्येव, त्वमहं च द्वावपि निर्वाणे तुल्यौ भविष्याव इति माऽधृति का रिति. तदानीं स्वामी महावीरो द्रुमपत्तयमध्ययनं प्ररूपितवान् . इदं चाध्ययन सूत्रतोऽर्थतश्च भगवताश्रीमहावीरेणैव प्ररूपितमिति श्रीमदुत्तराध्ययनबृहवृत्तो. ततो ये वदंत्युत्तराध्ययनसत्रे वीरवाणास्पोऽपि नास्ति ते कुमतय एव बोधव्याः. 1000000000000000000000 For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥३४॥ 000000000000000000 ॥ मूलम् ॥-दुमपत्तए पंडुरए । जहा निवडइ राइगणाण अच्चुए ॥ एवं मणुआणुजीवियं । समयं गोयम मा पमायए ॥१॥ व्याख्या-भगवान् श्रीमहावीरदेवो गौतमस्वामिनमुद्दिश्यान्यानपि भव्यजीवानुपदिशति-हे गोतमैवमनेन दृष्टांतेन मनुजानां मनुष्याणां जीवितं जानीहि? त्वं | समय समयमात्रमपि मा प्रमादीः? प्रमादं मा कुर्याः? अत्र समयमात्रग्रहणमत्यंतप्रमादनिवारणार्थ, अनेन केन दृष्टांतेन? तद् दृष्टांतमाह-यथा रात्रिगणानामत्यये गमने, रात्रीणां गणा रात्रिगणाः | कालपरिणामा रात्रिदिवससमूहास्तेषामत्ययेऽतिक्रमे पांडुरकं द्रुमपत्रकं पक्वं वृताच्छिथिलीप्रायं पर्ण निपतति, तथैव दिनानामत्यये आयुर्लक्षणे ते शिथिले जाते सति जीवितं शरीरं पतति, जीवो | जातो यस्मिंस्तजीवितं शरीरमित्यर्थः, जीवितस्य कालस्य विनाशाभावात्, जीवितशब्देन शरीरमुच्यते. यदाह नियुक्तिकारः-परियत्तिय लावन्नं । चलंति संधि मुअंति विंटग्गं ॥ पत्तं वसणं पत्तं । काले पत्ते भणइ गाहं ॥१॥जह तुज्झे तह अम्हे । तुज्झेवि अहो हिआ जहा अम्हे ॥ अप्पाहेइ पडतं ।। पंडुअपत्तं किसलयाणं ॥२॥ नवि अस्थि नवि अ दोही। उल्लावो किसलपंडुपत्ताणं ॥ उवमा 000000000000000000000 ॥३४॥ For Private And Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३४९ ॥ 1900906 GOOGGL www.kobatirth.org खलु एस कया । भवियजणा विवोहणट्टाए ॥ ३ ॥ यथा हि किसलयानि पांडुपत्रेणानुशिष्यंते तथान्योऽपि यौवनगर्वितोऽनुशासनीयः ॥ १ ॥ अथायुषोऽनित्यत्वमाह - ॥ मूलम् ॥ कुसगो जह ओस बिंदुए। थोवं चिहइ लंबमाणाए ॥ एवं मणुयाण जीवियं । समयं गोयम मा पमायए ॥ २ ॥ व्याख्या - हे गौतम! समयमात्रमपि मा प्रमादीः ? तत्र हेतुमाहकुशस्याग्रेऽवश्यायविंदु लंबमानः सन् स्तोकं स्तोककालं तिष्ठति, वातादिना प्रेर्यमाणः सन् पतति, तथा मनुष्याणां जीवितमायुरस्थिरं ज्ञेयं एवमायुषोऽनित्यत्वं ज्ञात्वा धर्मे प्रमादो न विधेय इत्यर्थः. ॥ मूलम् ॥ इइत्तरियंमि आऊए । जीविए अ बहुपच्चवायाए । विहुणाहि रयं पुरेकडं । समयं गोयम मा पमायए ॥ ३ ॥ व्याख्या – इत्युक्तदृष्टांतेनेत्वरे स्वल्पकालपरिमाणे मनुष्यस्यायुषि भो गौतम ! पुराकृतं रजः प्राचीनकृतं पातकं दुःकर्म विशेषेण धुनीहि ? जीवात्पृथक्कुरु ? हे गौतम ! पुनर्जीवित केऽर्थात्सोपक्रमे आयुषि बहवः प्रत्यवाया उपघातहेतवोऽध्यवसायादयो वर्तते यस्मिंस्तद्बहुप्रत्यवायकं तस्मिन् बहुप्रत्यवायके समयमपि मा प्रमादं कुर्याः ? अत्रायुः शब्देन निरुपक्रममायुर्भ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9009999996 सटोकं ॥ ३४१ ॥ Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३४२ ॥ 98065966966069900908 www.kobatirth.org ण्यते, जीवितशब्देन सोपक्रमं भण्यते. एति प्राप्नोत्युपक्रमहेतुभिरतः प्रवर्त्यतया यथास्थित्यैवमनुभवमित्यायुः, तस्मिन्नायुषि निरुपक्रमे आयुषि स्वल्पपरिमाणेऽपि दुःकृतं दूरीकुरु ? यद्यपि पूर्वकोटिप्रमाणमायुर्भवति, तथापि देवापेक्षया स्वल्पमेव ज्ञेयमतृप्तत्वात्. यदुक्तं — धनेषु जीवितव्येषु । रतिकामेषु भारत । अतृप्ताः प्राणिनः सर्वे । याता यास्यंति यांति च ॥ १ ॥ अत्र सोपक्रमनिरुपकमायुर्ज्ञानं केवलिन एव भवेत्. ॥ ३ ॥ ॥ मूलम् ॥ – दुल्ल खलु माणुसे भवे । चिरकालेणवि सव्वपाणिणं ॥ विगाढा य विवागकम्मुणे । समयं गोयम मा पमायए ॥ ४ ॥ व्याख्या –— खल्विति निश्चयेन सर्वप्राणिनां सर्वजोवानां चिरका| लेनापि मनुष्यो भवो दुर्लभो दुःप्राप्यो वर्तते, तत्र हेतुमाह — कर्मणां मनुष्यगतिविघातकानां वि पाका विगाढा विशेषण गाढा विगाढा विनाशयितुमशक्यास्तस्मात्समयमात्रमपि प्रमादं मा कुर्याः. ॥ ४ ॥ कथं मनुजत्वं दुर्लभमित्याह ॥ मूलम् ॥ - पुढविकायमइगओ । उक्कोसं जीवो उवसंवसे ॥ कालं संखाईओ । समयं गोयम For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3000000699900999969 सटीकं ॥ ३४२ ॥ Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३४३॥ Son00000000000000000६ मा पमायए ॥ ५॥ व्याख्या-जीवः संसारी पृथ्वीकायमधिगतः पृथ्वीकायभावं प्राप्तः सन्नुत्कर्षत उत्कृष्टकालं संख्यातीतमसंख्योत्सर्पिण्यवसर्पिणीमानं कालं संवसेत्तद्रूपतयावतिष्टेत् , तस्मात्समयमात्रमपि मा प्रमादीः? ॥५॥ ॥ मूलम् ॥-आउक्कायमइगओ। उक्कोसं जीवो उवसंवसे ॥ कालं संखाईओ। समयं गोयम मा पमायए ॥६॥ व्याख्या-तथाप्कायमधिगतो जीव उत्कृष्टमसंख्योत्सर्पिण्यवसर्पिणीमानं कालं संवसेत् , तस्मात् समयमात्रमपि मा प्रमादीः? ॥६॥ ॥मूलम् ॥-तेउक्कायमइगओ। उक्कोसं जीवो उवसंवसे ॥ कालं संखाईओ। समयं गोयम मा पमायए ॥७॥ व्याख्या-एवं तेजस्कायमग्निकायमधिगतो जीव उत्कृष्ट संख्यातीतं कालमसंख्योत्सर्पिण्यवसर्पिणीमानं कालं संवसेत् , तस्मात्समयमात्रमपि प्रमादं मा कुर्याः? ॥७॥ ॥ मूलम् ॥-वाउक्कायमइगओ । उक्कोसं जीवो उवसंवसे ॥ कालं संखाईओ। समयं गोयम मा पमायए॥८॥ व्याख्या-एवं जीवो वायुकायमधिगतोऽप्युत्कृष्टमसंख्योत्सर्पिण्यवसर्पि ॥३४३ For Private And Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटीक ॥३४४॥ తంంతంతతతతలంతింత అతి | णीप्रमाणकालं संवसेतू, तस्मात् समयमात्रमपि प्रमादं मा कुर्याः? ॥८॥ ॥ मूलम् ॥-वणस्सइकायमइगओ। उक्कोसं जीवो उबसंवसे ॥ कालमणतं दुरंतं । समयं गोयम मा पमायए ॥९॥ व्याख्या-जीवः संसारी वनस्पतिकायमधिगत उत्कर्षत उत्कृष्टं काल| मनंतमुत्सर्पिण्यवसर्पिणीमानमनंतकायिकापेक्षं वसेत्, कथंभूतमनंतं कालं? दुरंतं, दुष्टोऽन्तो यस्य स दुरंतस्तं, ते हि वनस्पतिकायमधिगता जीवास्तत्स्थानादुध्धृता अपि प्रायो विशिष्टं नरादिभवं न लभंते, तस्माद् दुरंतमिति विशेषणं. तस्मात् समयमात्रमपि प्रमादं मा कुर्याः? ॥९॥ ॥ मूलम् ॥–बेंदियकायमइगओ। उक्कोसं जीवो उबसंवसे ॥ कालं संखिजसन्नियं । समय गोयम मा पमायए ॥ १०॥ व्याख्या-द्वींद्रियकार्य जीवोऽधिगतः सन्नृत्कृष्टं कालं संख्यातसंज्ञकं, संख्यातासंख्यातवर्षसहस्रामिका संज्ञा यस्य स संख्यातसंज्ञकस्तं संख्यातसंज्ञकं संख्यातवर्षसहस्रात्मकं कालं दींद्रियकार्य तिष्टेदित्यर्थः, तत्समयमात्रमपि गौतम मा प्रमादं कुर्याः? ॥ १०॥ ॥ मूलम् ॥-तेंदियकायमइगओ। उक्कोसं जीवो उवसंवसे ॥ कालं संखिज्जसन्नियं । समयं 100000000000000000000 ॥३४४॥ For Private And Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३४५॥ 99000906 www.kobatirth.org गोयम मा पमाय ॥ ११ ॥ व्याख्या - एवं जीवस्त्रींद्रियकायमधिगतः संख्यातवर्षसहस्रात्मकं कालमुत्कृष्टं वसेत्, तेन त्वं समयमात्रमपि प्रमादं मा कुर्याः ? ॥ ११ ॥ ॥ मूलम् ॥ - चउरिंदियकायम गओ । उक्कोसं जीवो उवसंवसे ॥ कालं संखिज्जसन्नियं । समयं गोयम मा पमाय ॥ १२ ॥ व्याख्या एवं जीवश्चतुरिंद्रियकायेऽधिवसन् संख्यातवर्षसहस्रात्मकं कालमधिवसेत्, तस्मात्त्वं प्रमादं समयमात्रमपि मा कुर्याः ? ॥ १२ ॥ ॥ मूलम् ॥ - पंचिंदियकायमइगओ । उक्कोसं जीवो उवसंवसे ॥ सत्तट्टभवग्गहणे । समयं गोयममा माय ॥ १३ ॥ व्याख्या - पंचेंद्रिय कायमधिगतः पंचेंद्रियत्वं प्राप्तः सन्नुत्कृष्टं सप्ताष्टभवग्रहणे संवसेत्, सप्ताष्टौ वा परिमाणं येषां ते सप्ताष्टाः, सप्ताष्टाश्च ते भवाश्च सप्ताष्टभवास्तेषां ग्रहणं सप्ताष्टभवग्रहणं, तस्मिन् यदा हि पंचेंद्रियो मृत्वा पंचेंद्रियो भवेत्तदोत्कृष्टं सप्ताष्टवारं स्यादित्यर्थः. तस्मात्समयमात्रमपि मा प्रमादीः ? कश्चित्पुण्यवान् संख्यातायुष्को जीवः सप्तभवान् करोति, काश्चदसंख्यातायुष्को जीवोऽष्टभवान् वा करोति, एवं ज्ञात्वा प्रमादो न विधेयः ॥ १३ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 900998 सटीक ॥ ३४५॥ Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३४६ ॥ 999995 www.kobatirth.org ॥ मूलम् ॥ - देवे नेरइमइगओ । उक्कोसं जीवो उवसंवसे || इक्केकभवग्गणे । समयं गोम मा पमायए ॥ १४ ॥ व्याख्या - देवे देवभवे नरके नरकभवेऽधिगतः संसारी जीव उत्कृष्टमेकैकस्मिन् भवग्रहणे संवसेत्, तस्मात्समयमात्रमपि प्रमादं मा कुर्याः ? देवो मृत्वा देवो न स्यात्, नारको मृत्वा नारको न स्यात्, एकमन्यद्भवांतरं कृत्वा पश्चात्स्यादित्यर्थः, तस्मादेकैकभवग्रहणमित्युक्तं ॥ १४ ॥ ॥ मूलम् ॥ - एवं भवसंसारे । संसरइ सुहासुहेहिं कम्मेहिं ॥ जीवो पमायबहुलो । समयं गोयम मा पमाय ॥ १५ ॥ व्याख्या - एवममुना प्रकारेण जीवो भवसंसारे भवभ्रमणे शुभाशुभैः कर्मभिः प्रेर्यमाणः संसरति पर्यटति कीदृशो जीवः ? प्रमादबहुलः प्रमादो बहुलो यस्य स प्रमादबहुल: प्रमादवर्तीत्यर्थः, तस्मात्प्रमादस्य दुर्निवारत्वं ज्ञात्वा समयमात्रमपि प्रमादं मा कुर्याः १ ॥ १५ ॥ मनुष्यत्वं प्राप्तस्याप्युत्तरोत्तरगुणाप्तिर्दुर्लभेत्याह ॥ मूलम् ॥-लधूणवि माणुसत्तणं । आयरियतं पुणरेव दुलहं ॥ बहवे दसुयामिलच्छ्रया । समयं गोयम मा पमाय ॥ १६ ॥ व्याख्या - मनुष्यत्वमपि लब्ध्वा आर्यत्वमार्यदेशोत्पत्तिभावं पुन For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 99999999999999999900900 सटीकं ॥३४६ ॥ Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ३४७ ॥ @&¢66690* *** www.kobatirth.org रपि दुर्लभं, यद्यपि मनुष्यत्वं जीवः प्राप्नोति, तदाप्यार्यदेशे मनुष्यत्वं दुर्लभमित्यर्थः यत्र देशेषु धर्माधर्मजीवाजीवविचारः स आर्यो देशस्तत्रोत्पत्तिदुर्लभा, पुनरपि बहवो जीवा दस्यवश्चौरा देशानां प्रांते पर्वतादिषु निवासकारिणस्तस्करा भवति, म्लेच्छाः के? येषां वाकू सम्यक्केनापि न ज्ञायते ते म्लेच्छा उच्यंते. पुलिंदा नाहला नेष्टा । शबरा बरटा भटाः ॥ माला भिल्लाः किराताश्च । सर्वेऽपि म्लेच्छजातयः ॥ १ ॥ तत्र च धर्माधर्मज्ञानं दुर्लभं तस्मात्समयमात्रमपि प्रमादं मा कुर्याः ? ॥ १६ ॥ ॥ मूलम् ॥ लधूणवि आयरियत्तणं । अहिणपंचेंदिया हु दुलहा || विगलिंदिया हु दीसई समयं गोथम मा पमाय ॥ १७ ॥ व्याख्या - आर्यत्वमार्यदेशोत्पत्तिभावमपि लब्ध्वा, हु इति निश्चये, अहीनपंचेंद्रियता पुनर्दुर्लभा, हु इति बाहुल्येन बहूनां विकलेंद्रियता दृश्यते, विकलानि रोगाद्युपहतानींद्रियाणि येषां ते विकलेंद्रियास्तेषां भावो विकलेंद्रियता, सा दृश्यते. बहवो हि दुःकर्मवशाद्रोगोद्रेकेण विगतनेत्रश्रवणरसनस्पर्शनचरणवीर्या दृश्यंते, ते च धर्मानुष्ठानकरणेऽसमर्था भवंति, तस्मात्त्वं समयमात्रमपि हे गौतम! प्रमादं मा कुर्याः ? ॥ १७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9009999999999999996 सटोकं ॥ ३४७॥ Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीक ॥३४८॥ Để ©©©©©©©©©©©©©©©©©© ॥ मूलम् ॥ अहीणपंचिंदियत्तपि से लहे । उत्तमधम्मसुइ हु दुल्लहा ॥ कुतित्थिनिसेवए जणे। समयं गोयम मा पमायए ॥ १८॥ व्याख्या–से इति स जीवोऽहीनपंचेंद्रियत्वमपि चेल्लभेत तदापि हु इति निश्चयेनोत्तमधर्मश्रुतिर्दुर्लभा, जिनधर्मस्य श्रवणं दुःप्राप्यमित्यर्थः. तत्र हेतुमाह-जनो लोकः कुतीर्थिनिषेवकः स्यात्, कुतीर्थिनां मिथ्यात्विनां निषेवकः, कुतीर्थिनो हि सत्कारयशोलाभार्थिनो भवंति, ते च प्राणिनां विषयादिसुखसेवनोपदेशेन वल्लभत्वमुत्पाद्य जनान् रंजयंति, अतस्तेषां सेवा सुकरा, तेषां मुखाद्धर्मवार्ता कुत इत्यर्थः. ॥ मूलम् ॥–लब्धूणवि उत्तमं सुई। सद्दहणा पुणरवि दुल्लहा ॥ मित्थत्तनिसेवए जणे । समयं गोयम मा पमायए ॥ १९॥ व्याख्या-उत्तमधर्मस्य श्रुतिमपि लब्ध्वा पुनः श्रद्धा दुर्लभा। तत्त्वरुचिर्दुःप्राप्या, यतो हि जनो लोको मिथ्यात्वनिषेवकः स्यात्, मिथ्यात्वं हि कुगुरुकुदेवकुधर्मलक्षणं नितरां सेवते इति मिथ्यात्वनिषेवकः, तस्मान्मिथ्यात्वोदयाजिनधर्मरुचिर्दुर्लभा, तस्मात्समय Bu૨૪૮ણ मात्रमपि त्वं मा प्रमादीः? ॥ १९ ॥ 1000000000000000000000 For Private And Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥३४९॥ 000000000000000000000 ॥ मूलम् ॥-धम्मपि हु सदहंतया। दुल्लहिया काएण फासया ॥ इह कामगुणेसु मुच्छिया । समयं गोयम मा पमायए ॥ २०॥ व्याख्या-धर्म जिनोक्तं धर्मं श्रद्दधतः, जिनोक्तमागमं साधुश्राद्धधर्म वा सर्व सत्यमिति जानतोऽपि जीवस्य कायेन शरीरेण, कायग्रहणेन कायसंवद्धयोर्वाङ्मनसोरपि ग्रहणं, तस्मात्कायेन वचसा मनसा च स्पर्शना दुर्लभिका, धर्मक्रियानुष्ठानकरणं दुःकरमित्यर्थः. इह जगति जीवाः कामगुणेषु विषयेषु मूर्छिता लोलुपा भवंति, विषयिणो हि धर्मक्रियाखयोग्याः, हे गौतम! धर्मक्रियानुष्ठानकरणं दुःकरमिति समयमात्रमपि प्रमादं मा कुर्याः? ॥ २० ॥ ॥ मूलम् ॥-परिझुरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से सोयबले य हायई । समयं गोयम मा पमायए ॥ २१ ॥ व्याख्या-हे गौतम! ते शरीरकं परिजीर्यति, परि समंतात्सर्वप्रकारेण वयोहानिजरया जीर्णत्वमनुभवति, तव पुनः केशाः पांडुरकाः श्वेता भवंति, अत्र ते तवेति कथनात्प्रत्यक्षानुभवेन संदेहो न कर्तव्यः, यथा हस्तकंकणस्यात्मदर्शावलोकनं. यथा तव शरीरं तथा सवेषामेव ज्ञेयमित्यर्थः. से इति तच्छ्रोत्रबलं हीयते हीनं स्यात्, तच्छब्दग्रहणाद्यच्छब्दग्रहणं कर्तव्यं, 000000000000000000000 ॥३४९॥ For Private And Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥३५॥ 0000000000000000000666 यत् श्रोत्रयोर्बलं तरुणावस्थायां स्यात्तद् वृद्धावस्थायां हीयत इत्यर्थः. अत्र पूर्व श्रोत्रग्रहणं धर्मश्रवण सटोकं | त्वख्यापनार्थं, यतो हि धर्मश्रवणादेव धर्मकरणमतिः स्यादित्यर्थः, तस्मात् श्रोत्रबले सति धर्मश्रवणादरः कर्तव्यः, तत्र समयमात्रमपि त्वं मा प्रमादीः? ॥ २१ ॥ ॥ मूलम् ॥-परिझूरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से चक्खुबले य हायई । समयं गोयम मा पमायए ॥ २२ ॥ व्याख्या-गाथायाः पूर्वार्धस्यार्थः पूर्ववद् ज्ञेयः, तत्पूर्वसत्कं चक्षुर्बलं ही-10 यते, तद्धानौ च धर्मकरणं दुर्लभं ज्ञात्वा मा प्रमादं कुर्याः? ॥ २२॥ ॥ मूलम् ॥-परिझूरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से घाणबले य हायई । समयं | गोयम मा पमायए ॥ २३ ॥ व्याख्या-तत्पूर्वसत्कमपि घाणवलं नासाबलं हीयते, तस्मान्नासाबले सति त्वया सुरभिदुरभिगंधग्रहणेन विषये रागद्वेषकरणवेलायां प्रमादो न विधेयः. ॥ २३ ॥ ॥ मूलम् ॥-परिझूरइ ते सरोरयं । केसा पांडुरया हवंति ते॥से जिप्भबले य हायई । समयं ॥३५०॥ गोयम मा पमायए ॥ २४ ॥ व्याख्या -तत् जिह्वाबलं होयते, यादृशं तरुणावस्थायां भवेत्तादृशं वृ-8 MOOOGOOGOODE &000000000 For Private And Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥३५२॥ 00@@@@ @@@@ रोगा आतंका देहं पीडयंति, तैरागैः पोडिते शरीरे सति धर्माराधनं दुःकरं, ते शरीरं रोगाभिभूतं सद्विपतति, विशेषेण बलापचयान्नश्यति, पुनः शरीरं ते तव विध्वस्यते, जीवमुक्तं सद्विशेषेणाधः पतति. अत्र सर्वत्र यद्यपि ते तवेत्युक्तं, गौतमे च केशपांडुरत्वादींद्रियाणां हानिश्च न संभवति, तथापि तन्निश्रयापरशिष्यादिवर्गं प्रतिबोधार्थमुक्तं, दोषाय न भवति, तथा च प्रमादो न विधेयः. ॥ मूलम् ॥-वुच्छिद सिणेहमप्पणो । कुमुयं सारइयंव पाणियं ॥ से सबसिणेहवज्जिए । समयं गोयम मा पमायए ॥ २८ ॥ व्याख्या-हे गौतमात्मनः स्नेहं मयि विषये रागं व्युच्छिधि ? अपनय स्नेहं ? बंधनं त्यजेत्यर्थः. किं किमिव ? कुमुदं कमलं पानीयमिव, यथा कुमुदं पानीयं त्यक्त्वा पृथक्तिष्टति, तथा त्वमपि स्नेहं त्यक्त्वा पृथग्भवेत्यर्थः. कीदृशं पानीयं ? शारदं, शरदि ऋतौ भवं शारदं. अत्र पानीयस्य शारदमिति विशेषणेन मनोरमत्वं स्नेहस्य दर्शितं, स्नेहो हि संसारिणो जीवस्य मनोहरो लगति, सेशब्दोऽथशब्दार्थः, अथ त्वं सर्वस्नेहवर्जितः सन् समयमात्रमपि प्रमादं मा कुर्याः? ॥२८॥ ॥ मूलम् ॥-चिच्चा धणं च भारियं । पच्चइओहिसि अणगारियं ॥ मा वंतं पुणोवि पायए । 10000000000000000000000 @@@@ @ For Private And Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटोक ॥३५१॥ 0000000000000000000000 द्धावस्थायां न स्यात्. तस्माजिह्वाबले सति स्वाध्यायादिधर्मक्रियायां प्रमादं मा कुर्याः? ॥ २४ ॥ ॥ मूलम् ।।-परिझूरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से फासबले य हायई । समयं गोयम मा पमायए ॥ २५ ॥ व्याख्या-तत्स्पर्शबलं शरीरबलं हीयते, यादृशं यौवने शरीरबलं भ-| वेत्तादृशं जरायां न स्यात्, तस्माद्धर्मानुष्टानादौ प्रमादं मा कुर्याः ? ॥ २५॥ ॥ मूलम् ॥ परिझरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से सबबले य हायई । समयं गोयम मा पमायए ॥ २६ ॥ व्याख्या-तत्तरुणावस्थासत्कं सर्वबलं करचरणदंतादीनां बलं हीयते, तस्मात्समयमात्रमपि त्वं मा प्रमादीः ? ॥ २६ ॥ ॥ मूलम् ॥-अरइ गंडं विसुइया । आयंका विविहा फुसंति ते ॥ विवडइ विद्धंसह सरीरं। समयं गोयम मा पमायए ॥ २७॥ व्याख्या-हे गौतम! ते तव विविधा नानाप्रकारा आतंका रोगाः। शरीरं स्पर्शति, ते के चातंकाः? अरतिश्चतुरशीतिविधवातोद्भूतचित्तोद्वेगो वातप्रकोप इत्यर्थः, गंडं रुधिरप्रकोपोद्भूतस्फोटकः, विशूचिकाऽजीर्णोद्भुतवमनामातविरेचादिसद्योमृत्युकृतरुक्, इत्यादयो 009990000000000000000 ॥३५१॥ For Private And Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥३५३॥ 00000000000000000000 समयं गोयम मा पमायए ॥ २९ ॥ व्याख्या-हे गौतम! यदि त्वमनगारितां साधुत्वं प्रवजितोऽसि प्रकर्षेण प्राप्तोऽसि, किं कृत्वा ? धनं च पुनर्भायां च त्यक्त्वा, तदा पुनरपि वांतं त्यक्तं मा पिव? त्यक्ते वस्तुनि पुनर्ग्रहणादरं मा कुर्याः? एतस्मिन् विषये समयमात्रमपि मा प्रमादीः? ॥ २९ ॥ ॥मूलम्॥-अवउज्झिय मित्तबंधवं । विउलं चेव धणोहसंचयं ॥ मा तं बीइयं गवेसए । स| मयं गोयम मा पमायए ॥ ३०॥ व्याख्या-हे गौतम! मित्रबांधवं ' अवउज्झिय' अपोह्य त्यक्त्वा च पुनर्विपुलं धनौघसंचयं, धनस्योघः समूहो धनौघस्तस्य संचयो राशिकरणं, तदप्यपोह्य त्यक्त्वा, 'बिइयमिति' द्वितीयवारं पुनरित्यर्थः, तन्मित्रबांधवधनौघसंचयादि मा गवेषयेत्, तस्मात्समयमात्रमपि मा प्रमादीः? ॥ ३०॥ ॥ मूलम् ॥-न हु जिणो अज दिस्सइ । बहमए दिस्सइ मग्गदेसिए ॥ संपइ नेयाउए पहे। समयं गोयम मा पमायए ॥ ३१॥ व्याख्या-पुनरपि गौतमादीन् दृढीकरोति श्रीमहावीरः-हे गौतम! संप्रतीदानीं मयि विद्यमाने प्रत्यक्षप्रमाणेन गृह्यमाणे सति नैयायिके मुक्तिरूपे पथि मागें मा 0000000000@@@00000 01॥३५ For Private And Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥३५४॥ 6800 प्रमादं भवान् कुर्यात्, यद्यपि तवेदानी केवलज्ञानं नास्ति, तथाप्यहं विद्यमानोऽस्मीति सांप्रतं संशयाभावेन प्रमादस्त्याज्यः. अग्रे तु मद्विरहे एतादृशा भाविनो भव्यजीवा भविष्यंति ये इति विचिंत्येत्यनुमानप्रमाणं विधाय नैयायिके मार्गे साधुधमें मयि च स्थिरा भविष्यंति, तत्किमनुमानं कृत्वाऽप्रमादिनः स्थिराश्च भविष्यति तदाह-मार्ग इव मुक्तिनगरंप्रति पंथा इव देशितः कथितो मार्गदेशितः, अयं जीवदयाधर्मो मुक्तिमार्ग इव कथितो दृश्यते, अद्येदानीं जिनो न दृश्यते, कथंभूतोऽयं मार्गदेशितः? बहुमतः, बहुभिर्बहूनां वा मतो बहुमतः, अथवा बहवो मता नया यस्मिन् स बहुमतः, नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूढेवंभूतादिसप्तनयात्मकः, ज्ञानदर्शनचारित्राणि | मोक्षमार्गः, अपरमते ह्येकांतवादित्वं, तस्मादयं जैनमतस्तु बहुमतः. एवंविधोऽयं मुक्तिमार्गोऽतींद्रियार्थदर्शिनं जिनं केवलिनं विना न स्यात्, तस्मादस्य बहुमतस्य मुक्तिमार्गस्य, एवं भव्या ज्ञास्यति चेदयं मुक्तिमार्गोऽस्ति जिनो नास्ति, तदास्य मार्गस्य कश्चिद्वक्ताप्यासीत, न च स कश्चिद्वक्तापि सामान्यः, किंत्वस्य धर्मस्योपदेष्टा कश्चिदाप्तो जिन एव भवितुमर्हति, इति मद्विरहेऽप्यप्रमादिनो tết Gess is bet: 300k 0 @@@@ ॥३५४॥ @@ For Private And Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३५५॥ nee@960000000000000 भविष्यंति, संप्रति मयि केवलिनि सत्यस्मिन्नैयायिके पथि सर्वथा प्रमादस्त्याज्य एवेति भावः. निश्चित आयो मुक्तिलक्षणो लाभो यस्मिन् स नैयायिको ज्ञानदर्शनचारित्ररूपरत्नत्रयात्मक इत्यर्थः. अथ पुनरप्यस्या गाथाया अयमर्थोऽप्यस्ति-हे गौतमायेदानीं भवान् जिनः केवली न दृश्यते, दृश्यत इति क्रियाबलाद्भवानिति पदमनुक्तमपि गृह्यते, परं बहुभिर्मतो मान्यो ज्ञातो वा बहुमतः, अर्थात्प्रसिद्धो मार्ग इव जिनत्वभवनमागों देशितो मया तवोपदिष्टः, स मार्गस्त्वया विलोक्यत एव, तस्मात् संप्रतीदानीं मयि जिने सति नैयायिके मार्गे मदुक्ते मागें समयमात्रमपि मा प्रमादीः? मयि विद्यमाने सति मयि विषये मोहाद्भवान् जिनो न वर्तते, पश्चात्त्वं जिनो भावी, तस्मादिदानी मद्वचने प्रामाण्यं विधेयमित्यर्थः ॥३१॥ ॥ मूलम् ॥-अवसोहिय कंटयापहं । उत्तिन्नोसि पहं महालयं ॥ गच्छसि मग्गं विसोहिय । समयं गोयम मा पमायए ॥ ३२ ॥ व्याख्या-हे गौतम! त्वं महालयं पंथानमुत्तीर्णोऽसि, महान् सम्यग्ज्ञानदर्शनचारित्रलक्षण आलय आश्रयो यस्मिन् स महालयस्तं महालयं, एतादृशं पंथानं राजमार्ग 000000000000000000000 For Private And Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३५६ ॥ 40960 2099909 www.kobatirth.org प्राप्तोऽसि किं कृत्वा ? कंटकपथमवशोध्य, कंटकानां बौद्ध चरकसांख्यादीनां पंथः कंटकपंथः, आकारः प्राकृतिकः अथवा कंटैः कुतीर्थिकैराकीर्णो व्याप्तः कुत्सितपंथाः कंटकापथस्तं परिहृत्य सम्यग्मुक्तिमार्ग राजमार्गमित्र प्राप्तोऽसि हे गौतम! यदि विशेषेण शोधिते निरवद्ये मार्गे गच्छसि तदा सममात्रमपि प्रमादं मा कुर्याः ॥ ३२ ॥ ॥ मूलम् ॥ - अबले जह भारवहए । मग्गे विसमेवगाहिया ॥ पच्छा पच्छाणुतावए । समयं गोयम मा पाए ॥ ३३ ॥ - व्याख्या हे गौतम! यथा कश्चिद्भारवाहको विषमं मार्गमवगाह्य विषमे मार्गे | स्वर्णादिभारमुत्पाट्य समे मार्गेऽबलः स्यात्, स च भारवाहकः पश्चाद् गृहमागत्य पश्चादनुतप्यते पश्चात्तापपीडितः स्यात्, कोऽर्थः ? यथा कश्चिद्भारवाहकः शिरसि कतिचिद्दिनानि यावद्विषमे मार्गे स्वर्णादिभारमुद्रहति, तदनंतरं कुत्रचित् पाषाणादिसंकुले मार्गे भारेणाक्रांतोऽहमिति ज्ञात्वा तं भारमुत्सृजति, स च भारवाहकः पश्चाद् गृहमागतः सन् निर्धनत्वेन पश्चादनुतप्यते, पश्चात्तापपीडितः स्यात्, तथा त्वमपि विषमं मार्ग तारुण्यादिवयोविशेषं महाव्रतभारमुद्रा समे मार्गे यौवनात्तारे कुत्रचित्परीष For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9006650090090 सटोकं | ॥ ३५६ ॥ Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥३५७॥ 3@@@@@000000000000000 हादिना स्खलन् महावतभारं त्यजन्नबलो भवन् पश्चादंत्ये वयस्यागतः संयमधनरहितो भूत्वा मा पश्चादनुतप्येः, मा पश्चात्तापपीडितो भृया इति विचिंत्य समयमात्रमपि मा प्रमादीः? ॥३३॥ | ॥ मूलम् ॥-तीणोसि अण्णवं महं । किं पुण चिट्ठसि तीरमागओ ॥ अभितुर पारंगमित्तए । समयं गोयम मा पमायए ॥ ३४ ॥ व्याख्या-हे गौतम! त्वमर्णवं भवसमुद्रं तीर्ण एवासि, उलंधितप्रायोऽसि, किं पुनस्तीरमागतः सन् तिष्टसि? औदासीन्यं भजसि. हे गौतम! भवार्णवस्य पारं गंतुमभित्वरस्व? पारगमने उत्तालो भवेत्यर्थः. तीरमत्र मुक्तिपदमुच्यते, तस्मात्समयमात्रमपि मा प्रमादीः? ॥ ३४॥ ॥ मूलम् ॥-अकलेवरसेणमुस्सिया । सिद्धिं गोयम लोयं गच्छसि ॥ खेमं च सिवं अणुत्तरं । समयं गोयम मा पमायए ॥ ३५॥ व्याख्या-हे गौतम! त्वं सिद्धिं नामकं लोकं स्थानं गमिष्यसि प्राप्स्यसि, किं कृत्वा? अकलेवरश्रेणिमुत्सृज्य, न विद्यते कलेवरं शरीरं येषां तेऽकलेवराः सिद्धास्तेषां श्रेणिरुत्तरोत्तरप्रशस्तमनःपरिणतिपद्धतिः क्षपकश्रेणिस्तामकलेवरश्रेणिमुत्सृज्य, 1000000000000000000000 IM३५७॥ For Private And Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं 30@@@@ ॥३५८॥ @@@ उत्तरोत्तरसंयमस्थानप्राप्त्योन्नतिमेव कृत्वा, कथंभूतं सिद्धिलोकं ? क्षेमं परचक्रायुपद्रवरहितं, पुनः कीदृशं? शिवं सकलदुरितोपशमं, पुनः कोदृशं ? अनुत्तरं सर्वोत्कृष्टमित्यर्थः ॥ ३५॥ ॥ मूलम् ॥-बुद्धे परिनिव्वुडे चरे। गामगए नगरे च संजए ॥ संतिमग्गं च बृहए । समयं गोयम मा पमायए ॥३६॥ व्याख्या-हे गौतम! परिनिर्वृतः शांतरससहितः सन् चर? संयम सेवस्व ? कीदृशः? ग्रामे गतो ग्रामगतः, च पुनर्नगरे गतः, चशब्दावने वा स्थितः, पुनः कीदृशः? संयतः सम्यग्यत्नं कुर्वाणः, पुनः कीदृशः? बुद्धो ज्ञाततत्वः, च पुनहें गौतम ! शांतिमार्ग त्वं बृहयेः, भव्यजनानामुपदेशद्वारेण वृद्धि प्रापयेः, अत्र कार्य समयमात्रमपि मा प्रमादीः? ॥ ३६॥ ॥ मूलम् ॥-बुद्धस्स निसम्म सुभासियं । सुकहियमट्टपओवसोहियं ॥ रागं दोसं च छिंदिया। सिद्धिं गए गोयमुत्ति बेमि ॥ ३७ ॥ व्याख्या-गौतमः सिद्धिं मुक्तिस्थानं प्राप्तः, किं कृत्वा ? बुद्धस्य श्रीमहावीरदेवस्य सुष्टु शोभनं भाषितं सुभाषितं सम्यगुपदेशं निशम्य श्रोत्रद्वारेण हृद्यवधार्य च, पुना रागद्वेषं च छित्वा, कीदृशं सुभाषितं सुकथितं, सुतरामतिशयेन शोभनप्रकारेणोपमायोगेन 100000000000000000000 @@@@@@@@@ ॥३५० For Private And Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥३५९॥ | कथितं, तथा अर्थपदोपशोभितं तथाहं तवाग्रेब्रवीमीत्यर्थः।३७। इति द्रुमपत्राख्यं दशममध्ययनं संपूर्ण. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां दशमाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु॥ 000000000000000000000@ ॥ अथैकादशमध्ययनं प्रारभ्यते ॥ HEREHRENER-CHAKRAKHABAR अथ दशमेऽध्ययने प्रमादपरिहारार्थमुपदेशो दत्तः, स च विवेकिन एव स्यात्. विवेकी च बहुश्रुतो भवेत्. अत एकादशमध्ययनं बहुश्रुताख्यं बहुश्रुतवर्णनमुच्यते ॥ मूलम् ॥-संजोगा विप्पमुक्कस्स । अणगारस्स भिक्खुणो॥आयारं पाउकरिस्सामि। आणविं सुणेह मे ॥१॥ व्याख्या-हे जंबू ! संयोगाद् विप्रमुक्तस्य अनगारस्य भिक्षोः आचारं सा-10 धुयोग्यक्रियां बहुश्रुतपूजारूपं बहुश्रुतस्वरूपज्ञानं आनुपूर्त्या अनुक्रमेण प्रादुःकरिष्यामि प्रकटीकरि 00000000000000000000 ॥३५९॥ For Private And Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३६० ॥ www.kobatirth.org ष्यामि, मे मम कथयिष्यतस्त्वं शृणु ? ॥ १ ॥ अथवा साधोराचारं आकारं बहुश्रुतस्य आकारं, बहुश्रुतः कीदृग् स्यात् ? तत्प्रकटीकरिष्यामि ॥ १ ॥ प्रथमं तत्परिज्ञानार्थं अबहुश्रुतस्य लक्षणमाह ॥ मुलम् ॥ - जे यावि होइ निविजे । थद्धे लुद्धे अणिग्गहे ॥ अभिक्खणं उल्लवइ । अविणीए अबहुस्सुए ॥ २ ॥ व्याख्या - यश्च यो मनुष्यो निर्विद्यो भवति, अपिशब्दात् यः सविद्यो वा भवति, स चेत् स्तब्धोऽहंकारी भवति, पुनर्लुब्धो भवति, रसादिषु लोलुपो भवति, पुनयोऽनिग्रह इंद्रियदमनरहितो भवति, पुनर्योऽभीक्ष्णं वारंवारं उल्लपति, उत्प्राबल्येन यथातथा अविचारितं लपति, वाचालो भवति, स पुरुषोऽविनीतो विनयधर्मरहितोऽबहुश्रुत उच्यते सविद्योऽपि अबहुश्रुतः चेत् स्यात् स विद्यत्वस्य फलं न प्राप्नुयात्, तद्विपरीतो बहुश्रुतः स्यात् ॥ २ ॥ अबहुश्रुतस्य कारणमाह ॥ मूलम् ॥ — अह पंचहिं ठाणेहिं । जेसिं सिक्खा न लप्भइ ॥ थंभा कोहा पमाएणं । रोगेणालस्सेण य ॥ ३ ॥ व्याख्या - अथ श्रोतुः पुरुषस्य उत्कीर्णताकरणे यैः पंचभिः स्थानैः पंचभिः प्रकारैः शिक्षा ग्रहणासेवनारूपा न लभ्यते, न प्राप्यते तानि पंचस्थानानि श्रृणु इत्यध्याहारः. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 90009066 सटीकं ॥ ३६० ॥ Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie सडी ॥३६१॥ DO 026000600000000000 स्तंभः, क्रोधः, प्रमादः, रोगः, आलस्यं च. स्तंभादहंकारात् शिष्यो योग्यो न भवति, तथा क्राधादपि शिष्यो योग्यो न भवति. तथा पुनः प्रमादेन मदविषयकषायनिद्राविकथारूपेण उपदेशयोग्यो न स्यात्, तथा रोगेण वातपित्तश्लेष्मकुष्टशूलादिव्याधिना शिक्षाग्रहणाहों न भवति, तथा आलस्येन अनुद्यमेन, चशब्देन एतैः सर्वप्रकारैः. अथवा एतेषां स्थानानां मध्ये एकेनापि स्थानेन शिक्षा न प्राप्यते, गुरूपदिष्टशास्त्रार्थाभ्यासं कर्तुं न शक्नोति, शिक्षालाभस्याभावात् अबहुश्रुतत्वं स्यात्. ॥३॥ अथातनगाथायां बहुश्रुतहेतूनाह ॥ मूलम् ॥-अह अट्टहिं ठाणेहिं । सिखासीलत्ति वुच्चइ ॥ अहस्सिरे सया दंते । न यम|म्ममुदाहरे ॥४॥ व्याख्या-अथानंतरमेतैरष्टभिः स्थानैरष्टभिः प्रकारैः शिक्षाशील इत्युच्यते, शिक्षा ग्रहणासेवनारूपशास्त्रं शीलं ते धारयतीति शिक्षाशीलः. तानि अष्टप्रकाराणोमानि-'अहस्सि' अहसनशीलः, पुनः सदा दांतो जितेंद्रियः, पुनर्यो मर्म न उदाहरेत्, य एतादृशो भवति, | स गुरूणां शिक्षायोग्यो भवति, गुणिनो ग्रहणाद गुणानां ग्रहणं कर्तव्यं.॥४॥ 000000000000000000000 ॥३६१॥ For Private And Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobarth.org उत्तरा सटोकं ॥३६२॥ 0000000000000000000 ॥ मूलम् ॥-नासीले न विसीले । न सिया अइलोलए ॥ अकोहणे सच्चरई। सिक्खासीलेत्ति बुच्चई ॥ ५॥ व्याख्या-पुनरेतादृशः शिक्षाशील उच्यते, एतादृशः कः? यः सर्वथा अशोलो न स्यात्, न विद्यते शीलं यस्य सः अशीलः शीलरहित इत्यर्थः. पुनयों विशीलो न स्यात् , विरुद्धशीलो विशीलः, अतीचारैः कलुषितव्रतो न स्यात् . यः पुनरतिलोलुपोऽतिरसास्वादलंपटो न स्यात्, अ| थवा अतिलोभसहितो न स्यात् , पुनयोंऽक्रोधनः क्रोधेन रहितः स्यात्, पुनर्यः सत्यरतिः स्यात् , स शिक्षाशीलः स्यादित्यर्थः. हास्यवर्जनं १, दांतत्वं २, परमर्मानुद्घाटनं ३, अशीलवर्जनं ४, विशीलवर्जनं ५, अतिलोलुपत्वनिषेधनं ६,क्रोधस्य अकरणं ७,सत्यभाषणं ८च. एतैरष्टभिः प्रकारैबहुश्रुतत्वं स्यादिति भावः ॥ ५॥ अथ अबहुश्रुतत्वबहुश्रुतत्वहेत्वोरविनीतविनीतयोः स्वरूपमाह ॥मूलम् ॥-अह चउद्दसठाणेहिं । वहमाणे उ संजए ॥ अविणीए वुच्चई सो उ । निवाणं च न गच्छइ॥६॥ व्याख्या-अथ चतुर्दशसु स्थानेषु वर्तमानः संयतोऽविनोत उच्यते, स चाविनीतो। निर्वाणं मोक्षं च न गच्छति, न प्राप्नोति.अथवा निर्वाणं निर्वाणकारणं ज्ञानदर्शनचारित्रलक्षणं रत्नत्रयं 100000000000000000000 ॥३६६ For Private And Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३६३ ॥ www.kobatirth.org सुखकारण न प्राप्नोति अत्र ' चतुर्दशसु स्थानेषु ' इति सप्तम्यर्थ प्राकृतत्वात् तृतीयाबहुवचनं ॥ ६ ॥ अथ तानि चतुर्दशस्थानानि तिसृभिर्गाथाभिराह— ॥ मूलम् ॥ — अभिक्खणं कोही हवइ । पबंधं च पकुवइ || मित्तिजमाणो वमइ । सुयं लधूण मज्जइ ॥ ७ ॥ अवि पावपरिक्खेवी । अवि मित्तेसु कुप्पइ ॥ सुप्पियस्सावि मित्तस्स । रहे भासई पावगं ॥ ८ ॥ पन्नवाई दुहिले । थद्धे लुद्धे अणिग्गहे || असंविभागी अवियते । अविणीइति च ॥९॥ व्याख्या - अथ तानि चतुर्दश स्थानानि विभजति य ईदृशो भवति स च पुमान् अविनीत इत्युच्यते. ईदृशः कीदृशः ? अभीक्ष्णं वारंवारं क्रोधी भवति, क्रोधं करोति च पुनः प्रबंधं क्रोधस्य वृद्धिं, कुपितोऽपि कोमलवचनैरपि क्रोधस्य अत्यजनं, क्रोधस्य स्थिरीभावं प्रकुरुते मित्रीयमाणोऽपि, 'मित्रं ममास्तु अयं ' इति विचिंत्यमानोऽपि पश्चाद्वमति त्यजति कोऽर्थः ? पूर्वं हि मित्रभावं कृत्वा पश्चात्वरितं मित्रत्वं त्रोटयति. ननु साधवो हि कुत्रापि मित्रत्वं स्नेहभावं केनापि सह न कुर्युः, संयोगाद्विप्रमुक्ता भवेयुः, तर्हि कथं 'मित्तिजमाणो वमइ' इत्युक्तं ? अत्र हि षट्जीवनिकायेषु व्रतग्रहणसमये For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3300000 10500 सटोकं ॥ ३६३ ॥ Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ३६४ ॥ www.kobatirth.org मैत्रीं विधाय शिथिलाचारित्वेन तां मैत्रीं त्यजेयुरित्यर्थ. अथवा केनापि धर्मशिक्षाशास्त्रार्थदानादिना उपकारः कृतः स च हितकारकत्वान्मित्रप्रायस्तत्र उपकारलोपत्वेन कृतघ्नत्वेन मित्रत्वं वमति अविनीतस्यैतल्लक्षणमित्यर्थः पुनर्यः श्रुतं लब्ध्वा मायति, ज्ञानाभ्यासादहंकारं करोति, विद्यामदोन्मत्त इत्यर्थः ॥ ७ ॥ अपिशब्दः संभावनायां यः पापपरिक्षेपी, अपि संभाव्यते पापैः समितिगुप्तिस्खलनैः परिक्षिपति तिरस्करोतीत्येवंशीलः पापपरिक्षेपी समितिगुप्तिविराधकंप्रति तिरस्करोति. कोऽर्थः ? कदाचित् कश्चित् समितिगुप्तिषु अज्ञानितया स्खलति, तदा तंप्रति धिक्करोति, छिद्रं दृष्ट्वान्यं निंदतीत्यर्थः. तथा मित्रेषु अपि कुप्यति, मित्रेभ्योऽपि शिक्षादातृभ्यः संधेभ्यः कुध्यति, स्वयं क्रोधं करोति, तान् वा क्रोधयति पुनः सुतरामतिशयेन प्रियस्य मित्रस्य हितवांछकस्य गुर्वादेरपि रहसि एकांते पापकं, पापमेव पापकं अवर्णवादं भाषते, कोऽर्थः ? अग्रतः प्रियं वक्ति, पृष्टतः दोषं वक्तीत्यर्थः ॥ ८ ॥ पुनः प्रकीर्णवादी, प्रकीर्ण असंबद्धं वदति इति प्रकीर्णवादी, अथवा प्रतिज्ञया च इदं इत्थमेव इत्यादिनिश्चयभाषणशीलः पुनर्दुहिलो द्रोग्धा द्रोहकरणशील इत्यर्थः पुनः स्तब्धोऽहंकारी, अहं तपस्वी इ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ३६४ ॥ Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३६५॥ 9091 www.kobatirth.org त्यादिजल्पकः पुनर्लुब्धो रसयुक्ताहारादौ लोभी. पुनरनिग्रहोऽवशीकृतेंद्रियः पुनरसंविभागी, आनीताहारं अन्येभ्यः साधुभ्यः प्रार्थयतीत्येवंशीलः संविभागी, न सावभागी असंविभागी आहारेण स्वयमेवोदरं बिभर्त्तीत्यर्थः, अन्यस्मै न ददाति ' अवियत्ते इति ' अप्रीतिकरः, दर्शनेन वचनेन अप्रीतिमुत्पादयति, एतैर्लक्षणैरविनीत उच्यते. अथ चतुर्दशस्थानानां नामानि - क्रोधः १, क्रोधस्थिरीकरणं २, मित्रत्वस्य वमनं त्यजनं ३, विद्यामदः ४, परच्छिद्रान्वेषणं ५, मित्राय क्रोधस्योत्पादनं ६, प्रियमित्रस्यैकांते दुष्टभाषणं मुखे मिष्टभाषणं ७, अविचार्य भाषणं ८, द्रोहकारित्वं ९, अहंकारित्वं १०, लोभित्वं ११, अजितेंद्रियत्वं १२, असंविभागित्वं १३, अप्रीतिकरत्वं १४, चतुर्दश स्थानानि चतुदेश हेतुनि कारणानि अविनीतत्वोत्पादकानि ज्ञेयानि. ॥ मूलम् ॥ - अह पनरसहिं ठाणेहिं । सुविणीइत्ति वुच्चई ॥ नीयावती अचवले । अमाई अकुतूहले ॥ १० ॥ व्याख्या -अथ पंचदशभिः स्थानैः सुविनीत इत्युच्यते तानि पंचदश स्थानानि इमानि य एतैः पंचदशभिर्लक्षणैर्युक्तो भवति स विनीत इत्यर्थः प्रथमं यो नीचावर्ती, नीचं अनुद्धतं, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 50000 सटोकं ॥ ३६५॥ Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा ॥३६६॥ 0000000000000000000004 गुरोः शय्यासनात् अनुच्चं, तत्र वर्तितुं स्थातुं शोलं यस्य स नीचावर्ती, गुरोः शय्यातः, गुरोरासनाद्वा नीचे शय्यासने शेते तिष्टति वा इत्यर्थः, पुनयोंऽचपलः, न चपलोऽचपलः, अचपलत्वं चतुर्धा भवति, गत्या अचपलः १, स्थित्या अचपलः २, भाषया अचपलः ३, भावेन अचपलः ४. गत्या अचपलः शीघचारी न भवति १, स्थित्या अचपलस्तिष्टन्नपि शरीरहस्तपादादिकं अचालयन स्थिरस्तिष्टति २, भा-1 षया अचपलोऽसत्यादिभाषी न स्यात् ३, भावेन अचपलः सूत्रे अर्थे अनागते असमाते सत्येव अग्रेतनं न गृह्णाति ४, इति अचपलस्यार्थः २. पुनर्यः अमायी, मायास्यास्तीति मायी, शुभमिष्टान्नाहारादौ आचार्यादीनामवंचकः ३. पुनर्योऽकुतूहलः, न विद्यते कुतूहलं यस्य स अकुतूहलः, कुहकई-18 द्रजालभगलविद्यानाटकादीनां न विलोकक इत्यर्थः. ४. ॥ १०॥ ॥मूलम् ॥-अप्पं चाहिक्खिवई। पबंधं च न कुबई ॥ मित्तिजमाणो भयइ । सुयं लब्धं न मजइ ॥ ११ ॥ व्याख्या-पुनयोंऽल्पं अधिक्षिपति, अल्पशब्दोऽत्र अभावार्थः, कमपि न अधिक्षिपति, कमपि कठिनैर्वचनैर्न निर्भर्त्सयतीत्यर्थः ५. च पुनः प्रबंधं न करोति, प्रचुरकालं क्रोधं न 1000000000000000000004 ३६६॥ For Private And Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३६७॥ 900000000000000000000 रक्षति, दीर्घरोषी न स्यादित्यर्थः ६. मित्रीयमाणं भजते मित्रत्वकर्तारं सेवते, कोऽर्थः? यः कश्चित् | स्वस्मै विद्यादानायुपकारं कुर्यात्तस्मै स्वयमपि प्रत्युपकारं करोति, कृतघ्नो न स्यादित्यर्थः ७. पुनः श्रुतं लब्ध्वा न माद्यति, मदं न करोति ८. इत्यष्टमस्थानं. ॥ ११ ॥ ॥ मूलम् ॥ न य पावपरिक्खेवी । न य मित्तेस कुप्पई ॥ अप्पियस्सावि मित्तस्स । रहे कल्लाण भासई ॥ १२ ॥ व्याख्या-च पुनः पापपरिक्षेपी न भवति, पापेन परिक्षिपति तिरस्करोतीत्येवंशीलः पापपरिक्षेपी, समितिगुप्त्यादिषु वयं स्खलनं कृत्वा आचार्यादिभिः शिष्यमाणः सन् आचार्यादीनामेव ममोद्घाटको न भवति ९. न च मित्रेभ्यः कुप्यति, अपराधे सत्यपि मित्रोपरि क्रोधं न करोति १०. पुनयों मित्रस्य, मम मित्रमित्यंगीकृतस्य तस्य अप्रियस्य च, अपराधे सत्यरि पूर्वकृतं सुकृतमनुस्मरन् रहसि अपि कल्याणमेव भव्यमेव भाषते, न च तस्य दूषणं वदतीत्यर्थः ११. ॥ १२ ॥ ॥ मूलम् ॥ कलहडमरं वज्जेइ । बुद्धे य अभिजाइगे ॥ हिरिमं पडिसंलीणे । सुविणीइत्ति | वुच्चई ॥ १३ ॥ व्याख्या-पुनर्यः कलहडमरं वर्जयति, तत्र कलहं वाक्ययुद्धं त्यजति, डमरं चपे 0000000000000000000000 ॥३६७। For Private And Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३६८ ॥ 90000999900999999999 www.kobatirth.org टामुष्टित्तादिभिर्युध्धं, तयोरुभयोर्वर्जको यो भवति १२. पुनर्बुद्धिमान् बुद्धोऽवसरज्ञो भवति, पुनर्योभिजातिगो भवति, अभिजातिं कुलीनतां गच्छति प्राप्नोतीति अभिजातिगः, गुरुकुलवाससेवक इत्यर्थः १३. पुनयों हीमान्, ही विद्यते यस्य स हीमान्, कलुषाध्यवसाये अकार्यकरणे त्रपायुक्त इत्यर्थः. १४. प्रतिसंलीनः, गुरुसकाशेऽन्यत्र वा यतस्ततो न चेष्टते, चेष्टां न करोति स प्रतिसंलीन उच्यते १५. य एतादृशो भवति स विनीत उच्यते. अथ पूर्वोक्तपंचदशस्थानानां सुविनीतत्वकारणानां नामान्याह — गुरोरासनाद् द्रव्यभावतो नीचासनोपसेवनं १, अचपलत्वं २, अमायित्वं ३, अकुतूहलत्वं ४, कस्यापि अनिर्भर्त्सनं ५, अदीर्घरोषत्वं ६, मित्रस्योपकारकरणं ७, विद्यामदस्य अकरण ८, आचार्यादीनां मर्मस्यानुद्घाटनं ९, मित्राय क्रोधस्य अनुत्पादनं १०, अपराधे सत्यपि मित्रस्य अमित्रस्य वा परपृष्टे दूषणस्य अभाषणं ११, कलहड मरवर्जनं १२, गुरुकुलवाससेवनं १३, लज्जावत्त्वं १४, प्रतिसंलीनत्वं १५, एतानि पंचदश स्थानानि सुविनीतस्य ज्ञेयानि ॥ १३ ॥ अथ सुविनीतः कीदृक् स्यादित्याह - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 90699999999999999999 सटोकं ( ॥ ३६८ ॥ Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥३६९॥ 00000000000000000000 ॥ मूलम् ॥-वसे गुरुकुले निच्च । जोगवं उवहाण ॥ पियंतरे पियंवाई। से सिक्खं लध्धुमरिहई ॥ १४ ॥ व्याख्या-स मुनिः शिक्षा लब्धुमहति, शिक्षायै योग्यो भवति. स इति कः? यो गुरुकुले नित्यं वसेत, गुरोः पूज्यस्य विद्यादीक्षादायकस्य वा, कुले गच्छे संघाटके वा नित्यं यावज्जीवं तिष्टेत्, पुनर्यो मुनिर्योगवान्, योगो धर्मव्यापारः, स विद्यते यस्य स योगवान्, अथवा योगोऽष्टांगलक्षणस्तद्वानित्यर्थः. पुनयः साधुरुपधानवान्, उपधानमंगोपांगादीनां सिद्धांतानां पठनाराधनार्थमाचाम्लोपवासनिर्विकृत्यादिलक्षणं तपोविशेषः, स विद्यते यस्य स उपधानवान्, सिद्धांताराधनतपोयुक्त इत्यर्थः. पुनर्यः साधुः प्रियंकरः, आचार्यादीनां हितकारकः, पुनर्यः प्रियवादी, प्रियो वादोऽस्यास्तीति प्रियवादी प्रियभाषी, एतैर्लक्षणैर्युक्तो मुनिः शिक्षा प्राप्तुं योग्यो भवति. ॥ १४ ॥ अथ बहुश्रुतप्रतिपत्तिरूपमाचारं स्तवद्वारेणाह-जहा ॥ मूलम् ॥-संखमि पयं निहितं । दुहाओवि विरायई ॥ एवं बहुस्सुए भिक्खू । धम्मो कित्ती तहा सुयं ॥ १४ ॥ व्याख्या-यथा शंखे निहितं पयो दुग्धं द्विधापि विराजते, उभयप्र BOOGG0000000000066600€ ॥३६९॥ For Private And Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥३७०॥ DECOCO300696090060636 | कारेण शोभते, पयो धवलं, अथ च पुनः शंखेऽपि धवलेऽत्यंतधवलत्वेन वणों विराजते, एवममुना प्रकारेण शंखमध्यदुग्धदृष्टांतेन बहुश्रुते भिक्षौ धर्मो यतिधर्मस्तथा कीर्तिः श्रुतं च, एतत्पदार्थत्रयं | खत एव भासते, बहु प्रचुरं श्रुतं श्रुतज्ञानं यस्य स बहुश्रुतः, तथा एवं गुरुकुलवासिनि साधौ बहुश्रुते आश्रयविशेषादत्यंतं शोभते. बहुश्रुते स्थितो धर्मः कीर्तिर्यशश्च मालिन्यं न प्राप्नोति. अत्र कीर्तिर्गुणश्लाघा, यशः सर्वत्र प्रसिद्धत्वं, इत्यनयोः कीर्तियशसोर्लक्षणं ज्ञेयं. ॥१५॥ ॥ मुलम् ॥-जहा से कंबोयाणं । आइन्नो कंथये सिया ॥ आसे जवेण पवरे । एवं हवड बहुस्सुए ॥ १६ ॥ व्याख्या-बहुश्रुतः साधुरेवं भवति, एवं विराजते. एवमिति कथं ? यथा कंबोजानां कांबोजदेशोद्भवानामश्वानां मध्ये य आकीर्णः शीलादिगुणैर्व्याप्तो विशुद्धमातृपितृयोनिजत्वेन सम्यगाचारः, खामिभक्तादिशालिहोत्रशास्त्रोक्तगुणप्रयुक्तः. कोदृश आकीर्णः ? कंथकः, लघुपाषाणभृतकुतपनिपतनसंजातशब्दान्न त्रस्यति, अथवा शस्त्रादीनां प्रहाराद्रणे निर्भीकः कंथक उच्यते. पुनः कीदृशः सः? जवेन वेगेन सम्यग्गत्या प्रवरः प्रकर्षेण वरः श्रेष्टः. यथा हि सर्वेषु कांबोजदेशोद्भवेषु 2000000000000000000000 ॥३७॥ For Private And Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटोक ॥३७१॥ WO0000000@GOO00000000 अश्वेषु आकीर्णः कंथकोऽश्वो गमनेन अत्यंतं प्रधानो भवेत, राजादीनां वल्लभो भवेत्त, तथा बहुश्रुतो सर्वेषां ज्ञानक्रियावां मुनीनां मध्ये परवादिनां वादैरत्रस्तः सम्यगाचारविहारेण विराजमानः स्यात्, सर्वेषां वल्लभो भवेदित्यर्थः ॥ १६ ॥ ॥ मूलम् ॥-जहाइन्नसमारूढे । सूरे दढपरक्कमे ॥ उभओ नंदिघोसेणं । एवं हवइ बहुस्सुए ॥ १७ ॥ व्याख्या-पुनर्यथा शूर आइन्नसमारूढः, आकीणों जातिविशुद्धघोटकस्तत्र समारूढ आ| कीर्णसमारूढः, दृढपराक्रमः स्थिरपराक्रमः स्थिरोत्साहः, केनाप्यन्यसुभटेन न अभिभूयते इत्यध्या-1 हारः, न च तंप्रत्याश्रितोऽपि भृत्यादिवर्गः केनाप्यभिभूयते. कथंभूतः स शूरः? उभयतो वामदक्षिणतः, अथवा पृष्टतोऽग्रतो वा नांदीघोषेणोपलक्षितः, नांदी द्वादशतूर्याणि, तेषां द्वादशतूर्याणां घोषो | नांदीघोषस्तेनोपलक्षितः. अथवा त्वं चिरं जीया इत्यादिबंदिजनोच्चारिताशीर्वचनं, तस्य घोषः श| ब्दस्तेनोपलक्षितः. यथैतादृशः शूरः सर्वत्र विजयी स्यात, एवं बहुश्रुतोऽपि साधुर्जिनप्रवचनाश्वारूढः, दृढपराक्रमो दृप्यत्परवादिदर्शनादत्रस्तः, परवादिजये समर्थः, उभयतो दिनरजन्योः स्वाध्यायरूपेण 5000000000000000000000 ॥३७१॥ For Private And Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३७२॥ 8.00000000000000000 | नांदीघोषेणोपलक्षितः, अथवा उभयतः पार्श्वद्वयोः शिष्याध्ययनरूपेण नांदीघोषेणोपलक्षितः, अथवा प्रवचनोद्दीपकत्वेन स्वतीयश्चिरं जीवत्वसावित्याद्याशीर्वचनरूपेण नांदीघोषेणोपलक्षितः, परतीयैः पराभवितुमशक्यो भवेत्, तदाश्रितोऽपि संघः केनापि पराभवितुं न शक्यते. ॥१७॥ ॥मूलम् ॥-जहा करेणुपरिकिन्ने । कुंजरे सठिहायणे ॥ बलवंते अप्पडिए । एवं हवइ बहुस्सुए ॥ १८॥ व्याख्या-यथा षष्टिहायनः षष्टिवार्षिकः कुंजरो बलवानप्रतिहतः स्यात्, प्रतिद्वंद्विगजैः प्रतिहतुं शक्यो न स्यात्, तथा बहुश्रुतोऽपि. षष्टिवर्षाणि यावद्गजो वर्धमानबलः स्यात्, कथंभृतो गजः? करेणुभिहस्तिनीभिः परिकीर्णः परिवृतः, षष्टिहायनतया कुंजरः स्थिरमतिश्च स्यात्. एवं बहुश्रुतोऽपि उत्पातिक्यादिचतमृभिर्बुद्धिभिर्विद्याभिर्वा सहितो वर्धमानशास्त्रार्थबलः केनापि प्रतिवादिना जेतुं न शक्यते. ॥१८॥ मूलम् ॥-जहा से तिक्खसिंगे । जायखंधे विरायई ॥ वसहे जूहाहिवई । एवं हवइ बहुस्सुए ॥ १९ ॥ व्याख्या-यथा स इति वक्ष्यमाणो वृषभो यूथस्य गोवर्गस्य अधिपो विराजते, एवं 00000000000000000000 ॥३७२॥ For Private And Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥३७३॥ 200000000000000000000 बहुश्रुतोऽपि विशेषेण राजते. कथंभूतो वृषभः? तीक्ष्णश्रृंगः, पुनः कथंभूतः? जातस्कंध उत्पन्नधूर्धरणभागः, एतादृशो बलीबई इव बहुश्रुतोऽपि शोभते. कथंभूतो बहुश्रुतः? परपक्षभेदकत्वेन तीक्ष्णे खमतपरमतज्ञानरूपे शास्त्रे एव श्रृंगे यस्य स तीक्ष्णशृंगः, पुनः कथंभूतो बहुश्रुतः? जात उत्पन्नो गणस्य कार्यरूपधुरंप्रति धोरेयिकत्वेन पृष्टः स्कंधो यस्य स जातस्कंधः. पुनः कीदृशो बहुश्रुतः? यथाधिपतिः, यथस्य चतुर्विधसंघस्य अधिपतिर्यथाधिपतिः. एवं बहुश्रुतोऽपि यथाधिपवृषभवत आचार्यादिपदवी प्राप्तः सन् विराजते. ॥ मूलम् ॥-जहा से तिक्खदाढे । उदग्गे दुप्पहंसए ॥ सीहे मियाण पवरे । एवं हवइ बह|स्सुए ॥ २० ॥ व्याख्या-यथा सिंहो मृगाणामरण्यजीवानां मध्ये प्रवरः प्रधानः स्यात्, एवं बहुश्रुतोऽपि सिंह इव अन्यतीर्थीयमृगाणां मध्ये प्रकर्षेण श्रेष्टः स्यात्, कथंभूतः सिंहः? तोक्ष्णदंष्ट्रः, पुनः कीदृशः सिंहः? उदग्र उत्कटकः, पुनः कथंभूतः? दुःप्रहंसको दुरभिभवः, अन्ये वेदुधृष्यो दुःसह इत्यर्थः. बहुश्रुतोऽपि सिंह इव, कथंभूतो बहुश्रुतः? तीक्ष्णदंष्ट्रः, तीक्ष्णाः सप्तनयविद्यारूपा दंष्ट्रा यस्य 0000000000000000000006 ३७३१ For Private And Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा 10000 स तीक्ष्णदंष्ट्रः, अत एव उत्कटो दुर्जयः, पुनः कथंभृतो बहुश्रुतः ? दुःप्रहंसकः, अन्यतीथ्यैर्दुर्धृष्यः, ॥ ३७४ ॥ कलितुमशक्य इत्यर्थः ॥ २० ॥ www.kobatirth.org 900000 ॥ मूलम् ॥ – जहा से वासुदेवे । संखचक्कगयाधरे || अप्पडिहयबले जोहे । एवं हवड़ बहुस्सु ॥ २१ ॥ व्याख्या -यथा स प्रसिद्धो वासुदेवोऽप्रतिहतबलः स्यात्, अप्रतिहतं केनाप्यनिवारितं बलं यस्य सोऽप्रतिहतबलः, एवं बहुश्रुतोऽपि केनापि परमतिना अनिवारितबलः स्यात्. कीदृशो वासुदेवः ? शंखचक्रगदाधरः. वासुदेवस्य हि रत्नसप्तकं स्यात्, यतः - चक्कं धणुहं खग्गो । मणी गया होइ तह य वणमाला ॥ संखो सत्त इमाई । रयणाई वासुदेवस्स ॥ १ ॥ अत्र त्रयाणामेव ग्रहणं बहुश्रुतेन साम्यार्थ, सप्तानां मध्ये त्रयाणामेव प्राधान्यमप्यस्ति पुनः कीदृशो वासुदेवः ? योधः, युध्यति शत्रून्प्रति संहरतीति योधः, यदुक्तं युद्धे सूरा वासुदेवा । खमासुरा अरिहंता ॥ तपसूरा अणगारा । भोगसूरा चक्कवट्टी य ॥ १ ॥ वासुदेवो हि खशरीरेण युद्धं कृत्वा शत्रून् जयतीत्यर्थः एवं बहुश्रुतोऽपि वासुदेववत् कीदृशो बहुश्रुतः ? शंखचक्रगदातुल्यानि रत्नत्रयाणि ज्ञानदर्श For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9000 सटोकं ॥ ३७४ ॥ Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥३७५॥ 9000000000000000000000 नचारित्ररूपाणि धरतीति शंखचक्रगदाधरः. पुनः कीदृशो बहुश्रुतः? योधोंतरंगशत्रुघातकः, अत्र बहुश्रुतस्य वासुदेवोपमानं. ॥ २१ ॥ ॥ मूलम् ॥-जहा से चाउरते । चक्कवट्टी महडिया ॥ चउदसरयणाहिबई। एवं हवइ बह| स्सुए ॥ २२ ॥ व्याख्या-यथा स इति प्रसिद्धश्चक्रवर्ती विराजते इत्यध्याहारः, तथा बहुश्रुतोऽपि विराजते. कीडशश्चक्रवर्ती? चातुरंतः, चतुर्भिहयगजरथपदातिभिः सेनांगैरंतोऽरीणां विनाशो यस्य स चतुरंतः, चतुरंत एव चतुरंतः, आसमुद्रं आहिमाचलं विविधविद्याधरबंदगोतकीर्तितया एकच्छत्रषटूखंडराज्यपालकश्चातुरंतः. पुनः कीदृशश्चक्रवर्ती ? महार्द्धकः, महती ऋद्धिर्यस्य स महर्डिकः, चतःषष्टिसहस्रांतःपुरनारीणां शय्यासु वैक्रियशक्ति विधाय रममाणः, वैक्रियादिऋद्धिसहित इत्यर्थः, दिव्यानुकारिलक्ष्मीयुक्तो वा. पुनः कीदृशश्चक्रवर्ती? चतुर्दशरत्नाधिपतिः, चतुर्दशरत्नान्यमूनि-सेनापति १, | गृहपतिर, पुरोहित ३, गज ४, हय ५, सूत्रधार ६,स्त्री७, चक्र ८, छत्र ९, चर्म १०, मणि ११, काकिनी १२, खड्ग १३, दंड १४. एतेषां रत्नानांस्वामी. एवं बहुश्रुतोऽपि.कीडशो बहुश्रुतः? चतुर्भिर्दानशीलतपोभावल 2000000000000000000000 ॥३७५॥ For Private And Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक क्षणैर्धर्मेरंतश्चतसृणां गतीनां यस्य स चतुरंत एव चातुरंतः. चतुर्दशरत्नाधिपतिश्चतुर्दशपूर्वरूपाणि रत्नानि, तेषामधिप इत्यर्थः. पुनः कीदृशो बहुश्रुतः?महार्द्धिकः, महत्य ऋद्धय आमाँषधिवप्रौषधिखेलौष॥३७६॥ ध्यादयो यस्य स महार्द्धको लब्धिऋद्धिसहित इत्यर्थः.अथवा महतो ऋद्धिर्ज्ञानसंपत्तिर्यस्य स महर्द्धिकः. ॥मूलम् ॥-जहा से सहस्सक्खे । वजपाणी पुरंदरे ॥ सके देवाहिवई । एवं हवइ बहस्सुए 18/॥ २३ ॥ व्याख्या-यथा स इति प्रसिद्धः शक्र इंद्रो विराजते, तथा बहुश्रुतोऽपि विराजते. कीदृशः | शक्रः? सहस्राक्षः सहस्रमक्षीणि यस्य स सहस्राक्षः सहस्रनेत्रः पुनः कीदृशः? वज्रपाणिर्वज्रशस्वहस्तः. पुनः कीदृशः? पुरंदरः, पुराणि दैत्यनगराणि दारयति विध्वंसयतीति पुरंदरः, दैत्यनगरविध्वंसकः. पुनः कीदृशः? देवाधिपतिः, देवेषु अधिपतिर्देवाधिपतिः, देवेषु अधिककांतिधारी. अथ कीदृशो बहुश्रुतशक्रः? सहस्रमक्षीणि श्रुतज्ञानानि यस्य स सहस्राक्षः, सहस्रसंख्यैर्ने त्रैरिव श्रुतज्ञानभेदैः पश्यतीत्यर्थः. पुनः कीदृशो बहुश्रुतशकः? वज्रपाणिः, वज्र वज्राकारं पाणौ यस्य स वज्रपाणिः, विद्यावतः पूज्यस्य हस्तमध्ये वज्रलक्षणस्य संभवात्. पुनः कथंभूतो बहुश्रुतशकः? देवताधिपतिः, 0000000000000000000 DOGOGOGOGOGO0000000 ॥३७६॥ For Private And Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३७७ ॥ 199996 www.kobatirth.org देवेषु सर्वसाधुषु अधिपतिरधिकः, सर्वसाधूनधिकं यथास्यात्तथा पाति रक्षतीति देवाधिपतिः 'रिसी हि देवा य समं विवित्ता' इत्युक्तेः देवा अधिकं पांति रक्षति सेवां कुर्वत्युपद्रवेभ्यो रक्षति हरिकेशबलसाधुवत् वैयावृत्यं कुर्वतीति देवाधिपतिः, देवैरपि पूज्यते इत्यर्थः. ॥ मूलम् ॥ - जहा से तिमिरविद्धंसे । उत्तिते दिवायरे ॥ जलते इव तेएणं । एवं हवइ बहुस्सु ॥ २४ ॥ व्याख्या- यथा स इति प्रसिद्ध उत्तिष्टन् उद्गच्छन् दिवाकरः सूर्यस्तेजसा ज्वलन् ज्वालाभिरुत्सर्पन् इव विराजते, तथा बहुश्रुतोऽपि राजते. तथा कथंभूतः सूर्यः ? तिमिरमंधकारं विध्वंसते इत्येवं शीलस्तिमिरविध्वंसी, अथवा तिमिरस्य विध्वंसो यस्मात् स तिमिरविध्वंसी. अथ बहुश्रुत एव दिवाकरः कीदृग्स्यात् ? कथंभृतो बहुश्रुतसूर्यः ? तिमिरं मिथ्यात्वांधकारं विध्वंसयतीति तिमिरविध्वंसी. किं कुर्वन् ? उत्तिष्टन् क्रियानुष्ठानादौ अप्रमादीभवन् पुनः कीदृशो बहुश्रुतदिवाकरः ? किं कुर्वन्निव तेजसा द्वादशविधतपस्तेजसा माहात्म्येन वा ज्वलन् देदीप्यमानः, परवादिभिर्हष्टुमप्यशक्य इत्यर्थः ॥ २४ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ३७७ ॥ Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३७८॥ ॥ मूलम् ॥-जहा से उडुवई चंदे । नक्खत्तपरिवारिए ॥ पडिपुन्ने पुण्णमासीए । एवं हवड बहुस्सुए ॥ २५॥ व्याख्या-यथा पूर्णमास्यां राकायां उडुपतिश्चंद्रो भवति, जनाहादको भवति, चंदति आह्लादयतीति चंद्रः, अन्वर्थनामा भवति. तथा बहश्रुतोऽपि पूर्णमास्यां सम्यक्त्वप्राप्तौ प्रतिपूर्णः, उडुपतिरिव चंद्रो भवति, भव्यजनाह्रादको भवति. कोश उडुपतिः? नक्षत्रैर्ग्रहतारकादिभिः परिवृतः, परिवारो जातोऽस्येति परिवारित इति वा. पुनः कीदृश उडुपतिः? प्रतिपूर्णः षोडशकलाभिर्युक्तः, पू. गों मासः संसारो यस्याः सा पूर्णमासी, सम्यक्त्वलब्धिरूपायां पूर्णमास्यां बहुश्रुतरूप उडुपतिर्भव्यजनाह्लादको भवतीति भावः, पुनः कीदृशो बहुश्रुत उडुपतिः?साधुभिर्नक्षत्रैरिव परिवारितः सहितः, पुनः कीदृशो बहुश्रुत उडुपतिः? प्रतिपूर्णः सर्वधर्मकलाभिः संपूर्ण इत्यर्थः. ॥ २५॥ ॥ मूलम् ॥-जहा से सामाइयाणं । कुट्ठागारे सुरक्खिए ॥ नाणधम्मपडिपुण्णे। एवं हवइ बहुस्सुए ॥ २६ ॥ व्याख्या-यथा स इति प्रसिद्धः सामाजिकानां महागृहस्थानां कोष्टागारो विराजते, तथा बहुश्रुतोऽपि विराजते. समाजो जनसमूहस्तमहंतीति सामाजिकाः, तेषां सामाजिकानां कौटुंबि 0000000000000000000000 ॥३७८ For Private And Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥३७९॥ 990090669 www.kobatirth.org. कानां कथंभूतः कोष्टागारः ? सुरक्षितः, सुतरामतिशयेन चौरमृषकादिभ्य उपद्रवेभ्यो रक्षितः सुरक्षितः पुनः कीदृशः कोष्टागारः ? नानाधान्यप्रतिपूर्णः, चतुर्विंशतिधान्यैः प्रतिपूर्णो भृतः अथ बहुश्रुतः कीदृशः ? सुरक्षितः, सुतरामतिशयेन गच्छसंघाटस्थमुनिभिर्यत्नेन रक्षितः पुनर्नानाप्रका रैरंगोपांगादिरूपैर्धान्यैः प्रतिपूर्ण इत्यर्थः ॥ २६ ॥ ॥ मूलम् ॥ - जहा से दुमाण पवरा । जंबूनाम सुदंसणा || अगाढियस्त देवस्त । एवं भवइ बहुस्सु ॥ २७ ॥ व्याख्या - यथा द्रुमाणां मध्ये जंबूनामा सुदर्शना इत्यपरनामा द्रुमो वृक्षः प्रवरः प्रधानः शोभते, तथा बहुश्रुतोऽपि सर्वमुनीनां मध्ये प्रधानो विराजते. स च जंबू सुदर्शनानामा वृक्षोऽनार्द्धिकस्य जंबूद्वीपाधिष्ठातृदेवस्य वर्तते तस्य हि जंबूद्वीपाधिपाश्रितत्वेन सर्ववृक्षेभ्यः प्रधानत्वं ज्ञेयमित्यर्थः बहुश्रुतोऽपि मिष्टफलसदृशसिद्धांतार्थफलप्रदः, देवादिभिरभिगम्यः ॥ २७ ॥ ॥ मूलम् ॥ - जहा सा नईण पवरा । सलिला सागरंगमा ॥ सीया नीलवंतप्पवाहा । एवं हवइ बहुस्सु ॥ २८ ॥ व्याख्या -यथा सा इति प्रसिद्धा नदीनां मध्ये सीतानाम्नी नदी प्रवरा प्र For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ३७९ Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit उत्तरा सटो ॥३८०॥ 16000000OOGSCREO00020€ धाना शोभते, तथा बहुश्रुतोऽपि शोभते. कथंभूता सीता नदी? सलिला, सलिलं पानीयमस्या अस्तीति सलिला, नित्यनीरा. पुनः कथंभूता सीता? सागरंगमा, सागरं गच्छतीति सागरंगमा. पुनः | कीदृशा सीता? नीलवंतप्पवाहा, नीलवंतपर्वतात् प्रवाहो यस्याः सा नीलवत्प्रवाहा, नीलवत्पर्वता| दुत्तीर्णेत्यर्थः. बहुश्रुतोऽपि साधूनां मध्ये प्रधानः, निर्मलजलतुल्यसिद्धांतसहितः. पुनः सागरमिव मुक्तिस्थानंगामी. पुनर्बहुश्रुतो नीलवत्पर्वतसदृशोन्नतकुलात्प्रसूतः, उत्तमकुलप्रसूतो हि सद्विद्याविनयौदार्यगांभीर्यादिगुणयुक् स्यात् ॥ २८॥ ॥ मूलम् ॥-जहा से नगाण पवरे । सुमहं मंदरे गिरी ॥ नाणोसहिपजलिए। एवं हवइ बहुस्सुए ॥ २९ ॥ व्याख्या-यथा स इति प्रसिद्धो नगानां पर्वतानां मध्ये सुतरामतिशयेन महानुच्चैस्तरो मंदरो मेरुगिरिमेंरुपर्वतः शोभते, तथा बहुश्रुतोऽपि शोभते. कथंभूतो मेरुः? नानौषधीप्रज्ज्वलितः, नानाप्रकाराभिरौषधीभिःशल्यविशल्यासंजीवनीसंरोहिणीचित्रावल्लीसुधावल्लीविषापहारिणीशस्त्रनिवारिणीभूतनागदमन्यादिभिर्मूलीभिः प्रज्ज्वलितो जाज्वल्यमानः. एवं बहुश्रुतः सर्वसाधूनां प्रवरो 0000000000000000000 ॥३० For Private And Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३८१ ॥ GGGE 6000 www.kobatirth.org गुणैरुच्चैस्तरः, श्रुतस्य माहात्म्येनात्यंतं स्थिरः, परवादिवादवात्या अचलः, अनेकलब्ध्यतिशयसिद्धि| रूपाभिरोषधीभिर्मिथ्यात्वांधकारेऽपि वज्रस्वामिमानतुंग कुमुदचंद्रादिवत् जैनशासनप्रभावनारूपप्रकाशकारकः ॥ २९ ॥ ॥ मूलम् ॥ - जहा से सयंभुरमणे । उदही अक्खओदए || नाणारयणपडिपुन्ने । एवं हवइ बहुस्सुए ॥ ३० ॥ व्याख्या -यथा स इति प्रसिद्धः स्वयंभृरमणनामा चरमोदधिर्विराजते, तथा बहुश्रुतोऽपि विराजते. कथंभूतः स्वयंभूरमणोदधिः ? अक्षयं शाश्वतमविनाशि उदकं जलं यस्य सोऽक्षयोदकः पुनः कथंभूतः स्वयंभूरमणसमुद्रः ? नानारत्नप्रतिपूर्णः, बहुप्रकारैर संख्यैर्माणिक्यैभृतः तथा बहुश्रुतोऽपि स्वयंभूरमण इव. कथंभूतो बहुश्रुतः ? अक्षयज्ञानोदकोऽक्षयज्ञानजलः पुनर्बहुश्रुतः स्वयं भृरमणसमुद्रवन्नानाप्रकारातिशयरूपरत्नैः संपूर्णः ॥ ३० ॥ ॥ मूलम् ॥ समुद्दगंभीरसमा दुरासया । अचक्किया केणइ दुप्पहंसया ॥ सुयस्स पुण्णा विउलस्स ताइणो । खवि कम्मं गइमुत्तमं गया ॥ ३१ ॥ व्याख्या - एतादृशाः श्रुतस्य पूर्णा बहुश्रुता For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3999009999009छ 000000 सटीकं | ॥ ३८१ ॥ Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyanmandir उत्तरा सटीक ॥ ८ ॥ 3000000000000000000000 उत्तमां गतिं गताः, प्रधानं स्थानं मुक्ति प्राप्ताः, किं कृत्वा? कर्माणि क्षपयित्वा. श्रुतस्य पूर्णा इत्यत्र तृतीयास्थाने षष्टी, श्रुतेन श्रुतज्ञानेन पूर्णाः कीदृशस्य श्रुतस्य ? विपुलस्य विस्तीर्णस्य, अनेकहेतुयुक्तिदृष्टांतउत्सर्गापवादनयाद्यनेकरहस्यार्थयुक्तस्य. कीदृशा बहुश्रुताः? समुद्रगंभीरसमाः. समुद्रस्य गांभीर्येण तुल्याः समुद्रगंभीरसमाः. पुनः कीदृशाः? दुराश्रयाः, केनापि वादिना कपटं कृत्वा न आश्र| यणीयाः, केनापि वंचितुमशक्या इत्यर्थः. पुनः कथंभूताः? अचकिता अत्रासिताः, परीषहैस्त्रासमप्रापिताः. पुनः कीदृशाः? दुःप्रहंस्याः परवादिभिः पराभवितुमशक्याः. एतादृशाः श्रुतज्ञानधरा मोक्षं गता गच्छंति गमिष्यंति च.॥३१॥ ॥ मूलम् ॥–तम्हा सुअमहिहिजा । उत्तमढें गवेसए ॥ जेणखाणं परं चेव । सिद्धिं संपाउ|णिजसेत्ति बेमि ॥ ३२ ॥ व्याख्या-उत्तमार्थगवेषको मोक्षार्थी पुमान्, तस्मात् बहुश्रुतस्य मोक्षप्राप्तियोग्यत्वात् श्रुतं सिद्धांतं आधतिष्टेत, उत्तमश्चासावर्थश्च उत्तमार्थों मोक्षार्थस्तं गवेषते इति उत्तमार्थगवेषकः, येन श्रुतेन आत्मानं च पुनः परमपि सिद्धि प्रापयेत्, मोक्षं गमयेत्. कोऽर्थः? बह +00000000000000000006 ॥३२२ For Private And Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥३८३॥ 900000000000000000000 श्रुतः स्वयमपि मोक्षं प्राप्नोति, अन्यमपि स्वं सेवकं मोक्ष प्रापयतीत्यर्थः. इत्यहं ब्रवीमि. इति सुधधर्मास्वामी जंबूस्वामिनं प्रत्याह ॥ ३२ ॥ इति बहुश्रुतपूजाख्यमेकादशमध्ययनं संपूर्ण. ॥ ११ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मोकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां बहुश्रुतपूजाख्यस्याध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु॥ agasta mardPOSTRA STATREENSESIReaka ॥ अथ द्वादशमध्ययनं प्रारभ्यते ॥ ease LIFEIS MEANENESease एकादशेऽध्ययने बहुश्रुतपूजा प्रोक्ता, अथ द्वादशे बहुश्रुतेनापि तपो विधेय इत्येकादशद्वादशयोः संबंधः. अतोऽत्राध्ययने तपोमाहात्म्यमाह. हरिकेशबलसाधुस्तपस्वी बभूव, तत्संबंधो यथा-म-18 थुरानगर्यां शंखो नाम राजा विषयसुखविरक्तः स्थविराणामंतिके निष्क्रांतः, कालक्रमेण गीतार्थों जातः, पृथ्वीमंडले परिभ्रमन् हस्तिनागपुरे प्राप्तः, तत्र भिक्षानिमित्तं प्रविष्टः. तत्रैको मार्गोऽतीवो 00000000000000000000 ॥३८३॥ For Private And Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक ॥३८४॥ 900000000000000000000 ष्णोस्ति, उष्णकाले केनापि गंतुं न शक्यते, ततस्तन्मार्गस्य हुतवह इति नाम संजातं. तेन मुनिनासन्नगवाक्षस्थितः सोमदेवाभिधानः पुरोहितः पृष्टः, किमेतेन मार्गेण बजामीति. पुरोहितेन चिंतितं | यद्यसौ हुतवहमागें गच्छति, तदा दह्यमानममुं पश्यतो मम कौतुकमनोरथः पूर्णो भवतीति. अतस्तेन स एव मागों निर्दिष्टः, ईयोपयुक्तो मुनिस्तेनैव मार्गेण गंतुं प्रवृत्तः. लब्धिपात्रस्य तस्य पादप्र-10 भावतस्तादृशोऽपि मार्गः शांतो बभूव. तस्मिन्मार्गे शनैः शनैश्चलंतं मुनि वीक्ष्य स पुरोहितः स्वावासगवाक्षादुत्तीर्य स्वपादाभ्यां तं मार्ग स्पृष्टवान्, हिमवच्छीतलो मार्गः, तेन ज्ञातं मुनिपादमाहा-18 | त्म्यं, एवं च चिंतितं हा मया पापकर्मणा पुण्यात्मनोऽस्य कीदृशो मार्गः प्रकाशितः! परमस्य पाद| स्पर्शादेव मार्गतापोपशांतिर्जाता. ततो यद्यहमस्य शिष्योऽभूवं तदा ममैतस्य प्रायश्चित्तं भवतीति चिंतयित्वा तस्य मुनेः पुरः स्वपापं प्रकाशितं, पादौ च प्रणतो, मुनिनापि तस्य सम्यग्धर्मः प्रकाशितः, जातसंवेगेन तेन सोमदेवेन तस्य मुनेरंतिके दीक्षा गृहीता, चारित्रं विशेषात् पालयति, परमहं ब्राह्मणत्वादुत्तमजातिरिति मदं कुरुते, परं नैवं भावयति-गुणैरुत्तमतां याति । न तु 1000000000000000000000 ॥३८४॥ For Private And Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा One 000000000000000000 जातिप्रभावतः॥क्षीरोदधिसमुत्पन्नः। कालकूटः किमुत्तमः॥१॥ किंच-कोशेयं कृमिजं सुवर्णमुप-1 सटीक लाद् दुर्वापि गोरोमतः । पंकात्तामरसं शशांकमुदधेरिदीवरं गोमयात् ॥ काष्टादग्निरहेः फणादपि मणिगोंपित्ततो रोचना । जाता लोकमहार्घतां निजगुणैः प्राप्ताश्च किं जन्मना ॥२॥ एवं परमार्थमभावयन् स जातिमदस्तब्धः सोमदेवः कियत्कालं संयममाराध्य कालक्रमेण मृतो देवो जातः, तत्र चिरकालं वांछितसुखानि भुक्तवान्. ततश्च्युतो गंगातीरे हरिकेशाधिपस्य बलकोष्टाभिधानस्य चंडालस्य भार्याया गौर्याः कुक्षौ समुत्पन्नः. सा च स्वप्ने फलितमाम्रवृक्षं ददर्श, स्वप्नपाठकानां च कथितवती. तैरुक्तं तव प्रधानपुरुषो भविष्यतीति. कालमासे दारको जातः, जातिमदकरणेनास्य चंडालकुलोत्पत्तिर्जाता. स बालः सौभाग्यरूपरहितो बांधवानामपि हसनीयः, तस्य बल इति नाम प्रतिष्टितं. स च वर्धमानः प्रकामं क्लेशकारित्वेन सर्वेषामुद्वेगकारी जातः. ___अन्यदा वसंतोत्सवे प्राप्ते चांडालकुटुंबानि विविधखाद्यपानकरणाय पुराद बहिर्मिलितानि C॥३८५॥ संति, स बलनामा बालकः परबालैः समं क्लेशं कुर्वन् ज्ञातिवृद्धैर्निर्मूढः. दूरस्थः स विलासक्रीडाप SO00084000 9890000000 For Private And Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥३८६॥ 0000000000000000000000 रान् परबालान् पश्यति, परं मध्ये समायातुं न शक्नोति. तस्मिन्नवसरे तत्र सपों निर्गतः, सविष इति कृत्वा चांडालैारितः. पुनस्तत्र प्रलंबमलशिकं निर्गतं, निर्विषमिति कृत्वा तैर्न विनाशितं. तादृशमारणं दृष्ट्वा तेन बलबालेन चिंतितं, निजेनैव दोषेण प्राणिनः पराभवं सर्वत्र प्राप्नुवंति. यद्यहं सर्पसदृशः सविषस्तदा पराभवपदं प्राप्तः, यद्यलसिकवन्निरपराधोऽभविष्यं, तदा न मे कश्चित्पराभवोऽभविष्यदिति सम्यग्भावयतस्तस्य जातिस्मरणमुत्पन्नं, विमानवाससुखं स्मृतिमार्गमागतं, जातिमदविपाकोऽपि ज्ञातः, संवेगमागतेन तेन दीक्षा गृहीता.स हरिकेशीबलः शुद्धक्रियां पालयन् षष्टाष्टमदशमद्वादशमासार्धमासादितपस्तपन् क्रमेण विहारं कुर्वन् वाराणसी नगरी प्राप्तः. तत्र तिंदुकवने मं-16 डिकयक्षप्रासादे स्थितो मासक्षपणादितपः करोति. तद्गुणावर्जितश्च यक्षस्तं महर्षि निरंतरं सेवते. अन्यदा तत्र वने एकोऽपरो यक्षः प्राघूर्णकः समागतः, तेन मंडिकयक्षस्य पृष्टं कथं त्वं मद्वने सांप्रतं नायासि? तेनोक्तमहमिहस्थितमिमं मुनि सेवे. एतद्गुणावर्जितश्चान्यत्र गंतुं नोत्सहे. सोऽप्यागंतुको यक्षस्तद्गुणावर्जितो बभूव. आगंतुकयक्षेण मंडिकयक्षस्योक्तं एतादृशा मुनयो मद्वनेऽपि संति, तत्र 3000000000000000000000 ॥३८॥ For Private And Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा- गत्वा अद्य तान् सेवामहे, इत्युक्त्वा द्वावपि तौ तत्र गतौ. विकथादिप्रमादपरास्ते तत्र ताभ्यां दृष्टाः, तेभ्यो विरक्तौ तौ यक्षी पश्चात्तत्रागत्य हरिकेशीबलं महामुनिं प्रणमतः, प्रत्यहं सेवेतेस्म. अन्यदा ॥३८७॥ तत्र यक्षायतने वाराणसीपतिकोशलिकराजपुत्री भद्रानाम्नी नानाविधपरिजनानुगता पूजासामग्रों | कृत्वा गृहोत्वा समायाता. यक्षप्रतिमा पूजयित्वा प्रदक्षिणां कुर्वती मलक्लिन्नवस्त्रगात्रं दुस्सहतपःकरणकृशं कुरूपं तं महामुनिं दृष्ट्वा थूत्कृतं निससर्ज. यक्षेण चिंतितं इयं महामुनि तिरस्कुरुते, अतो मया शिक्षणीयेति. अधिष्टिता तेन यक्षेण, असमंजसं प्रलपंती दासीभिरुत्पाव्य राजगृहं नीता, राज्ञा मांत्रिका वैद्याश्चाकारिताः, तैश्चिकित्सायां कृतायामपि न तस्याः कश्चिद्विशेषो जातः. अथ तस्या मुखे संक्रांतो यक्षः स्पष्टमेवमाह-अनया मदायतनस्थितो महानुभावः संयमी निंदितः, यदीयं | तस्य संयमिनः पाणिग्रहणं कुरुते, तदा मयास्या वपुर्मुच्यते, नान्यथेति. चिंतितं राज्ञा ऋषिपत्नी भूत्वापीयं जीवत्विति प्रतिपन्नं यक्षवचनं राज्ञा. सा स्वस्थशरीरा जाता, सर्वालंकारभूषिता गृहात18 विवाहोपकरणा महाविभूत्या यक्षायतने गता, तस्य महर्षेः पादौ प्रणम्य एवं विज्ञप्तिं चकार. हे 00000000000000000000 1000000000000000000000 ॥३८५ For Private And Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटीक ॥३८८ 000000000000000000064 महर्षे त्वं मत्करं करेण गृहाण? मुनिना भणितं भद्रे! बुद्धजननिंदितयानया संकथयालं. अपि च ये साधव एकस्यां वसतौ स्त्रीभिः समं वासमपि नेच्छंति, ते सांप्रतं करं करेण कथं गृहंति? सिद्धिवधूबद्धरागाः साधवः कथमशुचिपूर्णासु युवतीषु रज्यंते? अथ तेन यक्षेण तस्य महर्षेः शरीरं प्रच्छाद्य तत्सदृशं भिन्नरूपं विकुर्व्य तस्याः करं करेण जगृहे. एकरात्रिं यावद्रक्षिता, प्रभाते यक्षो दूरीभूतः, स्वाभाविकरूपो यतिस्तामाह, भद्रे! अहं संयमी नैव स्त्रीस्पर्श त्रिधा शुध्ध्या करोमि, न मया त्वत्करः करेण गृहीतः, किंतु मद्भक्तेन यक्षेणेव त्वं विडंबिता, स च सांप्रतं दूरे गतः, मत्तस्त्वं दूरे भव? महर्षिणेत्युक्ता सा प्रभाते सर्व स्वप्नमिव मन्यमाना भृशं विखिन्ना राज्ञो गृहे गता, सर्व तत्स्वरूपं राज्ञ आचख्यौ. तदानीं राज्ञः पुर उपविष्टेन रुद्रदेवपुरोहितेनोक्तं, राजन्नियं ऋषिपत्नी, तेन मुक्ता ब्राह्मणाय दीयते, ततो राज्ञा सा तस्यैव दत्ता. पुरोहितोऽपि तया सह विषयसुखमनुभवन् कियंतं कालं निनाय. अन्यदा तस्या यज्ञपत्नीत्वकरणार्थं यज्ञस्तेन कर्तुमारब्धः, तत्र यज्ञमंडपे देशांतरेभ्योऽनेकभट्टाः समायाताः, तदर्थ भोजनसामग्री तत्र प्रगुणीकृता. अस्मिन्नवसरे तत्र स महर्षिर्मासोपवासपा 00000000000000000000 ॥३८॥ For Private And Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटोकं उत्तरा- रणके गोचयाँ भ्रमन् यक्षमंडपे समायातः, इत्यादि कथानकं हरिकेशीबलस्योक्तं, शेषकथानकं ॥३८९॥ सूत्रादेवावसेयं ॥ मूलम् ॥–सोवागकुलसंभृओ। गुणत्तयधरो मुणी ॥ हरिएसबलो नाम । आसी भिक्खू जिइंदिए ॥ १॥ व्याख्या-स हरिकेशबलो नाम प्रसिद्धो भिक्षुरासीत्. कीदृशः स साधुः? जितेंद्रियः, जितानि इंद्रियाणि येन स जितेंद्रियो विषयजेताः पुनः कीदृशः? श्वपाककुलसंभूतः, श्वपाकश्चांडालस्तस्य कुले संभूतः, पुनः कीदृशः? मुनिर्मन्यते जिनाज्ञामिति मुनिर्जिनाज्ञापालक इत्यर्थः. पुनः कीदृशः? गुणत्रयधरः, गुणत्रयं ज्ञानदर्शनचारित्राख्यं धरतीति गुणत्रयधरः ॥ १॥ ॥ मूलम् ॥-इरिएसणभासाए । उच्चारसमिईसु य ॥ जओ आयाणनिक्खेवे । संजओ सुसमाहिओ ॥२॥ व्याख्या-पुनः कथंभूतो हरिकेशीबलो मुनिः? ईयषणाभाषोच्चारसमितिषु जओ इति यतो यत्नवान्. ईर्या च एषणा च भाषा च उच्चारश्च ईयषणाभाषोच्चारास्तेषां समितयः सम्यग्व्यवसहारा ईर्येषणाभाषोच्चारसमितयस्तासु ईरणं ईर्या गमनागमनं, तस्य समिती गमनागमनव्यवहारे यत्न 000000000000000000000 t006860208e0000000000 ॥३८९॥ For Private And Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kalassagarsuri Gyarmandie उत्तरा सटीक ॥३९॥ 000060000000000000 वान्. एषणमेषणा आहारग्रहणं, तत्र समितिरेषणासमितिस्तत्र यत्नवान्. एवं भाषासमितौ भाषाव्यवहारे यत्नवान्. 'भासाए' इत्यत्र एकार आर्षत्वात् तिष्टति. उच्चाररसमितौ मूत्रपुरीषादिपरिष्टापनविधौ यत्नवान्, पुनः कीदृशो हरिकेशीबलः साधुः? आदाननिक्षेपे वस्त्रपात्राद्युपकरणग्रहणमोचने सं सम्यकप्रकारेण यतः संयतः संयमी. पुनः कीदृशः? सुतरामतिशयेन समाधितः समाधिसहितः, चित्तस्थैर्यसहित इत्यर्थः. पंचसमितियुक्तः स साधुरस्तीत्यर्थः ॥२॥ ॥ मूलम् ॥-मणगुत्तो वयगुत्तो । कायगुत्तो जिइंदिओ ॥ भिक्खट्ठा बंभइजमि । जन्नवाडमुवडिओ ॥३॥ व्याख्या-पुनः कीदृशः? मनोगुप्त्या गुप्तो मनोगुप्तः, पुनर्वचनगुप्त्या गुतो वचोगुप्तः, पुनः कायगुप्त्या गुप्तः कायगुप्तः, इत्यत्र सर्वत्र मध्यमपदलोपीसमासः. पुनर्जितेंद्रियः, एतादृशो हरिकेशबलः साधुर्भिक्षार्थ ब्राह्मणानां ईज्या ब्राह्मणेज्या, तस्यां ब्राह्मणेज्यायां ब्राह्मणयज्ञपाटके उपस्थितः, यत्र ब्राह्मणा यज्ञ कुर्वति तत्र यज्ञपाटकांतिके प्राप्तः ॥३॥ ॥ मूलम् ॥-तं पासिऊणमजतं । तवेण परिसोसियं ॥ पंतोवहिओपगरणं । उवहसंति अणा 10000000000000000000 ॥३९॥ For Private And Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३९९ ॥ www.kobatirth.org रिया ॥ ४ ॥ व्याख्या - तं हरिकेशबलं साधुं एजंतं आयांतं पासिऊण दृष्ट्वा अनार्या दुष्टा ब्राह्मणा उपहसंति, उपहासं कुर्वंति कीदृशं तं ? तपसा दुर्बलीकृतं पुनः कीदृशं तं ? प्रांतोपध्युपकरणं जीर्णवस्त्रोपधिधारकं, प्रांतं जीर्णं मलिनत्वादिना असारं उपधिर्वर्षाकल्पादिः, स एव उपकरणं धर्मोपष्टंभहेतुरस्येति प्रांतोपध्युपकरणस्तं प्रांतोपभ्युपकरणं. ॥ ४ ॥ ॥ मूलम् ॥ -जाईमयपडिथद्धा । हिंसगा अजिइंदिया | अवंभचारिणो बाला । इमं वयणमवी ॥ ५ ॥ व्याख्याते ब्राह्मणा बाला विवेकविकला इदं वचनमब्रुवन् कीदृशास्ते ? जातिमद् प्रतिस्तब्धाः, जातिमदेन ब्राह्मण्युद्भवत्वेन यो मदोऽहंकारस्तेन प्रतिस्तब्धा अनम्रा जातिमदप्रतिस्तब्धाः. पुनः कीदृशाः ? हिंस्रका जीवहिंसाकरणशीलाः पुनः कीदृशाः ? अजितेंद्रिया विषयासक्ताः, पुनः कीदृशाः ? अब्रह्मचारिणो मैथुनाभिलाषिणः, अब्रह्मणि कामसेवायां चरंति रमंते इति अब्रह्मचारिणः कुशीला इत्यर्थः ॥ ५ ॥ ते ब्राह्मणाः किमब्रुवन्नित्याह ॥ मूलम् ॥ कयरे आगच्छइ दित्तरूए । काले विकराले पोक्कनासे ॥ ओमचेले पंसुपिसाय For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ३९९॥ Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥३९२॥ 000000000000000000000 भूए । संकरसं परिहरिय कंठे ॥ ६॥ व्याख्या-कतरः कोऽयमागच्छति? अतिशयेन क इति कतरः, एकारः प्राकृतत्वात् , परमयं कीदृशः? दीप्तरूपो बीभत्सरूपो दीप्तवचनं बीभत्सार्थवाचकं. पुनः। कीदृशः? कालः कालवर्णः, पुनः कीदग् ? विकरालो विकृतांगोपांगधरः, लंबोष्टदंतुरत्वादिविकारयुक्तः, पुनः कीदृशः? पोकनाशः, पोक्का अग्रे स्थूलोन्नता मध्ये निम्ना चिप्पट्टा नासा यस्य स पोकनाशः, पुनः कीदग् ? अवमचेलः, अवमान्यसाराणि चेलानि वस्त्राणि यस्य सोऽवमचेलः, मलाविलत्वेन जीर्णत्वेन त्याज्यप्रायवस्त्रधारीत्यर्थः, पुनः कीदृशः? पांशुपिशाचभूतः, पांशुना रजसा पिशाचसृतः पांशुपिशाचभूतः, धूल्या व्याप्तावगुंठितशरीरत्वेन मलिनवस्त्रत्वेन भूततुल्य इत्यर्थः. एतादृशः कोऽयं शंकरदृष्यं कंठे परिधृत्य अत्रागच्छति? समीपे आगतं दृष्ट्वा एवमूचुरित्यर्थः, शंकर उत्करटकस्तत्रस्थं दृष्यं वस्त्रं शंकरदृष्यं, यद्यपि तस्य साधोवस्त्रमुत्करटकस्य नास्ति, तथापि तेषामत्यंतघृणोत्पादकत्वेन | तैरुक्तं, कोऽयमुत्करटकस्य वस्त्रं कंठे परिधृत्य पिशाचसदृशो भ्रमन्नत्रागच्छति? स हि हरिकेशीसाधुः | कुत्रापि आत्मीयमुपकरणं न मुंचति, सर्व वस्त्रोपध्युपकरणादिकं गृहीत्वैव भिक्षाद्यर्थं भ्रमतीति भावः. o@0000000000@@@@@@@@@ ।।३९२॥ For Private And Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 'उत्तरा ॥ ३९३ ।। 300930 සිSපය www.kobatirth.org ॥ मूलम् ॥-कयरे तुमं इय अदंसणिजो । का एव आसा इहमागतोसि ॥ ओमचेलगा पंसुपिसायभृया । गच्छ खलाहि किमिहं ठिओसि ॥ ७ ॥ व्याख्या - पुनस्ते किमूचुरित्याह - रे इति नीचामंत्रणे, अवमचेलकः सटितस्फटितवस्त्रधारी धूलीधूसर भृतकल्पस्त्वं कोऽसि ? कया आशया इह यज्ञपाटके आगतोऽसि ? ' का एव आसा' इति प्राकृतत्वात् मकारोऽपि लाक्षणिकः कीदृशस्त्वं ? ' इय अदंसणिजे ' अनेन मलिनवस्त्रादिधारणेन अदर्शनीयः, दृष्टुमयोग्यः, त्वदर्शनादेवास्माकं धर्मो विलीयते. अत्र गाथायां ' ओमचेलगा पंसुपिसायभूया' इति पुनरुक्तिरत्यंत निर्भर्त्सनार्था. रे भूतप्राय ! गच्छ इतो यज्ञस्थानाद् व्रज ? ' खलाहित्ति' देशीयभाषया अपसर दूरं दृष्टिमार्गात्, किमिह स्थितोऽसि ? त्वया सर्वथात्र न स्थातव्यमित्यर्थः तैर्ब्राह्मणैरित्युक्ते सति स साधुस्तु किमपि न अवादीत्, तदा तद्भक्तस्य यक्षस्य कृत्यमाह ॥ ७ ॥ ॥ मूलम् ॥ - जक्खो तहिं तिंदुयरुक्खवासी । अणुकंपओ तस्स महामुणिस्स ॥ पच्छायइत्ता नियगं सरीरं । इमाई वयणाइमुदाहरित्था ॥ ८ ॥ व्याख्या - तस्मिन् काले तिंदुकवृक्षवासी यक्ष For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 99999999009999990099 सटीक | ॥ ३९३॥ Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३९४॥ 000000000000000000000 वक्ष्यमाणानि वचनान्युदाहार्षीदवोचदित्यर्थः. किं कृत्वा? निजकं शरीरं प्रच्छाद्य, स्वशरीरं प्रच्छन्नं विधाय, साधुशरीरे प्रवेशं कृत्वा, कथंभूतः स यक्षः? तस्य मुनेरनुकंपकः, अनुरूपं कंपते चेष्टते इ. त्यनुकंपकः, साधोः सेवक इत्यर्थः. तिंदुकवनमध्ये एको महान् तिंदुकवृक्षोऽस्ति, तस्य वृक्षस्याधस्तस्य चैत्यमस्ति, तत्र साधुः कायोत्सर्गेण तिष्टति, तस्य साधोर्धर्मानुष्ठानं दृष्ट्वा गुणरागी सेवकः संजातोऽस्तोति भावः. स यक्ष इत्यवादीत् ॥८॥ | ॥मुलम् ॥-समणो अहं संजय बंभयारी । विरओ अहं धणपयणपरिग्गहाओ ॥ परपवत्तस्स उ भिक्खकाले । अन्नस्स अट्ठा इहमागओमि ॥ ९॥ व्याख्या-स यक्षः किमवोचत्? तदाह-भो ब्राह्मणाः! भवद्भिरुक्तं कोऽसि रे त्वं? तस्योत्तरं-अहं श्रमणोऽस्मि, श्राम्यति तपसि श्रमं करोतीति श्रमणस्तपस्वी. पुनरहं संयतः सावद्यव्यापारेभ्यो निवर्तितः. पुनरहं ब्रह्मचारी, ब्रह्मणि भौगत्यागे चव रति रमते इत्येवंशीलो ब्रह्मचारी. पुनरहं धनपचनपरिग्रहाद्विरतः, तत्र धनं गोमहिष्य श्वादिचतुःप दरूपं, पचनमाहारादिपाकः, परिग्रहो गणिमधरिममेय्यपरिच्छेद्यादिद्रव्यरूपः. कया आशया इहाग 3000000000000000000 ॥३९४॥ For Private And Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३९५॥ 200000 300 www.kobatirth.org तोऽसि ? अस्योत्तरं - भो ब्राह्मणाः ! भिक्षाकाले भिक्षावसरेऽन्नस्यार्थायात्रागतोऽस्मि. कीदृशस्यान्नस्य ? परप्रवृत्तस्य परस्मै परार्थ प्रवृत्तं पक्कं परप्रवृत्तं, गृहस्थेनात्मार्थ राद्धं ॥ ९॥ ॥ मूलम् ॥ - वियरिज्जइ खज्जइ भुज्जइ य । अन्नं पभूयं भवयाणमेयं ॥ जाणाहि मे जायणजीवति । सेसावसेसं लहउ तवस्सी ॥ १० ॥ व्याख्या - अत्र ' भवयाणं ' इति भवतां एतत् समीपतरवर्ति अन्नं प्रभूतं, अद्यते इत्यन्नं भक्ष्यं प्रभृतं प्रचुरं विद्यते तदेव प्रचुरत्वं दर्श्यते, 'विय-. रिज्जइ' इति वितीर्यते दीनहीनानाथेभ्यः सर्वेभ्यो वितीर्यते विशेषेण दीयते, पुनः खाद्यते खज्जकघृतपूरादिकं सशब्दं भक्ष्यते, पुनर्भुज्यते तंडुलमुद्गदाल्यादि सघृतमाकंठं अभ्यवहार्यते इत्यनेन अत्र काचित्कस्यापि भक्ष्यवस्तुनो न्यूनता न दृश्यते यूयं मे इति मां याचनजीविनं जानीत? याचनेन भिक्षया जीविनं जीवितव्यं अस्येति याचनजीवी; तं इति अस्मात्कारणात् तपस्वी सल्लक्षणो मुनिरपि, अत्र शेषावशेषं शेषादपि शेषं शेषावशेषमुद्धरितं प्रांतप्रायमाहारं लभतां प्राप्नोतु, इत्यपि यूयं जानीत. कोऽर्थः ? स मुनिरवादीत्, अत्र अन्नं यत्र तत्र परिष्टाप्यते, भवद्भिरेतादृशी बुद्धिः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ३९५॥ Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३९६॥ PO0s0000000000000 करणीया, अयं तपस्वी आहारार्थमागतोऽस्ति, अयमपि शेषावशेषमाहारं प्राप्नोतु, इति विचार्य मह्यं शुद्धमाहारं दीयतामिति यक्षेणोक्ते सति ते ब्राह्मणाः किं प्राहुरित्याह-॥१०॥ मूलम्॥-उवक्खडं भोयणमाहणाणं । अत्तहियं सिद्धमहेगपक्खं ॥ न उ वयं एरिसमन्नपाणं । दीहामु तुम्भं किमिहं ठिओसि ॥११॥ व्याख्या-रे भिक्षो! इहास्मिन् यज्ञपाटके भोजनं यदुपस्कृतं घृतहिंग्वाधान्यकमिरचलवणजीरकादिभिः कृतोपस्कारं शाकादि, पुनरिह सिद्धं चतुर्विधाहारं राद्धं वर्तते. एकः पक्षो ब्राह्मणो यस्य तत् एकपक्षं, एतदाहारं शूद्रेभ्यो न देयमस्ति, ब्राह्मणानां वर्तते, पुनरिदमाहारमात्मार्थिकं, आत्मार्थे भवमात्मार्थिकं, ब्राह्मणैरप्यात्मनैव भोज्यं, न त्वन्यस्मै कस्मैचिद्देयमित्यर्थः. तु इति तेन हेतुना वयमेतादृशं ब्राह्मणभोज्यमन्नपानं तुभ्यं न दास्यामः. इह त्वं किं स्थितोऽसि? अस्माकं धर्मशास्त्रे उक्तमस्ति-न शूद्राय मतिं दद्या-नोच्छिष्टं न हविःकृतं ॥ न चास्योपदिशेद्धर्म । न चास्य व्रतमादिशेत ॥१॥११॥ तदा यक्षः पुनरवादीत ॥ मूलम् ॥-थलेसु बीयाई ववंति कासया। तहेव निन्नेसु य आससाए ॥ एयाइ सद्धाइ 000000000000000000000 ॥३९६॥ For Private And Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥३९७॥ 000000000000000000004 दलाहि मज्झं । आराहए पुन्नमिणं खु खेत्तं ॥ १२ ॥ व्याख्या-एतया अनया उपमया श्रद्धया भावनया मह्यं ददचं? खु इति निश्चयेन इदं मल्लक्षणं पुण्यं शुभं क्षेत्रमाराधयत? एतया इति कया उपमया? तामुपमामाह-कर्षकाः क्षेत्रीकारका नरा आशंसया विचारणया काले वर्षाकाले स्थलेषु उच्चप्रदेशेषु, तथैव निम्नेषु निम्नभूमिप्रदेशेषु बीजानि वपंति. कोऽर्थः? वर्षाकाले क्षेत्रीकाBारका बीजं वपंत एवं चिंतयंति, यदि प्रचुरा वर्षा भविष्यति, तदा स्थलेसु फलावाप्तिर्भविष्यति, यदि चाल्पा वर्षा भविष्यंति, तदा निम्नप्रदेशेषु फलावाप्तिर्भविष्यति. उभयत्रोच्चनीचप्रदेशेषु बीजं वपति, न पुनरेकत्रैव बीजं वपति. यदि यूयं ब्राह्मणा निम्नभूमिसदृशास्तदाहं स्थलभूमिसदृशो गण्यः मह्यमपि दातव्यं, न केवलं यूयमेव क्षेत्रप्रायाः, किंत्वहमपि पुण्यक्षेत्रमस्मीति भावः ॥ १२ ॥ इति श्रुत्वा ते ब्राह्मणास्तं प्रत्यूचुस्तदाह ॥ मूलम् ॥-खित्ताणि अम्हं विइयाणि लोए । जहिं पकिन्ना विरुहंति पुन्ना ॥ जे माहणा जाइविजोववेया। ताई सुखित्ताइ सुपेसलाइ ॥ १३ ॥ व्याख्या-अरे पाखंडपाश! तानि क्षेत्राण्यस्मा 3000000000000000000000 For Private And Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटो ॥३९८ 00000000000000000000 | भिर्विदितानि वर्तते इति अध्याहारः. जहिमित्यत्र क्षेत्रेषु प्रकीर्णान्युप्तानि बीजानि प्रदत्तानि दानानि पूर्णानि विरुहति विशेषेणोद्गच्छंति, फलदानि भवंति, विभाक्तलिंगव्यत्ययस्तु प्राकृतत्वात्. ये ब्राह्मणा जातिविद्योपपेतास्ते तु ब्राह्मणाः, सुतरामतिशयेन पेशलानि मनोहराणिक्षेत्राणि ज्ञेयानि. तत्र जातिाह्मणत्वं, विद्या वेदाध्ययनं, जातिश्च विद्या च जातिविद्य, ताभ्यामपपेताः सहिता जातिविद्योपपेताः. 'उपअपइताः' इत्यत्र शकंध्वादिषु पररूपमित्यनेनोपशब्दस्याकारलोपे पश्चाद्गुणेन सिद्धिः, यदुक्तं-सममश्रोत्रियदानं । द्विगुणं ब्राह्मणं त्रुवे ॥ सहस्रगुणमाचार्य । अनंतं वेदपारगे ॥ १॥ इत्युक्तत्वाद्वेदपारगा ब्राह्मणाः पुण्यक्षेत्राणि. ॥ १३ ॥ अथ यक्षः प्राह मूलम्॥-कोहो य माणो य वहो य जेसिं। मोसं अदत्तं च परिग्गहं च॥ते माहणा जाइवि| जाविहिणा। ताइंतु खित्ताई सुपावगाइं ॥१४॥ व्याख्या-भो ब्राह्मणाः! येषां भवतां मध्ये क्रोधो वर्तते, च पुनर्मानमायालोभाश्च वर्तते, चकारान्मानादीनां ग्रहणं, च पुनर्वधो जीवहिंसा वर्तते, मृषावादश्चास्ति,अदत्तमदत्तादानमप्यस्ति, चशब्दान्मैथुनं कामासक्तिरस्ति, च पुनः परिग्रहो वर्तते,यूयं के ब्राह्मणाः? ថ្មីថិងចងចិត្តញចិច ॥३९८॥ For Private And Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥३९९॥ DOO6600066900000000004 जातिविद्याविहीनाः, क्रियाकर्मविशेषेण चातुर्वर्ण्य व्यवस्थितमिति वचनात्, ब्राह्मणत्वजातिमान् ब्राह्मणः, ब्राह्मणब्राह्मणीभ्यामुत्पन्नो ब्राह्मणो नोच्यते, किंतु ब्राह्मणत्वेन ब्रह्मणः क्रियानिष्टत्वेन ब्रह्म|णि स्थितेन जातिधर्मेण विशिष्टो ब्राह्मण उच्यते, तस्मायुष्मासु ब्रह्मक्रियानिष्टत्वब्राह्मणत्वस्याभावान्न जातिरस्ति, ब्राह्मणा ब्रह्मचर्येणेति लक्षणोक्तित्वात्. न पुन!यं विद्यायुक्ताः, विद्यायास्तु विरतिरूपफलाभावात्. विद्यावानपि विरतिमान् सन् यावदाश्रवान् संवरद्वारेण न रुणद्धि तावत्स विद्यावानोच्यते, विद्या अपि परमार्थतस्ता एवोच्यंते, यासु पंचाश्रवपरिहार उक्तः, तस्मान्न भवंतो विद्यावंतः, भवत्सु भवदुक्तमेव जातिविद्योपपेतत्वं ब्राह्मणलक्षणं सर्वथा नास्त्येव, तस्मात्तानि सुपापकान्येव क्षेत्राणि भवंतः, न पुण्यक्षेत्राणि यूयं. ॥ १४ ॥ अथ कदाचिते एवं वदेयुः, वयं वेदविदो वर्तामहे इत्याह ॥ मूलम् ॥-तुप्भच्छ भो भारहरा गिराणं । अटुं न याणाह अहिज वेए ॥ उच्चावयाई मुणिणा चरंति । ताई तु खित्ताई सुपेसलाई ॥१५॥ व्याख्या-भो इत्यामंत्रणे, भो ब्राह्मणाः! यूयं 3000000000000000000000 For Private And Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा | सटोकं ॥४० ॥ 00000000000000000000 गिरां वेदवाणीनां भारहरा भारोद्वाहकाः, यतो यूयं वेदानधीत्य वेदानामर्थं न जानीथ. तथाहि-आत्मा रे ज्ञातव्यो मंतव्यो निदध्यासितव्यः, पुनरयं समो मशके नागे च, न हिंस्यात् सर्वभूतानीत्यादिवेदवाक्यान्यधीतानि. अथ पुनर्भवद्भिर्जीवहिंसास्वेव प्रवर्यते, तस्मादत्र यागः पृथक् एव उच्यते, यत्र चात्मनामग्नौ दाहः, स चात्र वेदे याग एव न स्यात् , यदि च स एव आत्मा एव भवद्भिर्न ज्ञातस्तदा किमर्थं यागं कुर्वीध्वं? प्रथमं यागोऽपि न भवद्भिातः. कानि तर्हि क्षेत्राणीत्याह-हे ब्राह्मणाः! मुनीन् सुपेशलान्यत्यंत सुंदराणि क्षेत्राणि जानीथ. ये मुनय उच्चावचगृहाण्युत्तमाधमानि कुलानि भिक्षार्थ चरंति, अथवा 'उच्चावयाई' उच्चानि महांति व्रतान्युच्चव्रतानि येषां तान्युच्चत्रतानि, अकारःप्राकृतत्वात्, महाव्रतधराणि तानि क्षेत्राणि भव्यानि ज्ञेयानीत्यर्थः.॥१५॥ तदा छात्राः किं प्राहुः ॥ मूलम् ॥-अज्झावयाणं पडिकूलभासी। पभाससे किंतु सगासि अम्हं ॥ अवि एवं विण| स्सउ अन्नपाणं । न य णं ददामो य तुमं नियंठा ॥१६॥ व्याख्या-किंत्विति शब्दो निंदाक्रोधवाचको, अरे नियंठा! अरे दरिद्र! त्वमुपाध्यायानां प्रतिकूलभाषी सन् , अस्मत्पाठकानां सन्मुखवादी सन्न 900000000000000000004 ॥४०॥ For Private And Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटोक ॥४०॥ 0000000000000000000006 स्माकं सकाशेऽस्माकं प्रत्यक्ष प्रभाषसे, प्रकर्षेण यथा तथा भाषसे संबद्धं वचनं ब्रूषे, तस्मादरे एतदन्नपानं विनश्यतु, एतदाहारं सटतु पतत्वप्येतदाहारं तुभ्यमुपाध्यायप्रतिकूलवादिने न दद्मः. ॥१६॥ तदा यक्ष आह ॥ मूलम् ॥-समिइहिं मझं सुसमाहियस्स । गुत्तिहिं गुत्तस्स जिइंदियस्स ॥ जइ मे न दाइजइ एसणिज । किमज जन्नाण लभित्थ लाभं ॥ १७॥ व्याख्या-यदि मे ममेहास्मिन् यज्ञपाटके शुद्धमेषणीयमाहारमस्मिन्नवसरे न दास्यथ, तदा यज्ञानां लाभं पुण्यप्राप्तिरूपं फलं किं लप्स्यथ? अपि तु न किमपीत्यर्थः. पात्रदानं विना किमपि न फलमित्यर्थः. कथंभूतस्य मम? तिमृभिगुप्तिभिर्गुप्तस्य, पुनः कीदृशस्य मम? पंचभिःसमितिभिः सु अत्यंतं समाहितस्य युक्तस्य, पुनः कीदृशस्य मम? जितेंद्रियस्य, जितानींद्रियाणि येन स जितेंद्रियस्तस्य, अत्र चतुर्थीस्थाने षष्टी, एतादृशाय पात्राय मह्यं येन यूयं प्रासुकमाहारं न दास्यथ तदा भवतां सर्वमपि वृथा, फलस्याभावात्. ॥१७॥ अथोपाध्याय आह 2000000000000000000000 oiln४०१॥ For Private And Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४०२॥ 00000000000000000000 ॥ मुलम् ॥–के इत्थ खत्ता उवजोइया वा । अज्झावया वा सह खंडिएहिं ॥ एयं तु दंडेण फलेण हता। कंटमि घिनण खलिज तो णं ॥ १८॥ व्याख्या-केचिदत्रास्मिन् यज्ञपाटके क्षत्राः क्षत्रिया उपज्योतिषः, अग्नेरुप समीपेऽग्निसमीपवर्तिनः पाकस्थानस्थाः, वाथवाध्यापका वेदपाठकाः संतीत्यध्याहारः, कथंभूताः पाठकाः? खंडितेश्छात्रैः सहिताः, ये एनं मुंडं दंडेन वंशयष्ट्या फलेन बि- 1 ल्वादिना हत्वा, कंठं गृहीत्वा गलहस्तं दत्वा स्खलयेयुः, इतो यज्ञपाटकान्निष्कासयेयुः, तो इत्युक्तं तत्प्राकृतत्वात्, ये इति वक्तव्यं, प्राकृतत्वाद्वचनव्यत्ययः. ॥ १८॥ ॥मूलम् ॥-अज्झावयाणं वयणं सुणित्ता। उद्धाइया तत्थ बहुकुमारा ॥ दंडेहिं वेतेहिं कसेहिं चेव । समागया तं इसिं ताडयंति॥१९॥ व्याख्या-तत्र तस्मिन् यज्ञपाट के बहवः कुमारास्तरुणाश्छात्रा उद्धाविताःसंतो दंडेवंशयष्टिभित्रैर्जलवंशैः कसैश्चर्मदवरकैस्तमृषि ताडयंति, कीदृशास्ते कुमाराः?समागताः संमील्यैकीभूयागताः, अहो क्रीडनकं समागतमिति वदंतो यष्ट्यादि सर्वं गृहीत्वा समागता इत्यर्थः. तं मुनि ताडयंति, किं कृत्वा ? उपाध्यायानां वचनं श्रुत्वा. ॥ १९ ॥ 00000000@@ee@90000000 ॥४०२॥ For Private And Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥४०३॥ 000-660000000000 ॥ मूलम् ॥-रण्णो तहिं कोसलियस्स धूआ। भद्दत्ति नामेण अणिदियंगी ॥ तं पासिया संजय हस्तमाणं । कुद्धे कुमारे परिनिववेइ ॥ २० ॥ व्याख्या-तत्र कोशलिकस्य राज्ञः 'धूआ' इति सुता भद्रा वर्तते, सा भद्रा तं साधुं तैर्ब्राह्मणकुमारैर्हस्यमानं दृष्ट्वा क्रुद्धान् मारणोधतान् कुमारान् ब्राह्मणबालान् परिनिर्वापयति, वचनैरुपशमयतीत्यर्थः. कीदृशं तं साधुं? संयतं संयमावस्थायां स्थितं, कीदृशी सा भद्रा? अनिंदितांगी, अनिंदितमंगं यस्याः साऽनिंदितांगी शोभनशरीरा. ॥ २०॥ ॥ मूलम् ॥-देवाभिओगेण निओइएणं । दिन्ना पुरन्ना मनसा न झाया ॥ नरिंददेविंदभिवंदिएणं । जेणाहि वंता इसिणा स एसो ॥ २१ ॥ व्याख्या-सा भद्रा किमवादीत्तदाह-भो ब्राह्मणाः! | एष स ऋषिर्वर्तते, येनर्षिणाहं वाताहं त्यक्तास्मि, कथंभृतेनर्षिणा ? नरेन्द्रदेवेन्द्राभिवंदितेन, कीदृश्यहं ? राज्ञा पुरा दत्तास्मै अर्पिता, अनेनर्षिणाहं राज्ञा पुरा दीयमानापि मनसापि न ध्याता नाभिलषिता, कीदृशेन राज्ञा? देवाभियोगेन नियोजितेन, देवस्य यक्षस्याभियोगो बलात्कारो देवाभियोगस्तेन यक्षदेवहठेन नियोजितेन प्रेरितेनेत्यर्थः. एतादृशोऽयं त्यागी मुनिरस्ति, तस्माद्भवद्भिर्न कदर्थः, इति 300000000000000000004 ॥४०३१ For Private And Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥४०४ ఆరతి తలంతంంంంం भद्रा राजकन्या ब्राह्मणानवादीत्. ॥ २१ ॥ पुनः सा किमाह ॥ मूलम् ॥-एसो हु सो उग्गतवो महप्पा । जिइंदियो संजयबंभयारी ॥ जो मे तया नेच्छइ | दिन्नमाणिं । पिउणा सयं कोसलिएण रन्ना ॥ २२ ॥ व्याख्या-ह इति निश्चयेनोपलक्षितो मयैषः, | स उग्रतपा महात्मा वर्तते, उग्रं तपो यस्य स उग्रतपाः, महान् प्रशस्य आत्मा यस्य स महात्मा महापुरुषः, स इति कः? यस्तपस्वी कौशलिकेन पित्रा मम जनकेन राज्ञा खयमात्मना तदा दीयमानां मां नैच्छत्, न वांछतिस्म. कीडश एषः? जितेंद्रियः, पुनः कीदृशः? संयतः सप्तदशविधसंयमधारी, पुनः कीदृशः? ब्रह्मचारी, ब्रह्मचर्यवान्. ॥ २२ ॥ ॥ मूलम् ॥-महायसो एस महाणुभावो । घोरबओ घोरपरकमो य ॥ मा एयं हीलह अही-1 लणिजं । मा भे सवाण दहिज एस ॥ २३ ॥ व्याख्या-पुनरेष साधुर्महायशो वर्तते, पुनर्महानुभावोऽचिंत्यातिशयः, पुनरेष घोरव्रतो दुर्धरमहाव्रतधारी, पुनर्घोरपराक्रमो रोद्रमनोबलः, क्रोधादिचतुःकपायाणां जये रौद्र सामर्थ्यस्तस्मादेनं तपखिनं मा हीलयथ? कथंभूतमेनं? 'अहीलणिज' अवगण 000000000000088c6000 ॥४०४॥ For Private And Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोक ॥४०५॥ 00000000000000000000 नायायोग्यं स्तवनाहमित्यर्थः, एष भे इति भवतो युष्मान् सर्वान्मानिर्धाक्षीन्न भस्मसात्कुर्वीत, इति यदा नृपपुत्र्योक्तं, तदा यक्षः किमकार्षीदित्याह ॥ मूलम् ॥-एयाइं तीसे वयणाइ सुच्चा । पत्तीइ भदाइ सुभासियाई ॥ इसिस्स वेयावडियट्टयाए । जक्खा कुमारे विणिवारयति ॥२४॥ व्याख्या-यक्षाः परिवारसहिता ऋयावृत्त्यर्थं कुमारान् ब्राह्मणवालकान विशेषेण निवारयंति, किं कृत्वा? तस्याः सोमदेवस्य यज्ञाधिपस्य पुरोहितस्य पत्न्या भद्राया वचनानि श्रुत्वा, कीदृशानि वचनानि? सुभाषितानि सुष्टु भाषितानि, ब्राह्मणेभ्यः शिक्षारूपाणि प्रकाशितानि. ॥२४॥ ॥ मूलम् ॥ ते घोररूवा ठिइयंतरिक्खे । अयुग्गा तहिं तं जग तालयंति ॥ ते भिन्नदेहे रुहिरं वमंते । पासित्तु भदा इणमाह भुजो ॥ २५॥ व्याख्या-ते यक्षास्तदा तस्मिन् काले तान् जनांस्तान् ब्राह्मणांस्ताडयंति चपेटादिभिन्नति, की शास्ते यक्षाः? घोररूपाः, पुनः कोशास्ते? अंतरिक्षे आकाशे स्थिताः, पुनः कीदृशास्ते? अत्युग्रा अत्युग्रपरिणामयुक्ताः. उत्प्रेक्षतेऽसुरा इवेत्यर्थः. ते | 090000000000000000006 ॥४०५॥ For Private And Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४०६ ॥ 100000 160694 www.kobatirth.org हि यस्मिन् यज्ञपाटके ते इति तान् भग्नदेहान् दृष्ट्वा भद्रा भूयः पुनरपि वचनं प्राहुरित्याह ब्रूते, प्राकृतत्वाद्वचनव्यत्ययः तान् किं कुर्वतः ? रुधिरं वमंत इति ॥ २५ ॥ ॥ मूलम् ॥ गिरिं नहिं खणह । अयं दंतेहिं खायह । जायवेयं पाएहिं हणह । जे भिक्खु अवमन्नह ॥ २६ ॥ व्याख्या - अरे वराका इत्यध्याहारः, यूयं नखैः कररुहैर्गिरिं पर्वतं खनथ इत्र, इवशब्दस्य सर्वत्र ग्रहणं कर्तव्यं पुनर्दतैरयो लोहं खादथ भक्षयथ इव, पुनर्जातवेदसमग्निं पादैर्हथ इव, अग्निं चरणैः स्पर्शथ इव, ये यूयं भिक्षु साधुमवमन्यथ, अस्य भिक्षोरपमानं कुरुथ. गिरिलोहानीनामुपमानमनर्थ फल हेतुत्वादुक्तं ॥ २६ ॥ ॥ मूलम् ॥ - आसीविसो उग्गतवो महेसी । घोरवओ घोरपरक्कमो य ॥ अगणिव पक्खंदपयंगसेणा । जे भिक्खु भत्तकाले वह ॥ २७ ॥ व्याख्या - भो मूर्खा इति अध्याहारः, एवस्तपस्वी आशीविषः शापदाने समर्थः, आशीविषः सर्प उच्यते, यथा सर्पः पादादिना अवमन्यमानो मारणाय स्यात्, तथा अयमपि शापविषेण मारयति, पुनरयमुग्रतापा महर्षिः, पुनरसौ घोरत्रतः, पुनधोंरपरा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 999999999999999999999 सटोकं ॥ ४०६ ॥ Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥४०७॥ 10000000000000089900 क्रमः, ये पुन!य भक्तकाले भोजनकाले भिक्षुकं पूर्वोक्तलक्षणं मुनिं वध्यथ, यष्ट्यादिभिस्ताडयथ. ते यूयं पतंगसेनाः शलभसमूहा अग्निं प्रस्कंदथ इव, आक्रमथ इव. कोऽर्थः? यथा पतंगसेना अनि |वधाय प्रविश्यमाना म्रियंते, तथा यूयं मरिष्यथ इत्यर्थः. ॥ २७॥ ॥ मूलम् ॥सीसेण एवं सरणं उवेह । समागया सबजणेण तुप्भे ॥ जइ इच्छह जीवियं वा धणं वा । लोगंपि एसो कुविओडहिजा ॥ २८ ॥ व्याख्या-भो ब्राह्मणाः! तुम्भे इति यूयं सर्वजनेन सर्वकुटुंबेन समागताः संमिलिताः संत एनं तपस्विनं शोर्षेण मस्तकेन शरणं उपेत? शिरःप्रणामपूर्व सर्वेऽप्यागत्यायमेवास्माकं शरणमित्युक्त्वा अभ्युपागच्छत ? यदि यूयं जीवितं वाथवा धनमिहेच्छथ, | यत एषः साधुस्तपस्वी कुपितः सन् लोकं समस्तं नगरादिकं दहेत्. ॥ २८॥ मूलम् ॥-अवहेडियपिट्टिसउत्तमंगे । पसारिया बाहु अकम्मचिट्टे ॥ निप्भेरियच्छे रुहिरं वमंते । उद्धंमुहे निग्गयजीहनित्ते ॥ २९ ॥ ते पासिआ खंडिअ कट्ठभूए । विमणो विखिन्नो अह माहणो सो ॥ इसिं पसाएइ सभारियाओ। हीलं च निंदं च खमाह भंते ॥३०॥ व्याख्या-अथा 00688000000000000000 al॥४०७॥ For Private And Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा૫ ૪૦૮ 900990 www.kobatirth.org नंतरं स ब्राह्मण ऋषिं प्रसादयति, कोदृशः स ब्राह्मणः ? सभार्यः पत्नीसहितः सह भार्यया भद्रया वर्तत इति सभार्यः कथं प्रसादयति ? तदाह - हे भदंत पूज्य ! हीलामस्मत्कृतमपमानं, च पुननिंदां, अस्माभिर्भवतां निंदा कृता, तां निंदां यूयं क्षमध्वं ? कीदृशो ब्राह्मणः ? विमना विदूनमनाः, पुनः कीदृश: ? विखिन्नो विशेषेण दोनः किं कृत्वा ? तान् खंडिकान् छात्रान् काष्टभृतान् काष्ट सहशान्निचेष्टितान् दृष्ट्वा, पूनः कीदृशान् तान् ? अवहेठितपृष्टसदुत्तमांगान्, अवहेठितानि पृष्टंयावत् नामितानि पृष्टिं गत्वा लग्नानि संति शोभनान्युत्तमांगानि मस्तकानि येषां ते अवहेठितष्टष्टसदुत्त मांगास्तान् पश्चाद्धमपृष्टदेशसंलग्नमस्तकान् पुनः कीदृशान् ? प्रसारितबाह्वकर्मचेष्टान्, प्रसारिताः प्रलंवीकृता बाहवो यैस्ते प्रसारितबाहवः, न विद्यते कर्मणि अग्निविषये इंधनघृतादिनिक्षेपणे चेष्टा | सामर्थ्य येषां ते अकर्मचेष्टाः, प्रसारितबाहवश्च ते अकर्मचेष्टाश्च प्रसारितवाह्वकर्मचेष्टास्तान्, बाहुप्रसारणत्वेन दूरे पतितेंधनदव कानित्यर्थः पुनः कीदृशान् ? निर्भेरिताक्षान्, निर्भरितानि प्रसारितानि अक्षीणि यैस्ते निर्भरिताक्षास्तान्, तरलितनेत्रान् पुनस्तान् किं कुर्वतः ? रुधिरं वमतो. मुखाद्रक्तं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 60000000006046900666 सटीकं ॥૨૮॥ Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४०९ ॥ 3900 www.kobatirth.org श्रवतः पुनः कीदृशान् ? ऊर्ध्वमुखानूर्ध्ववदनान्, पुनः कीदृशान् ? निर्गतजिह्वानेत्रान् जिह्वा च नेत्रं च जिह्वानेत्रे, निर्गते जिह्वानेत्रे येषां ते निर्गतजिह्वानेत्रास्तान् ॥ २९ ॥ ३० ॥ अथ स ब्राह्मणो हरिकेशऋषिं कीदृशैर्वचनैः प्रसादयति ? तानि वचनान्याह - ॥ मूलम् ॥ - बालेहिं मूढेहिं अयाणएहिं । जं हीलिया तस्स खमाह भंते ॥ महव्यसाया इसिणो हवंति । न हु मुणी कोपरा हवंति ॥ ३१ ॥ व्याख्या - भो पूज्याः ! भो भदंताः ! एभिर्बालैः शिशुभिर्मूढैः कषायमोहनीयवशगेमूखैर्हिताहितविवेकविकलैः जं इति यस्मात्कारणात् यूयमवही - लिता अवगणिताः, तस्स इति तस्य अवहीलनस्यापराधं क्षमध्वं ? ऋषयो महाप्रसादा भवंति, अ| ती निर्मलचेतसो भवंति न पुनर्मुनयः कोपपराः क्रोधपरायणा भवंति मुनयः क्षमावतो भवति. ॥ ३१ ॥ तदा मुनिः किमवादीदित्याह - ॥ मूलम् ॥ - पुत्रिं च इव्हि च अणागयं च । मणप्पओसो न मे अस्थि कोइ ॥ जक्खा उ वेयावडियं करेंति । तम्हा हु एए निहया कुमारा ॥ ३२ ॥ व्याख्या - भो ब्राह्मणाः ! मे मम पूर्वम For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 10000 सटीकं ॥ ४०९॥ Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥४१०। .000000000000000000000 | तीतकाले च पुनरिणिंह इदानीं वर्तमाने काले, च पुनरनागते आगामिनि काले मनःप्रद्वेषो नास्ति, अतीतकाले नासीत्, इदानी प्रद्वेषो नास्ति, अग्रेऽपि न भविष्यतीत्यर्थः. कोऽप्यल्पोऽपि नास्ति, ह पुनरथे, येन यक्षा वैयावृत्त्यं साधुतर्जकनिवारणां साधुभक्तिं कुर्वति, तस्मात् हु इति निश्चयेन एते कुमारा यक्षेनिहताः. ॥ ३२ ॥ अथ सर्वे उपाध्यायादयस्तद्गुणाकृष्टचित्ता एवमाहुः ॥ मूलम् ॥-अत्थं च धम्मं च वियाणमाणा । तुप्भे नवि कुप्पह भूइपन्ना ॥ तुभं तु पाए सरणं उवेमो । समागया सव्वजणेण अम्हे ॥ ३३ ॥ व्याख्या-हे स्वामिनः! यूयमपि निश्चयेन न कुष्यथ, कोपं न कुरुथ. कथंभूता यूयं? अर्थ सर्वशास्त्राणां तत्त्वं, च पुनर्धर्मं वस्तूनां स्वभावं, अथवा धर्म दशविधं साध्वाचारं विजानानाः, अर्थधर्मज्ञा इत्यर्थः. पुनः कथंभृता ययं? भूतिः सर्वजीवरक्षा तत्र प्रज्ञा येषां ते भूतिप्रज्ञाः, तस्माद्वयं तुभं इति युष्माकं चरणयोः शरणमुपेम उपागताः स्मः. अम्हे शब्देन वयमिति ज्ञेयं, कोदृशा वयं? सर्वजनेन समागताः सर्वकुटुंबपरिवारेण समागता मिलिताः. ॥ मूलम् ॥-अच्चेमु ते महाभाग । न ते किंचि न अच्चिमो॥ भुंजाहि सालिम कूरं । नाणा 0000000000000000000004 ला॥४१०॥ For Private And Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥४११॥ 900000000000000000004 का वंजणसंजुयं ॥ ३४ ॥ व्याख्या-हे महाभाग! ते तव सर्वमप्यर्चयामः, ते तव सर्वमपि श्लाघयामः, न ते तव किमपि चरणधूल्यादिकमपि यद्वयं नार्चयामः, के वयं ये त्वां नार्चयामः, त्वं तु देवानां पूजार्हः, वयं तव कां पूजां कुर्मः? एतादृशी का पूजास्ति? या तव योग्या, परंतु वयं दासभावं कुर्म इत्यर्थः. 'सालिमं' इति शालिमयं सम्यग्जातिशुद्धं शालिनिष्पन्नं कूरं तंडुलभोज्यं भुंजाहि मुंश्व? कथंभूतं कूरं? नानाव्यंजनसंयुतं, बहुविधैव्यंजनैर्दध्यादिभिः सहितं. ॥ ३४ ॥ ॥ मूलम् ॥-इमं च मे अस्थि पभूयमन्नं । तं भुंजसू अम्ह अणुग्गहहा ॥ बाढं से पडिच्छइ भत्तपाणं । मासस्त पारणए महप्पा ॥ ३५॥ व्याख्या-हे स्वामिन् ! मे मम इदं प्रत्यक्षं खंडमंडकादिकं अन्नं प्रभूतं वर्तते, प्रचुरं वर्तते, पूर्वमपि शालिमयं कूरग्रहणं कृतं, अत्र च पुनरन्नग्रहणं तत्सर्वानप्राधान्यख्यापनार्थ, तद्भोज्यं भुंक्ष्वास्माकमनुग्रहार्थ लाभार्थ, इति ब्राह्मणैः प्रोक्ते सति मुनिः प्राहबाढं इत्युक्त्वा, तथास्तु, बाढंशब्दोंगीकारे, एवमेव करोमि, गृहीष्यामोत्युक्त्वा साधुर्मासस्य पारणके भक्तपानमाहारपानीयं प्रतीच्छत्यंगीकरोति. कथंभृतः स मुनिः? महात्मा, महान् निर्मलो निःकषाय 1000000000000000000000 On४११॥ For Private And Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥४१२॥ 300000000000@@@@@@000 आत्मा यस्य स महात्मा महापुरुषः. ॥ ३५॥ ॥ मूलम् ॥-तहिं य गंधोदयपुप्फवासं । दिवा तहिं वसुहारा य वुट्टा ॥ पहया उ दुंदुहिओ सुरेहिं । आगासे अहो दाणं च घुटं ॥ ३६॥ व्याख्या-तहि तस्मिन् यज्ञपाटके मुनिना आहारे गृहीते सति गंधोदकपुष्पवर्षमभूदिति शेषः, सुगंधपानीयकुसुमवर्षा आसन् इत्यर्थः. च पुनस्तस्मिन् स्थाने दिव्या प्रधाना देवैः कृता वसुधारा वृष्टा, स्वर्णदीनाराणां वृष्टिरभूत. वसु द्रव्यं तस्य धारा सततपातजनिता वसुधारा, सा वृष्टा देवैः पातिता इत्यर्थः. तु पुनराकाशे सुरैदुंदुभयः प्रहताः, देवैराकाशे वादित्राणि वादितानि, च पुनराकाशे अहोदानमहोदानमिति घुष्टं देवैः शब्दितं. ॥ ३६॥ तदा च | द्विजा विस्मिताः किमाहुस्तदाह ॥ मूलम् ॥-सक्खं खु दीसइ तवे विसेसो । न दीसइ जाइविसेसो कोइ ॥ सेवागपुत्तं हरिएससाहुं । जस्सेरिसा इढि महाणुभागा ॥ ३७॥ व्याख्या-खु इति निश्चयेन तपोविशेषः साक्षाद दृश्यते, जातिविशेषः कोऽपि न दृश्यते, तपोमाहात्म्यं दृश्यते, जातिमाहात्म्यं किमपि न दृश्यते. 30000@@@90000000000 ॥४१२॥ For Private And Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४१३ ॥ 6060000 www.kobatirth.org श्वपाकपुत्रं चांडालपुत्रं तं हरिकेशसाधुं पश्यत इति शेषः तमिति कं ? यस्य हरिकेशस्य साधोरे| तादृशी सर्वजनप्रसिद्धा ऋद्धिर्वर्तते, देवसाहाय्यरूपा संपद्वर्तते, कीदृशी ऋद्धिः ? महानुभागा महाननुभागोऽतिशयो यस्याः सा महानुभागा, महामाहात्म्यसहिता इत्यर्थः ॥ ३७ ॥ अथ मुनिस्तान् ब्राह्मणानुपशांतमिथ्यात्वान् दृष्ट्वा धर्मोपदेशमाह ॥ मूलम् ॥ किं माहणा जोइ समारभंता । उदएण सोहिं बहियां विमग्गह ॥ जं मग्गहा बाहिरियं विसोहिं । न तं सुदिहं कुसला वयंति ॥ ३८ ॥ व्याख्या - किमितिशब्दोऽधिक्षेपे, भो ब्राह्मणा यूयं शृणुत ? ज्योतिरग्निं समारभंतः, अग्नीनां समारंभं कुर्वतः किं ब्राह्मणा भवंति ? अपि तु न भवंति भो ब्राह्मणाः ! उदकेन शोधिं कुर्वतो बाह्यां शुद्धिं विमार्गयथ जानीथ. यागं कुर्वतः स्नानं कुर्वतश्च ब्राह्मणा न भवतीत्यर्थः यां यागस्नानादिकां बाह्यां विशुद्धिं विमार्गयथ विचारयथ, तां बाह्यां विशुद्धिं कुशला ज्ञाततत्वाः सुदृष्टं सम्यग्दृष्टं न वदंति, यत् यज्ञादावग्नीनां तेजस्कायस्थजीवानां विराधना, अथ च स्नानादौ अप्कायस्थजीवानां विराधना विशुध्ध्यर्थं विधीयते तत्तत्त्वज्ञैर्न For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ४१३ ॥ Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥४१४॥ 000000000000000000 सम्यग्दृष्टं, सम्यग् न कथितमित्यर्थः. यदुक्तं-स्नानं मनो मलत्यागो । यागचंद्रियरोधनं ॥ अभेदद|र्शनं ज्ञानं । ध्यानं निर्विषयं मनः ॥ १॥ इति ॥ ३८॥ ॥ मूलम् ॥-कुसं च जूवं तणकट्ठमग्गिं । सायं च पायं उदयं फुसंता ॥ पाणाई भूयाई विहेडयंता । भुजोवि मंदा पकरेह पावं ॥ ३९ ॥ व्याख्या-भो ब्राह्मणाः! मंदा यूयं भूयोऽपि पुनरपि शुद्धिकरणप्रस्तावेऽपि पापं प्रकुरुथ. पूर्वमपि संसारकार्यकरणप्रस्तावे आरंभं कृत्वा प्राणान् भूतानि विनाश्य पातकमुपार्जितं, पुनर्धर्मकरणप्रस्तावे तदेव क्रियते इत्यर्थः. किं कुर्वतः? कुशं दर्भ, यूपं यज्ञस्तंभ, तृणं वोरणादिनडादिकं, काष्टं शमीवृक्षस्येंधनं, अग्निं च एतत्सर्वं प्रतिगृह्णतः, एतत्सायं संध्याकाले, च पुनः प्रातः प्रभाते उदकं पानीयं स्पृशंत आचमनं कुर्वतः, अत एव प्राणान् द्वींद्रियत्रींद्रियचतुरिन्द्रियान् भूतान्, असून् पृथिव्यादीनपि तदाधारभृतान् विहेडयंतो विशेषेण हिं|संत इत्यर्थः. एतेषामेव प्राणमृतसत्त्वानां विराधनेन हिंसा भवति. पुनरेतेषामेव शुद्धिकरणकालेऽपि विराधना विधीयते, कुतोऽस्माकं शुद्धिर्भवित्री? इति न जानंति, अत एव मंदा मूर्खाः, यत 900000000000000000000 ॥४१४। For Private And Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥४१५ ॥ ००० www.kobatirth.org उक्तं - दृष्टिपूर्वं चरेन्मार्ग । वस्त्रपूतं पिबेज्जलं ॥ ज्ञानपूतं सृजेद्वमं । सत्यपूतं वदेद्वचः ॥ १ ॥ ३९ ॥ अथ प्रत्युत्पन्नशंकास्ते ब्राह्मणा धर्मं पप्रच्छुः ॥ मूलम् ॥ कहं चरे भिक्खु वयं यजामो । पावाई कम्माई पणुलयामो ॥ अक्खाहिणो संजय जक्खपूइया । कहं सुजुहं कुसला वयंति ॥ ४० ॥ व्याख्या - हे भिक्षो ! वयं कथं चरेमहि ? कस्यां क्रियायां प्रवर्तेमहि ? हे भिक्षो! पुनर्वयं कथं यजामो यागं कुर्मः ? पुनर्वयं पापानि पापहेतुनि कर्माणि कथं प्रलयामः प्रणुदामः प्रकर्षेण स्फेटयामः ? हे यक्षपूजित ! हे संयत! जितेंद्रिय ! कुशला | धर्ममर्मज्ञा विद्वांसः कथं केन प्रकारेण सुजुद्वं इति सुष्टु शोभनं इष्टं स्विष्टं शोभनयजनं वदंति ? तत् शोभनयज्ञं नोऽस्मान् आख्याहि ? कथय ? इत्यर्थः ॥ ४० ॥ अथ मुनिराह - ॥ मूलम् ॥-छज्जीवका असमारभंता । मोसं अदत्तं च असेवमाणा ॥ परिग्गहं इत्थिओ माणमायं । एयं परिन्नाय चरंति दंता ॥ ४१ ॥ व्याख्या- पूर्व ब्राह्मणैरयं प्रश्नो विहितः, कथं वयं प्रवतेंमहि? तस्योत्तरं - भो ब्राह्मणाः ! दांता जितेंद्रिया एतत्पूर्वोक्तं पापहेतुकं परिज्ञाय चरंति प्रवर्तते. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 18000666666666 50000 सटीकं ॥ ४१५॥ Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा RAC ॥४१६॥ 1000000000000000000000 साधवो ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया आरंभान्निवर्तते इति भावः. दांताः किं कुर्वाणाः? षट्जीवकायान् असमारंभमाणा अनुपमर्दयंतः, पुनर्मूषावादं च पुनरदत्तं असेवमानाः, पुनः परिग्रहं उपकरणमूर्छा, सचित्ताचित्तद्रव्यग्रहणरक्षणात्मकं, पुनः स्त्री, तु पुनर्मानमभिमानं, पुनर्मायां परवंचनात्मिकां असेवमानाः, मानमाययोः सहकारित्वेन क्रोधलोभयोरपि त्यागो ज्ञेयः. एतान् सर्वान् पा-| पहेतून् ज्ञात्वा, पुनस्त्यक्त्वा साधवो यतनया चरंति, अतो भवद्भिरपि एवं चरितव्यमित्यर्थः.॥४१॥ अथ द्वितीयप्रश्नस्य कथं यजाम इत्यस्य उत्तरमाह ॥ मूलम् ॥-सुसंबुडा पंचहिं संवरेहिं । इह जीवियं अणवकंखमाणा ॥ वोसट्टकाया सुइ चतदेहा । महाजयं जयई जन्नसिहं ॥ ४२ ॥ व्याख्या-भो ब्राह्मणाः! पंचभिः संवरैहिंसामृषाऽदत्तमैथनपरिग्रहविरमणैः सुसंवृताः सुतरामतिशयेन संवृता आच्छादिताश्रवा निरुद्धपापागमनद्वाराः सुसंवृताः संयमिनः जन्नसिढे यज्ञश्रेष्टं यजंति कुर्वतीत्यर्थः. यज्ञेषु श्रेष्टो यज्ञश्रेष्टस्तं, अथवा श्रेष्टो यज्ञः श्रेष्टयज्ञस्तं, प्राकृतत्वात् यज्ञश्रेष्टमिति ज्ञेयं. कीदृशं श्रेष्टयज्ञं? महाजयं महान् जयः कर्मारीणां 300099999900000000906 ॥४१६॥ For Private And Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४१७॥ 000000000000000000000 विनाशो यस्मिन् स महाजयस्तं. कीदृशाः सुसंवृताः? इहास्मिन् मनुष्यजन्मनि जावितं, प्रस्तावादसंयमजीवितव्यं अनवकांक्षमाणाः, असंयममनीप्संत इत्यर्थः. पुनः कीदृशाः सुसंवृताः? व्युसृष्टदेहाः, विशेषेण परीषहोपसर्गसहने उत्सृष्टः कल्पितः कायो यैस्ते व्युत्पृष्टदेहाः. पुनः कीदृशाः? शुचयो निर्मलव्रताः, पुनः कीदृशाः? त्यक्तदेहाः, त्यक्तो निर्ममत्वेन परिचर्याभावेन अवगणितो देहो यैस्ते त्यक्तदेहाः, एतादृशाः साधवः खिष्टं यज्ञं कुर्वति एष एव कर्मप्रस्फेटनोपाय इत्युक्तं. ततो भवंतोऽप्येवं यजंतामिति भावः ॥ ४२ ॥ यजमानस्य कान्युपकरणानीति पुनर्ब्राह्मणाः पृच्छंतिस्म ॥ मूलम् ॥-के ते जोई के च ते जोइठाणं । का ते सुया किं च ते कारिसंगं ॥ एहा य ते | कयरा संति भिक्खू । कयरेण होमेण हुणासि जोइ ॥४३॥ व्याख्या-हे मुने! ते तव किं ज्योतिः? कोऽग्निः? च पुनस्ते तव किं ज्योतिःस्थानमग्निस्थानं? अग्निकुंडं किमस्ति ? ते तव काः पुनः शुचो घृतादिप्रक्षेपका दर्व्यः? च पुनस्ते तव करीषांगं अग्न्युद्दीपनकारणं किमस्ति? विध्याप्यमानोऽग्नियेनोद्दीप्यते संधुक्ष्यते तत्करीषांगं तव किं विद्यते? च पुनरेधाः कतराः काः समिधः? याभिरग्निःप्र 10000000000000000000 ॥४१७॥ For Private And Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥४१८॥ 1000000000000000000000 ज्वाल्यते ताः काः संति? च पुनः शांतिदुरितोपशमहेतुरध्ययनपद्धतिस्तव कतरा कास्ति? हे भिक्षो! त्वं कतरेणेति केन होमेन हवनविधिना ज्योतिरग्नि जुहोषि? अग्नि प्रीणयसि? षड्जीवनिकायविराधनां विना हि यज्ञो न स्यात्. हे भिक्षो! भवता षड्जीवनिकायविराधना तु पूर्व निषिद्धा. एवं ते | ब्राह्मणा मुनये यज्ञं यज्ञोपकरणसामग्री पप्रच्छुः ॥४३॥ अथ मुनिर्योग्यं यज्ञमाह ॥ मूलम् ॥-तवो जोई जीवो जोइठाणं । जोगा सुया सरीरं कारिसंगं ॥ कम्मं एहा संजम-| जोगसंती। होमं हुणामि इसिणं पसत्थं ॥४४॥ व्याख्या-भो ब्राह्मणाः! अस्माकं तपो ज्योतिः, तप एवाग्निरस्ति, कर्मेधनदाहकत्वात्. द्वादशविधं हि तपः सकलकर्मकाष्टानि प्रज्वालयति, जीवो ज्योतिःस्थानं जीवोऽग्निकुंडं, तपस आधारत्वात्. मनोवाक्काययोगास्ते शुचो दव्यों ज्ञेयाः. मनोवाकाययोगैः शुभव्यापारा घृतस्थानीयास्तपोऽग्निप्रज्वालनहेतवो वर्तते. शरीरं करीषांगं, तेनैव शरीरेण तपोऽग्निर्दीप्यते, शरीरसाहाय्येन तपः स्यादित्यर्थः, शरीरमायं खलु धर्मसाधनमित्युक्तेः. कर्माण्यधा0 ॥४१८॥ इंधनानि कमेंधनानि तपोऽग्निः प्रज्वालयति, महादष्टकर्मकारिणोऽपि तपसा निर्मलाः संजाताः. सं. 3000000000000000000004 For Private And Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४१९॥ 000000000000000000000 यमयोगः शांतिः, संयमस्य सप्तदशभेदस्य योगः संबंधः स शांतिः, सर्वजीवानामुपद्रवनिवारकत्वात्. अनेन होमेनाहं तपोऽग्निं जुहोमि. कथंभूतेन होमेन? ऋषीणां प्रशस्तेन, मुनीनां योग्येन, साधवो ह्येतादृशं यज्ञं कुर्वति, न अपरे एतादृशं यज्ञं कर्तुं समर्था भवंति. ॥४४॥ यज्ञस्वरूपं तु साधुनोक्तं, अथ ब्राह्मणाः स्नानस्वरूपं पृच्छंति ॥मूलम् ॥–के ते हरए के य ते सतितित्थे । कहिंसि हाओ य रयं जहासि ॥ आयक्ष णो संजय जक्वपूइया । इच्छामु नाउं भवओ सगासे ॥४५॥ व्याख्या-हे ऋषे यक्षप्रजित! त्वं नोऽस्मान् आचक्ष्व बहि? वयं भवतः सकाशाद् ज्ञातुमिच्छामः, हे मुने! ते तव को हृदः? कः स्ना. | नकरणयोग्यजलाधारः? किं पुनस्तव शांतितीर्थ? शांत्यै पापशांतिनिमित्ततीर्थ शांतितीर्थं पुण्यक्षेत्र यस्मिन् तीर्थे दानादिबीजमुतं पातकशमनं पुण्योपार्जकं च स्यात्, कुरुक्षेत्रादिसदृशं किं तीर्थं वतते? पुनहें मुने! त्वं कस्मिन् स्थाने स्नातः सन् रजःकर्ममलं जहासि त्यजसि? त्वं निर्मलो भवसि? एतत्सर्वेषां प्रश्नानामुत्तरं वदेत्यर्थः ॥४५॥ इति पृष्टे मुनिराह 30600000000000000000 ॥४१९॥ For Private And Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा ॥ मूलम् ॥–धम्मे हरए बंभे संतितित्थे । अणाविले अत्तपसन्नलेसे ॥ जहिंसि पहाओ विRIमलो विसुद्धो । सुसीयभूओ पजहामि दोसं ॥४६ ॥ व्याख्या-भो ब्राह्मणाः! धर्मो हिंसाविरमणो ॥४२०॥ दयाविनयमूलो हृदो वर्तते, कर्ममलापहारकत्वात्. ब्रह्मचर्य मैथुनत्यागः शांतितीर्थं, तस्य तीर्थस्य सेवनात् सर्वपापमूलं रागद्वेषौ निवारितावेव, यदुक्तं ब्रह्मचर्येण सत्येन । तपसा संयमेन च ॥ मातंगर्षिर्गतः शुद्धिं । न शुद्धिस्तीर्थयात्रया ॥१॥ कीदृशे ब्रह्मचर्यतीर्थे ? अनाविले निर्मले, पुनः कीदृशे ब्रह्मचर्यतीर्थे ? आत्मप्रसन्नलेश्ये, आत्मनःप्रसन्ना निर्मलत्वकारणं लेश्या यस्मिन् स आत्मसप्रन्न लेश्यस्तस्मिन् , आत्मनिर्मलत्वकारणं तेजःपद्मशुक्लादिलेश्यात्रयं, तेन सहिते इत्यर्थः.यत्र यस्मिन् ब्रह्म18चर्यतीर्थे स्नातोऽहं विमलो भावमलरहितो विशुद्धो गतकलंकः सुशीतीभूतो रागद्वेषादिरहितः सन् | दोषं कर्म ज्ञानावरणीयादिकमष्टप्रकारकं प्रकर्षेण जहामि त्यजामि. ॥४६॥ ॥ मूलम् ॥-एयं सिणाणं कुसलेहि दिटुं । महासिणाणं इसिणं पसत्थं ॥ जहिं सिण्हाया विमला विसुद्धा । महारिसी मुत्तमं ठाणं पत्तेत्तिबेमि ॥४७॥ व्याख्या-पूर्वमुक्तं कर्मरजोविनाशक 00000000@@evo-6000 ॥४२०। For Private And Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४२१॥ 2000995099600000000001 स्नानं, तस्योत्तरमाह-भो ब्राह्मणाः कुशलैस्तत्वज्ञैः केवलिभिरेतत् स्नानं दृष्टं, परेभ्यश्च प्रोक्तं, कथंभूतमेतत्स्नानं? महास्नानं सर्वेषु स्नानेषूत्तमं, पुनः कीदृशं तत्स्नानं? ऋषीणां प्रशस्तं, मुनोनां योग्यं, येन स्नानेन स्नाताः कृतशोचा विमलाः कर्ममलरहिताः, अत एत विशुद्धा निष्कलंका महर्षयो मुनीश्वरा उत्तम प्रधानं स्थानमर्थान्मोक्षस्थान प्राप्ता इति अहं ब्रवीमि, जंबूस्वामिनंप्रति श्री. सुधर्मास्वामी प्राह. ॥ ४७ ॥ इति हरिकेशीयमध्ययनं द्वादशं संपूर्ण. ॥ १२ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकोर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां हरिकेशीयाध्ययनस्यार्थः संपूर्णः ॥ १२॥ E000000000000RRENCECE00500056-80000000000000 ॥ अथ त्रयोदशमध्ययनं प्रारभ्यते ॥ Napanaanaaaaaaaaaaa920299aasia99830000000000000000 तपः कुर्वता पुरुषेण निदानं न कार्यमित्याह, इति द्वादशत्रयोदशयोः संबंधः, चित्रसंभूतसाध्वोः संबंधमाह-साकेतमगरे चंद्रावतंसकस्य राज्ञः पुत्रो मुनिचंद्रनामा.बभूव, स च निवृत्तकामभोग 00000000000000 ॥१२॥ For Private And Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४२२॥ 1000000000000000000000 तृष्णःसागरचंद्रस्य मुनेः समीपे प्रत्रजितः, गुरुभिः समं विहरन्नन्यदा एकस्मिन् ग्रामे प्रविष्टः, सार्थेन सह सर्वेऽपि साधवश्चलिताः, सार्थभ्रष्टोऽसौ मुनिचंद्रोऽटव्यां पोततः, तत्र चत्वारो गोपालदारकास्तं क्षुतृषाक्रांतं पश्यंति, शुद्धैरशनादिभिः प्रतिजापति, यतिना तेषां पुरो देशना कृता, ते गोपालदारकाः प्रतिबुद्धास्तदंतिके प्रव्रज्यां गृहीतवंतः, तैः सर्वैः शुद्धा दीक्षा पालिता, द्वाभ्यां तु दीक्षा पालितैव, परं मलक्लिन्नवस्त्रादिजुगुप्सा कृता, ते चत्वारोऽपि देवलोकं गताः, तत्र जुगुप्साकारको द्वो देवलोकच्युतौ दशपुरनगरे सांडिल्यब्राह्मणस्य यशोमत्या दास्याः पुत्रत्वेनोत्पन्नो युग्मजातो बभूवतुः. अतिक्रांतबालभावो तो यौवनं प्राप्तौ, अन्यदा क्षेत्ररक्षणार्थं ताबटव्यां गतो, रात्रौ च वटपादपाधः सुप्तौ, तत्रैको दारको वटकोटरान्निर्गतेन सर्पण दष्टः, द्वितीयः सर्पोपलंभनिमित्तं भ्रमंस्तेनैव सर्पण दष्टः, | ततो द्वावपि मृतौ कालिंजरपर्वते मृगीकुक्षौ समुत्पन्नौ युग्मजातो मृगौ जाती, कालक्रमेण तौ द्वौ मात्रा समभ्रमंती एकेन व्याधेनैकशरेणेव हतौमृतो, ततस्तौ द्वावपि गंगातीरे एकस्या राजहंस्याः कुक्षौ समुत्पन्नौ, जातौ क्रमेण हंसो, मात्रा समं भ्रमंतावेकेन मत्स्यबंधकेन गृहीतौ मारितौ च. ततो वाराणस्यां 1000000000000000000000 ॥४२२॥ For Private And Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४२३॥ 300000000000000000000 नगर्यां महर्द्धिकस्य भूतदिन्नाभिधस्य चांडालस्य पुत्रत्वेन समुत्पन्नौ, क्रमेण जातयोस्तयोः चित्रश्च संभूतश्चेति नामनी कृते. तो चित्रसंभूतौ मिथः प्रीतिपरौ जातो. इतश्च तस्मिन्नवसरे वाराणस्यां नगर्यां शं. खनामा राजा, तस्य नमुचिनामा मंत्री, अन्यदा तस्य किंचित् क्षुणं जातं, कुपितेन राज्ञा स वधार्थं | भूतदिन्नचांडालस्य दत्तः, भूतदिन्नचांडालेन तस्यैवमुक्तं, भो मंत्रिन् ! त्वामहं रक्षामि, यदि मगृहांतमिगृहस्थितो मत्पुत्रो पाठयसि, जीवितार्थिना तेन तत्प्रतिपन्नं, भूमिगृहस्थःस चित्रसंभूतो पाठयतिचित्रसंभूतमाता तुमंत्रिपरिचर्यां कुरुते,मंत्रीतु तस्यामेवव्यासक्तोऽभूत्, निजपत्नीव्यभिचारिचरितं चांडालेन | ज्ञातं, नमुचिमारणोपायस्तेन चिंतितः, पितुरध्यवसायस्ताभ्यां ज्ञातः, उपकारप्रीतिचरिताभ्यां स नमुचि| शितः, ततो नष्टः स क्रमेण हस्तिनागपुरे सनत्कुमारचक्रिणो मंत्री जातः. इतश्च ताभ्यां मातंगदारकाभ्यां चित्रसंभूताभ्यांरूपयौवनलावण्यनृत्यगीतकलाभिर्वाराणसीनगरोजनः प्रकामंचमत्कारंप्रापितः, अन्यदा तत्र मदनमहोत्सवो जातः, सर्वेषु लोकेषु गीतनृत्यवादित्रादिविनोदप्रवृतेषु सत्सु तो मातंगदारको वाराणसीनगर्यतः समागत्य सर्वाः स्वकलाः दर्शयितुं प्रवृत्ती, तयोर्विशेषकलाचमत्कृता लोकास्त "0000000000000000000€ ॥४२३॥ For Private And Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४२४ ॥ 10000 www.kobatirth.org रुणीप्रमुखास्तत्समीपे गताः, एकाकारो जातः, अस्पृश्यत्वादिकं न जानंति सर्वेऽपि लोकास्तन्मयतां गताः ततश्चतुर्वेदविद्भिर्ब्राह्मणैर्नगरस्वामिन एवं विज्ञतं, राजनेताभ्यां चित्रसंभृताभ्यां चांडालाभ्यां सर्वोऽपि नगरीलोक एकाकारं प्रापितः, राज्ञा तयोर्नगरीप्रवेशो वारितः, कियत्कालानंतरं पुनस्तत्र कोमुदोमहोत्सवो जातः, तदानीं कौतुकोत्तालौ तो राजशासनं विस्मार्य नगरीमध्ये प्रविष्टौ तत्र स्वच्छवस्त्रेण मुखमाच्छाद्य प्रेक्षणानि प्रेक्षमाणयोस्तयो रसप्रकर्षोद्भवेन मुखाद् गीतं निर्गतं, सर्वे लोका वदंति, केन किन्नराकारेणेदं कर्णसुखमुत्पादितमिति वस्त्रं पराकृत्य लोकैस्तयोर्मुखमीक्षितं, उपलक्षितौ तो मातं गदारकौ राज्ञोऽनुशासनभंजकत्वेन जनैर्यष्टिमुष्ट्यादिभिर्हन्यमानौ तौ नगर्या बहिर्निष्कासितो प्राप्तौ बहिरुद्याने, भृशं खिन्नावेवं चिंतयतः, धिगस्त्वस्माकं रूपयौवनसौभाग्यलावण्य सर्व कलाकौशल्यादिगुणकलापस्य यतोऽस्माकं मातंगजत्वेन सर्वं दूषितं, लोकपराभवस्थानं वयं प्राप्ताः, एवं गुरुवैराग्यमागतौ तौ स्वबांधवादीनामनापृच्छथैव दक्षिणदिगभिमुखौ चलितौ दूरं गताभ्यां ताभ्यामेको गिरिवरो दृष्टः, तत्र भृगुपातकरणार्थमधिरूढौ, तत्र तौ शिलातलोपविष्टं तपः शोषितांगं शुभध्यानोपगत For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 996965 सटीकं ॥ ४२४ ॥ Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie सटोक उत्तरा- मातापनां गृहंतमेकं श्रमणं ददृशतुः. हर्षितौ तो तत्समीपे जग्मतुः, भक्तिबहमानपूर्व ताभ्यां स | ३॥४२५॥ वंदितः, साधुना धर्मलाभकथनपूर्वकं तयोः स्वागतं पृष्टं, ताभ्यां पूर्ववृत्तांतकथनपूर्वकं स्वाभिप्रायः | साधोः कथितः, साधुना कथितं न युक्तमनेकशास्त्रावदातबुद्धीनां भवादृशानां गिरिपतनमरणं. सर्वदुःखक्षयकारणं श्रीवीतरागधर्म गृहंतु, इति पंचमहाव्रतरूपः श्रीवीतरागधर्मस्तयोः कथितः, ततस्ताभ्यां तस्य मुनेः समीपे दीक्षा गृहीता, कालक्रमेण तौ गीतार्थों जातो, ततः स्वगुर्वाज्ञया षष्टाष्टमदशमद्वादशार्धमासमासक्षपणादितपोभिरात्मानं भावयंतौ ग्रामानुयामं विहरंतौ कालांतरेण हस्तिनागपुरं प्राप्तो, बहिरुद्याने च स्थितो. अन्यदा मासक्षपणपारणके संभृतसाधुनगरमध्ये भिक्षार्थ प्रविष्टः, गृहानुगृहं भ्रमन् राजमार्गानुगतो गवाक्षस्थेन नमुचिमंत्रिणा दृष्टः, प्रत्यभिज्ञातश्च. चिंतितं च स एष मातंगदारको मदध्यापितो मच्चरित्रमशेषमपि जानन्नस्ति, कदाचिच्च लोकाग्रे वक्ष्यते, तदा मन्महत्वभ्रंशो भविष्यतीति | G॥४२५॥ 18] मत्वा दूतैः स मुनिर्यष्टिमुष्ट्यादिभिर्मारयित्वा नमुचिना नगराइहिनिष्कासयितुमारब्धः, निरपरा-18 00000000000000000000 DOOOO0000000000000000 For Private And Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org T उत्तरा सटीक A ॥४२६॥ 1000000000000000000036 | धस्य हन्यमानस्य तस्य कोपकरालितस्य मुखान्निर्गतःप्रथमं धूमस्तोमः, तेन सर्वमपि नगरमंधका| रितं, भयकुतूहलाकांता नागरास्तत्रायाताः, क्रोधाध्मातं तं मुनिं दृष्ट्वा सर्वेऽपि प्रसादयितुं प्रवृत्ताः. सनत्कुमारचक्रवर्त्यपि तत्रायातः, तं प्रसादयितुं प्रवृत्त एवं बभाण, भगवन्! यदस्मादृशैरज्ञानरपराद्धं तद्भवद्भिः क्षमणीयं, संहरंतु तपस्तेजःप्रभावं, कुर्वतु ममोपरि प्रसादं सर्वनागरिकजोवितप्रदानेन, पुनरेवंविधमपराधं न करिष्यामः, इत्यादि चक्रिणाप्युक्तोऽसो यावन्न प्रशाम्यति, तावदुद्यानस्थश्चित्रसाधुर्जनापवादात्तं कुपितं ज्ञात्वा तस्य समीपमागत एवमुवाच. भो संभूतसाधो! उपशामय कोपानलं, उपशमप्रधानाः श्रमणा भवंति, अपराधेऽपि न कोपस्यावकाशं ददति, क्रोधः सर्वधर्मानुष्टाननिष्फलीकारकोऽस्ति, यत उक्तं-मासुववासु करेइ । नित्त वणवासु निसेवे ॥ पढइ नाणु सुप्भाणु । निच्च अप्पाणं भावइ ॥१॥धारइ दुद्धरबंभचेरं । भिक्खासणं भुंजइ ॥ जासु रोस तासु सयल । धम्म निष्फलु संपज्जइ ॥२॥ इत्यादिकैश्चित्रसाधूपदेशैः संभूतस्योपशांतः क्रोधः, तेजोलेश्या संहता, ततस्तो द्वावपि तत्प्रदेशान्निवृत्ती, गतौ तदुद्यानं, चिंतितं चैताभ्यामावाभ्यां संलेखना Để ats sopcast नाणु सु भुजई ॥ साधूपदेशः ॥४२६॥ For Private And Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४२७॥ 999990000000000000009 कृता, सांप्रतमावयोर्युक्तमनशनं कर्तुं, इति विचार्य ताभ्यामनशनं विहितं, सनत्कुमारचक्रिणा नमुचिमंत्रिणो वृत्तांतो ज्ञातः, दूतैः सह रज्जुबद्धः कृतः, प्रापितश्च तदुद्याने तयोः समीपे, ताभ्यां स मोचितः, सनत्कुमारोऽपि तयोवंदनार्थं सांतःपुरपरिवारस्तत्रायातः, सर्वलोकसहितश्चक्री तयोः पादयुग्मे प्रणतः, चक्रिणः स्त्रीरत्नं सुनंदापि औत्सुक्यात्तयोः पादे प्रणता, तस्या अलकस्पर्शानुभवेन संभूतयतिना निदानं कर्तुमारब्धं, तदानीं चित्रमुनिनैवं चिंतितमहो दुर्जयत्वं मोहस्य! अहो दुर्दीततेंद्रियाणां, येन समाचरितविकृष्टतपोनिकरोऽपि विदितजिनवचनोऽप्ययं युवतीवालाग्रस्पर्शेणेत्थमध्यवस्यति. ततः प्रतिबोधितुकामेन चित्रमुनिना तस्य संभूतमुनेरेवं भणितं, भ्रातरेतदध्यवसायान्निवृत्ति कुरु? एते हि भोगा असाराः, परिणामदारुणाः, संसारपरिभ्रमणहेतवः संति. एतेषु मा निदानं कुरु? निदानात्तव घोरानुष्टानं नैव तादृक् फलदं भविष्यति. एवं चित्रमुनिना प्रतिबोधितोऽपि संभूतो न निदानं तत्याज. यद्यस्य तपसः फलमस्ति, तदाहं भवांतरे चक्रवर्ती भूयासमिति निकाचितं निदानं चकार. ततो मृत्वा सौधर्मदेवलोके तो द्वावपि देवो जातो. ततश्च्युतश्चित्रजीवः पुरमतालनगरे 1000005950 ॥४२७॥ For Private And Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४२८॥ 000000000000000000000 इभ्यपुत्रो जातः, संभूतजीवस्ततश्च्युतः कांपिल्यपुरे ब्रह्मनामा राजा, तस्य चुलनीनाम्नी भार्या, तस्याः कुक्षौ चतुर्दशस्वप्नसूचित उत्पन्नः, क्रमेण जातस्य तस्य ब्रह्मदत्त इति नाम कृतं, देहोपचयेन कलाकलापेन च वृद्धि गतः, तस्य ब्रह्मराक्ष उत्तमवंशसंभूताश्चत्वारः सुहृदः संति, तद्यथा-काशीविषयाधिपः कटकः, गजपुराधिपः कणेरदत्तः, कौशलदेशाधिपतिर्दीर्घः, चंपाधिपतिः पुष्पचूलश्चेति. | तेऽत्यंतस्नेहेन परस्परविरहमनिच्छंतः समुदिताश्चैव एकमेकं वर्ष परिपाट्या विविधक्रीडाविलासैरे. कस्मिन् राज्ये तिष्टंति. अन्यदा ते चत्वारोऽपि समुदिताश्चैव ब्रह्मराज्ये स्थिताः संति. तस्मिन्नवसरे | ब्रह्मराज्ञो मंत्रतंत्रौषधाद्यसाध्यः शिरोरोग उत्पन्नः, ततस्तेन कटाकादिचतुर्णा मित्राणामुत्संगे ब्रह्मदत्तो मुक्तः, उक्तं च यथैष मद्राज्यं सुखेन पालयति तथा युष्माभिः कर्तव्यमिति राज्यचिंता कारयित्वा ब्रह्मराजा कालं गतः. मित्रैस्तस्य प्रेतकर्म कृतं, मिथश्चैवं भणितं, एष कुमारो यावद्वाज्यध राहों भवति तावदस्माभिरेतद्राज्यं रक्षणीयमिति विचार्य सर्वसंमतं दीर्घराजानं तत्र स्थापयित्वा | कटककणेरदत्तपुष्पचूलाः स्वस्वराज्ये जग्मुः. स दीर्घराजा सकलसामग्रीकं तद्राज्यं पालयति, भांडा 300000000000000000000 ॥४२ For Private And Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४२९॥ 000000000000000000006 गारं विलोकयति, प्रविशत्यंतःपुरं, चुलिन्या समं मंत्रयति. तत इंद्रियाणां दुर्निवारत्वेन ब्रह्मराज्ञो हा मैत्रीमवगणय्य, वचनीयतामवमन्य चुलन्या समं संलग्नः. एवं प्रवर्धमानविषयसुखरसयोस्तयोर्गच्छंति दिनानि. ततो ब्रह्मराजमंत्रिणा धनुर्नाम्ना तयोस्तत्स्वरूपं ज्ञातं, चिंतितं च य एवंविधमकार्यमाचरति, स किं कुमारब्रह्मदत्तस्य हिताय भविष्यति? एवं चिंतयित्वा तेन धनुर्नान्ना मंत्रिणा स्वपुत्रस्य वरधनुनाम्नः कुमारस्यैवं भणितं, पुत्र! ब्रह्मदत्तस्य माता व्यभिचारिणी जातास्ति, दीर्घराज्ञा भुज्यमानास्ति, अयं समाचार एकांते त्वया ब्रह्मदत्तकुमारस्य निवेदनीयः, तेन च तथा कृतं. ब्रह्मदत्तकुमारोऽपि मातुर्दुश्चरितमसहमानस्तयोपिनाथ काककोकिलामिथुनं शृलाप्रोतं कृत्वा चुलनोमातृदीर्घनृपयोर्दर्शितं, एवं प्रोक्तं च, य ईदृशमनाचारं करिष्यति, तस्याहं निग्रहं करिष्यामीत्युक्त्वा कुमारो बहिर्गतः. एवं द्वित्रिभिदृष्टांतैर्दिनत्रयं यावदेवं चकार उवाच च. ततो दीर्घनृपेण शंकितेन चुलन्या एवमुक्तं, कुमारेणावयोः स्वरूपं ज्ञातं, अहं काकस्त्वं कोकिलेति दृष्टांतः कुमारण ज्ञापितः. तयोक्तं बालोऽयं यत्तदुल्लपति, नात्रार्थे काचिच्छंका कार्या. ततोधृष्टेन दीर्घेणोक्तं, त्वं पुत्रवारत 900909960900000000000 ॥४२९॥ For Private And Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४३०॥ 000000000000000000000 ल्येन न किमपि स्वहितं वेत्सि, अयमवश्यमावयोरतिविघ्नकरः, तदवश्यमयं मारणीयः, मयि स्वाधीने तवान्ये पुत्रा बहवो भविष्यंति. एतादृशं दीर्घनृपवचस्तयांगीकृतं. यत उक्तं-महिला आलकुलहरं। महिला लोयंमि दुचरियखित्तं ॥ महिला दुग्गइदारं । महिला जोणी अणत्थाणं ॥ १॥ मारेइ य भत्तारं । हणेइ सुअं पणासए अत्थं ॥ नियगेहिंपि पीलावै । णारी रागाउरा पावा ॥२॥ चुलन्या भणितं, कथमेष मारणीयः? कथं च लोकापवादो न भवति? दीर्घनृपेणोक्तं सांप्रतमस्य विवाहः क्रियते, पश्चात्सर्वमावयोचिंतितं भविष्यति, ततस्ताभ्यां ब्रह्मदत्तस्य मित्रस्य कस्यचिद्राज्ञः कन्यायाः पाणिग्रहणं कारितं, तयोः शयनार्थमनेकस्तंभशतसन्निविष्टं गूढनिर्गमद्वारं जतुगृहं कारितं. इतश्च 8 धनुमत्रिणा दीर्घनृपायैवं विज्ञप्तं एष मम पुत्रो वरधनुरेतद्राज्यकार्यकरणसमथों वर्तते, अहं पुनः परलोकहितं करोमि. दीर्घनृपेणोक्तमिह स्थित एव त्वं दानादिधर्म कुरु? तस्यैतद्वचः प्रतिपद्य धनुमत्रिणा गंगातीरे महती प्रपा कारिता, तत्र पथिकपरिव्राजकादीनां स यथेष्टदानं दातुं प्रवृत्तः. दानोपचारावर्जितैः परिव्राजकादिभिगिव्यूतप्रमाणा सुरंगा जतुगृहयावत्खानिता. जतुगृहांतः सुरंगद्वारि 90000000@9099g ॥४३०॥ For Private And Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४३१ ॥ www.kobatirth.org शिला दत्ता. इतश्च चुलन्या महताडंबरेण वधूसहितः कुमारस्तत्र प्रवेशितः, ततः समग्रः परिवारो विसर्जितः, वरधनुः कुमारपार्श्वे स्थितः एवं स्वपित्रा गदितवृत्तांतानुसारेण स सावधानो जायन्नेव सुप्तः ब्रह्मदत्तकुमारस्त्वेकशय्यायां तया वध्ध्वा सह सुप्तः, गतं रात्रिप्रहरयुग्मं, तदा तत्र चुलन्या स्वहस्तेन अग्निकंदुको न्यस्तः तेन तद्गृहं समंतादह्यमानं दृष्ट्वा विनिद्रो ब्रह्मदत्तः स्वमित्रं वरधनुं पप्रच्छ, किमेतदिति वरधनुना सर्वं चुलनीस्वरूपं कथितं पुनः कथितमियं च कन्या राजपुत्री न, किंतु काप्यन्या, तस्मादस्यां मोहो मनागपि न कार्यः त्वमस्यां शिलायां पादप्रहारं कुरु ? येनावां निर्गच्छावः वरधनूक्तं सर्वं ब्रह्मदत्तेन कृतं. ततो द्वावपि निर्गत्य सुरंगा बहिर्देशे समायातो. तत्र च धनुमंत्रिणा पूर्वमेव दो तुरंगमौ पुरुषौ च मुक्तौ स्तः, ताभ्यां पुरुषाभ्यां तयोः संकेतः कथितः, तुरंगाधिरूढौ तौ द्वावपि कुमारौ ततश्चलितौ. एकेन दिवसेन पंचाशद्योजनमात्रं भूभागं गतौ. दीर्घमार्गखेदेन तुरंगमो व्यापन्नौ ततः पादचारेण गच्छंतौ तौ कोट्टाभिधानग्रामं गतौ, कुमारेण वरधनुर्भणितः, मां क्षुधा वाघते. वरधनुः कुमारं बहिरेवोपवेश्य स्वयं ग्राममध्ये प्रविष्टः, नापितं गृहीत्वा त For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 960000 सटोकं | ॥ ४३१ ॥ Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४३२ ॥ 000000000 www.kobatirth.org त्रायातः, कुमारस्य मस्तकं मुंडापितं, परिधापितानि कषायवस्त्राणि, चतुरंगुलप्रमाणपट्टबंधः कुमारस्य श्रीवत्सालंकृते हृदि बद्धः, वरधनुनापि वेषपरावर्तनंः कृतः, तादृग्वेषधरौ द्वावपि ग्राममध्ये प्रविष्ट, तावता एकोद्विजः स्वमंदिरान्निर्गत्याभिमुखमागत्य कुमारौप्रत्येवमाह, आगच्छतामस्मद्गृहे, भुंजतां च. तेनेत्युक्ते तौ द्वावपि तद्गृहे गतो. ब्राह्मणेन राजरूपप्रतिपत्तिपूर्वकं तौ भोजितो. भोजनांते चैका प्रवरमहिला बंधुमती नाम्नीं कन्यामुद्दिश्य ब्रह्मदत्तकुमारमस्तकेऽक्षतान् प्रक्षिपति, भणति चैषोऽस्याः कन्याया वरोऽस्त्विति. वरधनुना भणितं, किमेतस्य मूर्खस्य बटुकस्य कृते एतावानायासः क्रियते ? ततो गृहस्वामिना भणितं श्रूयतामस्मदायासवृत्तांतः पूर्वं सुवृत्तनैमित्तिकेनाख्यातं यथास्या बालिकायाः पट्टाच्छादितवक्षःस्थलः समित्रो भवद्गृहे भोजनकारी वरो भविष्यति, सोऽस्या योग्यो वर इति तस्मिन्नेव दिने तस्याः कन्यायाः कुमारेण पाणिग्रहणं करितं मुदितो गृहस्वामी, कुमारस्त्वेकरात्रौ तत्र स्थितः द्वितीयदिने वरधनुना कुमारस्योक्तमावाभ्यां दूरे गंतव्यं, दीर्घराजासन्नत्वेनात्र स्थातुमावयोरयुक्तमिति तौ द्वावपि बंधुमत्याः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9990969999 सटीकं ॥ ४३२ ॥ Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४३३ ॥ www.kobatirth.org स्वरूपं कथयित्वा निर्गतो. गच्छंतौ तावेकदा कस्मिंश्चिदूरग्रामे गतौ, तृषाक्रांतं कुमारं बहिरुपवेश्य वरधनुः सलिलमानेतुं ग्राममध्ये प्रविष्टः त्वरितमेव पश्चादागत्यैवं कुमारस्योक्तवान्. अत्र ईदृशो जनापवादो मया श्रुतः, यदीर्घनृपेण ब्रह्मदत्तमार्गः सर्वत्र सैन्यैर्बद्धोऽस्ति ततः कुमार! आवामितो नश्यावः नष्टौ ततो द्वावापे उन्मार्गेण व्रजंतौ महाटवीं प्राप्तौ तत्र कुमारं वटाध उपवेश्य वरधनुर्जलमानेतुमितस्ततो बभ्राम दिनावसाने वरधनुर्दीर्घनृपभटैर्दृष्टः, प्रकामं यष्टिमुष्ट्यादिभिर्हन्यमानः कुमारं दर्शयेति प्रोच्यमानः कुमारासन्नप्रदेशे प्रापितः तावता वरधनुना कुमारस्य केनाप्यलक्षिता संज्ञा कृता, भटैरदृष्ट एव ब्रह्मदत्तो नष्टः पतितश्चैकां दुर्गा महाटवीं, क्षुधातृषाभ्यामार्त्तः कुमारस्तृतीये दिने तामटवीमतिक्रांतस्तापसमेकं ददर्श दृष्टे च तस्मिन् कुमारस्य जीविताशा जाता. कुमारेण स तापसः पृष्टः, भगवन् ! क्व भवदाश्रमः ? तेनासन्न एवास्मदाश्रम इत्युक्त्वा कुलपतिसमीपं नीतः, कुमारेण प्रणतः कुलपतिः, कुलपतिना भणितं, वत्स! कुत इह भवदागमनं ? कुमारेण सकलोऽपि स्ववृत्तांतः कथितः कुलपतिनोक्तं अहं भवज्जनकस्य शुभ्राता, ततस्त्वं निजं चैवावासं प्राप्तोऽसि, सु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir २०७ सटीक ॥ ४३३ Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं 000@@@ ॥४३४॥ ३00000000000000000000 खेनात्र तिष्ट? इत्यभिप्रायं तापसस्य ज्ञात्वा कुमारस्तत्रैव सुखं तिष्टन्नस्ति. अन्यदा तत्र वर्षाकालः समायातः. तदानीं निश्चिंतेन कुमारेण तत्र तापसांतिके सकला धनुर्वेदिकाः कला अभ्यस्ताः. अन्यदा शरत्काले फलमूलकंदादिनिमित्तं तापसेषु गच्छत्सु ब्रह्मदत्तकुमारोऽपि तेः समं वने गतः. बनश्रियं पश्यता तेन एक महाहस्ती दृष्टः, कुमारस्तदभिमुख चलितः, कुमारं दृष्ट्वा हस्तिना गलगर्जिरवः कृतः, कुमारेण तस्य पुरो निजमुत्तरीयं वस्त्रं निक्षिप्तं, करिणापि तत्क्षणात् शुंडादंडेन गृहीतं, क्षिप्तं च गगनतले, यावत्स क्रोधांधो जातस्तावत् कुमारेण छलं कृत्वा तद्वस्त्रं स्वकराभ्यां गृहीतं, ततस्तेन नानाविधक्रीडया परिश्रमं नीत्वा करी मुक्तः, स पश्चाद्गंतुं प्रवृत्तः, तत्पृष्टौ कुमारोऽपि चलितः. इतश्चाग्रे गच्छन् कुमारः पूर्वापरदिग्विभागे परिभ्रमन् गिरिनदीतटसन्निविष्टं जीर्णभवनभित्तिमात्रोपलक्षितं जीणं नगरमेकं ददर्श. तन्मध्ये प्रविष्टश्चतुर्दिक्षु दृष्टिं क्षिपन् पार्श्वपरिमुक्तखेटकखड्गं विकटवंशकुडंगं ददर्श. कुमारेण तत्खड्गं तथैव कौतुकाद्वाहितं. एकप्रहारेण निपतितं वंशकुडंगं, वंशांतरालस्थितं च निपतितं रुंडमेकं, स्फुरदोष्टं मनोहराकारं शिरःकमलं दृष्ट्वा संभ्रांतेन कुमारेणैवं चिंति @@@@@@@6@66000 ॥४३४॥ For Private And Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४३५॥ 000000000000000000000 तं, हा धिगस्तु मे व्यवसितस्य, धिग्मे बाहुबलस्येति कुमारः स्वं निनिंद. पश्चात्तापाक्रांतेन तेन कुमारेण दृष्टं धूमपानलालसं कवंधं समधिकमधृतिस्तस्य पुनर्जाता. इतस्ततः पश्यता कुमारेण पुनः प्रवरमुद्यानं दृष्टं, तत्र भ्रमन्नशोकतरुपारक्षिप्तमेकं सप्तभूमिककमावासं कुमारो दृष्टवान्. तन्मध्ये प्रविष्टः कुमारः क्रमेण सप्तमभूमिकामारूढः, तत्र विकसितकमलदलाक्षीं प्रवरां महिलां पश्यतिस्म. कुमारेण सा पृष्टा कासि त्वमिति. ततः सा स्वसद्भावं कथयितुं प्रवृत्ता, महाभाग! मम व्यतिकरो महान् वर्तते, ततस्त्वमेव प्रथमं ववृत्तांतं वद? कस्त्वं? कुतः समायातः? एवं तया पृष्टे कुमार आख्यत् पंचालाधिपतिब्रह्मराजपुत्रो ब्रह्मदत्तोऽस्मीति. कुमारोक्तिश्रवणानंतरं हर्षोत्फुल्लनयना सा अभ्युत्थाय तस्यैव चरणे निपत्य रोदितुं प्रवृत्ता. ततः सकारुण्यहदयेन कुमारेण सा पुनरेवं भणिता, मुखमुन्नतं कुरु ? मा रुदेति चाश्वासिता सा. ततः कुमारेण त्वं स्ववृत्तांतं वदेत्युक्ता साचख्यो, कुमार! अहं तव मातुलस्य पुष्पचूलस्य राज्ञः पुत्री, तवैव पित्रा दत्ता, विवाहदिवसं प्रतीक्षमाणा निजगृहोद्यानदीर्घिकापुलिने कोडंती दुष्टविद्याधरेणात्रानीता. याव 2000000000000000 ॥४३५॥ For Private And Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥४३६॥ DO00000000000000 दहं स्वजनविरहाग्निसंतप्ता इह तिष्टामि, तावत्त्वमतर्कितवृष्टिसमोऽत्रायातः, अथ मम जीविताशा संजाता, यत्त्वं मया दृष्टः. कुमारेणोक्तं स मम शत्रुः क्वास्ति? येन तद्दलं पश्यामि. तया भणितं स्वामिन् ! ममानेन शंकरीनाम्नी विद्या दत्ता, कथितं चेयं विद्या पठितमात्रा तव दासदासीसखीपरिवाररूपा भूत्वा आदेशं करिष्यति, तवांतिकमागतं प्रत्यनीकं निवारयिष्यति, दूरस्थस्यापि मम चेष्टितं पृष्टा सती इयं तव कथयिष्यति. साद्य मया प्राप्ता, स्मृता सती मम तच्चेष्टितं प्राह. यथा स उन्मतनामा विद्याधरः पूर्णपुण्यायास्तव बलात्स्पर्श तेजश्च सोढुमशक्तस्त्वामत्र मुक्त्वा निजभगिनी ज्ञापनाय ज्ञापिकी विद्या प्रेषयित्वा च स्वयं विद्या साधयितुं वंशकुडंगे गतोऽस्ति. ततो निर्गतमात्रस्त्वां परिणेष्यतीति ममाद्य तया विद्यया कथितं. एतत्तस्या वचः श्रुत्वा ब्रह्मदत्तेनोक्तं वंशकुडंगस्थस्य तस्य विद्याधरस्य मया सांप्रतमेव शिरश्छिन्नं. तयोक्तमार्यपुत्र! शोभनं कृतं, यत्स दुरात्मा निहतः. ततः सा कुमारेण गंधर्वविवाहेन परिणीता; तया समं विलसन् कुमारः कियत्कालं तत्र स्थितः, अन्यदा कुमारेण तत्र दिव्यवलयानां शब्दःश्रुतः. कुमारेणोक्तं कोऽयं शब्दः श्रूयते? तयोक्तं कुमार! 1000000000000000000000 Iolu४३६॥ For Private And Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४३७॥ 000000000000000000000 एषा तव वैरिभगिनी खंडशाखानाम्नी विद्याधरकुमारीपरिवृता स्वभ्रातृनिमित्तं विवाहोपकरणानि गृहीत्वा समायाता, त्वमितस्त्वरितमपक्रम? यावदेतासामहमभिप्रायं वेद्मि. यद्येतासां तवोपरि रागो भविष्यति, तदाहं प्रासादोपरि स्थिता रक्तां पताको चालयिष्यामि, अन्यथा तु श्वेतामिति. कुमारस्तद्गृहाइहिर्गत्वा दूरे स्थित ऊवं विलोकते, तावच्चालितां धवलपताकां दृष्ट्वा शनैः शनैस्तत्प्रदेशादपक्रांतः कुमारः प्राप्तो गिरिनिकुंजमध्ये. तत्र भ्रमता कुमारेणैकं सरोवरं दृष्टं, तत्र स्नानं कृत्वा सर पश्चिमतीरे उत्तीर्णेन कुमारेण दृष्टैका वरकन्या, चिंतितं चाहो मे पुण्यपरिणतिः! येनैषा कन्या मे दृग्गोचरमागता, तयाप्यसौ कुमारः स्नेहनिर्भरं विलोकितः, कुमारं विलोकयंती साग्रे प्रस्थिता. | स्तोकया वेलया तया कन्यया एका दासी प्रेषिता, तया कुमाराय वस्त्रयुगलं पुष्पतांबूलादिकं च दत्तं, उक्तं च, या युष्माभिः सरस्तीरे कन्या दृष्टा, तया सर्वमिदं प्रेषितं, लावण्यलतिकानाम्न्यहं तस्या दासी अस्मि. तया च ममेदमादिष्टं, यदेनं महानुभावं कुमारं मम तातमहामंत्रिणो मंदिरे शरीरस्थितं कारय ? ततस्तत्र कुमार! यूयमागच्छत ? ततः कुमारस्तया सह तदैवामात्यमंदिरे गतः, 1000000000000000000000 ॥४३७॥ For Private And Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie उत्तरा सटीक ॥४३८॥ COVOGOGGCOcoee€e6ee86 तत्र दास्या मंत्रिण एवमुक्त, मंत्रिन् ! त्वत्स्वामिपुत्र्यायं प्रेषितोऽस्ति, प्रकाममस्यादरः कर्तव्यः, मं|त्रिणा तथैव कृतं. द्वितीयदिने कुमारो मंत्रिणा राज्ञः सभायां नीतः, अभ्युत्थितेन राज्ञा कुमारस्य | धुरि आसनं दत्तं, पृष्टश्च वृत्तांतः, कुमारेण सर्वोऽपि कथितः. अथ विविधभंग्या भोजितस्य कुमारस्य एवमुक्तं राज्ञा, कुमार! तव भक्तिरस्मादृशैः कापि के न पार्यते, परमियमेवास्माकं भक्तिः, यदियं कन्या तव प्राभृतीकृता, सुमुहर्ते तयोर्विवाहो जातः, कुमारस्तया समं विलासं कुर्वन् सुखेन तत्र तिष्टति. अन्यदा कुमारेण तस्याः प्रियायाः पृष्टं, किमर्थमेकाकिने मह्यं त्वं नृपेण दत्ता? सोवाच आर्यपुत्र! एष मदीयः पिता बलवत्तरवैरिसंतापित इमां | विषमपल्लिं समाश्रितः. अत्र तातपल्याः श्रीमत्याश्चतुर्णा पुत्राणामुपर्यहं पुत्री जाता, अहमतीव पितुर्वल्लभा, यौवनस्था अन्यदा पित्रा उक्ता, पुत्रि! मम सर्वेऽपि राजानो विरुद्धाः संति, तेन त्वमिह | स्थितैव योग्यं वरं गवेषय? ततोऽहं ग्रामाबहिस्तस्य सरसस्तीरे समायातान् पथिकान् विलोकयंती |स्थिता. तदानीं त्वं तत्रायातो मया भाग्यात् प्राप्तश्चेति परमार्थः. ततस्तया श्रीकांतया समं विषय 0000000000000000000 ॥४३८॥ For Private And Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandir 4631 उत्तरा सटीकं ॥४३९॥ सुखमनुभवतस्तस्य सुखेन वासरा यांति. अन्यदा स पल्लीपतिस्तेनं कुमारेण समं निजसैन्यवेष्टितः स्वविरोधिनृपदेशभंगाय चलितः. मार्गे गच्छतस्तस्य क्वचित्सरस्तीरे वरधनुर्मिलितः. कुमारेणोपलक्षितः. कुमारं दृष्ट्वा स रोदितुं प्रवृत्तः, कुमारेण बहुप्रकारं वारितः स्थितः. कुमारेण पृष्टं मत्तो दूरीभृतेन त्वया किमनुभूतं? वरधनुः प्राह कुमार! तदानीं त्वांवटाध उपवेश्याहं जलार्थं गतः, सर एकंच दृष्टवान्. ततो जलं गृहीत्वा तवांतिके यावदहमागंतुं प्रवृत्तस्तावत्सन्नद्धबद्धकवचैर्दीर्घनृपभटैः सहसा मिलितैरहमुपलक्षितस्ताडितश्च, उक्तं च क्व ब्रह्मदत्त इति. मयोक्तमहं न जानामि. ततो दृढतरं ताडितोऽहमवदं ब्रह्मदत्तो व्याघ्रण भक्षितः. तैरुक्तं तं देशं दर्शय ? तैर्मार्यमाणोऽहं तवांतिकदेशमागत्य | तदानीं तां संज्ञामकार्ष. त्वयि ततो नष्टेऽहं पुनस्तै शं ताड्यमानः स्वमुखे परिव्राजकदत्तां गुटिका क्षिप्तवान्. तत्प्रभावादहं निश्चेष्टो जातः. ततस्ते मृतोऽयमिति ज्ञात्वा सर्वेऽपि भटा गताः. तेषां गमनानंतरं चिरकालेन मया गुटिका मुखान्निष्कासिता. ततः सचेतनोऽहं त्वां गवेषयितुं प्रवृत्तः. न मया दृष्टस्त्वं, ततोऽहमेकं ग्रामं गतः, तत्र दृष्ट एकः परिव्राजकः, तेनोक्तमहं तव तातस्य मित्रं - - CONCANCHC ॥४३९॥ For Private And Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४४० ॥ www.kobatirth.org. सुभगनामा, तव पिता धनुर्नष्टः, माता तु दीर्घेण गृहीता, मातंगपाटके च क्षिप्तास्तीति श्रुत्वाहमतीव दुःखितः कांपिल्यपुरे गतः, कापालिकवेषं कृत्वा मातंगमहत्तरं च वंचयित्वा मातंगपाटकान्मातरं निष्कासितवान्. एकस्मिन् ग्रामे पितृमित्रस्य देवशर्मब्राह्मणस्य गृहे मातरं मुक्त्वा त्वामन्वेषयन्नहमिहायातः इत्थं यावत्तौ वरधनुब्रह्मदत्तौ वार्तां कुरुतस्तावेदकः पुरुषस्तत्रागत्यैवमुवाच, यथा महाभाग ! भवता कचिदितस्ततो न पर्यटितव्यं, त्वद्गवेषणार्थं दीर्घनियुक्ता नरा इहागताः संतीति श्रुत्वा तौ द्वावपि ततो वनान्नष्टौ, भ्रमंतौ च कौशांव्यां गतौ तत्र बहिरुद्याने द्वयोः श्रेष्टिसुतयोः सागरदत्तबुद्धिलनानोः कुर्कुटयुगलं लक्षपणकरणपूर्वकं योध्धुं प्रवृत्तं दृष्टुं कौतुकेन तौ तत्रैव स्थितो. बुद्धिलकुर्कुटेन सागरदत्त कुर्कुटः प्रहारेण जर्जरीकृतो भग्नः, सागरदत्तेन प्रेर्यमाणोऽपि स्वकुर्कुटो बुद्धिलकुर्कुटेन समं पुनर्योध्धुं नाभिलषति हारितं लक्षं सागरदत्तेन. अत्रांतरे वरधनुनोक्तं भो सागरदत्त ! एष सुजातिरपि कुर्कुटः कथं भग्नः ? ममात्रार्थे विस्मयोऽस्ति यदि कोऽपि कोपं न करोति तदा बुद्धिल कुर्कु टमहं पश्यामि सागरदत्तो भणति भो महाराज ! विलोकय ? नास्त्यत्र मम कोऽपि द्रव्यलोभः, किंत्व For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ४४० ॥ Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४४१ ॥ www.kobatirth.org भिमानसिद्धिमात्रप्रयोजनमस्तीति ततो वरधनुना विलोकितः स कुर्कुटः तच्चरणनिबद्धः सूचीकलापो दृष्टः, बुद्धिलोऽपि वरधनुं प्रति शनैरेवमाह यदि त्वं सूचीकलापं न वक्षसि, तदाहं तव लक्षाधं दास्यामि ततो वरधनुनोक्तं विलोकितो यत्कुर्कुटो नाल किंचिद् दृश्यते, एवमुक्त्वापि यथा बुद्विलो न जानाति तथा सूचीकलापमाकृष्य सागरदत्तस्य तद्व्यतिकरः कथितः सागरदत्तेन पुनः स्वकुर्कुटः प्रेरितो बुद्धिलकुर्कुटेन समं युद्धं प्रववृते, सागरदत्तकुर्कुटेन जितो बुद्धिलकुर्कुट, हारितं बुद्धिलेन लक्षं. तुष्टः सागरदत्त एवमाह आर्यपुत्र ! गृहे गम्यते, इत्युक्त्वा द्वावपि कुमारौ रथे निवेश्य सागरदत्तः स्वगृहे गतः, सागरदत्तस्तौ परमप्रीत्या पश्यति, सागरदत्तस्नेहनियंत्रितौ तावतीवाग्रहातद्गृह एव तस्थतुः. कियद्दिनानंतरमेको दासस्तत्रायातः, तेनैकांते वरधनुराकारितः, उक्तं च वरधनुकुमाराय तव तदानीं सूचीव्यतिकरद्रव्यं स्वमुखोक्तं, बुद्धिलेन तद्रव्यार्पणायायं हारः प्रेषितोस्ति इत्युक्त्वा हारकरंडिका तेन वरधनवे दत्ता, दासः स्वगृहे गतः, वरधनुरपि हारकरंडिकां गृहीत्वा ब्रह्मदत्तांति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ४४१ ॥ Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४४२ ॥ www.kobatirth.org गतः, स्वरूपं कथयित्वा हारकरंडिकातो हारं निष्कास्य दर्शितवान्. हारं पश्यता ब्रह्मदत्तेन हारैक| देशस्थ ब्रह्मदत्तनामांकितो लेखो दृष्टः, पृष्टं च मित्र ! कस्यैष लेखः ? वरधनुर्भणति को जानाति ? ब्रह्मदत्तनामकाः पुरुषा बहवः संति ततो दूरे गत्वा वरधनुनोत्कीर्णो लेखः, तन्मध्ये इयं गाथा दृष्टापत्थिज्जइ जइ विजए । जणेण संजोयजणियजतेणं ॥ तहवि तुमं चिय धणिअं । रथणवई मुणेमाउं ॥ १ ॥ सूक्ष्मबुध्ध्या ध्यायता वरधनुनास्या गाथाया अर्थोऽवगतः द्वितीयदिने एका परित्राजिका तत्रायाता, सा कुमारशिरसि कुसुमाक्षतानि प्रक्षिप्य कुमार ! त्वं शतसहस्रायुर्भवेत्याशिषं ददौ ततः सा वरधनुमेकांते नयति, तेन समं किंचिन्मंत्रयित्वा सा प्रतिगता. कुमारेण वरधनुर्जल्पितः, अनया किमुक्तं ? वरधनुर्भणति अनयैवमुक्तं यत्तव बुद्धिलेन करंडे हारः प्रेषितोऽस्ति, तेन समं च यो लेखः समागतोऽस्ति तत्प्रतिलेखं समर्पय ? मयोक्तमेष लेखो ब्रह्मदत्तराजनामांकितो वर्तते, ततस्त्वमेव वद ? कोऽसौ ब्रह्मदत्तः ? तयोक्तं श्रूयतां परं कस्यापि त्वया न वक्तव्यं. इह नगर्या श्रेष्टिपुत्री रत्नवतीनाम्नी कन्यकास्ति, सा बालभावादारभ्यातीव मम स्नेहानुरक्ता योवनमनुप्राप्ता. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ४४२ ॥ Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४४३ ॥ www.kobatirth.org अन्यदिने सा किंचिध्ध्यायंती मया दृष्टा, पृष्टा च पुत्रि ! त्वं किं ध्यायसीति सा किमपि नैव बभाण. | परिजनेनोक्तमियं बहून् प्रहरान् यावदीदृश्येव किंचिदार्त्तध्यानं कुर्वती दृश्यते, परमस्या हार्द न ज्ञायते ततः पुनरपि तस्याः पृष्टं, परं सा किंचिन्नावाच तत्सख्या प्रियंगुलतिकया उक्तं, हे भगवति ! तव पुरः सा लज्जया किंचिद्वक्तुं न शक्नोति, अहं तावत्कथयामि इयं गतदिने क्रीडार्थमुद्याने गता, तत्रांनया स्वभ्रातुर्बुद्धिलश्रेष्टिनः कुर्कुटयुद्धं कारयतः समीपे एको वरकुमारो दृष्टः, तं दृष्ट्वैषा एतादृशी जाता. कुमारीसख्याः प्रियंगुलतिकाया एतद्वचः श्रुत्वा मयोक्तं पुत्रि ! कथय सद्भावं, पुनः पुनरेवं मयोक्ता सा कथमपि सद्भावमुक्त्वा प्राह भगवति! त्वं मम जननीसमानासि न किंचित्तवाकथनीयं. अनया प्रियंगुलतिकया कथितो यो ब्रह्मदत्तः कुमारः, स मे पतिर्भविष्यति तदा वरं, अन्यथाहं मरिष्यामि सा मया भणिता वत्से ! धीरा भव ? अहं तथा करिष्ये, यथा तव समीहितं भविष्यति. ततः सा किंचित् स्वस्था जाता. कल्यदिने पुनरेवं मया तस्या विशेषाश्वासनकरणार्थं कल्पितमेवोक्तं, वत्से स ब्रह्मदत्तकुमारो मया दृष्टः तयापि समुच्छ्रवसितरोमकूपया भणितं, भगवति ! तव For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ४४३ ॥ Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४४४ ॥ www.kobatirth.org प्रसादेन सर्वं भव्यं भविष्यति, किंतु तस्य विश्वासनिमित्तं बुद्धिलव्यपदेशेन इमं हाररत्नं करंडके प्रक्षिप्य ब्रह्मदत्तराज नामांकितलेखसहितं कृत्वा कस्यचिद्धस्ते प्रेषय ? ततो मया कल्ये तथा विहितं, एष लेखव्यतिकरः सर्वोऽपि मया तव कथितः, सांप्रतं प्रतिलेखं देहि ? ततो मयापि तस्याः प्रतिलेखो दत्तः, तन्मध्ये चेदृशी गाथा लिखितास्ति - गुरुगुणवरधणुकलिओ । तं माणिओ मुणइ वंभ| दत्तोव ॥ रयणवई रयणमई । चंदोवि य चंदमा जोगो ॥ १ ॥ इदं वरधनूक्तमाकर्ण्य अदृष्टायामपि रत्नवत्यां परमप्रेमवान् कुमारो जातः तद्दर्शनसंगमोपायमन्वेषमाणस्य कुमारस्य गतानि कतिचिद्दिनानि . 'अन्यदिने समागतो नगरबाह्याद्वरधनुरेवं वक्तुं प्रवृत्तः, यथा एतन्नगरखामिनो दीर्घनृपेण स्वकिंकरा आवयोर्गवेषणाय प्रेषिताः संति. नगरस्वामिना चावयोर्ग्रहणोपायः कारितोऽस्ति, एतादृशी लोकवार्ता बहिः श्रुता. सागरदत्तेन एतद्व्यतिकरं श्रुत्वा तौ द्वावपि भूमिगृहे गोपितो. रात्रिः पतिता, कुमारेण सागरदत्तस्य भणितं तथा कुरु ? यथावामपक्रमावः एतदाकर्ण्य सागरदत्तस्ताभ्यां द्वाभ्यां सह नगराद्बहिर्निर्गतः स्तोकां भूमिं गत्वाऽनिच्छंतमपि सागरदत्तं बलान्निवर्त्य कुमारवरधनू द्वावपि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ४४४ ॥ Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kallassagersuri Gyarmandie उत्तरा ॥४४५॥ CACIRCLE गंतुं प्रवृत्ती. पथि गच्छद्भ्यां ताभ्यां यक्षायतनोद्यानपादपांतरालस्थिता प्रहरणसमन्वितरथवरसमी सटीक पस्था एका प्रवरमहिला दृष्टा, ततस्तया समुत्थाय सादरं तो भणितो, किमियत्यां वेलायां भवंतो समायातो? इति तस्या वचः श्रुत्वा कुमारः प्राह, भद्रे ! को आवां ? तयोक्तं त्वं स्वामी ब्रह्मदत्तोऽयं || च वरधनुः कुमार इति. कुमार उवाच कथमेतदवगतं त्वया ? सा उवाच श्रूयतां ? इहैव नगर्यां धनप्रवरो नाम श्रेष्टी वर्तते, तस्य धनसंचया भार्या वर्तते, तया अष्टपुत्राणामुपर्येका पुत्री प्रसूता, सा, चाहमेव. मम च कोऽपि पुरुषो न रोचते, ततो मातुरनुज्ञयाहं यक्षमाराधितुं प्रवृत्ता. तुष्टेन यक्षेणैवमुक्तं, वत्से ! तव भर्ता भविष्यच्चक्रवर्ती ब्रह्मदत्तो भविष्यति. स वरधनुमित्रसहितो ब्रह्मदत्तकुमार उपलक्ष्यः. ततः परं मया हारलेखप्रेषणादिकं यत्कृतं, तत्सर्वं तव सुप्रतीतमेवास्तीति कुमारीवाक्यमाकर्ण्य सानुरागः कुमारस्तया सह रथमारूढः. सा कुमारेण पृष्टा, इतः क गंतव्यं ? रत्नवत्या भणितं, अस्ति मगधपुरे मम पितुः कनिष्टभ्राता धनसार्थवाहनामाश्रेष्टी,स ज्ञातव्यतिकरो युवयोर्मम I॥४४५॥ च समागमनं सुंदरं ज्ञास्यति, ततस्तत्र गमनं क्रियते, पश्चाद्यथा युवयोरिच्छा तथा कार्यमिति रत्न ACCIA-A-CA For Private And Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोर्क ॥४४६॥ वतीवचसा कुमारो मगधपुराभिमुखं गंतुं प्रवृत्तः, वरधनुस्तदा सारथिबभूव. प्रामानुग्रामं गच्छंतो | तो कौशांबीदेशान्निर्गतो. | अन्यदागती गिरिगुहाटव्यां, तत्र कंटकसुकंटकाभिधानी द्वौ चौरसेनापती तं प्रवरं रथं विभृषितं स्त्रीरत्नं च प्रेक्ष्य, तद्रक्षकं च कुमारद्वयमेव प्रेक्ष्य सन्नद्धौ सपरिवारौ प्रहंतुमायातो. अत्रावसरे कुमारेण तथा प्रहरणशक्तिर्दर्शिता, यथा सर्वेऽपि चौरसुभटाः कुमारप्रहाराजर्जराः सर्वासु दिक्षु गताः. कुमारस्ततो रथारुढश्चलितः, वरधनुनोक्तं कुमार! यूयं दृढश्रांताः, ततो मुहूर्तमात्रमत्रैव रथे निद्रासु| खमनुभवत ? ततो रत्नवत्या सह कुमारः प्रसुप्तः, गिरिनदी एका मागें समायाता, तावत्तुरंगमाः श्रमखिन्ना नाग्रे चलंति, ततः कथंचित्प्रतिबुद्धः कुमारः श्रमखिन्नांस्तुरंगमान् पश्यन् रथाग्रे च वर-टू धनुमपश्यन् जलनिमित्तं वरधनुर्गतो भविष्यतीति चिंतितवान्. इतस्ततः पश्यन् कुमारो रथान-1 भागं रुधिरावलिप्तं ददर्श. ततो व्यापादितो वरधनुरिति ज्ञात्वा हा हा! हतो मे सुहृदिति शोकातः कुमारो रथोत्संगात्पपात, मूछां च प्राप्तवान्. पुनरपि लब्धचैतन्यः स एवं विललाप, हा भ्रातः! हा ॐॐॐॐॐॐ ॥४४६॥ For Private And Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा Paw सटीक ॥४४७॥ वरधनुमित्र! त्वं क गतोऽसीति विलपन कुमारः कथमपि रत्नवत्या रक्षितः. कुमारो रत्नवतींप्रत्येव-| माह सुंदरि! न ज्ञायते वरधनुर्मतो जीवन् वास्तीति. ततोऽहं तदन्वेषणार्थं पश्चाद् व्रजामि. तया भणितमार्यपुत्र! अवसरो नास्ति पश्चाद्वलनस्य, येनाहमेकाकिनी, चौर श्वापदादिभीमं चारण्यमिदं, अत्र च निकटवर्ती सीमावकासोऽस्ति, येन परिम्लानाः कुशकंटका दृश्यंते. एतद्रनवतीवचः प्रतिपद्य रत्नवत्या सह कुमारः पथि गंतुं प्रवृत्तः, मगधदेशसंधिसंस्थितमेकं ग्रामं च प्राप्तः, तत्र प्रविशन् कुमारः सभामध्यस्थितेन ग्रामाधिपतिना दृष्टः. दर्शनानंतरमेव एष न सामान्यः पुरुष इति ज्ञात्वा सोपचारः प्रतिपत्त्या पूजितो नीतश्च स्वगृहं, दत्तस्तत्र सुखावासः, तत्र सुखं तिष्टन् स एकदा ग्रामाधिपतिना भणितः, कुमार! त्वं विखिन्न इव किं लक्ष्यसे? कुमारेणोक्तं मम भ्राता चोरेण सह । भंडनं कुर्वन् न जाने कामप्यवस्था प्राप्तः, ततो मया तदन्वेषणार्थं तत्र गंतव्यं. ग्रामाधिपेनोक्तमलं खेदेन, यद्यस्यामटव्यां स भविष्यति तदावश्यमिह प्राप्स्यामः, इति भणित्वा तेन प्रेषिता निजपुरुषा अटव्यां गत्वा समायाताः कथयंति, यदस्माभिः सर्वत्र स पुरुषो गवेषितः, परं कचिन्न दृष्टः, LASSICALSO-C ॥४४७॥ For Private And Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४४८॥ किंतु प्रहारापतितो बाण एवैष दृष्टः, ततः कुमारो वरधनुर्मूत इति चिरकालं शोकं चकार. एकदा रात्रौ तस्मिन् ग्रामे चौरधाटिः पतिता, सा च बाणैः कुमारेण जर्जरीकृता नष्टा. अथ हर्षितो ग्रामाधिपतिर्यामश्च. अथ ग्रामाधिपतिमापृच्छ्य ततश्चलितः कुमारः क्रमेण राजगृहं प्राप्तः, तत्र नगराइहिः परिव्राजकाश्रमे रत्नवती मुक्त्वा स्वयं नगराभ्यंतरे गतः. तत्रैकस्मिन् प्रदेशे तेन धवलगृहं दृष्टं; तदंतःप्रविष्टेन कुमारेण द्वे कन्ये दृष्टे, ताभ्यां कुमारं दृष्ट्वा प्रकटितानुरागाभ्यां भणितं, कुमार! युधमाशामपि पुरुषाणां रक्तजनमुत्सृज्य भ्रमितुं किं युक्तं? कुमारेणोक्तंस जनः कः? येनैवं यूयं भणथ. ताभ्यामुक्तं प्रसादं कृत्वासने निविशंतु भवंतः तत उपविष्ट आसने कुमारः. ताभ्यां कुमारस्य मजनस्नानाधुप चारं कृत्वोक्तं, कुमार! श्रूयतामस्मवृत्तांतः इहैव भरतक्षेत्रे वैताट्यगिरिदक्षिणश्रेणिमंडने शिवमंदरे नगरे ज्वलनशिखो राजा, तस्य वियच्छिखानाम्नी देवी, तस्या आवां द्वे पुत्र्यौ, अस्मभ्राता उन्मत्तो नाम वर्तते. अन्यदास्मत्पिताग्निशिखाभिधानेन मित्रेण समं यावद्गोष्ट्यां प्रविष्टस्तिष्टति, तस्मिन्नवसरेऽष्टापदपर्वताभिमुख व्रजंतं सु R- ACCORRECOCOLA-CE ॥४४८॥ For Private And Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४४९॥ FAC-AAAAAA रासुरसमूहं पश्यति. राजापि पुत्रीसहितस्तत्र गंतुं प्रवृत्तः, अष्टापदे प्राप्तो जिनप्रतिमाश्च वंदिताः, कर्पूरागुरुधूपायुपचारो महान् कृतः. प्रदक्षिणात्रयं गृहीत्वा निर्गच्छता राज्ञाऽशोकपादपस्याध उपविष्टं चारणमुनियुगलं दृष्टं प्रणतं च. तत्रोपविष्टस्य राज्ञः पुरस्ताद गुरुणैवं धर्मदेशना कर्तुमारब्धाअसारः संसारः, शरीरं भंगुरं, शरदभ्रोपमं जीवितं, तडिद्विलसितानुकारि यौवनं, किंपाकफलोपमा भोगाः, संध्यारागसमं विषयसुखं, कुशाग्रजलबिंदुचंचला लक्ष्मीः, सुलभंदुःखं, दुर्लभं सुखं, अनिवारितप्रसरो मृत्युः, तस्मादेवं स्थिते सति भो भव्याः! मोहप्रसरं छिंदंतु, जिनेंद्रधर्मे मनो नयंतु. एवं चारणमणदेशनां श्रुत्वा सुरादयो यथागतास्तथा गताः. तदा लब्धावसरेणाग्निशिखिना भणितं, यथैतयोः बालिकयोः को भर्ता भविष्यति? चारणश्रमणाभ्यामुक्तमते द्वे कन्ये भ्रातृवधकारिणो नार्यों भविष्यतः. तयोरेतद्वचः श्रुत्वा राजा श्याममुखो जातः. अस्मिन्नवसरे आवाभ्यामुक्तं, तात! सांप्रतमेव साधुभ्यामुक्तं संसारस्वरूपं, तत आवयोरलमेवंविधावसानेन विषयसुखेन, आवयोरेतद्वचस्तातेन प्रतिपन्नं. आवाभ्यां च भ्रातृस्नेहेन स्वदेहसुख ॥४४९॥ For Private And Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीक ॥४५ ॥ | कारणानि त्यक्तानि. भ्रातुरेव स्नानभोजनादिचिंतां कुर्वत्यावावां तिष्टावः. अन्यदास्मभ्रात्रा पृथिवीं| भ्रमता दृष्टा, कुमार! भवन्मातुलपुत्री पुष्पवती कन्यका. तद्रूपाक्षिप्तचित्तस्तां हत्वा आगतः, परं तद्दृष्टिं सोढुमक्षमः, स विद्यां साधयितुं गतः. अतःपरं वृत्तांतो युष्माकं ज्ञानगोचरोऽस्ति. तस्मिन् काले भवदंतिकादागत्य पुष्पवत्या आवयोतृवधवृत्तांतः कथितः. ततः शोकभरेण आवां रोदितुं प्रवृ. ते, मधुरवचनैश्च पुष्पवत्या रक्षिते. तदा आवां शंकरीविद्या एवं वक्तुं प्रवृत्ता, असौ भ्रातृवधकारी ब्रह्मदत्तश्चक्रवर्ती भविष्यति, युवां मुनिवचनं किं न स्मरथः? एतद्वचनमाकर्ण्य आवाभ्यां जातानुरागाभ्यां मानितं, परं पुष्पवत्या बालिकया स्नेहरससंभ्रांतया रक्तपताकां विहाय श्वेतपताका चालिता. तदर्शनानंतरं त्वमन्यत्र कुत्रापि गतः, नानाविधग्रामाकरनगरादिषु भ्रमंतीभ्यामावाभ्यां त्वं क्वचिन्न दृष्टः, ततो विखिन्ने आवामिहागते. सांप्रतमतर्कितहिरण्यसमं तव दर्शनं जातं. ततो हे महाभाग! पुष्पवतीव्यतिकरं स्मृत्वा कुरु अस्मत्समीहितं. एवं श्रुत्वा कुमारेण सहर्ष मानितं. गंधवैविवाहेन तयोः पाणिग्रहणं कृतं. ॥४५०॥ For Private And Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kalassagarsuri Gyarmandie उत्तरा सटीक ॥४५१॥ एकरात्रौ ताभ्यां सममुषित्वा प्रभात कुमारस्तयोरेवमुवाच, युवां पुष्पवत्या समीपं गच्छतं, तया समं च तावत्स्थातव्यं यावन्मम राज्यलाभो भवति. एवं श्रुत्वा ते गते. तावत्कुमारो न तद्धवलगृहं न तं परिजनं च पश्यति, चिंतितवांश्च एषा विद्याधरीमायेति चिंतयन् रत्नवतीगवेषणनिमित्तं स तापसाश्रमाभिमुखं गतः. न च तत्र तेन रत्नवती दृष्टा, न चान्यः कोऽपि पुरुषो दृष्टः. ततः के पृच्छामीति विचार्य स इतस्ततः पश्यति, तावदेको भद्राकृतिः पुरुषस्तत्रायातः, कुमारेण स पृष्टः, भो महाभाग ! एवंविधरूपनेपथ्या एका स्त्री मयात्र मुक्ता, कल्येऽद्य वा त्वया सा दृष्टा? तेन भणितं पुत्र! त्वं किं तस्या रत्नवत्या भर्ता ? कुमारो भणति एवं. तेन भणितं कल्ये सा मया रुदंती दृष्टा, अपराहकाले च तस्याः समीपे गतः, पृष्टा च सा मया पुत्रि! कासि त्वं? कुतः समागता? किं ते शोककारणं? क वा त्वया गंतव्यं ? तया किंचित्कथिते सा मया प्रत्यभिज्ञाता, मम त्वं दौहित्री भवसीत्युदित्वा मया तस्य लघु पितुः समीपे गत्वादिष्टा. तेनाप्युपलक्ष्य सा विशेषादरेण स्वमंदिरे प्रवेशिता. सर्वत्र त्वं गवेषितः परं न क्वचिद् दृष्टः, सांप्रतं सुंदरं जातं यत्वं लब्धः, एवमुक्त्वा नीतः ॥४५१। For Private And Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४५२।। +ॐॐॐ कुमारस्तद्गृहे, उपचारः कृतः, तत्र महोत्सवेन रत्नवतीपाणिग्रहणं कुमारः कृतवान्, तया सह विषयसुखमनुभवंश्च कियत्कालं तस्थौ. अन्यदा वरधनुवर्षदिवसोऽयेत्युक्त्वा तद्गृहे कुमारेण ब्राह्मणादयो भोजिताः. अस्मिन्नवसरे वरधनुः कृतब्राह्मणवेषो भोजननिमित्तमागतः, एवं भणितुं प्रवृत्तश्च. भो | ज्ञापयंतु तस्य भोज्यकारिणो यथा यदि मम भोज्यं प्रयच्छथ तदा तस्य परलोकवर्तिन उदरे भोज्यं संक्रामति. गृहपुरुषैस्तद्वचः कुमाराय शिष्टं, कुमारोऽपि गृहाद्दहिर्निर्गतः, दृष्टो वरधनुः प्रत्यभिज्ञातश्च. गाढं कुमारेणालिंगितो गृहमध्ये प्रवेशितश्च, स्नानमज्जनभोजनादिभिः सत्कृतश्च. अनंतरं कुमारेण पृष्टो वरधनुः स्ववृत्तांतं जगौ, यथा तस्यां रात्रौ निद्रावशमुपागतेषु युष्मासु सत्सु पृष्टतो धा| वित्वा चौरेणैकेन कुडंगांतरितेन मम पादे बाणप्रहारः कृतः, तद्वेदनापरवशोऽहं निपतितो महीतले, परमपायभीरुत्वेन मया युष्माकं न निवेदितं, रथस्त्वग्रे चलितः. अहं तु शनैः शनैः पतितवृक्षांतराले चलन् महता कष्टेन तस्मिन् ग्रामे प्राप्तो यत्र यूयं स्थिताः, तेन ग्रामाधिपतिना सत्कृतः. युष्माकं प्रवृत्तिं श्रुत्वाहमद्य प्रगुणीभृतो भोजनप्रस्तावे समागतः. यूयमद्य मद्भाग्यान्मिलिताः. अथ ANSARACHANA ४५२॥ For Private And Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४५३॥ तयोस्तत्राऽवियुक्तयोः सहर्ष दिवसा यांति. अन्यदा ताभ्यां परस्परमेवं विचारितं, यथावाभ्यां कियकालं मुक्तपुरुषाकाराभ्यां स्थातव्यं? एवं च चिंतयतोस्तयोर्गतः कियान् कालः. अन्यदा तत्र समायातो मधुमासः, मदनमहोत्सवे जायमाने सर्वलोको नगराबहिः क्रीडितुमायातः, वरधनुकुमारावपि कौतुकेन नगराइहिर्गतो. निर्भरक्रीडारसनिमग्ने लोकेऽतर्कित एव पातितमिठो निरंकुशो राज्ञो हस्ती तत्रायातः, समुच्छलितकोलाहलो भग्नक्रीडारसो नष्टः समंतान्नारीनिकरः. एका च बालिका समुन्नतपयोधरा नश्यंती तस्य हस्तिनो दृष्टौ पतिता, सा शरणं मार्गयंती इतस्ततः पश्यति, तस्याः परिजनाः पूत्कुर्वन्ति. भयभ्रांतायास्तस्याः पुरो भूत्वा कुमारेण स करी हकितः, एषा च मोचिता. सोऽपि करी तां मुक्त्वा रोषवशविस्तारितलोचनः प्रसारितशुण्डादण्डः शीघ्रं कुमाराभिमुखं धावितः, कुमारेणाप्युत्तरीयवस्त्रं गजाभिमुखं प्रक्षिप्तं. गजेन तद्वस्त्रं शुंडयां गृहीत्वा गगने प्रक्षिप्त, गगनाच्च पुनर्भूमौ निपतितं, तद्ग्रहणाय यावत्करी पुनर्भूम्यभिमुखं परिणमति, तावदुत्प्लुत्य कुमारस्तत्स्कंधमारूढः, स्वकरतलाभ्यां तत्कुंभस्थलमास्फालितवान्. मधुरवचनैश्च संतोषितः सन् करी खवशं A-CEO- CA IPI४५३॥ For Private And Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 'उत्तरा॥ ४५४ ॥ www.kobatirth.org नीतः समुच्छलितः साधुकारः, जयति कुमार इति पठितं बंदिजनैः, कुमारेण स करी आलानस्तं - भसमीपं नीतो बद्धश्च नरपतिस्तमनन्यसदृशं दृष्ट्वा परमं विस्मयं प्राप्तः स्वमंत्रिणं पप्रच्छ, क एषः ? ततः कुमारस्वरूपाभिज्ञेन मंत्रिणोक्तं, एष ब्रह्मराज्ञः पुत्रो ब्रह्मदत्तकुमार इति ततस्तुष्टेन राज्ञा नीतः कुमारः स्वभुवनं, सत्कृतश्च स्नानमज्जनभोजनादिभिः, ततः कुमारस्याष्टौ स्वपुत्र्यो दत्ताः, महोत्सवपूर्वकं तासां पाणिग्रहणं कुमारेण कृतं तत्र कियद्दिनानि वरधनुकुमारौ सुखेन स्थिती. अन्यदा एका स्त्री कुमारसमीपमागत्य भणितुं प्रवृत्ता, यथा कुमार ! अस्ति किंचिद्वक्तव्यं तव कुमारेणोक्तं वद ? सोवाच अस्यामेव नगर्यां वैश्रमणो नाम सार्थवाहः, तस्य पुत्री श्रीमत्यस्ति, सा मया बालभावादारभ्य पालिता, या त्वया तदानीं हस्तिसंभ्रमाद्रक्षिता. हस्तिसंभ्रमोद्धरिता सा तदानीं जीवितदायकं त्वां स्नेहेन विलोकयंती त्वदेकचित्ता त्वद्रूपलावण्यकलाकौशलमोहिता त्वामेव स्मरंती परिजनेन कथमपि स्वमंदिरं नीता, तत्रापि सा न मज्जनभोजनादिदेहस्थितिं करोति तदानीं मया तस्या उक्तं, कथं त्वमकांडे ईदृशी जाता यावन्ममापि प्रतिवचनं न ददासि ? हसित्वा सा एवमु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ४५४ ॥ Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H उत्तरा सटोकं ॥४५५॥ वाच, हे अंब! भवत्याः किमकथनीयं? परं लजया किंचिद्वक्तुं न शक्नोमि, पुनर्मया साग्रहं पृष्टा सोवाच, येनाहं हस्तिसंभ्रमाद्रक्षिता, तेन समं यदि मम पाणिग्रहणं न स्यात्तदा मेऽवश्यं मरणं, एवमुक्त्वा तयाहं तव समीपे प्रेषिता, अंगीकुरु तां बालिकां? कुमारेण तद्वचोंगीकृतं. प्रशस्तदिवसे तस्याः पाणिग्रहणं कुमारेण कृतं. वरधनुना तु सुबुद्धिनामामात्यपुत्र्या नंदननाम्न्याः पाणिग्रहणं कृतं. एवं च द्वयोरपि विषयसुखमनुभवतोस्तयोर्गताः कियंतो वासराः, तयोः सर्वत्र प्रसिद्धिर्जाता. तावन्यदा गतो वाराणस्यां, ब्रह्मदत्तं बहिः स्थापयित्वा वरधनुर्नगरस्वामिकटकसमीपं गतः, एष हर्षितः सबलवाहनः संमुखो निर्गतः, कुमारं च हस्तिस्कंधे समारोप्य नगरीप्रवेशोत्सवो महान् कृतः. खभवने नीतस्य कुमारस्य स्नानमजनभोजनादिसामग्री कृत्वा, प्रकामं सत्कारं कृत्वा च स्वपुत्री कनकवती अनेकहयगजरथद्रव्यकोशसहिता दत्ता, प्रशस्तविवाहो जातः, तया समं विषयसुखमनुभवतस्तस्य सुखेन कालो याति. ततो दूतसंप्रेषणेनाकारिताः सबलवाहनाः पुष्पचूलराजधनुमंत्रिकणेरदत्तभवदत्तादयोऽनेके राजमंत्रिणः समायाताः.तैः सर्वेः कुमारो राज्येऽभिषिक्तः, वरधनुस्तु सेनापतिः OCOLOCARNAGA%A-LACES ॥४५५॥ For Private And Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४५६॥ | कृतः. ब्रह्मदत्तः सर्वसैन्यसहितो दीर्घनृपोपरि चालतः, अविच्छिन्नप्रयाणैश्च कांपिल्यपुरे प्राप्तः. दीघनृपेणापि कटकादीनां दूतः प्रेषितः, परं तैस्तु निर्भर्त्सतः स दूतः स्वस्वामिसमीपे गतः; ब्रह्मदत्तसैन्येन कांपिल्यपुरं समंताद्वेष्टितं. ततो दीर्घनृपेणैवं चिंतितं, कियत्कालमस्माभिर्बिलप्रविष्टैरिव स्थेयं? साहसमवलंब्य नगरात्स्वसैन्यपरिवृतो दीर्घनृपो निर्गत्य संमुखमायातः. ब्रह्मदत्तदीर्घनृपसैन्ययो|रः संग्रामः प्रवृत्तः, क्रमाद् ब्रह्मदत्तसैन्येन दीर्घनृपसैन्यं भग्नं. अथ दीर्घनृपः स्वयमुत्थितः, ब्रह्मदत्तोऽपि तमायातं वीक्ष्य प्रदीप्तकोपालनस्तदभिमुखं चलितः, तयोर्द्वयोर्युद्धं लग्नं. अनेकैरायुधैनिक्षिप्तैर्न तयोः संग्रामरसः संपूर्णो बभूव. ब्रह्मदत्तेन ततश्चक्रं मुक्तं. चक्रेण दीर्घनृपमस्तकं छिन्नं. ततो जयत्येष चक्रवर्तीत्युच्छलितः कलकलः, सिद्धगंधर्वदेवैर्मुक्ता पुष्पवृष्टिः, उक्तं च उत्पन्नोऽयं द्वादशश्चक्री. ततो जनपदलोकैः स्तूयमानो नारीवृंदकृतमंगलः कुमारः स्वमंदिरे प्रविष्टः, कृतश्च सकलसामंतैर्ब्रह्मदत्तस्य चक्रवर्त्यभिषेकः. चक्रवर्तित्वं पालयन् ब्रह्मदत्तः सुखेन कालं निर्गमयति. अन्यदा चक्रवर्तिनः पुरो नटेन नाट्यं कर्तुमारब्धं, स्वदास्या अपूर्व कुसुमदामगंडं हस्ते ढौकितं. तच्च प्रेक्षतो TECARCIENCECACACA ॥४५६॥ For Private And Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४५७॥ BHASASSE5KAS गीतविनोदं शृण्वतश्चक्रवर्तिन एवं विमों जातः. एवंविधो नाट्यविधिर्मया क्वचिद् दृष्टः, क्वचिच्चैतादृशं पुष्पदामगंडमपि घातं. एवं चिंतयतस्तस्य जातिस्मरणमुत्पन्नं. दृष्टाः पूर्वभवाः, तत्र सौधर्मे पद्मगुल्मविमानेऽनुभूतं नाट्यदर्शनदिव्यपुष्पाघ्राणादिकं तस्य स्मृतिपथमाययो. देवसुखस्मरणेन मूछौं | गतः पतितो भूमौचक्री. पार्श्ववर्तिभिर्वातोरक्षेपादिना स्वस्थीकृतः. ततश्वक्रवर्तिना पूर्वभवभ्रातृशुध्यर्थं श्लोकार्थमिदं रचितं, यथा-आस्व दासो मृगौ हंसौ । मातंगावमरौ तथा ॥ इदं श्लोकार्धं कृत्वा चक्रिणा वरधनुसेनापतेरुक्तं, इदं श्लोकाधं सर्वत्र निर्घोषय? एतत्पश्चिमार्धं यः पूरयति तस्य राजा राज्याधं ददाति. इदं श्लोकाधं सर्वलोकैः शिक्षितं, ते यत्र तत्र निर्घोषयंति. अत्रावसरे स पूर्वभवसंबंधी भ्राता चित्रजीवः पुरिमतालनगरे इभ्यपुत्रो भूत्वा संजातजातिस्मरणो गृहीतव्रतस्तत्र नगरे मनोरमाभिधाने आराम समवसृतः, तत्र प्रासुके भूभागे पात्रोपकरणानि निक्षिप्य धर्मध्यानोपगतः कायोत्सर्गेण स्थितः. अत्रांतरे आरघट्टिकेन पव्यमानं तत् श्लोकार्धं मुनिना श्रुतं. ज्ञानोपयोगेन स्वभ्रातृस्वरूपं सर्वमवगम्य मुनिनोत्तरचरणद्वयं पूरितं-एषा नौ षष्टिका जाति-रन्योन्याभ्यां ACANCINCRECCCCCE ॥४५७॥ For Private And Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shekilassagersuri Gyanmandie उत्तरा सटीक ॥४५८॥ GEOGRA CCC वियुक्तयोः ॥१॥ ततोऽसावारघट्टिकस्तत् श्लोकार्धं लिखित्वा प्रफुल्लास्यपंकजो गतो राजकुलं, पठितश्चक्रिणः पुरः संपूर्णः श्लोकः. ततः पूर्वभवभ्रातृस्नेहातिरेकेण चक्री मूछा गतः, क्षुभिता सभा, रोपवशंगतेन सेवकवर्गेण आरघट्टिकश्चपेटाभिहँतुमारब्धः, हन्यमानेन तेनोचे, इदं पदद्वयं मया न पूरितं किंतु वनस्थितेन मुनिनेति विलपन्नसौ मोचितः. गतमूर्छन चक्रिणा पूर्वभवभ्रातृमुनि समागतं श्रुत्वा तद्भक्तिस्नेहाकृष्टचित्तो ब्रह्मदत्तचक्री सपरिकरो निर्ययो. उद्याने तं मुनिं ददर्श, वंदित्वा चाग्रे उपविष्टः, मुनिना प्रारब्धा धर्मदेशना, दर्शिता भवनिर्गुणता, वर्णिताः कर्मबंधहेतवः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः, इमां देशनां श्रुत्वा पर्षत्संविग्ना जाता. ब्रह्मदत्तस्वभावित एवमाह, भगवन् ! यथा स्वसंगसुखेन वयमाह्लादितास्तथा राज्यस्वीकारेण सांप्रतमस्मानाहादयंतु. पश्चादावां तपः स्वयमेव करिष्यावः, एतदेव वा तपसः फलं. मुनिराह युक्तमेवेदं वचो भवतामुपकारोद्यतानां, परमियं मानुष्यता दुर्लभा, सततं पतनशीलमायुः, श्रीश्च चंचला, अनवस्थिता धर्मबुद्धिः, विषया विपाककटवः, विषयासक्तानां च ध्रुवो नरकपातः, दुर्लभं पुनर्मोक्षबीजं विरतिरत्ने, H A-CEO-COLOG ॥४५८ For Private And Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir सटीक उत्तरा-ला तत्यागान्नरकपातहेतुः कतिपयदिनभावि राज्याश्रयणं न विदुषां चित्तमाहलादयति. ॥४५९॥ ततः परित्यज्य कदाशयं प्राग्भवानुभूतदुःखानि स्मर? पिव जिनवचनामृतरसं? संचर तदुक्तमार्गेण ? सफलीकुरु मनुष्यजन्मेति. स प्राह भगवन्नुपनतत्यागेनाऽदृष्टसुखवांछाऽज्ञानतालक्षणं, तन्मैवमादिश? कुरु मत्समीहितं? मुनिराह संसारसुखं भुक्तं परभवे महते दुःखाय भावीति तत्त्यागः कार्यते. एवं मुनिना वारंवारमुक्तोऽपि यदा चक्रवर्ती न प्रतिबुध्यते, तदा मुनिना चिंतितं, आः ज्ञातं, पूर्वभवे सनत्कुमारचक्रिस्त्रीरत्नकेशसंस्पर्शनजाताभिलाषातिरेकेण संभृतभवेऽमुना मया निवार्यमाणेनापि चक्रवर्तिपदवीप्राप्तिनिदानं कृतं, तस्येदृशं फलं. अतः कारणादसो दुष्टाध्यवसायो जिनवचनानामसाध्य इत्युपेक्षितः. मुनिस्ततो विजहार, क्रमेण च मोक्षं गतः. चक्रिणोऽपि प्रकामं सुखमनुभवतः कियान् कालोऽतीतः. अन्यदैकेन पूर्वपरिचितेन द्विजातिनोक्तोऽसौ, भो राजाधिराज! ममेदृशी वांछा समुत्पन्नास्ति यच्चक्रिभोजनं भुजे. चक्रिणोक्तं भो द्विज! मामकं भोजनं भोक्तुं त्वमक्षमः, यतो मां विहाय मद्भोजनमन्यस्य न परिणमिति. ततो ब्राह्मणेनोक्तं धिगस्तु ते राज्यलक्ष्मीमाहात्म्यं, --CCCCCCE ॥४५९॥ For Private And Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ब- सटीक ॥४६०॥ यदन्नमात्रदानेऽप्यालोचयसि. ततश्चक्रिणा तस्य भोजनमंगीकृतं. स्वगृहे निमंत्र्य भोजनदानेन भोजितश्चासौ भार्यापुत्रस्नुषादुहितृपौत्रादिकुटुंबान्वितः, भोजनं कृत्वा स स्वगृहे गतः. रात्रावत्यंतजातोन्मादप्रसरोऽनपेक्षितमातृस्नुषाभगिनीव्यतिकरो महामदनवेदनानष्टचित्तः प्रवृत्तोऽकार्यमाचरितुं द्विजः. द्वितीये दिने मदनोन्मादोपशांतः परिजनस्य निजमास्यं दर्शितुमपारयन् निर्गतो नगरात्स द्विज एवं चिंतयामास. अनिमित्तवैरिणा चक्रिणाहं विडंबितः. अमर्षं वहता तेन द्विजेन वने भ्रमता ए. कोऽजापालको दृष्टः, स कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वन् लक्ष्यवेधी वर्तते. द्विजेन चिंतितं मद्विवक्षितकार्यकरोऽयमिति कुत्वोपचरितस्तेन दानसन्मानादिभिः, कथितस्तेन स्वाभिप्रायोऽस्य रहसि. तेनापि प्रतिपन्नः, अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुड्यंतरिततनुनानेन अमोघवेधिना | निक्षिप्तगोलिकया समकालमुत्पाटिते लोचने. राज्ञा तवृत्तांतमवगम्य उत्पन्नकोपेनासो सपुत्रबांधवो घातितः. ततश्चक्रिणान्येऽपि द्विजा घातिताः. अशांतकोपेन च चक्रिणा मंत्रिण एवमुक्तं, यथा ब्राह्म-1॥४०॥ णानामक्षीणि कर्षयित्वा स्थाले निक्षिप्य स्थालं मम पुरो निधेहि ? यतोऽहं तानि स्वहस्तेन मर्द ब-CROCCAR MC For Private And Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४६१ ।। यित्वा वैरवालनसुखमनुभवामि. मंत्रिणा तस्य चक्रिणः क्लिष्टकर्मोदयवशतामवगम्य शाखोटतरुफलानि स्थाले निक्षिप्य अर्पितानि. सोऽपि रौद्राध्यवसायस्तानि फलान्यक्षिबुध्या मर्दयित्वा सुखमनुभवति. एवं स प्रत्यहं करोति. ततः सप्तशतानि षोडशोत्तराणि वर्षाणि आयुरनुपाल्य प्रवर्धमानरौद्राध्यवसायः सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुर्नारको बभूव. सांप्रतं सूत्रमनुष्टीयते ॥ मूलम् ॥-जाईपराजिओ खलु । कासि नियाणं तु हत्थिणपुरंमि ॥ चुलनीइ बंभदत्तो। उप्पन्नो पउमगुम्माओ॥१॥ व्याख्या-खलु इति निश्चये अलंकारे वा, जात्या चांडालाख्यया | पराजितः पराभूतः सर्वतो निर्धाटितो गृहीतदीक्षः संभूतश्चित्रस्य लघुभ्राता हस्तिनापुरे चक्रवर्तिस्त्रीरत्नवंदनात् केशपाशसंस्पर्शात् चक्तवर्तिपदप्रार्थनारूपनिदानमकार्षीत्. ततः स संभूतसाधुः पद्मगुल्मविमाने नलिनगुल्मविमाने उत्पन्नः. ततश्च नलिनगुल्मविमानात् संभूतजीवो ब्रह्मराज्ञो भार्या चुलनी, तयोः पुत्रत्वेन ब्रह्मदत्त इति नाम्ना उत्पन्नः. इति. ॥१॥ ॥ मूलम् ॥-कंपिल्ले संभूओ। चित्तो पुण जाओ पुरिमतालंमि ॥ सिडिकुलंमि विसाले । -OCTORGAAAAAES ॥४६१॥ For Private And Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥४६२॥ धम्मं सोऊण पवइओ ॥२॥ व्याख्या-कांपिल्ये नगरे ब्रह्मराजा, तद्भार्या चुलनी, तयोः पुत्रः संभूतजीवो ब्रह्मदत्तः संजातः. चित्रश्चित्रजीवः पुनः पुरिमतालनगरे विशाले विस्तीर्णे एकस्मिन् श्रेष्टिनः कुले श्रेष्टिपुत्रः संजातः. स च चित्रजीवस्तत्र श्रेष्टिपुत्रत्वेन समुत्पद्य अनुक्रमेण तारुण्ये धर्म श्रुत्वा प्रबजितःप्रव्रज्यामग्रहीत्. ॥२॥ ॥ मूलम् ॥-कंपिल्लंमि य नयरे । समागया दोवि चित्तसंभूया ॥ सुहदुक्खफलविवागं । कं- | हंति ते इक्कमिकस्स ॥३॥ व्याख्या-अथ स चित्रजीवो गृहीतदीक्षः समुत्पन्नजातिस्मृत्यादिज्ञानो विहरन् कांपिल्ये नगरे समागतः, तत्रैव कांपिल्ये ब्रह्मदत्तोऽपि लब्धचक्रवर्तिपदस्तिष्टति. एकदा स देवोपनीतमंदारकल्पवृक्षाणां मालासाधयं दृष्ट्वा समुत्पन्नजातिस्मृतिरभूत्. तदा च ब्रह्मदत्तेन-आस्त्र दासौ मृगौ हंसौ। मातंगावमरी तथा ॥ इति श्लोकार्धं स्वबंधुसंबंधगर्भितं कृत्वा नगरे उदघोषणा कारिता, यः कश्चिदग्रेतनं श्लोकार्धं पूरयति, तस्मै वांछितं ददामि, राज्याधं ददामि. अस्मि-IT न्नेवावसरे भ्रातृबोधनार्थं समागतेन चित्रजीवसाधुना-इमा नौ पष्टिका जाति-रन्योन्याभ्यां CA-NCCE%AC-CG-ICALC For Private And Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥४६३॥ वियुक्तयोः॥१॥ इति श्लोकोत्तरार्धं पूरितं. तद्वनमध्ये अरघट्टभ्रामकेण आरामिकेण साधुमुखेन श्रु- त्वा राज्ञोऽग्रे उक्तं. राजापि श्रुत्वा मूर्छा प्राप. ततो राज्ञा पृष्टेन कुट्टितेन च तेनोक्तं मया श्लोकार्धं पूरितं नास्ति. किंवारामे कायोत्सर्गस्थितेन एकेन साधुना पूरितं. ब्रह्मदत्तचक्रधरेण श्लोकपूरणात् ज्ञातोऽयं साधुर्मम भ्राता. ततो राजा मुनिसमीपे गतः, अत एव सूत्रकारेणोक्तं, कांपिल्ये नगरे द्वावपि चित्रसंभूतो चित्रसंभूतजीवौ चक्रवर्तिमुनीश्वरौ समागतो, एकत्र मिलितो तौ च सुखदुःखफल| विपाकं सुकृतदुःकृतकर्मानुभावरूपं एकैकस्य परस्परं कथयतःस्म इत्यध्याहार्य. ॥३॥ ॥ मूलम् ॥-चक्कवट्टी महडिओ। बंभदत्तो महायसो ॥ भायरं बहमाणेणं । इयं वयणमब्बवी ॥४॥ व्याख्या-ब्रह्मदत्तचक्रवर्ती भ्रातरं बहुमानेन मनसो रागेण इदं वचनमब्रवीत्. कथंभूतः चक्रवर्ती ? महर्द्धिकः संप्राप्तषड्खंडराज्यः, पुनः कथंभूतो ब्रह्मदत्तः? महायशाः, महद् यशो यस्य स महायशा भुवनत्रयप्रसिद्धः ॥ ४॥ ॥ मूलम् ॥-आसि मो भायरा दोवि । अन्नमन्नवसाणुगा ॥ अन्नमन्नमणुरत्ता । अन्नमन्नहि ॥४६३॥ For Private And Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४६॥ | एसिणो ॥५॥ व्याख्या-मो इति आवां द्वावपि भ्रातर्घातरौ आसि आख, पूर्वजन्मन्यावामुभौ भ्रातरावभवावेत्यर्थः. कथंभूतो द्वौ? अन्योन्यवशानुगौ, अन्योन्यं परस्परं वशमनुगच्छत इत्यन्योन्यव- | शानुगावन्योन्यवशवर्तितावित्यर्थः. पुनः कथंभूतौ? अन्योन्यमनुरक्तौ परस्परं स्नेहवतो. पुनः कीदृशौ? अन्योन्यं हितैषिणौ परस्परं हितवांछको, एतादृशावभवावेत्यर्थः. अत्र मुहर्मुहुरन्योन्यग्रहणं चित्ततुल्यतात्यादरख्यापनार्थ. ॥ ४ ॥ ॥ मूलम् ॥-दासा दसन्ने आसी। मिया कालिंजरे नगे ॥ हंसा मयंगतीराए। चंडाला कासिभूमिए ॥ ६ ॥ व्याख्या-क्क च अभूतां तत्स्थानमाह-आवां दशार्णदेशे दासौ आख, कालंजरनान्नि | नगे पर्वते मृगौ आस्व, पुनर्मूतगंगानदीतटे हंसी आवां आस्व. काशीभूम्यां वाराणस्यां चांडालावभूवाव. ॥ मूलम् ॥–देवा य देवलोगंमि । आसि अम्हे महड्डिया ॥ इमा णो छठिया जाई । अन्नमन्नण जाविणा ॥७॥ व्याख्या-पुनस्ततश्चांडालजन्मनः परं भो भ्रातः 'अम्हे' आवां देवलोके | सौधर्मदेवलोके महर्द्धिको देवावभूव. हे भ्रातः णो इत्यावयोरन्योन्ययावनिका परस्परसाहित्यरहिता प FACCESCRCESSOCCA-ORSCOOLS ॥४६४॥ For Private And Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥४६५॥ रस्परवियोगसहिता पष्टिका जातिरियं प्रत्यक्षा जाता. ॥७॥ इति श्रुत्वा मुनिराह ॥ मूलम् ॥-कम्मा नियाण पगडा । तुमे राय विचिंतिया ॥ तेसिं फलविवागेण । विप्पओगमुवागया ॥८॥ व्याख्या-हे राजन् ! त्वया कर्माणि विचिंतितानि, आर्तध्यानरूपाणि ध्यानानि ध्यातानि, आर्तध्यानहेतुभूतानि कर्माणि विचिंतितानीत्यर्थः. कीदृशानि कर्माणि ? निदानप्रकृतानि निदानेनोपार्जितानि, निदानेन भोगप्रार्थनावशेन प्रकृतानि निदानप्रकृतानि प्रकर्षण बद्धानि, तेषां कर्मणां फलविपाकेन फलोदयेन आवां विप्रयोगमुपागतौ वियोगं प्राप्तौ. ॥८॥ अथ चक्री प्रश्नं करोति ॥ मूलम् ॥-सच्चसोअप्पगडा। कम्मा मए पुरा कडा ॥ ते अज परिभुजामो । किंतु चित्तेवि से तहा ॥९॥ व्याख्या-हे साधो! हे भ्रातर्मया पुरा पूर्वजन्मनि कर्माणि कृतानि. कथंभूतानि कर्माणि? सत्यशौचप्रकटानि, सत्यं मिथ्याराहित्यं, शौचमात्मशुद्धिकारकं धर्ममयमनुष्टानं. सत्यं च शौचं च सत्यशौचे, ताभ्यां प्रकटानि प्रसिद्धानि, एतादृशानि मया सुकर्माणि कृतानि. तानि शुभकर्माणि अद्यास्मिन् जन्मनि परि समंतात् भुंजे, स्त्रीरत्नभोगद्वारेण तेषां फलं विषयसुखान्यनुभवामि. हे बन्दOCA-NCRACLASALACES ॥४६५॥ For Private And Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ४६६ ।। www.kobatirth.org चित्र ! यथाहं राज्यसुखं भुंजे, तथा किं चित्रोऽपि भवानपि नु भुंक्ते? नु इति वितकें. कोऽर्थः ? चकी वदति यथाहमिदानीं पूर्वोपार्जितानां सुकृतानां फलानि परिभुंजे, तथा किं चित्रो भवान् परिभुंक्ते ? अपि तु भवान् न परिभुंक्ते एव, भवतस्तु भिक्षुकत्वात् तानि सुकृतानि निष्फलानि जातानीत्याशयः ॥ ९ ॥ अथ मुनिराह॥ मूलम् ॥ चिन्नं सफलं नराणं । कडाण कम्माण न मुक्ख अस्थि ॥ अत्थेहिं कामेहिं उ उत्तमेहिं । आया ममं पुन्नफलोववे ॥ १० ॥ व्याख्या - हे राजन् ! नराणां सुचीणं सम्यक्प्रकारेण कृतं संयमतपःप्रमुखं सर्वं सफलमेव वर्तते, नराणामित्युपलक्षणत्वात् सर्वेषामपि सफलं भवति. यतः कृतेभ्यः कर्मभ्यो मोक्षो नास्ति, जीवैः कृतानि कर्माण्यवश्यं भुज्यंते, प्राकृतत्वात् पंचमीस्थाने षष्टी कृतानां कर्मणां मोक्षो नास्ति, यदुक्तं - कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म शुभाशुभं ॥ १ ॥ तस्मान्ममाप्यात्मा अर्थेद्रव्यैः पुनः कामैर्विषयसुखैः पुण्यफलैरुपेतो वर्तते. कीदृशैरर्थैः कामैः ? उत्तमैर्मनोहरैः अथवा कीदृशैः कामैः ? अभ्यैः प्रार्थनीयैः, अ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ४६६ ॥ Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४६७॥ यंते प्रार्थ्यते जनैरित्याः , तैररित्यनेन चित्रजीवेन साधुनोक्तं मयापि सर्वेद्रियाणां सुखानि द्रव्याणि च पुण्यफलानि प्राप्तानीति. इति त्वया न ज्ञातव्यं यदनेन किमपि सुकृतफलं न लब्धमस्तीति भावः ॥ १०॥ तदेव सूत्रकारो गाथया आह ॥मूलम् ॥ जाणासि संभूय महाणुभागं । महद्वियं पुण्णफलोववेयं ॥ चित्तंपि जाणाहि तहेव रायं । इट्ठी जुई तस्सवि य प्पभूया ॥ ११ ॥ व्याख्या-पूर्वनाम्ना ऋषिर्वदति-हे संभूतमहाराज! यथा त्वमात्मानं महानुभागं तथा महर्द्धिकं तथा पुण्यफलोपपेतं जानासि, तथा चित्रमपि मामपि तादृशमेव जानीहि ? महान् अनुभागो यस्य स महानुभागस्तं महानुभागं बृहन्माहात्म्यं. तथा | महती ऋद्धिर्यस्य स महर्द्धिः, महर्द्धिरेव महर्द्धिकस्तं महार्दिकं विशाललक्ष्भीकं, पुण्यफलेन उपपेतस्तं एतादृशं. ऋद्धिर्द्विपदचतुष्पदधनधान्यादिसंपत्तिः, द्युतिर्दीप्तिस्तस्य चित्रस्यापि, अर्थान्ममापि प्रचुरा वर्तते इति जानीहि? चशब्दोऽत्र यस्मादर्थे. इह वृद्धसंप्रदायः-यथा निदानसहितः संभूतसाधुश्चक्रवर्त्यभूत, तथा चित्रसाधुनिदानरहित एकस्य श्रेष्टिमहर्द्धिकस्य कुले पुत्रत्वेनोत्पन्नः, CAGACANCACIALOGICALC ॥४६७॥ For Private And Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४६८ ॥ www.kobatirth.org तत्र चक्रवर्तिवत्तस्य ऋद्धिरासीत्, प्रतिदिनं सुवर्णदीनाराणां कोटिं याचकेभ्यो ददान आसीत्. निरंतरं च षट्ऋतुसुखदायकेषु मनोहरोच्चैस्तरप्रासादेषु भोगान् भुंजानोऽनेकगजतुरगरथयानादिकऋद्धिमान् सुरूपकामिनीनां परिकरेण परिवृतो द्वात्रिंशद्विधंनाटकं पश्यन् सदा सुखनिमग्नो बहुधा भोगरसयुक्तो बभूवेति कथानकं ज्ञेयं ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only सटीकं ॥ मूलम् ॥ — महत्थरूवा वयणप्पभूआ । गाहाणुगीया नरसंगमज्झे जं ॥ भिक्खुणो सीलगुणोववेया । इहं जयंते समणोमि जाओ ॥ १२ ॥ व्याख्या - अथ चेदेतादृशी ऋद्धिस्तव आसीत्, तर्हि कथं त्यक्ता ? हे भ्रातः सा गाथा साधुभिर्नरसंघमध्ये, नराणां मनुष्याणां संघो नरसंघस्तस्य मध्ये मनुष्यसभामध्येऽनुगीता उक्ता, मया श्रुतेति शेषः. गीयते इति गाथा धर्माभिधायिनी सूत्रपद्धतिर्मया स्थविरमुखात्कर्णगोचरीकृता. कथंभूता गाथा ? महार्थरूपा, महान् द्रव्यपर्यायभेदसहितो निश्चयव्यवहारसहितश्च अर्थो यस्य तन्महार्थं, तादृशं रूपं यस्याः सा महार्थरूपा . पुनः कीदृशा गाथा ? वयणप्पभृआ, वचनैर्नयभेदेः प्रभूता वचनप्रभूता, अल्पाक्षरा बह्वर्थेत्यर्थः सा इति का गाथा ? 8 ॥ ४६८ ॥ Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie 'उत्तरा सटीक ॥४७॥ A%% A ॐ555655 तानपि त्वं प्रसाधीति शेषः. मम वार्धकिरत्नपुरस्सरैर्देवैरुपनीताः प्रासादाः, ते के प्रासादाः? उच्च १, उदय २, मधु ३, कर्क ४, ब्रह्म ५, एते पंच प्रासादा यत्र चक्रिणो रोचंते तत्रैव वार्धकिरत्नेन चकिसूत्रधारेण विधीयते इति वृद्धा आहुः. तस्मादत्रेदं गृहमिति पृथगुक्तमस्ति. पांचालानां गुणग्रहणं तु अत्युदीर्णत्वात्. अन्यथा भरतक्षेत्रस्य सारं तद्गृहेऽस्त्येव. ॥ १३ ॥ ॥ मूलम् ॥-नहेहिं गीएहिं य वाइपहिं । नारीजणाइं परिवारयते ॥ भुंजाइ भोगाइ इमाइ भिक्खु । मम रोयई पवजा हु दुक्ख ॥ १४ ॥ व्याख्या-भो चित्र! हे भिक्षो! हे साधो! ममैतद्रोचते, एतद् हृदये प्रतिभाति. हु इति निश्चयेन प्रव्रज्या दुःखं वर्तते इति शेषः. दीक्षायां सुखं किमपि नास्ति. तस्मात् हे साधो! त्वमिमान् प्रत्यक्षं दृश्यमानान् भोगान् भुंव ? कथंभृतः सन्? नाटकैत्रिंशद्विधैः, गीतैर्गांधर्वशास्त्रोक्तैः, वादित्रैर्भरतशास्त्रोक्तैर्मुदंगादिभिस्तथा नारीजनैः परिवृतः । सन् विषयसुखान्यनुभव? अत्र नारीजनानामेव ग्रहणं कृतं,अन्येषां गजाश्ववस्त्रासनद्रव्यादीनां ग्रहणं| न कृतं, तत्तु तस्य स्त्रीलोलुपत्वात्, सर्वविषयेषु स्त्रीणामेव प्राधान्यात्. ॥ १४ ॥ %AC%ARRC ४७०॥ For Private And Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥४६९॥ SASR5555 |यां गाथां श्रुत्वा इत्यध्याहारः, यां धर्माभिधायिनी सूत्रपद्धर्ति श्रुत्वा, भिक्षवः साधवः शीलगुणोपपेताः | संत इह जिनप्रवचने यतंते मुनयः, शीलं चारित्रं, गुणो ज्ञानं, शीलं च गुणश्च शीलगुणो, ताभ्यामुपेताः शीलगुणोपपेताःक्रियाज्ञानसहिताः संतोऽर्हन्मते स्थिरा भवंतीत्यर्थः. तां गाथां श्रुत्वाहमपि श्रमणस्तपसि | निरतो जातोऽस्मि, न तु दुःखात्साधुः संजातोऽस्मीति भावः ॥ १२॥ ॥ मूलम् ॥-उच्चोदए महु कक्के य बंभे । पवेइया आवसहा य रम्मा ॥ इमं गिहं चित्त धण-दू प्पभूयं । पसाहि पंचालगुणोववेयं ॥ १३ ॥ व्याख्या-अथ ब्रह्मदत्तः पुनः साधुं निमंत्रयति, पूर्वनाम्ना संबोधनं कृत्वा वदति, हे चित्र! त्वमिममिदं प्रभूतधनं गृहं, प्रचुरधनसहितं गृहं प्रसाधि प्रतिपालय? गृहे स्थित्वा सुखं भुक्ष्वेत्यर्थः. अथवा 'चित्तधणप्पभूयं' इत्येकमेव पदं गृहविशेषणं. चित्रं | नानाप्रकारं, प्रभूतं प्रचुरं धनं यस्मिन् तच्चित्रप्रभूतधनं, एतादृशं मम मंदिरं गृहाणेत्यर्थः. पुनः कीदृशं गृहं? पांचालदेशानां गुणा इंद्रयविषयाः शब्दरूपरसगंधस्पर्शास्तैरुपपेतं पांचालगुणोपपेतं. च। पुना रम्या रमणीया ममावसथाः प्रासादाः प्रवेदिताः प्रकर्षेण वेदिताः प्रवेदिताः प्रकटाः संति. ACACAN-EALSARAL ॥४६९॥ For Private And Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥४७१॥ ॥मूलम्॥-तं पुवनेहेण कयाणुरायं । नराहिवं कामगुणेसु गिद्धं ॥धम्मस्सिओ तस्स हिआणुपेही। चित्तो इमंवयणमुदाहरित्था॥१४॥व्याख्या-यदातु ब्रह्मदत्तेन संभूतजीवेन चित्रजीवंसाधुंप्रत्युक्तं,तदा चित्रजीवः साधुश्चित्र इदं वचनं तं ब्रह्मदत्तनराधिपं चक्रिणप्रति उदाजहार अवादीत्.कथंभूतं तं ब्रह्मदत्तं? पूर्वस्नेहेन कृतानुराग, पूर्वभवबांधवप्रेम्णा विहितप्रीतिभावं. पुनः कथंभूतं नराधिपं? कामगुणेषु विषयसुखेषु लोलुपं. कीदृशश्चित्रजीवसाधुः? धर्माश्रितो धर्ममाश्रितः. पुनः कीदृशश्चित्रः? तस्य ब्रह्मदत्तस्य हितानुप्रेक्षी हितवांछकः, हितमनुप्रेक्षते इत्येवंशीलो हितानुप्रेक्षी. ॥ १५॥ किमुदाजहारेत्याह ॥ मूलम् ॥-सव्वं विलवियं गीयं । सवं नर्से विडंबियं ॥ सवे आभरणा भारा । सवे कामा दुहावहा ॥ १६ ॥ व्याख्या हे राजन् ! गीतं सर्व विलपितं विलापतुल्यं, सर्व नाटघं नाटकं विडंबितं, भृतावेष्टितपीतमद्यादिजनांगविक्षेपतुल्यं सर्वाण्याभरणानि भारतुल्यानि. सर्वे कामा दुःखावहा दुःखदायकाः, गजपतंगभंगमीनकुरंगादीनामिव बंधनमरणादिकष्टदा इत्यर्थः ॥ १६॥ G-CHCG-NCC-CA-COECE-ACE% ४७१॥ For Private And Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक i k ॥४७२॥ ॥ मूलम् ॥-बालाभिरामेसु दुहावहेसु । न तं सुहं कामगुणेसु रायं ॥ विरत्तकामाण तवोधणाणं । जं भिक्खुणं सीलगुणे रयाणं ॥ १७ ॥ व्याख्या-हे राजन् ! विरक्तकामानां विरक्ता कामेभ्य | इति विरक्तकामास्तेषां निर्विषयिणां भिक्षूणां साधूनां यत्सुखं वर्तते, तत्सुखं कामगुणेषु शब्दादिषु इंद्रियसुखेषु कामिनां पुरुषाणां नास्ति. कीदृशेषु कामगुणेषु ? बालाभिरामेषु बालानां निर्विवेकाणामभिरामा बालाभिरामास्तेषु, मूर्खा हि विषयेषु रज्यंते. पुनः कीदृशेषु कामगुणेषु? दुःखावहेषु दुःखदायकेषु. कीदृशानां भिक्षुणां? तपोधनानां, तप एव धनं येषां ते तपोधनास्तेषां. पुनः कीदृशानां ? शीलगुणे रतानां, शीलस्य गुणा गुणकारिणो नवविधगुप्तयस्तेषु रता आसक्तास्तेषां. ॥ १७ ॥ ॥मूलम् ॥ नरिंद जाइं अहमा नराणां । सोवागजाई दुहओ गयाणं ॥ जहिं वयं सवजण| स्स वेसा । वसीय सोवागनिवेसणेसु ॥ १८ ॥ व्याख्या-हे नरेंद्र! नराणां मनुष्याणां मध्ये अधमा | निंद्या जातिः श्वपाकस्य चांडालस्य जातिवर्तते, सा जातियोरपि आवयोर्गता प्राप्ता, णं इति वा| क्यालंकारे, यस्यां जातौआवां सर्वजनस्य द्वेष्यौ अभूव. श्वपाकनिवेशनेषु चांडालगृहेषु वसीय आ -54-to- b ॥४७२॥ % For Private And Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा॥४७३ हवामवसाव. ॥१८॥ ॥ मूलम् ॥-तीसे य जाईइ उ पावियाए । वच्छामु सोवागनिवेसणेसु ॥ सवस्स लोगस्स दुगंछणिज्जा । इहं तु कम्माई पुरे कडाइं ॥ १९॥ व्याख्या-तस्यां च जातौ तु पापिकायां पापिष्टायां श्वपाकनिवेशनेषु चांडालगृहेषु वच्छामु इति उषितौ निवासमकावं. कीदृशौ आवां? सर्वस्य लोकस्य जुगुप्सनीयो हीलनीयो. इह तु अस्मिन् जन्मनि पुराकृतानि कर्माणि प्रकटीभृतानीत्यर्थः. प्राचीनजन्मनि सम्यगनुष्ठानरूपाणि कृतानि, तेषां फलानि जातिकुलबलैश्वर्यरूपाणि इह प्रकटितानि. तस्माद्धर्मकरणे प्रमादो न विधेय इत्यभिप्रायः ॥ १९॥ | ॥ मूलम् ॥-सोदाणिसिं राय महाणुभागो । महडिओ पुन्नफलोववेओ ॥ चईत्तु भोगाइ असा- | सयाई। आदाणहेडं अभिनिक्खमाहि ॥ २० ॥ व्याख्या-हे राजन् ! यस्त्वं संभृतः पुरा आसीः, सोदाणिसिं स त्वमिदानी राजा चक्रधरो महानुभागो माहात्म्यसहितो जातोऽसि. कीडशो राजा? महार्द्धको विशाललक्ष्मीकः, पुनः कीदृक् ? पुण्यफलोपपेतः पुण्यफलसहितः. तस्मादादानहेतोः आ CSC-CG ॥४७३॥ For Private And Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥४७॥ 155555555 दानस्य चारित्रधर्मस्य हेतोः, आदीयते सविवेकैरित्यादानं चारित्रधर्मस्तस्य हेतोः अभिनिक्खमाहि अभिनिःक्रम? अभि समंतान्निःक्रम? गृहपाशात्त्वं निस्सर? साधुर्भवेत्यर्थः. किं कृत्वा? अशाश्वतान् भोगान् त्यक्त्वा. पुराकृतस्य धर्मस्य फलं चेत्त्वयेदानी भुज्यते, तदेदानीमपि धर्ममंगीकुरु ? यतोऽग्रे शाश्वतसुखभाक् स्या इति भावः ॥ २०॥ धर्मस्य अकरणे दोषमाह ॥ मूलम् ॥-इह जीविए राय असासयंमि । धणियं तु पुन्नाई अकुबमाणो ॥ से सोअइ मच्चु मुहोवणीए । धम्म अकाऊण परम्मि लोए ॥ २१ ॥ व्याख्या-हे राजन् ! इहास्मिन् मनुष्यजीविते मनुष्यायुषि पुण्यान्यकुर्वाणोयो मनुष्यः सुकृतानि न करोति, स दुःकर्मभिर्मृत्युमुखमुपनीतः सन् धर्ममकृत्वा परस्मिन् लोके गतः शोचते पश्चात्तापं कुरुते. मरणसमये एवं जानाति हा मया मनुष्यजन्म प्राप्य धमों न कृतः. इति चिंतां करोति. कथंभूते जीविते? धणियं तु अत्यंतमशाश्वते. ॥ २१ ॥ ॥ मूलम् ॥-जहेह सीहो य मियं गिहाय । मच्चू नरं नेइहु अंतकाले॥न तस्स माया व पिया व भाया। कालंमि तम्मिं सहराभवंति ॥ २२ ॥ व्याख्या-यथेह संसारे सिंहो मृगं गृहीत्वा स्ववशं नयति, ANCIENTALKARACTERS ॥४७१० For Private And Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४७५॥ अत्र चशब्दः पदपूरणे, एवमनेनैव प्रकारेण, अनेनैव दृष्टांतेन मृत्युमरणं, हु इति निश्चयेनांतकाले नरं मनुष्यं गृहीत्वा स्ववशं नयति. तस्मिन् मनुष्यस्य मरणकाले माता, च पुनः पिता, च पुनर्घाता, एते सर्वे अंशधरा न भवंति, अंशं स्वजीवितव्यभागं धारयंति, मृत्युना नीयमानं नरं रक्षंतीत्यंशधराः, खजीवितव्यदायका न भवंतीत्यर्थः ॥ २२ ॥ पुनर्दुःखादपि न त्रायंते इत्याह ॥ मूलम् ॥-न तस्स दुक्खं विभजंति नाइओ।न मित्तवग्गा न सुया न बंधवा ॥ इक्को सयं पच्चणुहोइ दुक्खं । कत्तारमेवं अणुजाइ कम्मं ॥२३॥ व्याख्या-पुनः हे राजन् ! तस्य मनुष्यस्य अर्थात् दुःखार्तस्य नरस्य दुःखं शारीरिकं मानसिकं च दुःखं ज्ञातयः खजना न विभजंति, दुःखस्य विभागिनो न भवंति. पुनर्मित्रवर्गा मित्रसमूहाः, पुनः सुता अंगजाः, पुनबांधवा भ्रातरोऽपि न दुःखं विभजंति. तदा किं भवतीत्याह-एकोऽयं जीवोऽसहायी खयमेव दुःख प्रत्यनुभवति, एकाकी स्वयमेव दुःखं असातावेदनीयं भुंक्ते. कथं वजनादिवगें सति एको दुःखं भुक्ते? तत्राह-कर्म शुभाशुभरूपं कर्तारमेव अनुयाति अनुगच्छति. यः कर्मणां कर्ता स एव कर्मणां भोक्ता स्यादिति भावः. %%950w-to-MAIDAEX ॥४७५३ For Private And Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥४७६ ॥ www.kobatirth.org यदुक्तं - यथा धेनुसहस्रेषु । वत्सो विंदति मातरं ॥ तथा पुरा कृतं कर्म । कर्तारमनुगच्छति ॥ १ ॥ २३ ॥ ॥ मूलम् ॥ - चिच्चादुपयं च चउप्पयं च । खितं गिहं धणं धन्नं च सव्वं ॥ सकम्मप्पवीओ अवसो पयाइ । परं भवं सुंदर पावगं वा ॥ २४ ॥ व्याख्या - अशरणभावनामुक्त्वा एकत्वभावनां वदति - अयं स्वकर्मात्मद्वितीयो जीवः, स्वस्य कर्म स्वकर्म, स्वकर्म एवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः, स्वकर्मसहितोऽयं जीवः सुंदरं देवलोकादिस्थानं वाऽथवा पापकं नरकादिस्थानं, एवंविधं परं भवमन्यलोकं अवशः सन् प्रयाति किं कृत्वा ? द्विपदं भार्यादि च पुनश्चतुःपदं गजाश्वादि, क्षेत्रं ईक्षुक्षेत्रादि, गृहं सप्तभौमिकादि, धनं दीनारादिरजतस्त्रर्णादि, धान्यं तंडुलगोधूमादि, चशब्दास्त्राभरणसाररत्नादि, एतत्सर्वं त्यक्त्वा हित्वा जीवः परभवे व्रजतीत्यर्थः ॥ २४ ॥ अथ मरणादनंतरं पश्वात्तस्य पुत्रकलत्रादयः किं कुर्वतीत्याह ॥ मूलम् ॥ तं इक्कं तुच्छसरीरगं से । चिईगयं दहिय उ पावगेणं । भज्जा य पुतोविय नायओ य । दायारमन्नं मणुसंकमंति ॥ २५ ॥ व्याख्या - से इति तस्य मृतस्य पुरुषस्य तत् ए For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ४७६ ॥ Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥४७७॥ www.kobatirth.org ककं जीवरहितं, अत एव तुच्छं असारं शरीरं, किं ? चितीगतं श्मसानाग्निप्राप्तं पावके दग्ध्वा भस्मसात् कृत्वा, पश्चात्तस्य भार्या, च पुनः पुत्रोऽपि च पुनर्ज्ञातयः स्वजनाः, एते सर्वेऽपि अन्यं दातारं अनुसंक्रमंति कोऽर्थः ? यदा कश्चित्पुरुषो म्रियते, तदा तच्छरीरं प्रज्वाल्य तस्य स्त्रीपुलबांधवा अन्यं स्वनिर्वाहकर्तारं धनादिदायकं सेवते, सर्वेऽपि स्वार्थसाधनपरायणा भवंति ॥ २५ ॥ ॥ मूलम् ॥ उवणिजइ जीवियमप्पमायं । वन्नं जरा हरइ नरस्स राया ॥ पंचाल या वयणं सुणाहि । माकासि कम्माई महालयाई ॥ २६ ॥ व्याख्या - हे राजन् ! नरस्य प्राणिनो जीवितमायुः प्रमाणमप्रमादं यथा स्यात्तथा कर्मभिर्मृत्यवे उपनीयते. पुनर्जीविते सत्यपि नरस्य वर्ण शरीरसौंदर्यं जरा हरति, वृद्धावस्था रूपं विनाशयति तस्माद्धे पंचालराज ! हे पंचालदेशाधिप ! वचनं मम वाक्यं शृणु ? महालयानि महांति मांसभक्षणादीनि कर्माणि त्वं मा कार्षीः ? ॥ २६ ॥ अथ नृपतिराह ॥ मूलम् ॥ अहंपि जाणामि जहेह साहू । जं मे तुमं साहसि वक्कमेयं ॥ भोगा इमे संगकरा भवति । जे दुज्जया अज अम्हारिसेहिं ॥ २७ ॥ व्याख्या - हे साधो ! इह जगति यथा वर्तते For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1904-0 सटीकं ||४७७॥ Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥४७८॥ ॐॐॐॐॐ तथाहमपि जानामि, यत्त्वं मे मम एतद्वाक्यं साधयसि शिक्षयसि, शिक्षारूपेण साधु कथयसि, परं | किं करोमि? इमे प्रत्यक्ष भुज्यमाना भोगाः संगकरा भवंति बंधनकरा भवंति. कीदृशा इमे भोगाः? हे आर्य ये भोगा अस्मादृशैर्गुरुकर्मभिर्दुर्जया दुस्त्याज्याः. ॥ २७॥ ॥ मूलम् ॥-हत्थिणापुरंमि चित्त । दठुणं नवरई महड्वियं ॥ कामभोगेसु गिद्धेणं । नियाणम| सुहं कडं ॥ २८ ॥ व्याख्या-हस्तिनागपुरे भो चित्र! मया निदानं कृतं. कीदृशं निदानं? अशुभं | भोगाभिलाषत्वादशुभं. किं कृत्वा? नरपतिं सनत्कुमारचक्रिणं दृष्ट्वा. कीदृशं चक्रिणं? महर्द्धिकं. कीदृशेन मया? कामभोगेषु गृद्धेन, इंद्रियसुखलोलुपेन. ॥ २८ ॥ ॥मूलम् ॥-तस्स मे अप्पडिकंतस्स । इमं एयारिसं फलं ॥ जाणमाणोविजं धम्मं । का| मभोगेसु मुच्छिओ ॥ २९ ॥ व्याख्या-तस्य निदानस्य प्राग्भवकृतभोगाभिलाषस्य इमं प्रत्यक्ष भुज्यमानं एतादृशं वक्ष्यमाणं फलं जातं. कथंभूतस्य तस्य निदानस्य? अप्रतिक्रांतस्य अनालोचितस्य. यस्मिन्नवसरे हस्तिनागपुरे आवां अनशनं कृत्वा प्रसुप्तौ, तदा चक्रधरस्य स्त्रीरत्नस्य केशपाशो मम +ACEARCHANA- C A ॥४७० For Private And Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४७९ ।। www.kobatirth.org चरणे लग्नः, तदा मया निदानं कृतं तदा त्वयाहं निवारितः, भो भ्रातस्त्वं निदानं माकार्षीः, चेनिदानं कृतं स्यात्तदा मिथ्यादुष्कृतं दातव्यं, त्वया इत्युक्तेऽप्यहं निदानान्न निवृत्त इत्यर्थः जं इति यस्मात्कारणात् अहं जिनोक्तं धर्मं जानन् अपि कामभोगेषु सुतरामतिशयेन मूर्च्छितोऽस्मि, इंद्रियसुखेषु लुब्धोऽस्मि नोचेद् ज्ञानस्य एतदेव फलं, ज्ञानी विषयेभ्यो विरक्तः स्यात्, अहं ज्ञाने सत्यपि विषयेषु रमामि, तन्निदानस्यैव फलमित्यर्थः ॥ २९ ॥ ॥ मूलम् ॥ - नागो जहा पंकजलावसन्नो । दट्ट्टुं थलं नाभिसमेइ तीरं ॥ एवं वयं कामगुणे गिद्धा । न भिक्खुणो मग्गमणुवयामो ॥ ३० ॥ व्याख्या - हे साधो ! यथा नागो हस्ती पंकजलावसक्तः, अल्पजले बहुपंके अवसन्नोऽत्यंतं निमग्नस्तीरं दृष्ट्वापि न समेति, तीरस्य तटस्य अभिमुखं गतोऽपि तटं न प्राप्नोति, तीरं तु दूरतः परं तु स्थलमपि दृष्ट्वा न उच्चभूमिं प्राप्नोति एवममुना प्रकारेण अनेन दृष्टांतेन वयमित्यस्मादृशाः कामगुणेषु शब्दरूपरसगंधस्पर्शादिषु गृद्धाः लोभिनो भिक्षोर्मागं साधुमार्गं साध्वाचारं नानुव्रजामो न प्राप्नुमः, तस्मात्किं कुर्मः ? वयं विषयिणो जानं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ४७९ ॥ Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीकं ॥४८०॥ " कर तोऽप्यजानंत इव जाता इत्यर्थः ॥ ३०॥ ॥मलम् ॥-अच्चेइ कालो तुरयंति राईओ। नयावि भोगा पुरिसाण निच्चा ॥ उविच भोगा पुरिसं चयंति । दुमं जहा खीणफलंब पक्खी ॥ ३१ ॥ व्याख्या-अथ मुनिः संसारस्य अनित्यत्वेन उपदेशं ददाति. हे राजन् ! कालोऽत्येति अतिशयेन गच्छति. कालस्य किं याति आयुर्यातीत्यर्थः. रात्रयस्त्वरयंति उत्तालतया व्रजति. हे राजन् पुरुषाणां भोगा अपि अनित्याः, भोगाः पुरुषमुपेत्य स्वेच्छया आगत्य पुरुषं त्यजंति, पुरुषा यद्यपि भोगांस्त्यक्तुं नेच्छंति, तथापि भोगाः स्वयमेव पुरुषांस्त्यतीत्यर्थः. के किं यथा? पक्षिणः क्षीणफलं वृक्षं यथा त्यति. ॥ ३१ ॥ ॥ मूलम् ॥-जइ तंसि भोगे चइउं असत्तो ॥ अजाइ कम्माइ करेहि राय ॥ धम्मे ठिओ सवपयाणुकंपी। सो होहिसि देवो इओ विउबी ॥ ३१ ॥ व्याख्या-हे राजन् ! यदि त्वं भोगांस्त्यक्तुमशक्तोऽसि, असमर्थोऽसि, तदा हे राजन् ! आर्याणि शिष्टजनयोग्यानि कर्माणि कुरु ? पुनर्धर्मस्थितः सर्वप्रजानुकंपी भवेति शेषः. सर्वप्रजापालको भव? सर्वाश्च ताः प्रजाश्च सर्वप्रजाः, ताखनुकंपते इ ४८०॥ For Private And Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie सटीक उत्तरा A त्येवंशीलः सर्वप्रजानुकंपी. हे राजन्! आर्यकर्मकरणात् त्वं वेउवी वैक्रियशक्तिमान् देवो निर्जर इतो भवादने भविष्यसि. ॥३२॥ ॥४८१॥ट्रा ॥ मूलम् ॥-न तुज्झ भोगे चइऊण बुद्धी। गिद्धोसि आरभपरिग्गहेसु ॥ मोहं कओ इत्ति विउप्पलावो। गच्छामि रायं आमंतिओसि ॥३३॥ व्याख्या हे राजन्नहं गच्छाम्यहं ब्रजामि, मया त्वमामंत्रितोऽसि, मया त्वं पृष्टोऽसि, धातूनामनेकार्थत्वात्. हे राजन् तुज्झ इति तव भोगांस्त्यक्तुं बुद्धिर्नास्ति, अनार्यकार्याणां भोगा एव कारणानि संति. अतो भोगाननार्यकार्याण्यपि त्यक्तुं मतिर्नास्ति. पुनरारंभपरिग्रहेषु त्वं गृद्धोऽसि लुब्धोऽसि, आरंभपरिग्रहान्न त्यजसीत्यर्थः. एतावान् विप्रलापो विविधवचनोपन्यासो मोघः कृतो निरर्थकः कृतः, जलविलोडनवयों जातः. तस्मात्कारणादथाहं त्वत्तः सकाशादन्यत्र बजामि. तवाज्ञास्तीत्युक्त्वा मुनिर्गतः ॥ ३३ ॥ अथ मुनौ गते सति ब्रह्मदत्तस्य किमभूत्तदाह ॥ मूलम् ॥-पंचालरायावि य बंभदत्तो । साहुस्स तस्सा वयणं अकाउं ॥ अणुत्तरे भुंजिय ॥ ४८१ ॥ For Private And Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक + उत्तरा कामभोए । अणुत्तरे सो नरए पविट्टो ॥ ३४ ॥व्याख्या-पांचालदेशानां राजा पांचालराजो ब्रह्मद- ॥४८२४ त्तश्चक्रवर्तिरप्यनुत्तरे सकलनरकावासेभ्य उत्कृष्ट अप्रतिष्टाननाम्नि प्रविष्टस्तत्रोत्पन्न इत्यर्थः. किं कृवा? अनुत्तरान् सर्वोत्कृष्टान् कामभोगान् भुंक्त्वा. पुनः किं कृत्वा? तस्य चित्रजीवसाधोर्वचनमुपदेशवाक्यमकृत्वा. निदानकारकस्य नरकगतिरेव. तस्य गुरुकर्मत्वान्न साधोरुपदेशावकाशो जात इत्यर्थः ॥ ३४॥ ॥ मूलम् ॥-चित्तोवि कामेहिं विरत्तकामो। उदग्गचारित्ततवो महेसी ॥ अणुत्तरं संजम पा| लइत्ता । अणुत्तरं सिद्धिगई गओत्ति बेमि ॥ ३५॥ व्याख्या-चित्रोऽपि पूर्वभवचित्रजीवसाधुरपि महर्षिर्महामुनिरनुत्तरं सर्वोपरिवर्तिसिद्धिस्थानं गतः. किं कृत्वा? अनुत्तरं जिनाज्ञाविशुद्धं सप्तदशविधं संयम पालयित्वा. कथंभूतः स साधुः? कामेभ्यो विरक्तकामः, भोगेभ्यो विरक्ताभिलाषः. पुनः कीदृशः सः? उदग्रचारित्रतपाः, उग्रं प्रधानं साध्वाचारे सर्वविरतिलक्षणं दविधरूपं चारित्रं, तपो द्वादशविधं यस्य स उदग्रचारित्रतपाः, एतादृशः सन् मोक्ष प्राप्तश्चित्रजीवमनिरिति सुधर्मास्वामी | +5 ॥४८२॥ +5 For Private And Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक जंबूस्वामिनं ब्रवीति. हे जंबू! अहं तवाग्रे इति ब्रवीमि. ॥ ३५॥ इति चित्रसंभृतीयं त्रयोदशमध्यसायनं संपूर्ण. ॥ १३ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायां उपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यल क्ष्मीवल्लभगणिविरचितायां चित्रसंभृतीयमध्ययनं संपूर्ण. ॥ १३ ॥ HA-CHANAGA ॥अथ चतुर्दशमध्ययनं प्रारभ्यते ॥ त्रयोदशेऽध्ययने हि निदानस्य दोष उक्तः, चतुर्दशेऽध्ययने हि निर्निदानस्य गुणमाह-अत्र मुख्यतस्तु निदानराहित्यमेव मुक्तेः कारणमित्युच्यते. तत्र संप्रदायः–यौ तौ गोपदारको चित्रसंभूतपूर्वभवमित्रौ साधुसेवाकरौ देवलोकं गतौ, ततश्च्युत्वा क्षितिप्रतिष्टिते नगरे इभ्यकुले द्वावपि भ्रातरौ जातो. तत्र तयोश्चत्वारः सुहृदो जाताः. तत्र भोगान् भुंक्त्वा स्थविराणामंतिके च धर्म श्रुत्वा सर्वेऽपि प्रजिताः. सुचिरकालं संयममनुपाल्य भक्तं प्रत्याख्याय कालं कृत्वा सौधर्म कल्पे पद्मगुल्मविमाने षडपि सुहृदः पल्योपमायुष्का देवत्वेनोत्पन्नाः. तत्र येते गोपजीववर्जा देवाश्चत्वा RIC-ICE ॥४८३॥ For Private And Personal Use Only Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४८४॥ रस्ततश्च्युत्वा कुरुजनपदे इषुकारपुरे अवतीर्णास्तत्र प्रथम इषुकारराजा जातः. द्वितीयस्तस्यैव राज्ञः पट्टदेवी कमलावती जाता, तृतीयस्तस्यैव राज्ञो भृगुनामा पुरोहितः संवृत्तः, चतुर्थस्तस्यैव पुरोहितस्य भार्या संवृत्ता. तस्या वासिष्टं नाम गोत्रं, यशा इति नाम जातं. स च भृगुपुरोहितः प्रकामं संतानलाभमभिलषति, अनेकदेवोपयाचनं कुरुते, नैमित्तिकान प्रश्नयति. तो द्वावपि पूर्वभवगोपदेवौ वर्धमानावधिना एवं ज्ञातवंती, यथा आवामेतस्य भृगुपुरोहितस्य पुत्रौ भविष्यावः. ततः श्रमणरूपं | कृत्वा द्वावपि भृगुगृहे समायातौ, सभार्येण भृगुणा वंदितो, सुखासनस्थौ धर्म कथयतः. तयोरंतिके सभार्येण भृगुणा श्रावकव्रतानि गृहीतानि. पुरोहितेन कथितं भगवन् ! अस्माकमपत्यं भविष्यति न वा? इति. साधुभ्यामुक्तं भवतां द्वौ दारको भविष्यतः, तौ च बालावस्थायामेव प्रजिष्यतः, तयोभवद्भ्यां व्याघातो न कार्यः. तो प्रव्रज्य घनं लोकं प्रतिबोधयिष्यतः. इति भणित्वा तौ देवौ स्वस्थानं गतो. ततोऽचिरेण च्युत्वा पुरोहितभार्याया उदरेऽवतीर्णो. ततोऽसौ पुरोहितः सभायों नगरानिर्गत्य प्रत्यंतग्रामे स्थितः, तत्रैव ब्राह्मणी प्रसूता, दारको जातो, लब्धसंज्ञौ तौ ताभ्यां मुनिमार्ग CA-CHOCOCCRACOCOCALCCA ॥४८॥ For Private And Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie सटोकं उत्तरा विरक्तताकरणार्थमेवं शिक्षितो, य एते मुंडितशिरस्काः साधवो दृश्यन्ते, ते वालकान्मारयित्वा त॥४८५५ न्मांसं खादंति, तत एतेषां समीपे श्रीमद्भिर्न कदापि स्थेयं. अन्यदा तस्माद ग्रामादेतो क्रीडंतौ बहिर्निर्गतौ, तत्र पथश्रांतान् साधूनागच्छतः पश्यतः, ततो भयभ्रांतो तो दारकावेकस्मिन् वटपादपे आरुढो. साधवस्तु तस्यैव वटपादपस्याधः पूर्वगृहीताशनादिभोजनं कर्तुं प्रवृत्ताः. वटारूढौ तौ कुमारौ स्वाभाविकमन्नपानं पश्यतः. ततश्चिंतितुं प्रवृत्ती, नैते बालमांसाशिनः, किंतु स्वाभाविकाहारकारिणः, क्वचिदेतादृशाः साधवोऽस्माभिर्दृष्टा इति चिंतयतोस्तयोर्जातिस्मरणमुत्पन्नं. ततः प्रतिबुद्धौ साधून वंदित्वा गतौ मातृपितृसमीपं. अध्ययनोक्तवाक्यैस्ताभ्यां मातापितरौ प्रतिबोधितो. तद्धनलिप्सुं राजानं च राज्ञी प्रतिबोधितवती. एवं षडपि जीवा गृहीतप्रव्रज्याः केवलज्ञानमासाद्य मोक्षं गताः. अथ सूत्रं व्याख्यायते मूलम् ॥ देवा भवित्ताण पुरे भवंमि । केई चुआ एगविमाणवासी ॥ पुरे पुराणे ऊसुयारनामे । खाए समिद्धे सुरलोअरम्मे ॥१॥ सकम्मसेसेण पुरा कयाणं । कुलेसुदग्गेसु य ते पसूया ESHWAR ॥४८५॥ For Private And Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४८६॥ |॥ निविन्नसंसारभया जहाय । जिणिंदमग्गं सरणं पवन्ना ॥ २॥ व्याख्या-गाथाद्वयेन संबंधः, केचिजीवाः, येषां केनापि नाम न ज्ञायते. यतो हि पूर्व चतुर्णामपि जीवानां नाम नोक्तं. यौ पुन: चित्रसंभृताभ्यामवशेषावभूती, ताविभ्यव्यवहारिणः सुतत्वेनोत्पन्नौ, तयोः पुनश्चत्वारो मित्रजीवाः. तेषामपि नाम केनापि न ज्ञायते. एवं षडपि जीवाः पूर्वमनिर्दिष्टनामानोऽभूवन्. अहो! पश्यत धमस्य माहात्म्यं ! जीवानां भव्यकर्मपरिपाकत्वं च! केचिज्जीवाः पूर्वस्मिन् भवे देवीभूय देवत्वं प्राप्य सौधर्मदेवलोके नलिनीगुल्मविमाने एकत्र निवासं कृत्वा स्वकर्मशेषेण, स्वस्य कर्मणः पुण्यप्रकृतिलक्षणस्य शेषेण ते षडपि जीवा इषुकारनाम्नि पुरे पुराणे पुरातने नगरे, पुनः ख्याते सर्वत्र प्रसिद्धे, पुनः समृद्धे धनधान्यपूणे, पुनः सुरलोकवत् रम्ये, उदग्रे उत्कटे क्षत्रियादिके कुले प्रसूता उत्पन्नाः. कथंभूतेन स्वकर्मशेषेण? पुरातनेन पूर्वजन्मोपार्जितेन, ते जीवा इषुकारपुरे समुत्पद्य, तत्र संसारभयात् निर्वेद्य निर्वेदं प्राप्य, चतुर्गतिभ्रमणभयादुद्वेगमासाद्य, तदा जहाय इति भोगान् त्यक्त्वा, जिनेंद्रमार्ग जिनेंद्रेणोक्तो मागों जिनेंद्रमार्गस्तं ज्ञानदर्शनचारित्ररूपं मोक्षस्य मार्ग शरणं जन्मजरा For Private And Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४८७ ॥ www.kobatirth.org मृत्युभयापहं प्रपन्नाः प्राप्ता इति गाथाद्वयार्थः ॥ २ ॥ ॥ मूलम् ॥ पुमत्तमागम्म कुमारदोवि । पुरोहिओ तस्स जसा य पत्ती ॥ विसालकित्तो य तसुयारो | रायस्थ देवी कमलावइ य ॥ ३ ॥ व्याख्या- तेषां षण्णामपि पृथक् भेदं दर्शयति 'सूत्रकारः - तेषां षण्णां मध्ये द्वौ जीवौ गोपौ तु पुंस्त्वमागम्य पुरुषवेदत्वं प्राप्य कुमारौ जातो, भृगुब्राह्मणस्य पुत्रौ समुत्पन्नौ अत्र कुमारत्वेन एवमुक्तौ, यो हि अपरिणीतावेव दीक्षां जग्रहतुः. तृतीयो जीवः पुरोहितो भृगुनामा ब्राह्मणश्चासीत् तद्भार्या यशानाम्नी चतुर्थो जीवः तथा विशाला विस्तीर्णा कीर्तिर्यस्य स विशालकीर्तिः, एतादृश इषुकारनामा राजा पंचमो जीवः च पुनरिह राज्ञो भवे एव तस्यैव राज्ञो देवी राज्ञी कमलावती जातेति षष्टो जीवः एते षडपि जीवाः स्वस्वायुःक्षये च्युत्वा केचिदग्रतः केचित्पश्चात्पूर्वसंबंधेन एकत्र नगरे मिलिता इत्यर्थः ॥ ३ ॥ ॥ मूलम् ॥ - जाईजरामच्चुभयाभिभूया । बहिविहाराभिनिविट्टचित्ता ॥ संसारचकस्स विमोक्खहा । दट्ठूण ते कामगुणे विरत्ता ॥ ४ ॥ व्याख्या - तौ द्वौ कुमारौ कामगुणेभ्यः शब्दरूपरसगंधस्पर्शेभ्यो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ४८७ ॥ Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥४८८ विरक्तौ जातो. किं कृत्वा ? दट्टण इति दृष्ट्वा साधून विलोक्य, अथवा शब्दादिविषयान् मोक्षप्राप्ति- सटोकं विघ्नभूतान् दृष्ट्वा, किमर्थं? संसारचक्रस्य विमोक्षार्थ, संसारस्य चातुर्गतिकस्य यच्चक्रं योनिकुलभेदात् समूहः, चक्रवभ्रमणं वा, तस्य विमोक्षणार्थं निवारणार्थ. कीदृशौ तौ कुमारौ? जातिजरामृत्युभयाभिभूतो जन्मजरामरणभयेन पीडितो. पुनः कीदृशो तौ कुमारौ ? बहिर्विहाराभिनिविष्टचित्तौ, बहिःसंसाराद्विहारः स्थानं बहिर्विहारो मोक्षस्तस्मिन्नभिनिविष्टं बद्धादरंचित्तं ययोस्तो बहिर्विहाराभिनिविष्टचित्तौ. ॥ मूलम् ॥–पियपुत्तगा दुन्निवि माहणस्स । सकम्मसीलस्स पुरोहियस्स ॥ सरित्तु पोराणिय 3 तत्थ जाइं। तहा सुचिन्नं तवसंजमं च ॥ ५॥ व्याख्या-ब्राह्मणस्य भृगुनाम्नः पुरोहितस्य राज्ञः पूज्यस्य द्वौ प्रियपुत्रको लघुवल्लभपुत्रौ यावास्तां, ताभ्यां द्वाभ्यां पुरोहितस्य वल्लभपुत्राभ्यां तथा तेन | प्रकारेण तपो द्वादशविधं, च पुनः संयम सप्तदशविधं सुचीण सुतरामतिशयेन निदानादिशल्यरहितेनाचरितं संचरितं. किं कृत्वा? तत्र तस्मिन् ग्रामे एव पुरातनी जातिं स्मृत्वा, जातिस्मरणं प्राप्य, *॥४८८ कीहशस्य पुरोहितस्य ? स्वकर्मशीलस्य, स्वकीयं ब्राह्मणस्य यजनादिकं पड्विधं कर्म स्वकर्म, तदेव For Private And Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 'उत्तरा ॥ ४८९ ॥ www.kobatirth.org शीलमाचारो यस्य स स्वकर्मशीलस्तस्य, राज्ञः शांतिपुष्ट्यादिकारस्य ॥ ५ ॥ ॥ मूलम् ॥ - ते कामभोगेसु असज्जमाणा । माणुस्सएस जे आवि दिवा ॥ मुक्खाभिकखी अभिजायसढा । तातं उवागम्म इमं उदाहु ॥ ६ ॥ व्याख्या - तो द्वौ पुरोहितकुमारौ तातं स्वजनक|मुपागम्य तातसमीपे आगत्य इदमग्रे वक्ष्यमाणं वचनमुदाजहृतुः, वाक्यमूचतुरित्यर्थः कीदृशौ तौ कुमारी? मानुष्यकेषु कामभोगेषु असज्जमाणा इति असज्जौ अनादरौ अपि तु पुनर्ये दिव्याः कामभोगास्तेष्वप्यसौ. एतावता मनुष्यदेव संबंधिकामसुखेषु त्यक्तोद्यमी. पुनः कीदृशौ तौ ? मोक्षाभिकां|क्षिणौ सकलकर्मक्षयाभिलाषिणौ इत्यर्थः पुनः कीदृशौ तौ ? अभिजातश्रद्धौ उत्पन्नतत्वरुची इत्यर्थः. ॥ ६ ॥ किं ऊचतुरित्याह Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only सटीक ॥ मूलम् ॥ - असासयं दठु इमं विहारं । बहु अंतरायं न य दोहआउं ॥ तम्हा गिहिंसिं न रहूं लभामो । आमंतयामो चरिस्सामु मोणं ॥ ७ ॥ व्याख्या - भो तात ! आवां गृहे रतिं सुखं न ॥ ४८९ ॥ लभावहे. तस्मात्कारणात् आवां भवंतमामंत्रयावहे, त्वां पृच्छावहे, आवां द्वापि मौनं चरिष्यावः, Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४९० ॥ www.kobatirth.org मुनेर्भावो मौनं साधुधर्ममंगीकरिष्याव इत्यर्थः आवां गृहे रतिं न लभावहे. तत् किं कृत्वा ? इमं विहारं, इमं मनुष्यत्वावस्थानमशाश्वतमनित्यं दृष्ट्वा इति कीदृशं विहारं ? बहूवंतरायं, बहवोंतराया यस्मिन् स बहूवंतरायस्तं च पुनस्तत्र विहारे मनुष्यभवे दीर्घं पल्योपमसागरोपमादिकमायुर्नास्ति, मनुयाणां हि स्वल्पमेवायुर्बहवोंतरायाः संति तस्माद् गृहे आवयोः सर्वथा प्रीतिर्नास्तीत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥ अह तायगो तत्थ मुणीण तेसिं । तवस्स वाघायकरं वयासी ॥ इमं वयं वेयविदो वयंति । जहा न होई असुयाण लोगो ॥ ८ ॥ व्याख्या - अथ पुत्राभ्यामेवमुक्ते सति तद्वाक्यानंतरं तात कस्तयोर्जनको भृगुपुरोहितस्तत्रावसरे तत्र ग्रामे वा तेसिमिति तयोस्तपोव्याघातकरमिदं वचनमवादोत्. कथंभूतयोस्तयोः ? मुन्योर्भावश्रमणयोः, द्रव्यतस्तु ब्राह्मणपुत्रावगृहीतवेषौ, भावतस्तु धृतसंयमोद्यमौ तौ तस्माद्भावमुन्योरित्यर्थः किमवादीदित्याह - हे पुलौ ! वेदविदो वेदज्ञा इदं वचनं वदति, यथा येन प्रकारेणासुतानां जनानां लोको गतिर्नास्ति न विद्यते सुतो येषां ते असुताः, तेषामसुतानामपुत्राणां यतो हि पुत्रं विना पिंडप्रदानाद्यभावात्. क्षुधा म्रियमाणत्वेना For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ४९० ॥ Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥४९१ RESSES ध्यानपरायणत्वेनाऽगतित्वं पितृणां स्यात्. यदाह स्मृतिः-अपुत्रस्य गतिर्नास्ति । स्वगों नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । पश्चाद्धर्म समाचरेत् ॥ १॥८॥ ॥ मूलम् ॥-अहिज्ज वेए परिविस्स विप्पे । पुत्ते परिठप्प गिहिंसि जाया ॥ भोच्चाण भोगे महइच्छियाहं । आरण्णया होह मुणी पसत्था ॥९॥ व्याख्या हे पुत्रौ ! युवामारण्यको भूत्वा तदनंतरं प्रशस्तो मुनी भूयास्तां. परं किं कृत्वा? पूर्व वेदान् चतुरोऽधीत्य पठित्वा, पुनर्विग्रान् परिवेष्य ब्राह्मणान् भोजयित्वा, पुनः पुत्रान् परिष्टाप्य कलासु निपुणान् कृत्वा, गृहभारयोग्यान् पुत्रान् | गृहं भलाप्य, पुनः स्त्रीभिः सह भोगान् भुंक्त्वा, इति भृगुपुरोहितेनोक्तं. ॥९॥ ॥ मूलम् ॥-सोयरिंगणा आयगुणेंधणेणं । मोहानिलपजलणाहिएण ॥ संतत्तभावं परितप्पमाणं । लालप्पमाणं बहुहा बहुं च ॥१०॥पुरोहियं तं कमसोसुणयंतं । निमंतियंतं च सुए धणेणं॥ जहक्कम कामगुणेसु चेव । कुमारगा ते पसमिक्ख वकं ॥ ११॥ युग्मं द्वाभ्यां गाथाभ्यां ॥ व्याख्या- | तौ पुत्रौ भृगुपुरोहितं वजनकमाहतुः, तो कुमारीतं पुरोहितं स्वजनकं वाक्यमृचतुरित्यध्याहारः. किं FACCORRECCANCaKOLG ॥४९१॥ For Private And Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥। ४९२ ।। www.kobatirth.org कृत्वा ? पसमिक्ख प्रकर्षेण अज्ञानाच्छादितमतिं समीक्ष्य दृष्ट्वेति द्वितीयगाथया संबंधः किं कुर्वतं तं पुरोहितं ? क्रमशोऽनुक्रमेणानुनयंतं, स्वाभिप्रायेण शनैः शनेस्तौ पुत्रप्रति ज्ञापयंतं. पुनः किं कुर्वतं ? धनेन सुतीप्रति निमंत्रयंतं च पुनर्यथाक्रमं कामगुणैर्भोगैर्निमंत्रयंतं, यथाक्रममिति यथावसरं, पूर्वमित्युक्तं, वेदानधीत्य, ब्राह्मणान् भोजयित्वा, भोगान् भुंक्त्वा, इत्याद्यवसरं दर्शयंत मित्यर्थः. इति द्वितीयगाथार्थः अथ पूर्वगाथाया अर्थः - ' सोयग्गीति' पुनः कीदृशं पुरोहितं ? शोकाग्निना संतप्तभावं, शोकवह्निना संतप्तभावं, शोकवह्निना प्रज्वलितचित्तं अत एव परितप्यमानं समंताद्भस्मसाज्जायमानं पुनः कीदृशं पुरोहितं? बहुधा बहुप्रकारेण वेदादिवचोयुक्त्या बहु वारंवारं यथास्यात्तथा लालप्यमानं, मोहवशाद्दीनहीनवचांस्यतिशयेन भाषमाणं. कीदृशेन शोकाग्निना ? आत्मगुणेधनेन, आत्मनः स्वस्य शोकानेरेव सहचारित्वेन तद्गुणकारित्वात् शोकाने रेवोद्दीपकत्वाद् गुणा रागादय आमगुणास्ते एवेंधनमुद्दीपनं यस्य स आत्मगुणेंधनस्तेन पुनः कीदृशेन ? मोहानिलप्रज्वलताधिकेन, मोहानिलादज्ञानपवनादधिकं प्रज्वलनमस्येति मोहानिलाधिकप्रज्वलनस्तेनाज्ञानपवनाधिकजाज्वल्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ४९२ Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥४९३॥ मानेन, प्राकृतत्वादधिकशब्दस्य परनिपातः ॥ १०॥ ११ ॥ अथ तौ कुमारावुत्तरं वदतः सटीक ॥ मूलम् ॥–वेया अहीया न हवंति ताणं । भुत्ता दिया निति तमंतमेणं ॥ जाया य पुत्ता न हवंति ताणं । को नाम ते अणुमनिज एयं ॥ १२॥ व्याख्या-पूर्वोक्तस्य वेदानधोत्य प्रबजितव्यमित्येतस्योत्तरं-भो तात! वेदा अधीतास्त्राणं शरणं न भवंति, वेदामरणाद्वेदपाठिनं न त्रायंते. यदुक्तं वेदविद्भिरेव-शिल्पमध्ययनं नाम । वृत्तं ब्राह्मणलक्षणं ॥ वृत्तस्थं ब्राह्मणं प्राहु-नेंतरान वेदजीवकान् ॥१॥ पुनर्भो तात! द्विजा ब्राह्मणा भुक्ता भोजिताः 'तमंतमे इति' तमस्तमसि नरक| भूमिभागे रौद्रे रौरवकादिके नयंति प्रापयंति. णमिति वाक्यालंकारे, तमसोऽपि यत्तमस्तमस्तमस्तस्मिन् तमस्तमसि. ते हि ब्राह्मणा भोजिताः कुमार्गपशुवधाश्रवसेवनादौप्रवर्तते. अतस्तद्भोजनदानं नरकहेतुकं. च पुनः पुत्रा जाता उत्पन्नास्त्राणं शरणं न भवंति, नरकपातान्न रक्षतीत्यर्थः. उक्तं च वेदानुगैरेव-यदि पुत्राद्भवेत् स्वगों। दानं धमों निरर्थकः ॥धनधान्यव्ययं कृत्वा । रिक्तं कुर्यान्न मंदिरं ॥ १॥ बहुपुत्रा दुलीगोधा-स्ताम्रचूडा तथैव च ॥ तेषां च प्रथमं स्वर्गः । पश्चाल्लोको गमि 18॥ ४९३ ॥ For Private And Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥४९॥ ष्यति ॥२॥ तदा भो तात ! तव तद्वचनं को नाम पुरुषोऽनुमन्येत ? सविवेकः पुमान् कः सम्यक कृत्वा जानीते इत्यर्थः. इत्यनेन वेदाध्ययनं, ब्राह्मणानां भोजनं, पुत्राणां गृहे स्थापनमेतत्त्रयस्योत्तरं दत्वा भोगान् भुक्त्वा इत्यस्योत्तरं ददतः ॥ १२ ॥ ॥ मूलम् ॥-खणमत्तसुक्खा बहुकालदुक्खा।पगामदुक्खा अनिकामसुक्खा ॥ संसारमुख्खस्स विपक्वभूया । खाणी अणत्थाण उ कामभोगा ॥ १३ ॥ व्याख्या-हे तात! कामभोगा अनर्थानां | खानिसदृशा वर्तते, अनर्थानामैहिकपारलौकिकदुःखानामुत्पत्तिस्थानसदृशा भवंतीत्यर्थः. तदेवाहकोशाः कामभोगाः? क्षणमात्रसुखाः क्षणमात्रं सेवनकाले एव सुखयंतीति क्षणमात्रसुखाः पुनः कीदृशाः? बहुकालदुःखाः, वहुकालं नरकादिषु दुःखं येभ्यस्ते बहुकालदुःखाः. पुनः कीदृशाः ? प्रकामदुःखाः, प्रकाममत्यंतं दुःखं येभ्यस्ते प्रकामदुःखाः. पुनः कीदृशाः? अनिकामसुखाः, अप्रकृष्टसुखास्तुच्छसुखा इत्यर्थः. पुनः कीदृशाः? संसारस्य भवभ्रमणस्य मोक्षः संसारमोक्षस्तस्य विपक्षभूताः शत्रुभूताः, संसारभ्रमणवृद्धिकारिण इत्यर्थः ॥ १३ ॥ 4%AE%E4wOEX a- .-- ॥४९॥ -.C For Private And Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४९५॥ ॥ मूलम् ॥–परिवयंते अनियत्तकामे । अहो अ राओ परितप्पमाणो ॥ अण्णप्पमत्ते धनमेसमाणे । पपुत्ति मच्चुं पुरिसो जरं च ॥ १४ ॥ व्याख्या-एतादृशः पुरुषो मृत्युं प्राप्नोति, च पुनर्जरां प्राप्नोति. कीदृशः सन् ? परिव्रजन्, परि समंताद्विषयसुखलाभार्थमितस्ततो भ्रमन्, पुनः कीदृशः? अनिवृत्तकामः, न निवृत्तः कामोऽभिलाषो यस्य सोऽनिवृत्तकामोऽनिवृत्तेच्छ इत्यर्थः. पुनः कीदृशः? अह इति अहनि, राओ इति रात्रौ परितप्यमानः, आर्षत्वादहो अ राओ इति स्थितिः. अहोरात्रेऽप्राप्तवस्तुप्रातिनिमित्तं चिंतामग्नश्चिंतया दग्धः. पुनः कीदृशः? अन्यप्रमत्तः, अन्ये वजनमातापितृपुत्रकलत्रभ्रात्रादयस्तदर्थं प्रमनस्तत्कार्यकरणासक्तोऽन्यप्रमत्तः. पुनः कीदृशः? धनमेषयन्, विविधीपायैर्धनं वांछन्नित्यर्थः. एवमेव मूढः पुमान् म्रियते, स्वार्थं किमपि न करोति. पुनः स्थितो पूर्णायामेकदा मृत्युर्वा जरा वा अवश्यं प्राप्नोत्येवेति भावः ॥ १४ ॥ मूलम् ॥ इमं च मे अत्थि इमं च नत्थि । इमं च मे किच्च इमं अकिच्चं ॥ तमेवमेवं | लालप्पमाणं । हरा हरंतित्ति कहं पमाए ॥१५॥ व्याख्या-पुनः पूर्वोक्तमेव दृढयति, हराः काला कलनका ॥४९५॥ For Private And Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie उत्तरा सटोकं ॥४९६॥ 5545545453 स्तं मनुष्यं हरंति, हरंति प्राणिनामायुरिति हराः, दिवसरजन्यादयः कालाः, तं किं कुर्वतं ? एवमेव लालप्यमानं, व्यक्तं वचनं वदंतं. एवमेवमिति किं ? इदं च मे ममास्ति, इदं प्रत्यक्षं धान्यादिकं मम गृहे वर्तते, पुनरिदं च रजतस्वर्णाभरणादिकं च मे मम नास्ति. च पुनरिदं मम कृत्यं षड्ऋतुसुखं गृहादिकं करणीयं वर्तते, इदं च मे ममाकृत्यं वाणिज्यादिकमकरणीयं, अस्मिन् वाणिज्ये लाभो नास्ति, तस्मान्न कृत्यमकृत्यमित्यर्थः. इति हेतोभों तात ! कथं प्रमादीत् ? कथं प्रमादं कुर्यात् ? प्रमादः कर्तुं कथमुचित इत्यर्थः ॥ २५ ॥ ॥मूलम् ॥-धणं पभूयं सह इत्थीयाहिं । सयणा तहा कामगुणा पगामा ॥ तवं कए तप्पड़ | जस्स लोगो । तं सबसाहीणमिहेव तुझं ॥ १६ ॥ व्याख्या-अथ पुनः पुरोहितस्तौ लोभयितुमाह-भो पुत्रौ ! यस्य कृते यदर्थ लोको जनस्तपस्तप्यते, तत्सर्वमिहास्माकं गृहे तुज्झं इति युवयोः स्वाधीनं वर्तते. तत् किं किमित्याह-धनं प्रभूतं प्रचुरं वर्तते, धनाथ हि लोको बहुदुःख भुक्त, तद्धनं प्रभृतं स्त्रीभिः सहितमस्ति, धनादेव स्त्रियः स्वाधीना एव स्युः. तथा स्वजना ज्ञातयोऽपि ॥४९६॥ For Private And Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥४९७॥ $5455+ वर्तते, यस्य हि कुटुंबं प्रचुरं भवति स केनापि धर्षितुं न शक्यत इत्यर्थः. पुनः प्रकामा भूयांसः प्रचुराः कामगुणा रूपरसगंधस्पर्शादय इंद्रियविषया वर्तन्ते, तस्माकिमर्थं तपस्तपनीयं ? ॥१६॥ ॥ मूलम् ॥-धणेण किं धम्मधुराहिगारे । सयणेण वा कामगुणेहिं चेव ॥ समणा भविस्सामु गुणोहधारी । बहिं विहारा अभिगम्म भिक्खं ॥ १७ ॥ व्याख्या-अथ पुत्रौ वदतः-भो तात! धर्मधुराधिकारे दशविधयतिधर्मधूर्वहनाधिकारे आवां श्रमणौ भविष्यावः. कीदृशौ श्रमणौ ? गुणीघधारिणौ ज्ञानदर्शनचारित्ररूपगुणसमूहधारिणी. किं कृत्वा ? बहिर्विहारमधिगम्य, द्रव्यतो बहिर्गामाकरनगरादिभ्य एकांतमाश्रित्य, भावतो बहिः क्वचिदप्रतिबद्धत्वमाश्रित्य. तस्मादावयोर्धनेन किं ? अथवा स्वजनेन किं? च पुनः कामगुणैरिन्द्रियसुखैः किं? धनस्वजनविषया हि न परलोकसुखाय स्युरित्यर्थः. यदुक्तं वेदेऽपि-न प्रजया धनधान्येन त्यागेनैकेनामृतत्वमानंशुरित्यादि. ॥ १७ ॥ अथ भृगुस्तयोर्धर्मनिराकरणाय परलोकनिराकरणाय च आत्मनोऽभावमाह ॥ मूलम् ॥-जहा य अग्गो अरणीओ असंतो। खीरे घयं तिल्लमहातिलेसु ॥ एमेव जाया + + CARBONNOCEAM ॥४९७॥ +S For Private And Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४९८॥ सरीरंमि सत्ता । संमुच्छई नासइ नावचिठे ॥ १८ ॥ व्याख्या-हे जायौ ! हे पुत्रौ ! सत्वा जीवा एव- सटीक मेव अमुना दृष्टांतेन शरीरे असंतः पूर्वमविद्यमाना एव संमूर्छते उत्पद्यते. पृथिव्यप्तेजोवाय्वाकाशानां समुदायसंयोगाच्चेतना उत्पद्यते. पुनः स जीवो नश्यति नावतिष्टते, शरीरनाशे तन्नाशः. शरीरे सति पंचभूतमेलापे सति स भवेत्, पंचभूतानां पृथग्भावे तस्यापि नाश एव. एवमिति केन प्रकारेण जीवाः पूर्वमविद्यमाना उत्पद्यते? तदृदृष्टांतमाह-यथा एव, चशब्दोऽत्र एवार्थे, अग्निररणोओ अरणीतोऽग्निमथनकाष्टतः पूर्वमदृश्यमानोऽपि संयोगादुपरितनारणिकाष्टेन, अधो वंशबर्वादिकाष्टसंयोगादग्निरुत्पद्यते, न त्वेकाकिनि अरणिकाष्टे पूर्वमग्निदृष्टः. एवं क्षीरे घृतं, क्षीरमपि पूर्वमुष्णीकृत्य पश्चातन्मध्ये तक्रं स्तोकं प्रक्षिप्य चतुर्यामं स्त्यानीकृत्य पश्चान्मंथानेन विलोड्यते, तदा ततः पूर्वमसदेव घतमत्पद्यते. एवं महातिलेघूत्तमतिलेषु, यंत्रादिमथनसंयोगात्तिलेभ्यस्तैलं पूर्वमप्रत्यक्षमविद्यमानमप्युत्पद्यते. अरणिकाष्टादधः काष्टसंयोगाभावे चैतन्यरूपजीवाभाव इत्यर्थः ॥ १८ ॥ अथैतस्योक्त Kh४९८॥ स्योत्तरं तावाहतुः -FOR-4- 85 For Private And Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie उत्तरा सटीक ॥४९९॥ ॥ मूलम् ॥-नो इंदियगिज्झु अमुत्तभावा । अमुत्तभावावि य होइ निच्चो ॥ अज्झत्थहेऊ निययस्स बंधो । संसारहेउं च वयंति बंधं ॥ १८॥ व्याख्या-हे तात! अयमात्मा अमूर्तभावादिद्रियग्राह्यो नो इति नास्ति, शब्दरूपरसगंधस्पर्शादीनामभावत्वममूर्तत्वं, तस्मादमूर्तत्वादिंद्रियग्राह्यो नास्ति. योऽमूतों भवति स इंद्रियग्राह्योऽपि न भवति, य इंद्रियग्राह्यो भवति सोऽमूर्तोऽपि न संभवति, यथा घटादिः. पुनरयं जीवोऽमूर्तभावादपि नित्यो भवति. यद् द्रव्यत्वे सत्यमूर्त तन्नि| त्यं, यथा व्योम. अथ कदाचित् कश्चिद्वक्ष्यति चेदयममूर्त आत्मा तदा कथमस्य बंधः? तत्रोत्तरं | वदतः-अस्य जीवस्य शरीरे बंधो नियतो निश्चितोऽध्यात्महेतुर्वर्तते. कोऽर्थः? आत्मन्यधीकृत्य भवतीत्यध्यात्म मिथ्यात्वाविरतिकषाययोगादिकं, तदेव हेतुः कारणं यस्य सोऽध्यात्महेतुः. अस्य जीवस्य यः शरीरे बंधो भवति स मिथ्यात्वादिभिहेंतुभिरेव स्यादिति. यथा अमूर्तस्याप्याकाशस्य घटादाविव घटोत्पादनकारणैर्घटे आकाशस्य धंधो जायते, तथात्मनः शरीरे बंध इत्यर्थः. च पुनबंधाः संसारस्य हेतुं भवभ्रमणस्य कारणं संबंधं वदंति. यावच्छरीरेण बद्धस्तावदयं जीवो भवभ्रमणं क 5 ॥ ४९९॥ For Private And Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५०० ॥ www.kobatirth.org रोतीत्यर्थः यदुक्तं वेदांतेऽपि - कर्मबद्धो भवेज्जीवः । कर्ममुक्तो भवेच्छिवः ॥ इति ॥ १९ ॥ ॥ मूलम् ॥ - जहा वयं धम्ममयाणमाणा । पावं पुरा कम्ममकासि मोहा ॥ ओरुज्झमाणा परिरक्खियंता । तं नेव भुज्जोवि समायरामो ॥ २० ॥ व्याख्या - हे तात! यथा पुरा पूर्वं मोहात्तत्वस्याज्ञानादावां पापं पापहेतुकं कर्माकार्ष्व. आवां किं कुर्वाणो ? धर्मं सम्यक्त्वादितत्वमजानानो. पुनः कथंभृतौ ? अवरुध्यमानौ गृहान्निःसरणमप्राप्यमाणो. पुनरावां कथंभृतौ ? परिरक्ष्यमाणौ साधुदर्शनाद्वार्यमाणौ पुरा ईदृशावावामज्ञाततत्वौ पापकर्मपरायणावभूव तत्पापं कर्म भूयः पुनर्नैव समाचरावो न कुर्व इत्यर्थः ॥ २० ॥ ॥ मूलम् ॥ अज्झाहयंमि लोगंमि । सबओ परिवारिए || अमोहाहिं पडतीहिं । गिहिंसि न रई लभे ॥ २१ ॥ व्याख्या - भो तात ! अस्मिन् लोके जगत्यामावां गृहे गृहवासे रतिं न लभावहे. कथंभूते लोके ? अमोघाभिरवश्यं भेदिकाभिः शस्त्रधाराकाराभिः पतंतीभिरागच्छंतीभिः शस्त्रधाराभिः कदर्थिते. पुनः कथंभृते लोके ? अभ्याहते आभिमुख्येन पीडिते . पुनः कथंभूते लोके ? सर्वतः सर्वासु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५०० ॥ Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ५०१ ॥ www.kobatirth.org दिक्षु परिवारिते परिवेष्टिते, वागुरादौ पतितमृगवद् दुःखितौ खः ॥ २१ ॥ तदा पुरोहितोऽपृच्छत्॥ मूलम् ॥ केण अज्झाहओ लोओ। केण वा परिवारिओ । का वा अमोहा वृत्ता । जाया चिंतापरो हु मे ॥ २२ ॥ व्याख्या - हे पुत्रौ ! केन लोकोऽभ्याहतः ? वाऽथवा केनायं लोकः परिवेष्टितः ? वाऽथवा का अमोघा अवश्यं भेदिका शस्त्रधारोक्ता ? हे पुत्रावहमिति चिंतापरो भवामि ॥ २२ ॥ तदा पुत्र प्रत्येकं प्रश्नानामुत्तरं वदतः ॥ मूलम् ॥ मच्चुणाज्झाहओ लोओ । जराए परिवारिओ | अमोहा रयणी बुत्ता । एवं ताय वियाह ॥ २३ ॥ व्याख्या - हे तात! त्वमेवममुना प्रकारेण जगज्जानीहि ? एवमिति कथं ? तदाह—लोकोऽयं मृगरूपो मृत्युना व्याधेनाभ्याहतः पीडितः, स च मृत्यूर्हि सर्वस्य जंतोः पृष्टे धावति. जरया वृद्धत्वेन परिवेष्टितः जीर्यते शरीरमनयेति जरा, पलितमात्रमिह जरा नोच्यते, बलवीर्यपराक्रमाणां हानिरेव जरा, तथा सर्वं जगत् परिवेष्टितमस्ति तथैव मृत्युर्जगजंतुं घातयति. अमोघः शस्त्रधारा रात्रय उक्ताः, न केवलं रात्रय एव भवंति, किंतु दिनान्यपि भवंति, परमत्र For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ।। ५०१ ॥ Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा- सटीक रात्रिग्रहण भयोत्पादनार्थं. स्त्रीलिंगशब्दस्य अमोघा इत्यस्योपमार्थ ज्ञेयं. ॥ २३ ॥ ॥ मूलम् ॥-जा जा वच्चइ रयणी । न सा पडिनियत्तई ॥ अहम्मं कुणमाणस्स । अफला जंति राईओ॥ २४ ॥ व्याख्या-हे तात! या या रजन्यस्तत्संबंधा दिवसाश्च व्युत्क्रामंति ब्रजंति, तास्ता रजन्यो न प्रतिनिवर्तते, पुनर्व्याघुट्य नायांति. अधर्म कुर्वतः पुरुषस्य रात्रयो दिवसाश्चाफला निरर्थका यांति, तस्माद्धर्माचरणेन सफला विधेया इत्यर्थः. ॥ २३ ॥ तदेव पुनरप्याहतुः ॥ मूलम् ॥-जा जा वच्चइ रयणी । न सा पडिनियत्तई ॥ धम्मं तु कुणमाणस्स । सहला जंति राईओ॥ २४ ॥ व्याख्या-पूर्वार्धस्यार्थस्तथैव, हे तात! धर्मं कुर्वाणस्य पुरुषस्य रात्रयो दिवसाश्च सफला यांति, धर्माचरणंविना निःफला इत्यर्थः. प्राकृतत्वाद्वचनस्य व्यत्ययः, नृजन्मनः फलं धर्माचरणं, धर्माचरणं हि व्रतंविना न स्यात्, अतश्चावां व्रतं गृहीष्यावः. नृजन्मनि रात्रिदिवसान् सफलान् करिष्याव इति भावः ॥ २४ ॥ तद्वचनाल्लब्धबोधो भृगुपुरोहितः पुत्रौप्रत्याह ॥ मूलम् ॥-एगओ संवसित्ताणं । दुहओ समत्तसंजुया॥ पच्छा जाया गमिस्सामो। भिक्ख CONSCIO-COMINA ॥५०२॥ For Private And Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥ ५०३।। माणा कुले कुले ॥ २५ ॥ व्याख्या-हे पुलौ! द्वयं च द्वयं च द्वये, आवां युवां च सर्वेऽपि सम्यक्त्वसंयुताः संत एकत एकत्र गृहवासे सम्यक् सुखेनोषित्वा गृहस्थाश्रमं संसेव्य पश्चाद् वृद्धावस्थायां गमिष्यामः, ग्रामनगरारण्यादिषु मासकल्पादिक्रमेण प्रव्रजिष्याम इत्यर्थः. किं कुर्वाणाः? कुले कुले गृहे गृहे अज्ञाते उंछवृत्त्या गोचर्यया भिक्ष्यमाणा भिक्षां गृह्णन्तो भिक्षवो भविष्याम इत्यर्थः ॥ २५॥ तदा तो पुत्रौ जनकंप्रत्याहतुः ॥ मूलम् ॥-जस्तथि मच्चुणा सक्खं । जस्स वत्थि पलायणं । जो जाणइ न मरिस्सामि ।। सो हु कंखे सुए सिया ॥ २६ ॥ व्याख्या-हे तात! हु इति निश्चयेन स एव पुरुष इति कक्षितीति प्रार्थयति. सुए इति श्व आगामिदिने प्रभाते इदं स्यात्, अद्य न जातं तर्हि किं? कल्ये स्यादित्यर्थः. इति स चिंतयति. स इति कः? यस्य पुरुषस्य मृत्युना सह कालेन सह सख्यं मित्रत्वमस्ति, य एवं जानाति मृत्युर्मम सखा वर्तते. चशब्दः पुनरर्थे, पुनर्यस्य पुरुषस्य मृत्योः पलायनमस्ति, यः IT५०३॥ पुरुष एवं जानाति मृत्युमें मम किं करिष्यति? यदा मृत्युरायास्यति तदाहं प्रपलाय्य कुत्रचिद For Private And Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५०४ ॥ www.kobatirth.org न्यव यास्यामि, अहं मृत्युगोचरो न भविष्यामि पुनर्य एवं जानाति, अहं न मरिष्यामि, अहं चिरंजीव्यस्मि ॥ २६ ॥ ॥ मूलम् ॥ - अजेव धम्मं पडिवजयामो । जहिं पवन्ना न पुणप्भवामो ॥ अणागयं नेव य अस्थि किंची | सद्वाखमं ने विणइन्तु रागं ॥ २७ ॥ व्याख्या - भो तात ! अद्यैव तं धर्मं वयं प्रतिपद्यामहे, आर्यत्वात् किं कृत्वा ? रागं स्नेहं स्वजनादिषु प्रेम, विणइतु इति विनीय स्फोटयित्वा, कीदृशं धर्म ? ने इति नोऽस्माकं श्रद्धाक्षमं श्रद्धया तत्वरुच्या क्षमो योग्यस्तं यतो हि साधुधमें स्नेहः सर्वथा निवार्यः, तत्वरुचिश्च कार्या, तया हीनो हि साधुधर्मो निःफलः, यत्तदोर्नित्याभिसंवंधात्, तं कं धर्मं ? जहिं इति यस्मिन् धर्मे प्रपन्नाः संतो न पुनर्भवामः, पुनः संसारे नोत्पत्स्यामः. यद्भवता पुरोक्तं भोगान् भुंक्त्वा पश्रात्प्रनजिष्यामः, तस्योत्तरं शृणु ? हे तात! अनागतमप्राप्तवस्तुविषयादिसुखं किंचिन्न चैवास्य जीवस्यास्ति, सर्वेषां भावानामनंतशः प्राप्तत्वात्. ॥ २७ ॥ इति स्वपुत्रयोरुपदेशं श्रुत्वा भृगुः प्रतिबुद्धः सन् ब्राह्मणप्रत्याह For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ५०४ ॥ Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥५०५॥ ॥ मलम् ॥-पहीणपुत्तस्स ह नस्थि वासो। वासहि भिक्खायरियाइकालो ॥ साहाहिं रुक्खो लहए समाहिं । छिन्नाहिं साहाहिं तमेव ठाणुं ॥ २८ ॥ व्याख्या-हे वाशिष्टि! वशिष्टमुनिगोत्रोत्पन्ने ब्राह्मणि प्रिये! प्रहोणपुत्रस्य पुत्राभ्यां त्यक्तस्य ह इति निश्चयेन मम वासो गृहे वसनं नास्ति, ममेति पदमध्याहायं. हे प्रिये ! भिक्षाचर्याया अयं कालोऽयमवसरोऽस्तीति शेषः. उक्तमर्थमर्थांतरन्यासेन दृढयति-वृक्षः शाखाभिरेव समाधि स्वास्थ्यं शोभा वा लभते, छिन्नाभिः शाखाभिस्तमेव वृक्षं जनाः स्थाणुं कीलं वदंति. शाखाहीनस्य वृक्षस्य स्थाणुत्वं स्यात्, तथा ममापि पुत्राभ्यां वियुक्तस्य गृहे वासे स्थितस्य समाधिर्नास्तीत्यर्थः ॥ २८ ॥ ॥ मूलम् ॥-पंखाविहणोव जहेव पक्खी । भिच्चविहीणुव रणे नरिंदो ॥ विवन्नसारो वणिउच्च पोए । पहीणपुत्तोमि तहा अहंपि ॥ २९ ॥ व्याख्या-वशब्दो दृष्टांतसमुच्चये, हे प्रिये! इहास्मिन् लोके पक्षाभ्यां विहीनः पक्षी यादृशः स्यात्, पक्षहीनो हि पक्षी आकाशमार्गोल्लंघनायाऽशक्तो येन केनापि हिंस्रेण पराभूयते. पुना रणे संग्रामे भृत्यैः सेवकैविहीनो नरेंद्रो नृपतिरिव रिपुभिः पराभूयते. SC-C%-0004CRACT ॥५०५॥ For Private And Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५०६ ।। www.kobatirth.org पुनर्वणिक् व्यापारीव, यथा पोते प्रवहणे भग्न सतीत्यध्याहारः, विपन्नसारो विगतसर्वद्रव्यभांडो विषादं करोतीति शेषः, तथाहमपि प्रहीणपुत्रः प्रत्रजितपुत्रो विषादवान् भवामीति शेषः ॥ २९ ॥ इति पुरोहितप्ररूपितं वचनं श्रुत्वा वासियाह - ॥ मूलम् ॥ सुसंभिया कामगुणा इमे ते । संपिंडिया अग्गरसप्पभूया ॥ भुंजाम ता कामगुणे पगामं । पच्छा गमिस्सामु पहाणमग्गं ॥ ३० ॥ व्याख्या - हे स्वामिंस्ते तवेमे प्रत्यक्षं दृश्यमानाः | कामगुणाः पंचेंद्रियसुखदाः पदार्थाः सहस्रसरसमिष्टान्नपुष्पचंदननाटकगोततालवेणुवीणादयः सुसंभृताः संति, सम्यक् संस्कृताः सज्जीकृताः संति. पुनः कामगुणाः संपिंडिताः पुंजीकृताः संति, न तु यतस्ततः पतिताः संति, किंत्वेकत्र राशीकृता एव तिष्टंति पुनः कीदृशाः कामगुणाः ? अय्यर - सप्रभृताः, अभ्यः प्रधानो रसो येभ्यस्तेऽभ्यरसाः, श्रृंगाररसोत्पादका इत्यर्थः, यदुक्तं - रतिमाल्यालंकारैः । प्रियजनगंधर्वकामसेवाभिः ॥ उपवनगमनविहारैः । शृंगाररसः समुद्भवति ॥ १ ॥ इत्युक्तेः, अम्प्यरसाश्च ते प्रभृताश्चाम्यरसप्रभूताः प्रचुरा इत्यर्थः अथवाग्यरसेन शृंगाररसेन प्रचुरास्तान् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५०६ ॥ Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥५०७॥ कामगुणान् प्रकामं यथेच्छं भुंजीवहि, पश्चाद् भुक्तभोगसुखौ भृत्वा वृद्धत्वे प्रधानमार्ग प्रव्रज्यारूपं मोक्षमार्ग गमिष्यावः. ॥३०॥ ॥मूलम् ॥-भुत्ता रसा भोई जहाति णे वओ। न जीवियहा पजहामि भोए ॥ लाभं अलाभं च सुहंच दुक्खं। संविक्खमाणो चरिस्सामि मोणं ॥३१॥ व्याख्या-अथ भृगुर्ब्राह्मणांप्रत्याह-भोई इति हे भगवति !ब्राह्मणि! रसाःश्रृंगारादयोभोगाश्च भुक्ताः संतो न इति नोऽस्मान् जहति त्यति, वयो | यौवनमपि त्यजति. हे ब्राह्मणि! भोगान् जीवितव्याथं न प्रजहामि, किंतु लाभ, च पुनरलाभं, च पुनः सुखं, च पुनर्दुःखं संविक्खमाणः समतयेक्षमाणः समभावेन पश्यन्नहं मौनं चरिष्यामि, मुनेः | कर्म मौनं, मुनयो हि-लाभालाभे सुखे दुःखे । जीविते मरणे तथा ॥ शत्रौ मित्रे तृणे स्त्रैणे । साधवः समचेतसः ॥१॥ अस्मिन् साधुधमें रसेषु भोगेषु जोवितव्येषु निःस्पृहत्वं तन्मुनित्वमंगीकरिष्यामि. ॥ ३१॥ ॥ मूलम् ॥-मा हु तुमं सोयरियाण संभरे । जुन्नोव हंसो पडिसुत्तगामी ॥ भुंजाहि भोगाई ACCHARACOCONCAVacaCTOCA. ॥५०७॥ For Private And Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥ ५०८॥ मए समाणं । दुक्खं खु भिक्खायरियाविहारो ॥ ३२ ॥ व्याख्या-अथ पुनर्ब्राह्मणी प्राह-हे पुरोहित! त्वं मया समं भोगान् भुंव? हु इत्यलंकारे, णं इत्यपि. हे स्वामिस्त्वं पुनः सौदर्याणां सहोदराणां भ्रातॄणां खजनसंबंधिनां गृहे स्थितानां मा स्मार्षीः. कोऽर्थः? त्वं मुनिर्भूत्वा पश्चाद्दुःखितः सन् गृहस्थान् स्वबंधून स्मरिष्यसि, तस्मान्मया साधं विषयसुखं भुंजानो गृहे तिष्टेत्यर्थः. खु इति निश्चयेन भिक्षाचर्याविहारो दुःखं दुःखहेतुरेवास्ति. भिक्षाचरत्वमसहमानस्त्वं गृहवासं स्मरिष्यसीति भावः. त्वं क इव सोदरान् स्मरिष्यसि ? जीर्णो हंस इव, वृद्धो हंसो यथा प्रतिश्रोतोगामी सन्मुखजलप्रवाहं तरंस्तत्र तरणाशक्तः पश्चादनुश्रोतोजलतरणं स्मरति, मनसि खिन्नः सन्निति जानाति मया किमर्थ सन्मुखजलप्रवाहतरणमारब्धं? जलवहनमार्गेण सह तरणमेव मम श्रेयस्तथा | त्वमपि माभूरित्यर्थः. ॥ ३३ ॥ अथ भृगुपुरोहित आह ॥ मूलम् ॥-जहा य भोई तणुजं भुअंगो। निम्मोयणिं हिच्च पलाइ मुत्तो ॥ एमए जाया पयहंति भोए । तेहिं कहं नाणुगमिस्समिको ॥३४॥ व्याख्या-भोई इति हे भगवति! हे ब्राह्म *॥५०८॥ For Private And Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ।। ५०९ ।। www.kobatirth.org णि ! भुजंगः सर्पस्तनुजां शरीरादुत्पन्नां निर्मोचनीं निर्मोकं कंचुकं हित्वा मुक्तः सन् प्रयाति, एवमेतो जातौ पुत्रौ भोगान् प्रजहीतः तौ भोगत्यागिनौ पुत्रौप्रत्यहमेकाकी सन् कथं नानुगमिष्यामि ? पुत्राभ्यां विहीनस्यैकाकिनो मम कीदृशो गृहवासः ? धन्यौ तौ पुत्रो यो तरुणावेव कंचुकमिव विषयसुखं त्यक्त्वा भुजंगमवद् व्रजत इत्यर्थः ॥ ३४ ॥ ॥ मूलम् ॥ - छिंदित्तु जालं अबलंव रोहिया । मच्छा जहा कामगुणे पहाय ॥ धोरेयसीला तवसा उयारा । धीरा हु भिक्खायरियं चरंति ॥ ३५ ॥ व्याख्या - हे ब्राह्मणि! धीरा धैर्यवंतो जना हु इति निश्चयेन भिक्षाचर्यां भिक्षावृत्तिं साधुधर्मं चरंति कीदृशा धीराः ? तपसा उदाराः, अथवा कीदृशीं भिक्षाय ? तपसा उदारां, तपसा प्रधानां, प्राकृतत्वाद्विभक्तिलिंगव्यत्ययः पुनः कीदृशा धीराः ? धौरेयशीलाः, धौरेयाणां धुरंधराणामिव शीलमुदृढभारोद्वहनसामर्थ्यं येषां ते धौरेयशीलाः. किं कृत्वा धीरा भिक्षाचर्यां चरंति ? कामगुणान् प्रहाय प्रकर्षेण हित्वा के किं यथा? यथाशब्द इवार्थे, के किमिव ? रोहिता मत्स्या रोहितजातीयमीना अबलं जीर्णं जालमिव यथा बलिष्टमत्स्या For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५०९ ॥ Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा- ॥ ५१०॥ C - %+- 45454545455 जीणं जालं छित्वा निर्भयस्थाने चरंति, तथा धीराः कामगुणान् पाशसदृशांस्त्यक्त्वा भिक्षाचर्यामाद्रियंते, अहमपीत्थमेव चरिष्यामीति भावः ॥ ३५॥ इति भृगुवचनं श्रुत्वा ब्राह्मण्याह ॥ मूलम् ॥-नहेव कुंचा समईक्कमंता। तयाणि जालानि दलित्तु हंसा ॥ पलंति पुत्ता य | पई य मज्झं । तेहिं कहं नाणुगमिस्समेक्का ॥ ३६ ॥ व्याख्या-पुत्रौ द्वावपि, पति गुः पुरोहितः, एते त्रयोऽपि मह्यमिति मां दलयित्वा मत्संबंधिस्नेहजालं भोगाभिष्वंगजालं छित्वा पलंति परियांति, परि समंताधांति संयमावनि चरंतीत्यर्थः. एते के इव? क्रौंचाः क्रौंचपक्षिणः, हंसा हंसपक्षिणो वा, ते इव, यथा क्रौंचपक्षिणो हंसपक्षिणश्च ततानि विस्तीर्णानि जालानि दलयित्वा भित्वा समतिकामंतो नानाप्रदेशानुल्लंघयंतो नभसि परियांति गगने परियांति, स्वेच्छया विचरंति, अत्र हि विषयसुखं जालोपमं, निरुपलेपत्वात्साधुवर्त्म नभःकल्पं, उत्तमजीवानां क्रौंचविहंगहंसविहंगोपमानं. यदेते |त्रयोऽपि मां त्यक्त्वा व्रजंति, तदाहमेकाकिनी तान् कथं नानुगमिष्यामि? अपि त्वनुगमिष्याम्येव. ॥ मूलम् ॥-पुरोहियं तं ससुयं सदारं । सुच्चाभिनिक्खम्म पहाय भोए ॥ कुटुंबसारं विउ -OEM For Private And Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie सटीक ॥५११॥ लुत्तमं तं । रायं अभिक्खं समुवाय देवो ॥ ३७ ॥ व्याख्या-अथ यदा चतुर्णा प्रवज्याया मनोऽभूत् तदा किं समभूदित्याह-राजानं तमिषुकारिणं देवी कमला अभीक्ष्णं वारंवारं समुवाच, सम्यक् प्रकारेण शिक्षापूर्वकमुवाच. किं कृत्वा ? पुरोहितं भृगु ससुतं पुत्रसहितं, सदारं सपत्नीकं भोगान् प्रहाय प्रकर्षेण त्यक्त्वा, पुनर्विपुलं विस्तीर्णमुत्तमं तं कुटुंबसारं प्रहाय त्यक्त्वा, कुटुंबं खजनवर्ग, सारं धनधान्यादिकं, उभयमपि त्यक्त्वा, अभिनिःक्रम्य गृहान्निर्गत्य प्रजितमिति श्रुत्वा. तस्य पुरोहितस्य धनादिकं गृहृतं राजानं राज्ञी प्राहेत्यर्थः. ॥ ३७॥ ॥मूलम् ॥-वंतासी पुरिसो रायं । न सो होइ पसंसिओ ॥माहणेण परिचितं । धणं आयाउमिच्छसि ॥ ३८ ॥ व्याख्या-राज्ञी किमुवाचेत्याह-हे राजन् ! यो वांताशी स पुरुषः प्रशंसनीयो न भवेत् श्लाघ्यो न भवेत्. हे राजन् ! ब्राह्मणेन परित्यक्तं धनं त्वमादातुमिच्छसि,ब्राह्मणेन त्यक्तं धनं वाताहारसदृशं गृहीत्वा त्वं श्लाघ्यो न भविष्यसीत्यर्थः. वांतं वदनादुद्गतमाहारमश्नातीत्येवंशीलो वांताशी वाताहारभोक्तेत्यर्थः ॥ ३८॥ ५११॥ For Private And Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५१२ ।। www.kobatirth.org ॥ मूलम् ॥ सवं जगं जइ तुम्हं । सवं वावि धणं भवे ॥ सर्व्वापि ते अपज्जत्तं । नेव ताणाय तं तव ॥ ३९ ॥ व्याख्या - हे राजन् ! यदि सर्वं जगत् समस्तोऽपि भृलोकस्तव भवेत्, तवायत्तः स्यात्, वा अथवा सर्वमपि धनं रजतस्वर्णरत्नादिकमपि तव भवेत् तत्सर्वं जगत् पुनः सर्वमपि धनं ते तवाऽपर्याप्तं भवेत्, तवेच्छापूरणायाऽसमर्थ स्यात्, यत इच्छाया अनंतत्वात् पुनस्तत्सर्वं जगत्, तत्सर्वं धनं च त्राणाय मरणभयाद्रक्षणाय तव न भवेत्, यदि जगद्धनं तवेच्छापूरणाय, अथ च मरणाद्रक्षणायाऽसमर्थ, तदा किं ब्राह्मणपरित्यक्तधनग्रहणेनेत्यर्थः ॥ ३९ ॥ ॥ मूलम् ॥ मरिहिसि रायं जया तया वा । मणोरमे कामगुणे पहाय ॥ एको हु धम्मो नरदेव ताणं । न विज्जई अन्नमिहेह किंचि ॥ ४० ॥ व्याख्या - हे राजन् ! यदा तदा यस्मिंस्तस्मिन् काले मनोरमान् मनोहरान् कामगुणान् प्रहाय प्रकर्षेण त्यक्त्वा मरिष्यसि, म्रियमाणस्य पुरुषस्य धनादि सार्थे न भवति. हे नरदेव ! हु इति निश्चयेनैको धर्म एव त्राणं शरणं विद्यते. इह जगति, इह मृत्यौ वा जीवस्यान्यत्किंचित् त्राणं न विद्यते ॥ ४० ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५१२ ॥ Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 उत्तरा॥ मूलम् ॥-नाहं रमे पक्खिणि पंजरे वा। संताणछिन्ना चरिस्सामि मोणं ॥ अकिंचणा उ सटीक ॥५१३॥ ज्जुकडा निरामिसा । परिग्गहारंभनिअत्तदोसा ॥४१॥ व्याख्या-अहमित्यध्याहारः. हे राजन्नहं न || रमे, रतिं न प्राप्नोमि, वाशब्द इवार्थे, पक्षिणी पंजरे इव, यथा पक्षिणी पंजरे रतिं न प्राप्नोति, अहं संतानच्छिन्ना सती मौनं मुनीनामाचारं चरिष्याम्यंगीकरिष्यामि.छिन्नःसंतानःस्नेहसंततिर्यया सा छिन्नसंताना. पुनः कथंभूता सत्यहं? अकिंचना सचित्ताचित्तद्विविधपरिग्रहरहिता. पुनरहं कथंभूता सती? ऋजु मायारहितं कृतं तपोधर्म यया सा ऋजुकृता. पुनः कथंभूता सती? निरामिषा सती, निःक्रांता आमिषाद्विषयादिपदार्थादिति निरामिषा. विषयादयः पदार्था हि विषयिजीवानां गृद्धिहे* तुत्वादामिषोपमा एव. तस्मादहं निर्विषया सती. पुनः कथंभूता सत्यहं ? परिग्रहारंभनिवृत्तदोषा, परिग्रहश्चारंभश्च परिग्रहारंभौ, तो निवृत्तौ दोषो यस्याः सा परिग्रहारंभनिवृत्तदोषा. ॥४१॥ | ॥ मूलम् ॥-दवग्गिणा जहा रन्ने । डज्झमाणेसु जंतुसु ॥ अन्ने सत्ता पमोयंति । रागदोसबसंगया ॥ ४२ ॥ व्याख्या-अपरं च यथारण्ये दवाग्निना जीवेषु दह्यमानेषु सत्वन्येऽदग्धाः सत्वाः For Private And Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥५१४॥ प्रमोदंते हर्षिता भवंति, मनस्येवं जानंत्येते ज्वलंतु, वयमदग्धास्तिष्टामः. कथंभृतास्ते? रागद्वेषयोवशं गता रागद्वेषग्रस्ताः ॥ ४२ ॥ | ॥ मूलम् ॥-एवमेव वयं मूढा । कामभोगेसु मुच्छिया ॥ डज्झमाणं न बुज्झामो । रागदोसग्गिणा जगं ॥ ४३ ॥ व्याख्या-एवममुनैव दृष्टांतेन वयं मूढा अविवेकिनः कामभोगेषु मूर्छिताः संतो रागद्वेषाग्निना जगदह्यमानं न बुध्यामहे न जानीमहे वयमिति बहुवचनाहहवोऽस्मादृशा जीवा इति ज्ञापनार्थ. ॥ ४३ ॥ । ॥ मूलम् ॥-भोगे भुच्चा वमित्ता य । लहभूय विहारिणो ॥ आमोयमाणा गच्छंति । दिया कामकमा इव ॥ ४४ ॥ व्याख्या-धन्यास्ते जीवा इत्यध्याहारः. ये जीवा भोगान् भुक्त्वा, पुनरुत्तरकाले वांत्वा त्यक्त्वा, अर्थात् साधवो भूत्वा, आमोदमानाः साध्वाचरणीयानुष्ठानेन संतुष्टाः संतो गच्छति विचरंति, वांछितं स्थानं ब्रजंति, ते जीवाः, के इव? कामक्रमा द्विजा इव पक्षिण इव, कामं स्वेच्छया क्रमो विचरणं येषां ते कामक्रमाः स्वेच्छाचारिणः, यथा द्विजाः स्वेच्छया अप्रतिब FOLOCA-CHANCHAR 4304 F॥५१४॥ For Private And Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * - उत्तरा सटोकं -- ॥ ५१५॥ - - द्रविहारत्वेन यत्र यत्र रोचंते तत्र तत्रामोदमाना भ्राम्यंति,एवमेतेऽप्यभिष्वंगाभावात् यत्र यत्र संयमनिर्वाहस्तत्र तत्र यांतीत्याशयः. पुनः कथंभूतास्ते जीवाः? लघुभूतावहारिणः, लघुर्वायुस्तद्भूतास्तदुपमाः संतो विहरंतीत्येवंशीला लघुभूतविहारिणः. अथवा लघुश्चासौ भृतश्च लघुभूतो वायुस्तद्वद्विहरंतीत्येवंशीला लघुभूतविहारिणः, वायुरिवाऽप्रतिबद्धविहारिणः ॥ ४४ ॥ ॥ मूलम् ॥-इमे य बद्धा फंदंति । मम हत्थजमागया ॥ वयं च सत्ता कामेसु । भविस्सामो जहा इमे ॥१५॥ व्याख्या-हे आर्य! इमे च प्रत्यक्षाः शब्दरूपरसगंधस्पर्शादयः पदार्था बद्धा नियंत्रिताः सुदृढीकृता मम हस्ते पुनस्तव हस्ते आगता अपि फंदति स्पंदंति, अस्थितिधर्मतया गत्वरा दृश्यंते, सुरक्षिता अपि यांतीत्यर्थः. एतादृशेषु च गत्वरेषु कामेष्वज्ञा वयं सक्ताः संजाता लिप्ता जाताः. तस्मादेतेषु गत्वरेषु कः स्नेहः? हे स्वामिन्नावां यथेमे पुरोहितादयश्चत्वारो जातास्तथा भविष्यामः ॥४५॥ ॥ मूलम् ॥-सामिसं कुललं दिस्स । बज्झमाणं निरामिसं ॥ आमिसं सवमुज्झित्ता। - - - - For Private And Personal Use Only Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥५१६ ॥ विहरामि निरामिसा ॥ ४६॥ व्याख्या-हे राजन्नहं सर्वमामिषमभिष्वंगहेतुं धनधान्यादिकं उज्झित्ता त्यक्त्वा निरामिषा त्यक्तसंगा सत्यप्रतिबद्धविहारतया विहरिष्यामि. किं कृत्वा ? सामिषमामिषसहितं कुललं गृद्धमपरं पक्षिणं वा परित्यन्यैर्वध्यमानं पीड्यमानं दृष्ट्वा. सामिषः पक्षी ह्यामिषाहारिपक्षिभिः | पीड्यते, अथवा सामिषं सस्पृहं भोजनाद्यर्थे लुब्धं कुललं पक्षिणं परैर्बध्यमानं पोड्यमानं दृष्ट्वा. यतो हि पक्षिणो यदा गृह्यते, तदा तान् भक्ष्यं दर्शयित्वा पाशादिना बध्यंते. आमिषाहारी शकुनिस्तु आमिषदर्शनेनैव लोभयित्वा मीनवध्यते. सह आमिषेण आमिषरसास्वादलोभेन वर्तते इति सा. मिषस्तं सामिषं. ॥ ४६॥ ॥ मूलम् ॥-गिद्धोवमे उ नच्चा णं । कामे संसारवट्ठणे ॥ उरगो सुवन्नपासिव । संकमाणो तणुं चरे ॥४७॥ व्याख्या-हे राजन् ! त्वमपि विषयेभ्यः शंकमानः सन् तनुं स्वल्पं यतनया चरेरिति चरस्व ? विषयेभ्यो भीतिः पदे पदे विधेयेत्यर्थः. किं कृत्वा? गृद्धोपमान् पूर्वोक्तसामिषकुललोपमान् विषयलोलुपान् जनान् ज्ञात्वा. तु पुनः कामान् संसारवर्धकान् ज्ञात्वा, विषयलोलुपाः ॥ ५१६॥ For Private And Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटीक | कामैः पीडिताः संसारे भ्रमंतीति ज्ञात्वा. त्वं क इव शंकमानः सन् ? सुपर्णपाचे गरुडसमीपे उर ग इव सर्प इव. यथा गरुडपाचे सर्पः शनैः शनैः शंकमानः सन् चरति, यथा गरुडो न जानाति ॥ ५१७॥ तथा अविश्वासी सन् स्वल्पं तनु यथास्यात्तथा चलति, तथा त्वमपि गरुडोपमानां विषयाणां विश्वास मा कुर्याः. अत्र हि विषयाणां गरुडोपमानं संयमरूपजीवितापहारकत्वात्. नरस्य हि भोगलोलुपत्वादुरगोपमानं, यत उरगो भोग्येवोच्यते, विषयास्तु दृश्यमानाः सुंदरा गरुडाकाराः, भोगिनां हि विषयेभ्य एव मृत्युः स्यात, तस्माद्विषयेभ्यः शंकनीयमित्यर्थः ॥४७॥ ॥ मूलम् ॥-नागुब्व बंधणं छित्ता । अप्पणो वसहिं वए ॥ एवं पत्थं महाराय । उसुयारित्ति &ामे सुयं ॥४८॥ व्याख्या-हे राजन् ! नाग इव हस्तीव बंधनं छित्वात्मनो वसतिं स्वकीयस्था नं विंध्याटवीं यांति, तथा त्वमपि बलवत्त्वान्नागो विषयशृंखलां छित्वात्मनः स्थानं मुक्तिं ब्रजेः, धीरपुरुषा गजतुल्याः, विषयाःशृंखलातुल्याः, मुक्तिर्विध्याटवीवात्मगजस्य स्थानमुक्तं. हे इषुकारिमहाराज! मयासाधुमुखादिति पथ्यं हितं श्रुतमस्ति, नाहं स्वबुध्ध्या ब्रवीमीत्यर्थः ॥४८॥ 1755-5 ॥५१७॥ For Private And Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥५१८॥ ॥ मूलम् ॥--चइत्ता विउलं रजं । कामभोगे य दुच्चए ॥ निविसया निरामिसा । निन्नेहा निपरिग्गहा ॥ ४९ ॥ सम्मं धम्म वियाणित्ता।चिच्चा कामगुणे वरे॥ तवं पगिजहक्खायं । धोरं घोरपरक्कमा ॥ ५० ॥ एवं ते कमसो बुद्धा । सबै धम्मपरायणा ॥जम्ममच्चुभउविग्गा।दुक्खस्संतगवेसिणो ॥ ५१ ॥ तिसृभिः कुलकं ॥ व्याख्या--एवममुना प्रकारेण ते सर्वेऽपि क्रमशोऽनुक्रमेण षडपि जीवा बुद्धाः प्रतिबोधं प्राप्ताः, किं कृत्वा ? विपुलं विस्तीर्णं राज्यं त्यक्त्वा. च पुनर्दुस्त्यजान् कामभोगांस्त्यक्त्वा. कथंभूतास्ते? सर्वे निर्विषया विषयाभिलाषरहिताः, पुनः कथंभूताः? निरामिषाः स्वजनादिसंगरहिता निःस्नेहाः, पुनः कीदृशाः? निःपरिग्रहा बाह्याभ्यंतरपरिग्रहरहिताः ॥४९॥ पुनस्तेजीवाः किं कृत्वा प्रतिबोध प्राप्ताः?सम्मंसम्यक्प्रकारेण धर्मं साधुधर्म विज्ञाय, पुनर्वरान् दुर्लभान् प्रधानान् | कामगुणांस्त्यक्त्वा, कामस्य मदनस्य गुणकारित्वात्कामवृद्धिकरत्वाद् गुणाः कामगुणास्तान् कामगुणान् दुर्लभान् स्रक्चंदननवनीतादीन कामोद्दीपनौषधादीस्त्यक्त्वा. अत्र पुनः कामगुणग्रहणं तेषामतिशयख्यापनार्थ. पुनः किं कृत्वा? घोरमधीरपुरुषैर्दुरनुचरं यथाख्यातं तीर्थकरोदिष्टं द्वादशविधं तपः प्र HCCCCCCIA. For Private And Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassage si Gyanmandie उत्तरा सटीक ॥५१९॥ गृह्य भावतोंगीकृत्य. पुनः कथंभूतास्ते सर्वे? घोरपराक्रमाः, घोरं पराक्रमं धर्मानुष्टानविधिर्येषां ते घोरपराक्रमाः. पुनः कीदृशास्ते सर्वे ? धर्मपरायणा धर्मध्याने तत्परा इत्यर्थः, पुनः कीदृशास्ते ? जन्ममृत्युभयोद्विग्ना जन्ममरणभीतिभीताः. पुनस्ते सर्वे किं कर्तुमिच्छवः? दुःखस्यांतं मोक्षं गवेषिणो मोक्षाभिलाषिण इत्यर्थः ॥ ५१ ॥ ॥ मूलम् ॥-सासणे विगयमोहाणं । पुत्विं भावेण भाविया ॥ अचिरेणैव कालेणं । दुक्खस्संतमुवागया ॥ ५२ ॥ व्याख्या-पुनस्ते षडपि जीवा अचिरेणैव कालेन स्तोककालेन दुःखस्य संसारस्यांतमवसानमर्थान्मोक्षमुपागता मोक्ष प्राप्ताः. कीदृशास्ते? विगतमोहानां वीतरागाणां शासने तीर्थे पूर्व पूर्वस्मिन् भवे भावनया सम्यविक्रयाभ्यासरूपया द्वादशविधमनःपरिणतिरूपया भाविता रंजितात्मानः ॥५२॥ अथ तेषां सर्वेषां षण्णामपि जीवानां नामान्याह ॥ मूलम् ॥-राया य सह देवीए । माहणो य पुरोहिओ ॥ माहणी दारगा चेव । सवे ते परिनिव्वुडेत्तिबेमि ॥ ५३॥ व्याख्या-राजा इषुकारी, देव्या पट्टराझ्या कमलया सह, ब्राह्मणो भृ OACHINCHARACTICESCAM ॥ ५१९॥ For Private And Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥ ५२०॥ गुनामा पुरोहितो राज्ञः पूज्यः, पुनर्ब्राह्मणी पुरोहितस्य पत्नी यशा, च पुनारको ब्राह्मणब्राह्मण्योः पुलो, एते सर्वे परिनिर्वृता मोक्षं प्राप्ताः, इत्यहं ब्रवीमि. इति सुधर्मास्वामी जंबूस्वामिनं प्राह. इतीषुकारीयमध्ययनं चतुर्दशं संपूर्णं. ॥ १४ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रोलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायामिषुकारीयस्याध्ययनस्यार्थः संपूर्णः ॥१४॥ श्रीरस्तु॥ COLOR-CHANNECOLOCALCICAL 5 ॥अथ पंचदशमध्ययनं प्रारभ्यते ॥ चतुर्दशेऽध्ययने निर्निदानस्य गुणः प्रोक्तः, स च निर्निदानगुणो हि मुख्यवृत्त्या भिक्षोरेव भवति, अतो भिक्षोर्लक्षणमाह ॥ मूलम् ॥-मोणं चरिस्सामि समिच्च धम्मं । सहिए उज्जुकडे नियाणछिन्ने ॥ संथवं ज- हिज अकामकामो । अन्नायएसी परिवए जे स भिक्खू ॥१॥ व्याख्या-य एतादृशः सन् परित्र ५२०॥ For Private And Personal Use Only Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir उत्तरा सटोक ॥ ५२१॥ जेत्, अनियतमप्रतिबद्धं यथास्यात्तथा विहरेविहारं कुर्यात् स भिक्षुरुच्यते. स इति कः? यः पूर्व | मनस्येवं जानाति, अहं मौनं, मुनीनां कर्म मौनं साधुधर्म चरिष्यामि श्रामण्यमंगीकरिष्यामि. किं कृत्वा? धर्म दशविधं पंचमहाव्रतदीक्षां समेत्य प्राप्य, पुनयों दीक्षां गृहीत्वा संस्तवं पूर्वपश्चासंस्तवं परिचयं कुटुंबस्नेहं जह्यात् त्यजेत्. परं कीदृशः सन् ? सहिए इति सहितः स्थविरैर्बहुश्रुतैः साधुभिः सहितः, साधुयेकाको न तिष्टेत्. 'इक्कस्स कओ धम्मों' इत्युक्तत्वात्. अथवा कथंभूतः सन् ? खहितः सन्, स्वस्य हितं यस्य स स्वहित आत्महिताभिलाषी. पुनः कीदृशः? उजुकडे ऋजु सरलं कृतं मायारहितं तपो येन स ऋजुकृतः, अशठानुष्टानकारीत्यर्थः. पुनः कीदृशः? 'नियाणछिन्ने छिन्ननिदानो निदानशल्यरहित इत्यर्थः. पुनः कीदृशः? अकामकामो न विद्यते कामस्य कामोऽभिलाषो यस्य सोऽकामकामः कामाभिलाषरहितः, पुनः कीदृशः? 'अन्नायएसी' अज्ञातैषी, यत्र कुले तस्य साधोस्तपोनियमादिगुणो न ज्ञातस्तत्रैषयते ग्रासादिकं गृहीतुं वांछते, इत्येवंशीलोऽज्ञातैषी. य एवंविधः स 17॥५२१ ॥ भिक्षुरित्युच्यते. अनेन सिंहतया निःक्रम्य सिंहतया विहरणं भिक्षुत्वनिबंधनं प्रोक्तं साधूनां. चतु Orand For Private And Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा- भंगी यथा-सिहत्ताए निक्खमंति सिहत्ताए विहरंति. सियालत्ताए निक्खमंति सियालत्ताए ॥ ५२२॥ विहरंति. सिहत्ताए निक्खमंति सियालत्ताए विहरंति. सियालत्ताए निक्खमंति सिहत्तााए विहरंति. Pएवं चतुर्भग्युक्ता. तत्र सर्वोत्तमा सिंहतया निःक्रमणं सिंहतया च पालनं, तच्च यथा स्यात्तथा ॥१॥ पुनराह। ॥ मूलम् ॥-रागोवरयं चरिज लाढे । विरए वेयवियायरक्खिए ॥ पन्ने अभिभूय सबदंसी जे। कम्हिवि न मुच्छिए स भिक्खू ॥२॥ व्याख्या-पुनः स भिक्षुरित्युच्यते. स इति कः? यो परागोपरतं यथा स्यात्तथा रागरहितं यथा स्यात्तथा चरेत्. परं कीदृशः सन्? विरतोऽसंयममार्गा निवृत्तः, पुनः कीदृशः सन् ? वेदविदात्मरक्षितः, वेद्यते ज्ञायतेऽर्थोऽनेनेति वेदः सिद्धांतस्तस्य वेदनं विद् ज्ञानं वेदवित् सिद्धांतज्ञानं, तेनात्मा रक्षितो दुर्गतिपतनायेन स वेदविदात्मरक्षितः. पुनः कीदृशः ? पन्ने प्राज्ञो हेयोपादेयबुद्धिमान्. पुनयोंऽभिभूय परीषहान् जित्वा तिष्टतीत्यध्याहारः. पुनः कीदृशः? सर्वदर्शी, सर्व प्राणिगणमात्मवत्पश्यतीति सर्वदर्शी. पुनर्यः कस्मिंश्चित्सचित्ताचित्तवस्तुनि For Private And Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटीक ॥५२३॥ न मूर्छितोऽलोलुप इत्यर्थः ॥ २॥ ॥ मूलम् ॥-आकोसवहं विदित्तु धीरे।मुणी चरे लाढे निच्चमायगुत्ते ॥ अविग्गमणे असंपहिहे। जे कसिणं अहियासए स भिक्खु ॥३॥ व्याख्या-पुनः स भिक्षुरित्युच्यते. स इति कः? य आक्रोशश्च वधश्चानयोः समाहार आक्रोशवधं वाक्तर्जनताडनं विदित्वा स्वकर्मफलं ज्ञात्वा धीरस्तदाक्रोशवधादिसहनशीलो मुनिर्वाग्गुप्तियुक्तः सन् चरेत् साधुवम॑नि विहरेत्. पुनः कीदृशः सन्? लाढः साध्वनुष्टाने तत्परः. पुनः कीदृशः? नित्यमात्मगुप्तः, गुप्तोऽसंयमस्थानेभ्यो रक्षित आत्मा येन स गुप्तात्मा, प्राकृतत्वाद्विपर्ययः. पुनः कीदृशः? अव्यग्रमना अनाकुलचित्तः. पुनः कीदृशः? असंप्रहृष्ट आक्रोशादिषु न प्रहर्षवान्, कश्चित्कदाचित्कस्मैचिद् दुर्वचनैर्निर्भर्त्सयति तदा हर्षितो न भवतीत्यर्थः. पुनर्यः कृत्स्नं समस्तमाकोशवधमध्यास्ते सहते समवृत्तिर्भवति स साधुरित्यर्थः ॥३॥ ॥ मूलम् ॥-पंतं सयणासणं भइत्ता। सीउण्हंपि विविहं च दंसमसगं ॥ अवग्गमणे अ PH५२३॥ | संपहिहे । जे कसिणं अहियासए स भिक्खू ॥ ४ ॥ व्याख्या-पुनर्यः प्रांतमसारमप्रधान शयन CA-A-C5%A RC+ For Private And Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा +सटोकं 1॥५२४।। मासनं, उपलक्षणत्वाद्भोजनाच्छादनादिकं भजित्वा सेवयित्वा, पुनः शीतोष्णं, च पुनर्विविधं देशमशकं रुधिरपानकरं जंतुगणं सकलं प्राप्य अव्यग्रमना भवेत् स्थिरचित्तो भवेत्. पुनर्यः सम्यक् शयनासनभोजनाच्छादनलाभात्, शीतायुपद्रवरहितस्थानलाभात्, तथा दंशमशकादिरहितस्थानलाभादसंप्रहृष्टो भवति हर्षितो न भवति, समसुखदुःखो भवति, एतादृशः सन्नेतत्सर्वमध्यास्ते स भिक्षुरित्युच्यते. ॥४॥ E-CONCCCCCCCARECAL ॥ मूलम् ॥-नो सक्रियमिच्छई न पूयं । नोवि य वंदणगं कओ पसंसं॥ से संजए सुब्बए तवस्ती । सहिए आयगवेसए स भिक्खू ॥५॥ व्याख्या-स भिक्षुर्भवेत्. स इति कः? यः सत्कृतं सत्कारमात्मनः सन्मुखं जनानामागमनमम्युत्थानादिकं, विहारं कुर्वतोऽनुगमनेन संप्रेषणं, इ. | त्यादिकं नो इच्छति. पुनर्यः पूजां वस्त्रपात्राहारादिभिरर्चा नेच्छति. अपि च पुनवंदनकं द्वादशावतपूर्वकं नमनं, तदपि न वांछति. कुतश्चित्पुरुषात्प्रशंसामपि नो इच्छति. स संयतः, सम्यग् यतते ॥ ५२४॥ For Private And Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक साध्वनुष्ठाने यत्नं कुरुते इति संयतः. पुनः कीदृशः? सुव्रतः शोभनव्रतधारकः, पुनर्यः सहितः सर्वजीवेषु हितान्वेषी, अथवा ज्ञानदर्शनाभ्यां सहितः. पुनर्य आत्मानं कर्ममलापहारेण शुद्धं गवेष-| यतीत्यात्मगवेषकः. पुनर्यस्तपस्वी. ॥५॥ ॥ ५२५॥ ॥ मूलम् ॥-जे पुण जहाइ जीवियं । मोहं वा कसिणं निअच्छइ ॥ नरनारिं पजहे सया तवस्सी । न य कोऊहलं उवसेवई स भिक्खू ॥ ६ ॥ व्याख्या-यः पुनस्तं हेतुं जहाति. तं कं? येन हेतुना येन कृतेन जीवितं संयमजीवितव्यं जहाति. पुनर्येन कृत्वा मोहं वा मोहनीयकर्म क| षायनोकषायरूपं कृत्स्नं संपूर्ण नियच्छति बध्नाति. तादृशं नरं नारी स्त्री सदा सर्वदा प्रजह्यात्. कोऽर्थः? येन पुरुषस्त्र्यादिना कृत्वा संयमं याति, येन कृत्वा मोहकर्मोदयः स्यात्, तंप्रति यस्त्यजेत् | स भिक्षुरित्यर्थः. पुनर्यस्तपस्वी तपोनिरतः, पुनर्यः कौतूहलं स्यादिविषयं, अथवा नाटकेंद्रजालादिकौतुकं न चोपसेवते, स भिक्षुरित्युच्यते. ॥ ६ ॥ CLACEAAAC-AL ॐॐॐ ५२५॥ For Private And Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा॥ ५२६॥ HERERAKॐ ॥मूलम् ॥-छिन्नं सरं भोममंतरिक्खं । सुविणं लक्खणदंडवच्छविजं ॥ अंगवियारं सरस्स वजयं । जो विजाहिं न जीवई स भिक्खू ॥७॥ व्याख्या-पुनः स भिक्षुरित्युच्यते. स कः? य इत्यादिभिर्विद्याभिन जीवत्याजीविका न करोति. ताः का विद्याः? छिद्यते इति छिन्न, वस्त्रादीनां मूषकादिना दशनं, अग्न्यादिप्रज्वलनं, कज्जलकर्दमादिना लिंपनं स्फटनमित्यादिशुभाशुभविचारसूचिका विद्या छिन्नमित्युच्यते. यदा हि वस्त्रे नूतने किंचिद्विकारे सति विचारः क्रियते, यदुक्तं रत्नमालायां-निवसंत्यमरा हि वस्त्रकोणे । मनुजाः पार्श्वदशांतमध्ययोश्च ॥ अपरेऽपि च रक्षसां त्रयोंशाः । शयने चासनपादुकासु चैवं ॥१॥ कजलकर्दमगोमयलिप्ते । वाससि दग्धवति स्फटिते वा ॥ चिंत्यमिदं नवधा विहितेऽस्मि-निष्टमनिष्टफलं च सुधीभिः ॥२॥ भोगप्राप्तिर्देवतांशे नरांशे। पुत्राप्तिः स्याद्राक्षसांशे च मृत्युः ॥ प्रांते सर्वांशेऽप्यनिष्टं फलं स्यात् । प्रोक्तं वस्त्रे नूतने साध्वसाधु ॥३॥ वस्त्रपरिधानशुभाशुभफलसूचकयंत्रम् CSCA- KA-NCCCCCCCCC ॥ ५२६॥ For Private And Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा देवः ॥५२७॥ रक्षः देवः | इत्यादिविद्यया जीविकां न कुर्यात्स साधः. पुनर्यः सरमिति स्वर- सटोक विद्यां न प्रयुक्ते, स्वरं हि-षड्जऋषभगांधार-मध्यमः पंचमस्तथा ॥ मनुजः रक्षः मनुजः धैवतो निषधः सप्त । तंत्रीकंठोद्भवाः खराः ॥१॥ षड्ज रौति मयूरो । देवः रक्षः देवः |पंचमरागेण जल्पते परभृत॥इत्यादिविद्या इत्यादिसंगीतशास्त्रं. पुनर्भोमं, भूमो भवं भोमं भूकंपादि.अंतरिक्षमुल्कापातादि, ऋतुंविना वृक्षादिफलनमित्यादिलक्षणा विद्या. स्वप्नं । स्वप्नगतंशुभाशुभलक्षणं स्वप्नविद्या.लक्षणं स्त्रीपुरुषाणां सामुद्रिकशास्त्रोक्तं, तुरंगगजादीनां शालिहोत्रगजपरिक्षादिशास्त्रोक्तं, दंड दंडविद्या, वंशदंडादिपर्वसंख्याफलकथनं. वास्तुविद्या प्रासादानां गृहाणां विचारकथनं वास्तुशास्त्रोक्तं. अंगविद्या शरीरस्पर्शनस्य नेत्रादीनां स्फुरणस्य वा विचारोंगविचारशास्त्रं. पुनः स्वरस्य विजयो दुर्गाशृगालीवायसतित्तरादीनां स्वरस्य विजयस्तस्य शुभाशुभनिरूपणा ॥५२७॥ भ्यासः. य एताभिर्विद्याभिराजीविकां न करोति स भिक्षुरित्यर्थः ॥७॥ For Private And Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie सटीक १५२८॥ CCC- ॥ मूलम् ॥-मंतं मूलं विविहं विजचिंत । वमणविरेयणधूमनेत्तसिणाणं ॥ आउरे सरणं आयतिगच्छियं च । तं परिन्नाय परिवए स भिक्खू ॥८॥ व्याख्या-पुनः स भिक्षुरित्युच्यते. स इति कः? य एतत् सर्व परिज्ञाय परि समंताद् ज्ञात्वा परिज्ञाय परिव्रजेत् साधुमार्गे चरेत्, 'जाणि| यवा नो समायरियवा' इत्युक्तेः. एतत् किं किं? मंत्रं ओम् ह्रीम्प्रभृतिकं स्वाहांतं देवाराधनं. मूलं मूलिका राजहंसीशंखपुष्पीशरपुंखादिगुणसूचकं शास्त्रं. पुनर्विविधं नानाप्रकारं वैद्यचिंतं. वैद्यकशास्त्रस्यौषधचिकित्सालक्षणस्य चिंतनं वर्जयेत्, विदलं शूली कुष्टी मांसं ज्वरी घृतमित्यादि. पुनर्वमनं वमनादिकरणोपायं, अथवा वमनफलं, ज्वरादौ वमनं श्रेष्टं, तथा विरेचन विरेचगुणकथनं तदोषधप्रयोगचिंतनं. धूमो मनःशिलादिसंबंधी भूतत्रासनादिकः. नेत्रशब्देन नेत्रसंस्कारकं गुटीचूर्णादिकं. स्नानमपत्यार्थं मंत्रौषधीभिः संस्कृतजलैमूलादिस्नानं, अथवा रोगमुक्तस्नानं वा. पुनरातुरे इति आतुरस्य रोगादिपीडितस्य हा मातरित्यादिस्मरणं, आत्मनश्चिकित्सितं रोगप्रतिकारचिंतनं परित्यजेत. एतत्सर्वं परिज्ञायात्मनः परस्य वोभयथा परिव्रजेत्, साधुमार्ग यायादित्यर्थः ॥ ८॥ %4-04-CANCHAR 11५२८॥ 1-5 For Private And Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५२९ ।। 59 www.kobatirth.org ॥ मूलम् ॥ - खत्तिगणउग्गरायपुत्ता । माहणभोइय विविहा य सिप्पिणो ॥ नो तेसिं वयइ सिलोगइयं । तं परिन्नाय परिवए स भिक्खू ॥ ९ ॥ व्याख्या - स भिक्षुरित्युच्यते स इति कः ? यस्तेषां गाथोक्तानां श्लोकः कीर्तिर्यथा, एते भव्याः पूज्या इति एते पूजायोग्याः, एतेषां पूजा कर्तव्या, एतेषां कोर्तिकरणे, एतेषां पूजाया उपदेशे च न कश्चिल्लाभः स्यात्, साघुनैतेषां कीर्तिपूजे न कर्तव्ये इत्यर्थः एते के के ? ये क्षत्रिया राजानः, तथा गणा मल्लादीनां समूहाः, पुनरुप्राः कोट्टपालाः, राजपुत्रा राजकुमाराः, ब्राह्मणाः प्रसिद्धाः, भोगिनो भोगवंशोद्भवाः, अथवा भोगिनो विषयभोक्तारः, च पुनर्विविधा नानाप्रकाराः शिल्पिनश्चित्रकारसूत्रधारस्वर्णकारलोहकारादयो ये वर्तते, तान् परिज्ञायोभयथा ज्ञात्वा साधुः साधुमार्गे परिव्रजेत् ॥ ९ ॥ ॥ मूलम् ॥ - गिहिणो जे परिवइएण दिट्टा । अप्पवईएण च संधुया हविज्जा ॥ तेसिं इह लोइयफलठ्ठा । जो संथवं न करेइ स भिक्खू ॥ १० ॥ व्याख्या – यस्तैर्गृहस्थैः सह इहलोकफलार्थ संस्तवं परिचयं न करोति, प्राकृतत्वात् तेसिमिति तृतीयास्थाने षष्टी तैर्गृहस्थैः कैः ? ये गृहस्थाः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ५२९ ॥ Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं 544554% परिबजितेन गृहीतदीक्षेण दृष्टाः, चशब्दः पुनरर्थे. पुनरप्रवजितेनाऽगृहीतदीक्षेण गृहस्थाश्रमस्थितेन संस्तुताः कृतपरिचयाः स्युः, तैः सहालापसंलापमिहलोकस्वार्थाय न कुर्यात्, स साधुरित्यर्थः ॥ १०॥ ॥मूलम् ॥-जं किंचि आहारपाणगं । विविहं खाइमसाइमं परेसि लध्धुं ॥ जो तं तिीवहेण नाणुकंपो । मणवयणकायसुसंवुडे न स भिक्ख ॥ ११॥ व्याख्या-स भिक्षुर्न भवति, स का? यः परेसि इति परेभ्यो गृहस्थेभ्य आहारमन्नादिकं, पानकं दुग्धादिकं, पुनर्विविधं नानाप्रकारं खादिमं खजूरादिकं, स्वादिमं लवंगादिकं लब्ध्वा, तमिति तेनाशनपानखादिमस्वादिमादिना चतुर्विधेन, त्रिविधेन मनोवाक्काययोगेन नानुकंपते, ग्लानबालादीन्नोपकुरुते. कोऽर्थः? योऽशनपानखादिमस्खादिमाहारं लब्ध्वा बालवृद्धानां साधूनां तेनाहारेण संविभागं न करोति स साधुन भवतीत्यर्थः, 'असंविभागी न हु तस्स मोक्खं' इत्युक्तेः. पुनः साधुः कीदृग्भवति? मनोवाकाययोगेन सुतरां संवृतः पिहिताश्रवद्वारः. ॥ ११ ॥ ॥ मूलम् ॥-सयणासणपाणभोयणं । विविहं खाइमसाइमं परेसिं ॥ अदए पडिसेहिए नि 151551545-15 ५३०॥ % For Private And Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ५३१ ॥ www.kobatirth.org 1 यंते । जे तत्थ न पउस्सई स भिक्खु ॥ १३ ॥ व्याख्या - पुनर्यः शयनासनपानभोजनं, पुनर्विविधं खादिमस्वादिमं, परेण गृहस्थेनादत्ते, अथवा गृहे साधौ प्रतिषिद्वे सति तस्मिन् गृहस्थे प्रद्वेषं न करोति, न प्रद्वेष्टि. कोऽर्थः ? यदा कश्चित्साधुः कस्यचिद् गृहस्थस्य गृहे गतस्तस्य च गृहस्थस्य गृहे प्रभृतं शयनं शय्या, चाशनं मोदकादिकं, पानं खर्जूरद्राक्षादिपानीयं शर्करादिजलं, प्रासुकं तंडुलप्रक्षालनजलं वा, भोजनं तंडुलदाल्यादि, पुनर्विविधं नानाप्रकारं खादिमं खर्जूरनालिकेरगरिकादिकं, स्वादिमं लवंगैलाजातिफलतजादिकं वर्तते, परं स गृहस्थः साधवे न प्रददाति, अथवा पुनर्निवारयति, यथा रे भिक्षो! अब नागंतव्यमिति तद्वाक्यं श्रुत्वेति न जानाति, धिगेनं गृहस्थं दुष्टं, यः प्रभूते वस्तुनि सति मह्यं न ददाति, अथ च मां निवारयतीति द्वेषं न विधत्ते, स साधुर्भिक्षुरित्युच्यते ॥ १३ ॥ ॥ मूलम् ॥ आयामगं चेव जवोदणं च । सीयं च सोवीरजवोदगं च ॥ नो हीलए पिंड निरसं तु पंतं । कुलाई परिवए स भिक्खू ॥ १४ ॥ व्याख्या - यः प्रांतानि कुलानि परिव्रजेत्, प्रां For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५३१ ॥ Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥५३२॥ CA-CHIN | तानि दुर्बलानि, चित्तवित्ताभ्यां दुर्बलानि, एतादृशानि कुलान्याहारार्थ परिव्रजेत्, सर्वदा धनिना| मेव कुलेषु यो न याति, सर्वदा दानशौंडानामेव कुलेषु न याति, ततो हि नियतपिंडसेवनात्साधोधर्महानिः स्यात्. तु पुनर्य आयामकं धान्यस्याऽवश्रवणं, च पुनर्यवोदनं यवभक्तं, पुनः शीतं चिरकालीनं, पुनः सौवीरं कांजिकं, पुनर्यवोदकं यवप्रक्षालनजलमित्यादिकं, पुनर्यन्नीरसं पिंडं सर्वथा | रसवर्जितमेतादृशमाहारं पानीयं गृहस्थानां गृहाल्लब्धं यो न हीलयेन्न निंदेत्, कदन्नमिदं, कुत्सितं पानीयमेतदित्यादिवचनं न ब्रते, स साधुर्भिक्षुरित्युच्यते. ॥ १४ ॥ ॥ मूलम् ॥-सदा विविहा भवंति लोए । दिवा माणुस्सया तहा तिरिच्छा ॥ भीमा भयभेरवा उराला । जे सुच्चा न विहजइ स भिक्खू ॥ १५॥ व्याख्या-य एतादृशान् शब्दान् श्रुत्वा न विहजइ न व्यथते, धर्मध्यानान्न चलते स भिक्षुरुच्यते. एतादृशान् कीदृशान् ? ये शब्दा लोके दिव्याः. दिवि भवा दिव्याः, देवैर्भयाय कृताः, पुनर्ये शब्दा मानुष्यका मनुष्यैः कृता मानुष्यकाः, तथा ये शब्दास्तिरश्चीनास्तैरश्चास्तिर्यग्भ्यो भवास्तिरश्चीना भवंति, तान् श्रुत्वा न क्षोभं प्राप्नोति. C O-COMCT-OCA *॥५३२॥ For Private And Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥५३३।। कीदृशाः शब्दाः? भयभैरवाः, भयेन भैरवा भयभैरवाः, अत्यंतसाध्वसोत्पादकाः, पुनः कीदृशाः? उदारा महांतो भवंति. ॥१५॥ ॥मूलम् ॥-वाय विविहं समिच्च लोए । सहिए खेयाणगए य कोवियप्पा । पन्ने अभिभूय | सव्वदंसी। उवसंते अविहेडए स भिक्खू ॥ १६ ॥ व्याख्या-यः पुनलोंके विविधं वादं समेत्य अविहेठको भवेत्, कस्यचिद् बाधको न भवेत्, कस्यचित्पक्षपातं न कुर्यात्. लोके हि बहूनि दर्शनानि संति, ते परस्परं वादं कुर्वति, अन्योन्यं मतं दूषयंति, मुंडा जटाधारिभिः, नग्ना वस्त्रधारिभिः, गृहस्था | वनवासिभिः, इत्यादिस्वस्वमताभिप्रायवचनरूपं वादं कृत्वा कस्यापि बाधां न कुर्यादित्यर्थः. कीदृशो यः? सहितो ज्ञानदर्शनचारित्रसहितः, पुनः कीदृशः? खेदानुगतः, खेदयति मंदीकरोति कर्मानेने| ति खेदः संयमः, तेनानुगतः खेदानुगतः सप्तदशविधसंयमरतः, पुनः कीदृशः? कोविदात्मा, कोविदो लब्धशास्त्रपरमार्थ आत्मा यस्येति कोविदात्मा. पुनः कीदृशः? प्राज्ञःप्रकर्षेणान्येभ्य आधिक्येन जानातीति प्राज्ञः सारबुद्धिमान्. पुनः कीदृशः? अभिभूय सर्वदर्शी, अभिभूय परीषहान् जित्वा HODHI1545453 For Private And Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥५३४॥ BBS रागद्वेषो निवार्य सर्वजंतुगणमात्मसदृशं पश्यतीत्येवंशीलः सर्वदर्शी. पुनः कीदृशः? उपशांतः कषा- सटीक यरहितः स्यात्, स भिक्षुरित्युच्यते. ॥ १६ ॥ ॥ मूलम् ॥–असिप्पजीवी अगिहे अमित्ते । जिइंदिए सव्वउ विप्पमुक्के ॥ अणुक्कसाई लहु अप्पभक्खी । चिच्चा गिहं एग चरेस भिक्खुत्तिबेमि ॥ १६ ॥ व्याख्या-स भिक्षुर्भवेत्, स इति कः? यो गृहं द्रव्यभावभेदेन द्विविधं त्यक्त्वैक एकाकी रागद्वेषरहितोऽसहायो वा चरतीत्येकचरः | स्यात्. कथंभूतः सः? अशिल्पजीवी शिल्पेन विज्ञानेन जीवते आजीविकां करोतीति शिल्पजीवी. न शिल्पजीवी अशिल्पजीवी, चित्रकरणादिविज्ञानेनाजीविकां न करोतीत्यर्थः, पुनः कीदृशः? अगृहो न विद्यते गृहं यस्य सोऽगृहः स्त्रीपरिचयरहितः, अथवा गृहस्थैः सह परिचयरहितः. पुनः कीदृशः? अमित्रः शत्रुमित्ररहितः, पुनः कीदृशः? जितेंद्रियः. पुनः कीदृशः? सर्वतो विप्रमुक्तो बाह्याभ्यंतरसंयोगाद्विप्रमुक्तः सर्वपरिग्रहरहितः. पुनः कीदृशः? अणुकषायो मंदकषायीत्यर्थः. पुनः कीदृशः? लघ्वल्पभक्षी, लघूनि निःसाराणि वल्लचणकनिःपावककुलत्थमाषादिप्रासुकाहाराणि, तानि स्तोकानि P५३४॥ For Private And Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersari Gyarmandie उत्तरा ॥५३५॥ भक्षितुं शीलं यस्य स लघ्वल्पभक्षी नीरसस्तोकाहारकारीत्यर्थः. अथवा लघु प्रासुकं च तदल्पं च लवल्पं तदाहारं भक्षितुं शीलं यस्य स लघ्वल्पभक्षी. अथवा लघुः क्षीणकर्मा स चासावल्पभक्षी च लघ्वल्पभक्षी, इत्यहं ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनं प्राह. ॥ १६ ॥ इति भिक्षुलक्षणाध्ययनं पंचदशं संपूर्ण. ॥१५॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां भिक्षुलक्षणाध्ययनं पंचदशं संपूर्ण. ॥ १५ ॥ ॥ अथ षोडशमध्ययनं प्रारभ्यते ॥ पंचदशेऽध्ययने हि भिक्षुगुणा उक्ताः, ते भिक्षुगुणा हि ब्रह्मचर्ययुक्तस्य साधोर्भवंति. अतः | षोडशेऽध्ययने ब्रह्मचर्यस्य समाधिस्थानान्युच्यते १५३५॥ ॥ मूलम् ॥–सुयं मे आउसंतेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस 5 For Private And Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोकं ॥५३६।। SADASARSWAS बंभचेरसमाहिठाणा पन्नता, जे भिक्खू सुच्चा निसम्म संजमबहले संवरबहले समाहिबहले गुत्ते गुत्तिदिए गुत्तभयारी सया अप्पमत्ते विहरिजा ॥ व्याख्या-श्रीसुधर्मास्वामी स्खशिष्यं जंबूस्वामिनं प्राह-हे आयुष्मन् ! मे मया श्रुतं, तेणं इति तेन भगवता ज्ञानवता तीर्थकरेणाख्यातं,श्रीमहावीरेण | स्वामिनोक्तं, आसन्नत्वात्तस्यैव ग्रहणं. पुनरिह श्रीजिनशासने स्थविरैर्गणधरैर्भगवद्भिर्माहात्म्यवद्भिस्तीर्थकरोक्तार्थधारणशक्तिमद्भिर्दश ब्रह्मचर्यसमाधिस्थानान्युक्तानि, ब्रह्मचर्यस्य कारणान्युक्तानि.कोऽर्थः? ममैवैषा बुद्धिर्नास्ति. किंतु तीर्थकरैः पुनर्गणधरैर्गोतमादिभिः स्वापेक्षया वृद्धैरेवमुक्तं, तथैव मयोच्यते. यानि ब्रह्मचर्यसमाधिस्थानानि भिक्षुः श्रुत्वा शब्दतः श्रवणे धृत्वा, निशम्यार्थतो मनस्यवधार्य संयमबहुलः सन्, बहुलःप्रधानप्रधानतरस्थानप्राप्त्योत्तमः संयमो यस्य स बहुलसंयमो वर्धमानपरिणामचारित्रः सन् विहरेत्. पुनर्यानि ब्रह्मचर्यसमाधिस्थानानि श्रुत्वा संवरबहुलः, संवर आश्रवनिरोधः, स बहुलो यस्य स संवरबहुलः, प्रधानाश्रवद्वारनिरोधः, पुनःसमाधिबहुलो बहुलसमाधिः प्रधानचित्तस्वास्थ्ययुक्तः सन् विहरेत्. पुनर्यानि ब्रह्मचर्यसमाधिस्थानानि श्रुत्वा भिक्षुर्गुप्तो मनोवा ॥५३॥ For Private And Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥५३७॥ कायगुप्तियुक्तः गुप्तेंद्रियःसन्, अत एव गुप्त नवगुप्तिसेवनाद गुप्तं सुरक्षितं ब्रह्य चरितुं सेवितुंशीलं यस्य स गुप्तब्रह्मचारी स्थिरब्रह्मचर्यधारकः सन् सदा सर्वदाऽप्रमत्तोऽप्रमादो सन् विहारं कुर्यात्. यतो हि पूर्व यः साधुर्ब्रह्मचर्यसमाधिस्थानानि शृणोति स साधुर्ब्रह्मचर्यपालने स्थिरो भवति. यदुक्तं-सुच्चा जाणइ कल्लाणं । सुच्चा जाणइ पावगं ॥ उभयपि जाणइ सोचा । जं सेयं तं समायरे ॥ १॥ इति | श्रुत्वा जंबूः प्राह ॥मूलम् ॥ कयरे खल थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता? जे भिक्ख सुच्चा निसम्म संयमबहले संवरवहले समाहिबहले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमते विहरेजा. व्याख्या-हे स्वामिन् ! यानि ब्रह्मचर्यस्थानानि भिक्षुःसाधुःशब्दतःश्रुत्वा, अर्थतो हृद्यवधार्य संयमबहलः संवरबहुलः सामाधिबहुलो गुप्तो गुप्तेंद्रियो गुप्तब्रह्मचारी सदाऽप्रमादो विचरेत्, तानि खलु निश्चयेन कतराणि कानि ब्रह्मचर्यसमाधिस्थानानि तैः स्थविरैर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रतिपादितानि? यानि भिक्षुः श्रुत्वा निशम्य संयमबहुलः संवरबहुलो गुप्तो गुप्तेंद्रियो गुप्तब्रह्मचारोसदाऽप्रमत्ताः HOCOLANCHOCOCCA. ॥५३७॥ For Private And Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटोक सन् विहरेत्. इति जंबूस्वामिनः प्रश्नवाक्यं श्रुत्वा सुधर्मास्वामी प्राह ॥ मूलम् ॥-इमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सुच्चा निसम्म संयमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते वि हरिजा. व्याख्या-हे जंबू! इमानि प्रत्यक्षं वक्ष्यमाणानि खलु निश्चयेन तानि स्थविरैर्भगवद्भिर्दश ॐ ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, यानि दश ब्रह्मचर्यसमाधिस्थानानि शब्दतः श्रुत्वा, निशम्या- | र्थतो हृद्यवधार्य भिक्षुः साधुः संयमबहुलः समाधिबहलो गुप्तो गुप्तेंद्रियो गुप्तब्रह्मचारी सर्वदाप्रमतोऽप्रतिबद्धविहारी सन् विचरेत. तानि समाधिस्थानानि निरूपयति ॥ मूलम् ॥ तं जहा-विवित्ताई सयणासणाई सेविजा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे. व्याख्या-तद्यथा-तानि यथा संति तथा निरूपयामि, हे जंबू! स निग्रंथो भवेत् , स इति कः? यो विविक्तानि स्त्रीपशुपंडगादिभिर्विरहितानि शयनानि पट्टिकासंस्तारकादीनि, अर्थात् शयनादीनां स्थानानि सेवेत कायेनानुभवेत् , अयमन्वयार्थः. यः स्त्रीपशु ॥५३८॥ For Private And Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोक पंडकादिरहितस्थानानि सेवेत स निग्रंथो भवेदित्यर्थः. अथ व्यकिरेकेणार्थमाह-यस्मिन् सति यद्भवेत् सोऽन्वयः. यस्मिन्नसति यन्न भवेत् स व्यतिरेकः. व्यतिरेकं दर्शयति-'नो इत्थीपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ, से निग्गंथे' हे जंबू! स निग्रंथो नो भवेत्, स कः? यः स्त्रीपशुपंडकादिसंसक्तानां स्त्रीपशुपंडकादिसेवितानां शयनासनानां सेवितोपभोक्ता भवेत्. इति वचनं श्रुत्वा शिष्यः प्राह। ॥ मूलम् ॥-तं कहमिति चेत् आयरियाह. व्याख्या-हे स्वामिन् ! तत्पूर्वोक्तं कथं? केनोत्पत्तिप्रकारेण? इति चेदेवं यदि मन्यसे इति शिष्येण पृष्टव्ये सत्याचार्य आह ॥ मूलम् ॥-निग्गंथस्स खलु इत्थियपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायक हविज्जा, केवलिपन्नत्ताओ धम्माओ भंसेजा, तम्हा ॥५३९॥ खलु नो इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे ॥ व्याख्या-हे शिष्य! |PI For Private And Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा टाखल निश्चयेन स्त्रीपशुपंडकादिभिः संसक्तनि शयनासनानि सेवमानस्य निग्रंथस्य ब्रह्मचर्यधा रिणोऽपि साधोब्रह्मचर्ये शंकोत्पद्यते. किमयमेतादृशो विरुद्धानां शयनासनानां सेवी ब्रह्मचारो भवेत ॥५४०॥ न वा? आत्मनस्तु स्यादिभिरत्यंतापहृतचित्ततया मिथ्यात्वोदयादेव स्त्रीसेवने मैथुने नवलक्षसूक्ष्मजीवानां वधो जिनैः प्रोक्तः, तत्सत्यं वा मिथ्या वेत्यादिरूपः संशय उत्पद्यते. पुनर्बह्मचारिणः कांक्षा स्त्रीपशुपंडकादिभिमथुनेच्छोत्पद्यते. पुनर्ब्रह्मचारिणः साधोब्रह्मचर्ये विचिकित्सोरपद्यते. मया ब्रह्मचर्यपालने एतावन्महत्कष्टं विधीवते, तस्य ब्रह्मचर्यकष्टस्य फलं भविष्यति न वा? तस्माद्वरमेतेषां सेवनं, एतेषां सेवने सांप्रतं मम सुखं जायते, एतादृशी मतिः समुत्पद्यते. वाऽथवा भेदं चारित्रस्य विदारणं विनाशं लभेत, वाऽथवोन्मादं कामेन पारवश्यं प्राप्नुयात. वाथवा ताशस्यादिसहितानि स्थानानि सेवमानस्य साधोर्दीर्घकालिकं प्रचुरकालभावि स्त्र्यादिसेवनाभिलाषोत्कर्षत आहारादावरुचिनिद्राराहित्यादिदोषै रोगो दाघज्वरादिः, आतंकः शीघ्रघाती शूलादिः, रोगश्चातंकश्चानयोः समाहारो रोगातंकं शरीरे भवेत्. यतो हि कामाधिक्यात् कामिनां शरीरे दश कामभावा CAM ५४०॥ For Private And Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा ॥५४१॥ जायंते. यदुक्तं प्रथमे जायते चिंता। द्वितीये दृष्टुमिच्छति ॥ तृतीये दीर्घनिःश्वासा-श्चतुर्थे ज्वरमादिशेत् ॥१॥ पंचमे दह्यते गात्रं । षष्टे भक्तं न रोचते ॥ सप्तमे च भवेत्कंप-मुन्मादश्चाष्टमे तथा ॥२॥ नवमे प्राणसंदेहो । दशमे जीवितं त्यजेत् ॥ कामिना मदनोद्वेगा- संजायंते दश त्वमी ॥३॥ इति स्त्रीदर्शनादश भावा उत्पद्यते. अथ पुनः केवलिप्रज्ञप्तात्केवलिप्रणीताद्धर्मात् श्रुतचारित्ररूपाद् भ्रस्येद् भ्रष्टो भवेत, तस्मादेतेषां दूषणानां प्रादुर्भावात् स निग्रंथो नो भवेत्. इति प्रथम ब्रह्मचर्यसमाधिस्थानं. एषा प्रथमा ब्रह्मचर्यतरोर्वाटिका. ॥ मूलम् ॥–नो निग्गंथे इत्थीणं कहे कहेत्ता हवइ से निग्गंथे तं कहमिति चेत् आयरिय आह, निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारस्त बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायक हविजा, केवलिपन्नत्ताओ धम्माओ भंसेजा, तम्हा खलु निग्गंथे नो इत्थीणं कहं कहेजा ॥२॥ व्याख्या-स| निग्रंथो भवति, स इति कः? यः स्त्रीणामर्थादेकाकिनीनां स्त्रीणामेव कथां वाक्यप्रबंधरूपां वाता, For Private And Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥५४२।। अथवा स्त्रीणां जातिकुलनेपथ्यविषयां, पद्मिनी, चित्रणी, हस्तिनी, शंखिनी, मुग्धा, मध्या, प्रौढादिरूपां कर्णाटलाटसिंहलादिदेशोद्भवानां नारीणां वर्णनरूपां कथांप्रति कथयिता न भवति स साधुर्भवतीत्यर्थः. स्त्रीणामग्रे कथां, अथवा स्त्रीणामेव वर्णनं करोति स साधुन स्यादिति भावः. इत्युक्ते शिव्यस्तत्कथमिति चेदेवं यदि मन्यसे, आचार्य आह-हे शिष्य! खल्लु निश्चयेन निग्रंथस्य साधोः स्त्रीणां कथां कथमानस्य ब्रह्मचारिणोऽपि ब्रह्मचर्ये शंका, एनां सेवामि न सेवामि वेत्यादिरूपा, अथवा आकांक्षा, अग्रेतनानां पदानां पूर्वपदे योऽर्थःसज्ञेयः. नवरं तम्हा इति तस्माच्छंकादिदोषप्रादुर्भावात्खलु निश्चयेन निग्रंथः स्त्रोणामेवाग्रे स्त्रीणामेव केवला कथां न कथयेत्. ॥२॥ इति द्वितीयं ब्रह्मचर्यसमाधिस्थानं. एषा द्वितीया वाटिका. ॥२॥ अथ तृतीयामाह ॥ मूलम् ॥–नो निग्गंथो इत्थीहिं सद्धिं संनिसिज्जा, गए विहरत्ता हवइ से निग्गंथे. तं कहमिति चेत् आयरिय आह-निग्गंथस्स खलु इत्थीहिं सद्धिं सन्निसिज्जागयस्त विहरमाणस्स बंभयारिस्स बंभचेरे संका वा० तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं सन्निसिज्जा, गए विहरेज्जा. ।३। CACACACCGAMAHOCOM ॥५४२॥ For Private And Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटोक ॥५४३॥ ५ व्याख्या–स निग्रंथो भवेत, यः स्त्रीभिः सार्धं निषिद्या, निषीदत्यस्यामिति निषिद्या, पट्टिकापीठफलकचतुष्ककाद्यासनं, तां निषिद्यां गतः स्थितः सन् विहर्ता अवस्थाता न भवेत्. कोऽर्थः? यः स्त्रीभिः सहकस्मिन्नासने नोपविशेत् स निग्रंथो भवेत्. अत्रायं संप्रदायः-यत्रासने पुरा स्त्री उपविष्टा भवति, तत आसनात् स्त्रियामुत्थितायां सत्यां मुहूर्तादनंतरं तदासनं साधोरुपविशनयोग्य भवति. 'तं कहमिति चेत् आयरिय आह' अनयोः पदयोरर्थः पूर्ववत्. 'निग्गंथस्स खलु इत्थीहिं.' निग्रंथस्य खलु स्त्रीभिः साध निषिद्यां गतस्य प्राप्तस्य विहरमाणस्य तत्र स्थितस्य ब्रह्मचारिणो ब्रह्मचयें शंकादयो दोषा उत्पद्यते. तस्मात्कारणात्खलु निश्चयेन निग्रंथः स्त्रीभिः सहकत्रासने गतः प्राप्तः सन्नो विहरेन्नोपविशेत्. ॥३॥ इति तृतीयं ब्रह्मचर्यस्थानं, एषा तृतीया वाटिका. ॥३॥ ॥ मूलम् ॥-नो निग्गंथे इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोइत्ता निज्झाइत्ता हवइ, से निग्गंथे. तं कहमिति चेत् आयरिय आह-निग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई मणोरमाई आलोएमाणस्स निज्झायमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा *॥५४३॥ For Private And Personal Use Only Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५४४ ॥ www.kobatirth.org समुप्पज्जिज्जा, भेयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालीयं वा रोगायकं हविज्जा, केवलिपण्णत्ताओ धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं इंदियाइं मणोहराई मणोरमाइं आलोइजा निज्झाइजा ॥ ४ ॥ व्याख्या - स निग्रंथो भवति, स इति कः ? यः स्त्रीणां मनोहराणि मनोहरंति दृष्टमात्राणि चित्तमाक्षिपंतीति मनोहराणि पुनर्मनोरमाणि मनो रमत्यनुचिंत्यमानान्याह्लादयंतीति मनोरमाणि, ईशानींद्रियाणि नयनवदनजघनवक्षःस्थलनाभिकक्षादीनिप्रत्यालोकयित्वा समंताद् दृष्ट्वा निध्याता, नितरां ध्याता निध्याता, दर्शनादनंतरमतिशयेन चिंतयिता यो न भवेत् स निग्रंथो भवति इत्युक्ते शिष्यः पृच्छति, तत्कथमिति चेदाचार्य आह- हे शिष्य ! निग्रंथस्य खलु निश्चयेन स्त्रीणां पूर्वोक्तानींद्रियाण्यासमंताद्विलोकयतः, अथवा ईषदपि लोकयतः पश्यतो नितरां ध्यायमानस्यात्यंतं चिंतयतः, स्त्रीणामिंद्रियेषु दृाष्ट लगयित्वा स्थितस्य ब्रह्मचारिणो ब्रह्मचर्ये शंका|दयो दोषा उत्पयंते. तस्मात्खलु निश्चयेन निग्रंथः स्त्रीणां मनोहराणि मनोरमाणींद्रियाणि नालोकयिता न समंताद् दृष्टा, अथवा नेषदपि दृष्टा, न च तानींद्रियाणि निध्याता नितरां चिंतयिता भ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ५४४ ॥ Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥५४५॥ KHARASHTRA वेत्. स्त्रींद्रियाणां रागेण दृष्टा नितरां ध्याता साधुर्न भवेदित्यर्थः. ॥ ४ ॥ इदं चतुर्थं ब्रह्मचर्यसमाधिस्थानं. ४. एषा चतुर्थी वाटिका. ४. अथ पंचमी प्राह ॥ मूलम् ॥-नो निग्गंथे इत्थीणं कुड्यंतरंसि वा, दूसंतरंसि वा, भितिंतरंसि वा, कूईयसदं वा, रूइयसदं वा, गीयसदं वा, हसियसदं वा, थणियसदं वा, कंदियसदं वा, विलवियसदं वा, सुणित्ता हवइ, से निग्गंथे. तं कहमिति चेत् आयरिय आह-निग्गंथस्स खलु इत्थीणं कुडंतरंसि वा, दूसंतरंसि वा, भितितरंसि वा, कूइयसदं वा, रुइयसई वा, गीयसदं वा, हसियसदं वा, थणियसई वा, कंदियसदं वा, सुणमाणस्स बंभयारिस्स बंभचेरे संका वा, कंखा वा, वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं कुटुंतरंसि वा, दूसंतरंसि वा, भित्तितरंसिवा, कूइयसई वा,रूइयसई वा,गीयसई वा, हसियसई वा, थणियसई वा, विलवियसई वा, सुणमाणे विहरेज्जा॥५॥व्याख्या-सनिग्रंथोभवेत्,स इति कः? यःकुड्यांतरे कुडयंपाषाणरचितं,तेनांतरंव्य ॥५४५॥ For Private And Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा + सटीक ॥५४६॥ HEAL A-NCC-NCE% वधानं कुड्यांतरं, तस्मिन् कुड्यांतरेस्थित्वेत्यध्याहारः, दृष्यांतरे वा वस्त्ररचितभित्त्यंतरे परिच्छदाया अंतरे स्थित्वाः, भित्त्यंतरे मृत्तिकापक्वेष्टिकाणां भित्तिव्यवधाने स्थित्वा वा, इत्थीणमिति स्त्रीणां कुइयसई संभोगसमये भोक्तुर्मनःप्रसत्तये कोकिलादिविहगशब्दानुरूपं कूजितशब्द, पुनः स्त्रीणां सादतशब्द, भोगसमये प्रेमकलहजनितं रोदनशब्दं वा, अथवा पुनीतशब्दं वा, पंचमरागादिहंकाररूपं गीतशब्दं वा, अथवा पुनः स्त्रीणां हसितशब्दं कहकहादिकहास्योत्पादिकाट्टादृदंतनिःकासनोद्भवशब्द, स्तनितशब्दं वा, भोगसमये दूरतरघनगर्जनानुकारिशब्दं वा, कंदितशब्द वा, प्रोषितभर्तृकाणां विरहिणीनां भर्तृवियोगदुःखाजातं, वाथवा विलपितशब्दं भर्तृगुणान् स्मारंस्मारं प्रलापरूपं शब्दंप्रति यः श्रोता न भवति स निग्रंथो भवति. इति श्रुत्वा शिष्यः पृच्छति. तत्कथं केन कारणेन ? यदेवमुच्यते, | इति श्रुत्वा आचार्य आह, हे शिष्य ! खलु निश्चयेन कुड्यांतरादिषु पूर्वोक्तस्थाने स्थित्वा स्त्रीणां पूर्वोक्तान् कूजितादिशब्दान् शृण्वतो निग्रंथस्य ब्रह्मचारिणोऽपि ब्रह्मचर्ये शंका वा कांक्षा वेत्यादयो दोषा उत्पद्यते, तस्मात्कारणात् खलु निश्चयेन निग्रंथः कुड्यांतरेषु स्थित्वा स्त्रीणां कूजितादिशब्द AC+ + + For Private And Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥५४७॥ नो शृण्वन् विचरेत्. स्त्रीणां हि कामोद्दीपकशब्दश्रोता साधुन भवेदिति भावः. इति पंचमं ब्रह्मचर्यसमाधिस्थानं. एषा पंचमी वाटिका. ॥ ५॥ अथ षष्टी प्राह ॥ मूलम् ॥-नो निग्गंथे इत्थोणं पुवरयं पुवकोलिअं अणुसरित्ता हवइ, से निग्गंथे. तं कहमिति चेत् आयरियाह-निग्गंथस्स खलु इत्थोणं पुत्वरयं पुवकीलियं अणुसरेमाणस्स बंभयारिस्स जाव धम्माओ भंसिजा, तम्हा खलु नो निग्गंथे इत्थीणं पुवरयं पुवकीलियं सरिज्जा. ॥६॥ | व्याख्या-स निग्रंथो भवेत्, यः पूर्वं गृहस्थत्वे स्त्र्यादिभिः सह रतं कामासनैमथुनसेवनं, पुनस्ता- | भिरेव समं पूर्वक्रीडितं गृहस्थावस्थायां पुरा द्यूतादिकोडनं कृतं, तस्यानुस्मर्ता मुहुश्चिंतयिता नो भवेत्, स साधुर्भवेदित्युक्ते शिष्यः प्राह, तत्कथमिति चेत्तदाह-हे शिष्य ! खलु निश्चयेन स्त्रीभिः सह पूर्वकृतं रतं मैथुन, पूर्वकृतं यतादिक्रीडितमनुस्मरतो वारंवारं चिंतयतो निग्रंथस्य साधोब्रह्मचारिणो ब्रह्मचर्ये शंकादयो दोषा उत्पद्यते. तस्मात् खलु निश्चयेन निग्रंथः स्त्रीभिः सह पूर्वरतं पूर्वक्रीडितं प्रत्यनुस्मर्ता न भवेत्, स साधुर्भवेत्. ॥ ६॥ इति षष्टं ब्रह्मचर्यसमाधिस्थानं. ॥ इति For Private And Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ॥५४८॥ ॐॐ | षष्टी वाटिका. ॥६॥ अथ सप्तमी प्राह सटोकं ॥ मूलम् ॥-नो निग्गंथे पणीयं आहारं आहारित्ता हवइ, से निग्गंथे, तं कहमिति चेत् आयरियाह-निग्गंथस्स खलु पणीयपाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा० तम्हा खलु नो निग्गंथे पणीयं आहारेजा ॥७॥ व्याख्या-स निग्रंथो भवेत्, यः प्रणीतं गलघृतादिबिंदुकं, उपलक्षणत्वादन्यदपि सरसमत्यंतधातुवृद्धिकरं कामोद्दीपकमाहारंप्रत्याहर्ता न भवेत्. यः सरसाहारकृन्न भवेत् स निग्रंथः. तदा शिष्यः पृच्छति. तत्कथमिति चेत्तदा आचार्य आह, हे शिप्य ! निग्रंथस्य साधोः खलु निश्चयेन प्रणीतं सरसमाहारं भुंजानस्य ब्रह्मचारिणो ब्रह्मचर्ये शंका| दयो दोषा उत्पद्यते. तस्मादित्यादिदोषप्रादुर्भावान्निग्रंथः प्रणीताहारकारी न भवेत्.॥७॥ इति सप्तमं ब्रह्मचर्यसमाधिस्थानं. इति सप्तमी वाटिका. ॥७॥ अथाष्टमी प्राह ॥ मूलम् ॥-नो निग्गंथे अइमायाए पाणभोअणं आहारेत्ता हवइ,से निग्गंथे, तं कहमिति चेत् |५४८॥ आयरियाह-निग्गंथस्स खलु अइमायाए पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका-1 For Private And Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥५४९॥ | वा० तम्हा खल्लु नो निग्गंथे अइमायाए पाणभोयणे अॅजिजा. ॥ ८॥ व्याख्या–स निग्रंथो भवेत्, योऽतिमात्राया द्वात्रिंशत्कवलाः पुरुषाणामाहारस्य मात्रा, ततोऽधिकाहारं, पानकं द्राक्षाशर्करादेर्जलमाहर्ता न भवेत्. यतो ह्यागमे पुरुषस्य द्वात्रिंशत्कवलैराहारमात्रा, स्त्रियस्त्वष्टाविंशतिकवलैराहारमात्रा, नपुंसकस्य चतुर्विंशतिकवलैराहारमात्रोक्तास्ति. ब्रह्मचारिणो ह्यधिकाहारपानीयं न करणीयमिति श्रुत्वा शिष्यः पृच्छति. तत्कथमिति चेत्तदाचार्यः प्राह-निग्रंथस्य खल्वतिमात्रमाहारपानी| यमाहर्तुर्मात्राधिकमाहारकर्तुर्ब्रह्मचारिणो ब्रह्मचर्ये शंकादयो दोषा उत्पद्यंते. तस्माच्छंकादिदोषाणां प्रादुर्भावात् खलु निश्चयेन निग्रंथोऽतिमात्रया पानीयं भोजनं वा न भुओत्. ॥ ८॥ इत्यष्टमं ब्रह्मचर्यसमाधिस्थानं. इत्यष्टमी वाटिका. ॥ ८॥ अथ नवम्युच्यते ॥ मूलम् ॥-नो निग्गंथे विभूसाणुवाई हवइ, से निग्गंथे, तं कहमिति चेत् आयरियाह-निग्गंथे खल्लु विभूसावत्तिए विभूसियसरीरे इत्थीजणस्स अहिलासणिजे हवइ, तओ णं तस्स इत्थीजणेणं अहिलसिजमाणस्स बंभयारिस्स बंभचेरे संका वा० तम्हा खलु नो निग्गंथे विभूसियवत्तिए -COLOR-CHAG-NCC -C- K A ॥५४९॥ -OC For Private And Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SCKS -CAPAC सटोकं C उत्तरा- भवेजा.॥९॥व्याख्या-स निग्रंथोभवेत्, यो विभूषानुपाती नो भवेत्.विभूषांशरीरशोभामनुवर्तयितुम॥५५०॥ नुपतितुं विधातुं शीलमस्येति विभूषानुवर्ती, विभूषानुपाती वा, शरीरशोभाकरणोपकरणैः स्नानदंतधावनादिभिःसंस्कारकर्ता न भवेत्, ससाधुर्ब्रह्मचारी. इतिश्रुत्वा तदा शिष्यःप्राह-तत्कथभिति चेत्तदाचार्य आह-खलु निश्चयेन निग्रंथः साधुर्विभूषानुवर्तिकः शरीरशोभाकारी विभूषितशरीरः स्नानायलंकृततनुः पुमान् स्त्रीजनस्याभिलषणीयः कामाय वांछनीयो भवेत्. ततो णं ततः पश्चात् स्त्रीजनेनाभिलषणीयस्य ब्रह्मचारिणो ब्रह्मचर्ये शंकादयो दोषा उत्पद्यते. तस्माच्छंकादिदोषाणां प्रादुर्भावात्खला निश्चयेन निग्रंथो विभूषानुवर्तिको न भवेत्. ॥ ९॥ इति नवमं ब्रह्मचर्यसमाधिस्थानं. इति नवमो ६ वाटिका. अथ दशमी कथ्यते ॥ मूलम् ॥–नो निग्गंथे सदरूवरसगंधफासाणुवाई भवेजा हवइ, से निग्गंथे, तं कहमिति चेत् आयरियाह-निग्गंथस्स खल्लुसदरूवरसगंधफासाणुवाइयस्स बंभयारिस्स बंभचेरे संका० तम्हा खलु नो निग्गंथे सदरूवरसगंधफासाणुवाई भवेज्जा. ॥ १० ॥ व्याख्या-स निग्रंथो भवेत, स इति OCONCARIO-CA ॥५५०॥ For Private And Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं उत्तरा- कः? यः शब्दरूपरसगंधस्पर्शानुपाती न भवेत्. शब्दश्च रूपं च रसश्च गंधश्च स्पर्शश्च शब्द रूपरसगंधस्पर्शाः, तान् अनुपतत्यनुयातीति शब्दरूपरसगंधस्पर्शानुपाती, शब्दो मन्मनादिः, रूपं ॥५५१ ॥ स्त्रीसंबन्धिलावण्यं, रसो मधुरादिः, गंधश्चंदनागुरुकस्तूरिकादिः, स्पर्शः कोमलस्त्वक्सौख्यदः, एषां भोक्ता साधुन स्यातू, इत्युक्ते शिष्यः पृच्छति, तत्कथमिति चेदाचार्य आह-निग्रंथस्य खलु निश्च येन शब्दरूपरसगंधस्पर्शानुपातिब्रह्मचारिणो ब्रह्मचर्ये शंकादयो दोषा उत्पद्यंते, तस्माच्छंकादिदोषाBणां प्रादुर्भावात्खलु निश्चयेन निग्रंथः शब्दरूपरसगंधस्पर्शानुपाती विषयासेवी न भवेत्. ॥ १० ॥ एतदशमं ब्रह्मचर्यसमाधिस्थानं. १०. अथात्र सर्वेषां दशानां समाधिस्थानानां संग्रहश्लोकान् पद्यरूपानाह-तं जहा ॥ मूलम् ॥-जं विवित्तमणाइन्नं । रहियं थीजणेण य ॥ बंभचेरस्स रक्खट्ठा । आलयं तु निसेवए ॥१॥ व्याख्या-साधुब्रह्मचारी तमालयं तमुपाश्रयं निषेवते. तु पदपूरणे, तं के ? य आलयो विविक्त एकांतभूतः, तत्रत्यवास्तव्यस्त्रीजनेन चशब्दात्पशुपंडकैरपि रहितः, पंडकशब्देन %ACANCACANCSCACANCAMASCAM ॥५५१॥ For Private And Personal Use Only Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा a tri + सटीक ॥५५२॥ नपुंसक उच्यते. कालाकालविभागागतसाध्वीजनं श्राद्धीजनं चाश्रित्य विविक्तत्वं ज्ञेयं. यदुक्तंअहमीपक्खिए मोतुं । वायणाकालमेव य ॥ सेसकालंमि इंतीओ। नेया उ अकालचारोओ॥१॥ तस्माद्य आलयः स्यादिभिरसेवितस्तमालयं ब्रह्मचारी साधुश्च निषेवत इत्यर्थः. पुनर्यश्चालयोऽनाकीणों गृहस्थानां गृहाद दूरवर्ती. किमर्थं ? ब्रह्मचर्यस्य रक्षार्थ, यो हि स्वब्रह्मचर्य रक्षितुमिच्छति स एतादृशमुपाश्रयं निषेवते. अत्र लिंगव्यत्ययः प्राकृतत्वात्. ॥१॥ ॥ मूलम् ॥-मणपहायजणणिं । कामरागविवढुणिं ॥ बंभचेररओ भिक्खू । थोकहं तु विवजए ॥२॥ व्याख्या-अथ द्वितीयं-ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां विवर्जयेत्, स्त्रीणां कथा स्त्रीकथा, तां त्यजेत्. कीदृशीं कां? मनःप्रहादजननीमंतःकरणस्य हर्षोत्पादिकां, पुनः कीदृशीं? कामरागविवर्धनी विषयरागस्यातिशयेन वृद्धिकत्री. ॥२॥ ॥ मूलम् ॥-समं च संथवं थीहिं । संकहं च अभिक्खणं ॥ बंभचेररओ भिक्खू । निच्चसो । परिवजए ॥३॥ व्याख्या-ब्रह्मचर्यरतो भिक्षुर्नित्यशो निरंतरं सर्वदा स्त्रीभिः समं संस्तवमर्थादे httr ५५२॥ For Private And Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie उत्तरा सटीक ॥५५३॥ 4455ॐ कासने स्थित्वा परिचयं, च पुनरभीक्ष्णं वारंवारं संकथां स्त्रीजातिभिः सह स्थित्वा बह्रीं वार्ता परिवर्जयेत्, सर्वथा त्यजेत्. ॥३॥ ॥ मूलम् ॥-अंगपञ्चंगसंठाणं । चारुल्लवियपेहियं ॥ बंभचेररओ थीणं । चक्खुगिज्झं विवजए॥४॥ व्याख्या-ब्रह्मचर्यरतो साधुः स्त्रीणामंगप्रत्यंगसंस्थानं चक्षुर्याचं विवर्जयेत. अंगं मुखं, प्रत्यंगं स्तनजघननाभिकक्षादिकं, संस्थानकं कटीविषये हस्तं दत्वोवस्थायित्वं. पुनः स्त्रीणां चारूल्लपितप्रेक्षितं चक्षुह्यं विशेषेण वर्जयेत्. चारु मनोहरं यदुल्लपितं मन्मनादिजल्पितं, प्रकृष्टमीक्षितं वक्रावलोकनमेतत्सर्वं परित्यजेत. कोऽर्थः? ब्रह्मचारी हि स्त्रीणामंगप्रत्यंगं संस्थानं चारुभणितं कटाक्षैरवलोकनमेतत्सर्व दृष्टिविषयमागतमपि, ततः स्वकीयं चक्षुरिंद्रियं बलान्निवारयेदित्यर्थः ॥४॥ ॥मूलम् ॥-कूइयं रुइयं गीयं । हसियं थणियकंदियं ॥ बंभचेररओ थीणं । सोयगिज्झं विवजए ॥ ५॥ व्याख्या-ब्रह्मचर्यरतः स्त्रीणां कूजितं, रुदितं, गीतं, हसितं, स्तनितं, कंदितं | श्रोत्रग्राह्यं कर्णाभ्यां गृहीतुं योग्यं विशेषेण वर्जयेत, न शृणुयादित्यर्थः ॥५॥ ५५३॥ For Private And Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥५५४॥ ॐॐॐ ॥ मूलम् ॥-हासं कीडरयं दप्पं । सहसा वित्तासियाणि य ॥ (सहभुत्तासणाणि य-इति | वा पाठः) बंभचेररओ थीणं । नाणुचिंते कयाइवि ॥७॥व्याख्या-ब्रह्मचर्यरतो ब्रह्मचारी स्त्रीणां हास्यं, पुनः क्रीडां, तथा रतं मैथुनप्रीति, दर्प स्त्रीणां मानमर्दनादुत्पन्नं गवं, पुनः सहसा वित्रासितानि सहसात्कारेणागत्य पश्चात्पराङ्मुखस्थितानां स्त्रीणां नेत्रे हस्ताभ्यां निरुध्य भयोत्पादनहास्योत्पादनानि सहसा वित्रासितान्युच्यते. एतानि पूर्वानुभूतानि कदापि नानुचिंतयेन्न स्मरेत्. अथ च सहभुक्तासनानि नानुचिंतयेत्. सह इति स्त्रिया साधं भुक्तं, एकासने उपविशनपूर्व भोजनानि कृतान्यपि न स्मरेत्. सहासनभुक्तानीति वक्तव्ये सहभुक्तासनानीति प्राकृतत्वात् ॥ ७॥ ॥ मूलम् ॥-पणियं भत्तपाणं तु । खिप्पं मयविवढ्ढणं ॥ बंभचेररओ भिक्खू । निच्चसो परिवजए ॥८॥ व्याख्या-ब्रह्मचर्यरतो भिक्षुः प्रणीतं क्षरघृतादिरसं भक्तमाहारं, तथा पानं द्राक्षाखजूरशर्करादिमिश्रितं पानीयं नित्यशः परिवर्जयेत्, सर्वदा परित्यजेत्, सदा सेवनानाय स्यात्. तथा मरतो भिक्षुर्यदाहारं पानीयं च क्षिप्रं शीघ्रं मदविवर्धनं कामोद्दीपकं भवति, तदपि नित्यं परिवर्जयेत्. CACAAAAAAAAA ॥५५४॥ For Private And Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५५५ ॥ www.kobatirth.org ॥ मूलम् ॥ - धम्मलद्धं मियं काले । जत्तत्थं पणिहाणवं ॥ नाइमत्तं तु भुंजिज्जा । बंभचेररओ सया ॥ ९ ॥ व्याख्या - ब्रह्मचर्यरतः साधुर्ब्रह्मचारी सदाऽतिमात्रं मात्रातिरिक्तमतिमात्रं मात्राधिकमाहारं नैव भुंजीत. परं कीदृशमाहारंभुंजीत ? धर्मेण लब्धं, न तु विप्रतार्य गृहीतं. तदपि काले देहरक्षणार्थ| मेव भुंजीत. तदाहारं कदाचित्सरसमपि लब्धं तदा सदैव न भुंजीत. कीदृशो ब्रह्मचारी साधुः ? प्रणिधानवान्, प्रणिधानं चित्तस्य स्थैर्य, तद्विद्यते यस्य स प्रणिधानवान्, चित्तस्वास्थ्ययुक्त इत्यर्थः ॥ ९॥ ॥ मूलम् ॥ विभूसं परिवज्जिज्जा | सरीरपरिमंडणं ॥ बंभचेररओ भिक्खू । सिंगारत्थं न धारए ॥ १० ॥ व्याख्या - ब्रह्मचर्यरतो भिक्षुः शरीरस्य परि समंतान्मंडनं नखकेशादीनां संस्कारणं श्रृंगारार्थ परिवर्जयेत्. पुनर्बह्मचर्यधारी विभूषां सम्यग् वस्त्रादिविहितशरीरशोभां परिवर्जयेत् ॥ १० ॥ ॥ मूलम् ॥ स रूवे य गंधे य । रसे फासे तहेव य ॥ पंचविहे कामगुणे । निच्चसो परिवजए ॥ ११ ॥ व्याख्या- ब्रह्मचारी नित्यशः सर्वदा शब्दं कर्णसुखदं रूपं नेत्रप्रीतिकरं, पुनर्गंधं नासासुखदं तथा रसं मधुरादिकं, तथैव स्पर्शं त्वक्प्रीतिकरं, एवं पंचविधकामगुणान् परिवर्जयेत्. ॥ ११ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५५५ ॥ Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा * सटीक अथ यत्पूर्वमुक्तं शंकाकांक्षादिदूषणं स्यात्, तत्सर्वं पृथक् दृष्टांतेन दृढयति ॥ मूलम् ॥-आलओ थीजणाइन्नो। थीकहा य मणोरमा ॥ संथवो चेव नारीणं । तासिं इं. दियदसणं ॥ १२ ॥ कूइयं रुइयं गीयं । हसियं भुत्तासणाणि य॥पणीयं भत्तपाणं च । अइमायं पाणभोयणं ॥ १३॥ गत्तभूसणमिट्टं च । कामभोगा य दुजया ॥ नरस्सत्तगवेसस्त । विसं तालउडं जहा ॥ १४ ॥ व्याख्या-तिमृभिर्गाथाभिः पूर्वाण्येव ब्रह्मचर्यसमाधिभंगकारणान्याह-आत्मगवेषकस्य नरस्य स्त्रोजनस्य चैतत्सर्व ब्रह्मचर्यघातकरं त्याज्यमित्यर्थः. आत्मानं ब्रह्मचर्यजीवितं गवेषयतीत्यात्मगवेषकस्तस्य वल्लभब्रह्मचर्यस्य, किमिव? तालपुटं विषमिव, यथा शब्द इवार्थे, यथा तालपुटं विषं तालुकस्पर्शनमात्रादेव त्वरितं जीवितं हंति, तथैतदपि त्वरितं ब्रह्मचर्यजीवितमपहरतीत्यर्थः, तत्किं किमित्याह-स्त्रीजनाकीर्ण आलयो गृहमुपाश्रयः १, पुनर्मनोरमा मनोहरा स्त्रीकथा २, च पुनर्नारीणां संस्तवः, स्त्रीभिः सहकासने उपविशनं परिचयकरणं ३, पुनस्तासां स्त्रोणां रागेणेंद्रियाणां नयनवदनस्तनादीनां दर्शनं ४, पुनः स्त्रीणां कूजितं, तथा रुदितं, पुनीतं, तथा ह ॥५५६॥ For Private And Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५५७ ॥ www.kobatirth.org सितं, पुनः स्त्रीभिः सह भुक्तासनानि, पुनस्तथा प्रणीतरसभक्तपानसेवनं, पुनरतिमात्रपानभोजनं. पुनर्गात्रभूषणार्थं शोभाकरणं, पुनर्दुर्जयाः कामभोगाः, अधीरपुरुषैस्त्यक्तुमशक्याः. एतत्सर्व ब्रह्मचर्यधारिणा परिहरणीयं ॥ ११ ॥ १२ ॥ १३ ॥ ॥ मूलम् ॥ - दुजये कामभोगे य। निच्चसो परिवज्जए ॥ संकाठाणाणि सव्वाणि । वज्जिज्जा पणिहाणत्रं ॥ १४ ॥ व्याख्या - प्रणिधानवानेकाग्रचित्तः सर्वाणि दशापि शंकास्थानानि यानि पूर्वोक्तानि तानि वर्जयेत् पुनर्दुर्जयान् कामभोगान् परिवर्जयेत्. पुनः कामभोगग्रहणमत्यंतनिवारणोपदेशार्थं. ॥ मूलम् ॥ धम्मारामे चरे भिक्खू । धिइमं धम्मसारही ॥ धम्मारामे रए दंते । बंभचेरसमाहिए ॥ १५ ॥ व्याख्या — ब्रह्मचर्य समाधिमान् भिक्षुः साधुर्धर्मारामे चरेत्. धर्म आराम इव दुःखसंतापतप्तानां सौख्यहेतुत्वात्, धर्मारामस्तस्मिन् धर्मारामे तिष्टेत्, शीलं धर्मः स एवारामस्तत्र विचरेदित्यर्थः कीदृशो भिक्षुः ? धृतिमान् धैर्ययुक्तः पुनः कीदृशः ? धर्मसारथिर्धर्ममार्गप्रवर्तयिता. पुनः कीदृशः ? धर्मारामरतः, धर्मे आ समंताद्रमंते इति धर्मारामाः साधवस्तेषु रतः, साधुभिः सह For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं" ॥ ५५७ ॥ Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5245 सटीक ॐॐॐॐॐॐॐ युक्तः, न त्वेकाको तिष्टति. पुनः कीदृशः? दांत इंद्रियाणां जेता कषायजेता च. ॥ १५॥ ॥ मूलम् ॥-देवदाणवगंधवा । जक्खरक्खसकिन्नरा ॥ बंभयारिं नमसति । दुकरं जे करिति तं ॥ १६ ॥ व्याख्या-अथ ब्रह्मचर्यधरणात्फलमाह-देवा विमानवासिनो ज्योतिष्काश्च. दानवा भवनपतयः, गंधर्वा देवगायनाः, यक्षा वृक्षवासिनः सुराः, राक्षसा मांसास्वादतत्पराः, किन्नरा व्यंतरजातयः, एते सर्वेऽपि तं ब्रह्मचारिणं नमस्कुर्वति. तं कं? यो ब्रह्मचारी पुरुषः स्त्रीजनो वा दुष्करं | कर्तुमशक्यं धर्म करोतीति शीलधर्म पालयति. ॥ १६ ॥ ४ ॥मूलम् ॥-एस धम्मे धुवे णित्ते । सासए जिणदेसिए ॥ सिद्धा सिझंति चाणेणं । सि झिस्संति तहावरेत्तिबेमि ॥ १७ ॥ व्याख्या-एष धर्मोऽस्मिन्नध्ययने उक्तो ब्रह्मचर्यलक्षणो ध्रुवोऽस्ति, परतीर्थिभिरनिषेध्योऽस्ति. तस्मात्प्रमाणप्रतिष्ठितः. पुनर्नित्यस्त्रिकालेऽप्यविनश्वरः, अत एव शाश्वतस्त्रिकाले फलदायकत्वात्. पुनर्जिनैस्तीर्थकरैदेशितः प्रकाशितः, इति विशेषणैरस्य शीलधर्मस्य प्रामाण्यं प्रकाशितं. अनेन शीलधर्मेण बहवो जीवाः सिद्धा अतीतकाले सिद्धि प्राप्ताः. च पुन DECCACCOAC+ ५५८॥ For Private And Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 सटीक +% रनेन धर्मेण कृत्वेदानी सिध्यंति. तथा तेन प्रकारेण शीलधर्मेण सेत्स्यति, अपरेऽनागताद्धायां | सिद्धि प्राप्स्यंति. अत्राध्ययने मुहुर्मुहुर्ब्रह्मचर्यसमाधिस्थानानि प्रकाशितानि, मुहुर्मुहुर्दुषणान्युक्तानि, तदत्र शीलेऽत्यंतपालनादरप्रकाशनाय, न तु पुनरुक्तिदोषो ज्ञेयः. इत्यहं ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनं प्राह. ॥ १७ ॥ इति ब्रह्मचर्यसमाधिस्थानानामध्ययनं षोडशं संपूर्ण. ॥१६॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकिर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां ब्रह्मचर्यसमाधिस्थानं षोडशं संपूर्ण. ॥ श्रीरस्तु ॥ % ॥अथ सप्तदशमध्ययनं प्रारभ्यते ॥ % षोडशेऽध्ययने ब्रह्मचर्यगुप्तयः प्रकाशिताः, ता गुप्तयस्तु पापस्थानवर्जनादेव भवंति, तस्मात्पापस्थानसेवनात्यापश्रमणो भवति, ततः पापश्रमणज्ञानार्थ सप्तदशमध्ययनं प्रकाश्यते, इति षोडश * ५५९॥ For Private And Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ।। ५६० ॥ www.kobatirth.org सप्तदशयोः संबंधः ॥ ॥ मूलम् ॥ - जे केइए पढइए नियंठे । धम्मं सुणित्ता विणओववन्ने ॥ सुदुल्लाहं लहिउं बोहिलाभं । विहरेज पच्छा य जहासुहं तु ॥ १ ॥ व्याख्या - यः कश्चित्प्रव्रजितो गृहीतदीक्षो निग्रंथः साधुः पूर्वं धर्मं श्रुतचारित्ररूपधर्मं श्रुत्वा, विनयं ज्ञानदर्शनसेवनरूपमुपपन्नः प्राप्तः सन् पुनर्यः साधुः सुतरामतिशयेन दुर्लभं सुदुर्लभं बोधिलाभं श्रीतीर्थंकरस्य धर्मं सम्यक्त्वं लब्ध्वा, पश्चाद्यथासुखं यथेच्छं निद्राविकथाप्रमादवत्त्वेन विचरेत्, सिंहत्वेन धर्ममंगीकृत्य पश्चाच्छृगालवृत्त्यैव विचरेत् स च प्रमादी. ॥ १ ॥ गुरुणा हे शिष्य ! त्वमधीष्वेत्युक्तः सन् किं वक्ति ? तदाह ॥ मूलम् ॥ - सिजा दढा पाउरणंमि अस्थि । उप्पज्जइ भुत्तु तहेव पाउं ॥ जाणामि जं वदृइ आऊसुति । किं नाम काहामि सुएण भंते ॥ २ ॥ व्याख्या - हे गुरो! शय्योपाश्रयो वसतिर्दृढा, वर्षाशीतातपपीडानिवृत्तिकरास्ति, प्रावरणं वस्त्रं शीताद्युपद्रवहरं शरीराच्छादकं मे ममास्ति वर्तते. हे गुरो ! पुनर्भोक्तुं भोजनं, तथैव पातुं पानं योग्यमुपपद्यते मिलति. हे आयुष्मन् ! हे भगवन् ! For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५६० ॥ Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥५६१॥ यद्वर्तमान जीवादिवस्तु वर्तते तदप्यहं जानामि, इति हेतोहे भगवन् ! श्रुतेन सिद्धांताध्ययनेन किं सटोकं करिष्यामि ? अत्र हे भगवन्नित्यामंत्रणं आक्षेपे वर्तते. कोऽर्थः? ये भगवंतोऽधीयंते, तेषामपि नातीद्रियज्ञानं, तत्किं गलतालुशोषेणेत्यध्यवसितोऽयं भवति. स पापश्रमण उच्यते, इतीहापि संबध्यते सिंहावलोकनन्यायेन. ॥ २ ॥ ॥ मूलम् ॥–जे केइ पवईए । निदासीले पगामसो ॥ भुच्चा पिच्चा सुबई । पावसमणित्ति बुच्चइ ॥३॥ व्याख्या–स पापश्रमण इत्युच्यते, पापश्चासौ श्रमणश्च पापश्रमणः पापिष्टसाधुरित्यर्थः. स इति कः? यः कश्चित्प्रवजितो गृहीतदीक्षः सन् पश्चात्प्रकामशोऽत्यंतं भुक्त्वा दधिकरंबादिकं भुक्त्वा, पीत्वा दुग्धतक्रादिकमाचम्य निद्राशीलो भृत्वा सुखं प्रतिक्रमणादिक्रियानुष्टानमक| त्वैव स्वपिति, स सम्यक् साधुन भवेदित्यर्थः ॥३॥ ॥ मूलम् ॥-आयरियउवज्झाएहिं । सुयं विणयं च गाहए ॥ ते चेव खिंसई बाले । पावसमणित्ति वुच्चइ ॥ ४ ॥ व्याख्या–प्त पापश्रमण इत्युच्यते, स इति कः? यस्तानेवाचार्यान् गण-13|| ॥५६१ For Private And Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५६२ ॥ www.kobatirth.org वृद्धान्, उपाध्यायान् पाठकान् खिंसई इति निंदते, किं जानंत्येतेऽज्ञाः ? अहं यादृशमाचारं सूत्राणामर्थं जानामि, एतादृशमेते आचार्या उपाध्याया न जानंतीत्युक्त्वा निंदति, तान् कानू ? यैराचायैरुपाध्यायैश्च श्रुतं शास्त्रं, विनयं च प्राहितः, शिक्षितश्च तानप्रति निंदति, इति न जानाति यदेतैरेवाहं शिक्षितः, एतादृशः कृतघ्नः पापभ्रमणः श्रमणाभासः श्रमणलक्षणैर्हीनः श्रमणत्वं मन्यमानः पापश्रमण उच्यते कीदृशः सः ? बालोऽज्ञानी निर्विवेकीत्यर्थः ॥ ४॥ ॥ मूलम् ॥-आयरिय उवज्झायाणं । सम्मं नो पडितप्पड़ || अपडिपूयए थद्धे । पावसमणित्ति बुच्च ॥ ५ ॥ व्याख्या - ज्ञानविषयं पापभ्रमणत्वमुक्त्वा दर्शनविषयमाह-य आचार्याणां पुनरुपा - ध्यायानां सम्यक्प्रकारेण वैपरीत्यराहित्येन न परितृप्यति प्रीतिं न विदधाति, पुनर्योऽर्हदादीनां यथायोग्य पूजायाः पराङ्मुखो भवति, अप्रतिपूजको भवति, अथवोपकारकर्तुरप्युपकारं विस्मार्य विस्मार्य तस्य प्रत्युपकारं किमपि न करोति, सोऽप्रतिपूजक उच्यते पुनः स्तब्धोऽहंकारी, मनस्येवं जानाति यदहं महापुरुषोऽस्मि, एतादृशो मुनिर्यः स्यात् स पापश्रमण उच्यते ॥ ५ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५६२ ॥ Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥५६३॥ ॥ मूलम् ॥-संमद्दमाणो पाणाणि । बियाणि हरियाणि य ॥ असंजए संजयमन्नमाणो । | पावसमणित्ति वुच्चई ॥६॥ व्याख्या-यः प्राणान् द्वित्रिचतुरिंद्रियान् संमईमानोऽतिशयेन पीडयन्, च पुनर्बीजानि शालिगोधूमादिसचित्तधान्यानि संमईयति, च पुनहरितानि दुर्वादीनि फलपुष्पादीनि संमईयति, पुनर्योऽसंयतः सन्नात्मानं संयतं मन्यमानः, स पापश्रमण उच्यते. ॥६॥ ॥ मूलम् ॥-संथारं फलगं पीढं । निसजं पायकंबलं ॥ अप्पमजियमारुहइ । पावसमणित्ति बुच्चइ ॥७॥ व्याख्या-पुनर्यः संस्तारं कंबलादिकं, फलकं पट्टिकादिकं, पीठं सिंहासनादिकं, निषीद्यते उपविश्यते इति निषद्या, तां निषिद्यां स्वाध्यायातपनादिक्रियायोग्यां भूमि, पादकंबलं पादपुंछनमित्यायुपकरणमप्रमृज्य रजोहरणादिना प्रमार्जनमकृत्वा जीवयतनामकृत्वारोहते स पापश्रमण उच्यते. ॥७॥ ॥ मूलम् ॥-दवद्दवस्स चरई। पमत्ते य अभिक्खणं ॥ उल्लंघणे य चंडे य । पावसमणित्ति वुच्चइ ॥ ८॥ व्याख्या-पुनर्य आहाराद्यर्थं यदा व्रजति, तदा दबदब इति घातैः पृथिवीं कुट्टयन् A-CONSCANCISCOACHIC ॥५६३॥ For Private And Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक -NCRAC% उत्तरा- | शीघं शीघं व्रजति, ईर्यासमितिं न साधयति, पुनरभीक्ष्णं वारंवारं प्रमत्तः प्रमादी सर्वाभिः समिति भिहीनः स्यात्, अप्रमत्तो न भवति. पुनर्य उल्लंघनः, उल्लंघयत्यज्ञानिनामथवा बालानां हास्याद्यवि॥५६४॥४ विनयकर्तृणां भापयन् स्वकीयमाचारमतिकामयतीत्युल्लंघनः. पुनर्यश्चंडः क्रोधाध्मातचित्तः स्यात्, स पापश्रमण उच्यते. ॥८॥ ॥ मूलम् ॥-पडिलेहेइ पमत्ते । अवउज्झइ पायकंबलं ॥ पडिलेहा अणाउत्ते। पावसमणित्ति | वुच्चई ॥९॥ व्याख्या-पुनः पापश्रमणः स उच्यते, स इति कः? यो वस्त्रपात्रादिकं निजोपकरणं प्रमत्तः सन् प्रतिलेखयति, मनोविना प्रतिलेखयतीत्यर्थः. पुनर्यः पादकंबलं पादपुंछनमथवा पात्रकंबलमपोज्झति, यत्र तत्राऽप्रमार्जितेऽप्रतिलेखिते स्थले निक्षिपति. अत्र पात्रकंबलग्रहणेन सर्वोप- | धिग्रहणं कर्तव्यं. पुनर्यः प्रतिलेखनायां स्वकीयसवर्वोपधिप्रतिलेखनायामनायुक्त आलस्यभाक् प्रत्युपेक्षानुपयुक्त इत्यर्थः. एतादृशः पापश्रमणो भवेत्. ॥९॥ ॥ मूलम् ॥-पडिलेहेइ पमत्ते । से किंचि हु निसामि वा ॥ गुरुं परिभवई निच्चं । पावसम ५६४॥ For Private And Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥५६५॥ +5+RSS णित्ति वुच्चई ॥१०॥ व्याख्या-स पापश्रमण इत्युच्यते. सः कः? यः साधुर्यत्किंचिद्वस्तुपध्यादिक प्रतिलेखयति, तदा किंचिन्निशम्य प्रतिलेखयति. कोऽर्थः? यदा प्रतिलेनावसरे कश्चिद्वाता करोति तदा तद्वार्ताश्रवणव्यग्रचित्तः सन् प्रतिलेखयतीत्यर्थः. पुनर्यो गुरुन्नित्यं पराभवति संतापयति स पापश्रमणो भवति. ॥१०॥ ॥ मूलम् ॥-बहुमाई पमुहरी । थद्धे लुद्धे अणिग्गहे ॥ असंविभागी अचियत्ते । पावसमणित्ति वुच्चई ॥ ११ ॥ व्याख्या-नयों बहुमायी प्रचुरमायायुक्तो भवति, पुनर्यः प्रमुखरः प्रकर्षण वाचालो भवति, पुनर्यः स्तब्धोऽहंकारी, पुनयों लुब्धो लीभी, पुनयोऽनिग्रहः, न विद्यते निग्रहो यस्य सोऽनिग्रहोऽवशीकृतेंद्रियः, पुनयोंऽसंविभागी गुरुग्लानादीनामुचिताहारादिना न प्रतिसंविभजति. पुनयोंऽचियत्त इति गुर्वादिष्वप्रीतिकर्ता स पापश्रमण इत्युच्यते. ॥ ११ ॥ | ॥ मूलम् ॥-विवायं य उईरेइ । अहम्मे अत्तपन्नहा ॥ बुग्गहे कलहे रत्ते । पावसमणित्ति वुच्चई ॥ १२ ॥ व्याख्या—यः पुनरेतादृशो भवति स पापश्रमण इत्युच्यते. सः कः? यो विवाद SHADIEAA5ASSROOM ५६५ For Private And Personal Use Only Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥५६६॥ WWWS कलहमुदीरयति, उपशांतमपि पुनरुज्ज्वालयति, पुनर्योऽधर्मोऽसदाचाररतः, पुनर्य आप्तप्रज्ञहा, आतां सद्बोधरूपतया हितां प्रज्ञां हंतीत्याप्तप्रज्ञहा तत्वबुद्धिहंता, पुनयों व्युग्रहो भवति, विशेषेणोद्ग्रहो दंडादिप्रहारजनितयुद्धं व्युग्रहस्तस्मिन् रतः, तथा पुनः कलहे वाग्युद्धे रतः ॥ १२॥ ॥ मूलम् ॥-अथिरासन कुकुईए । जत्थ तत्थ निसीयई ॥ आसणंमि अणाउत्ते । पावसमणित्ति वुच्चई ॥ १३ ॥ व्याख्या-पुनयोंऽस्थिरासनो भवति, अस्थिरमासनं यस्य सोऽस्थिरासनः, आसने स्थिरं न तिष्टतीत्यर्थः. पुनर्यः कौकुच्यिकः, कौकुच्यं भंडचेष्टादिहास्यमुखविकारादिकं तकरोतीति कौकुच्यिको भंडचेष्टाकारी. पुनयों यत्र तत्र निषीदति, सचित्तपृथिव्यामप्रासुकभूमौ तिष्टति. पुनरासनेऽनायुक्त आसनेऽसावधानः, स पापश्रमण उच्यते. ॥ १३ ॥ ॥ मूलम् ॥-सरयक्खपाओसुयई । सिज्जं न पडिलेहई। संथारए अणाउते । पावसमणित्ति वुच्चइ ॥ १४ ॥ व्याख्या-पुनः स पापश्रमण उच्यते, सः कः? यः सरजस्कपादः स्वपिति, संस्तारके रजोऽवगुंठितचरणोऽप्रमृज्यैव शेते, पुनर्यः शय्यां न प्रतिलेखयति, शय्यां वसतिमुपाश्रयं न CCCCCASIOCO-OCOC ५६६॥ For Private And Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक ॥ ७ ॥ उत्तरा सम्यक् प्रतिलेखयति, न प्रमार्जयति. पुनर्यः संस्तारकेऽनायुक्तः, यदा संस्तारके शेते तदा पौरुषीमभणित्वाऽविधिनाऽसावधानत्वेन शेते, स पापश्रमण उच्यते.॥ १४ ॥ ॥५६७॥ ॥ मूलम् ॥-दुद्धदहीविगईओ। आहारेई अभिक्खणं ॥ अरए अ तवोकम्मे । पावसमणित्ति वुच्चई ॥ १५॥ व्याख्या-यो दुग्धदधिनी विकृती अभीक्ष्णं वारंवारमाहारयति, पुनर्यस्तपःकर्मण्यरतस्तपःकर्मण्यरतिं धत्ते, स पापश्रमण इत्युच्यते. ॥१५॥ ॥ मूलम् ॥-अत्यंतंमि य सूरंमि । आहारेय अभिक्खणं ॥ चोईओ पडिचोएई। पावसमट्राणित्ति वुच्चइ ॥ १६ ॥ व्याख्या-पुनर्यः सूर्येऽस्तमिते सति अभीक्ष्णं प्रतिदिनमाहारयति, आहारं करोति, पुनर्यश्चोदितःप्रेरितः सन् प्रतिचोदयति, केनचिद्गीतार्थेन शिक्षितः सन् तं पुनः प्रतिशिक्षयति स पापश्रमण उच्यते. ॥ १६ ॥ ॥मूलम्।।-आयरियपरिच्चाई। परपासंडसेवई।गाणंगणिय दुप्भूए।पावसमणित्ति वुचई॥१७॥व्याख्या-पुनर्य आचार्यपरित्यागी, आचार्यान् परित्यजतीत्याचार्यपरित्यागी. आचार्या हि सरसाहारमपरे tortor-EAD+5154545 For Private And Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CO उत्तरा सटोक C ॥५६८॥ A 5ॐॐॐॐॐ भ्यो ग्लानादिभ्यो ददति, अस्मभ्यं च वदति तपः कुर्वत्वित्यादि गुरूणां दूषणं दत्वा पृथग्भवति.पुनर्यः परपाखंडान् सेवते इति परपाखंडसेवकः, परेषु पाखंडेषु मृदुशय्यादिसुखं दृष्ट्वा तान् सेवते. पुनयों गाणंगणिको भवति, गणाद्गणं षण्मासाभ्यंतर एव संक्रामतीति गाणंगणिकः, अत एव दुर्भूतो दुराचारतया निंदनीय इत्यर्थः, स पापश्रमण उच्यते. ॥ १७ ॥ ॥ मूलम् ॥—सयं गेहं परिचज । परगेहंसि वावडे ॥ निमित्तेण य ववहरई। पावसमणित्ति वुच्चई॥१८॥व्याख्या-यःपुनःस्वयं स्वकीयं गृहं परित्यज्य दीक्षां गृहीत्वा पूर्वमेकं त्यक्त्वा परस्यान्यस्य गृहस्थस्य गृहे परगृहे व्याप्रियते, आहारार्थी सन् तत्कार्याणि कुरुते. पुनयों निमित्तेन शुभाशुभकथनेन व्यवहरति द्रव्यमर्जयति, अथवा गृहस्थादिनिमित्तं व्यवहरति, क्रयविक्रयादिकं कुरुते, सपापश्रमण इत्युच्यते. ॥१८॥ ॥ मूलम् ॥-सन्नाइपिंडं जेमेई। निच्छा सामुदाणिय ॥ गिहिनिसिजं च वाहेइ । पावसमणित्ति वुच्चई ॥ १९ ॥ व्याख्या-यः पुनः स्वज्ञातिपिंडं वकीयबंधुभिर्दत्तमाहारं भुंक्त, रागपिंडं ॥५६८॥ For Private And Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटोक ॥५६९।। 1345454546435 भुंक्ते इत्यर्थः. पुनर्यः सामुदायिकं, समुदाये भवं सामुदायिक, गृहाद् गृहाद् गृहीतं भैक्ष्यं नेच्छति न वांछति. पुनयों गृहिनिषद्यां, गृहिणो निषद्या गृहिनिषद्या, गृहस्थस्य गृहे गत्वा पल्यंकादिकं वायत्यारोहयति, मंचमंचिकापीठिकादिषु तिष्टतीत्यर्थः, स पापश्रमण उच्यत इति. ॥ १९॥ ॥ मूलम् ॥-एयारिसे पंचकुसीलसंवुडे । रूवंधरे मुणिपवराण हिहिमे ॥ एयंसि लोए विसमेव गरहिए । न से इहं नेव परंमि लोए ॥ २०॥ व्याख्या-एतादृशो रूपधरो मुनिवेषधारी, स इहास्मिन् लोके न, तथा परंसि परस्मिन् लोकेऽपि न.स गृहस्थोऽपि न भवति, साधुरपि न भवति, उभयतोऽपि भ्रष्ट इत्यर्थः. स कीदृशः? पंचकुशीलसंवृतः, पंच च ते कुशीलाश्च पंचकुशीलास्तद्वदसंवृतोऽजितेंद्रियः, अत्र प्राकृतत्वादकारलोपः, अथवा पंचकुशीलैः संवृतःसहितः, यादृशा जिनमते पंच कुशीलोस्तन्मध्यवर्तीत्यर्थः. यदुक्तं-ओसन्नो पासत्थो। होइ कुसीलो तहेव संसत्तो ॥ अहछंदोवि य एए । अवंदणिज्जा जिणमयंमि ॥१॥ पापश्रमणोऽप्यवंदनीय एव. पुनः कीदृशः? मुनिप्रवराणां प्रधानमुनीनां मध्येऽधः स्थितः स पापश्रमण एतस्मिन् लोके विषमिव गर्हितो विषमिव नियो वि ॥ ५६९॥ For Private And Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥५७०॥ षमिव त्याज्य इत्यर्थः ॥ २०॥ ॥ मूलम् ॥-जे वजए एए सया उ दोसे । से सुवए होइ मुणीण मज्झे ॥ एयंसि लोए अमियंव पूइए । आराहए लोगमिणं तहा परित्तिबेमि ॥ २१ ॥ व्याख्या–य एए इत्येतान् दोषान् सर्वदा वर्जयेत्, स सुव्रतः, सुष्टु ब्रतानि यस्य स सुव्रतो महोज्ज्वलव्रतधारी, सर्वमुनीनां मध्ये एतस्मिन् लोकेऽमृतमिव पूजितो भवेत्, सर्वमुनीनामादरणीयः स्यात्, पुनः सुव्रतः साधुरस्मिन् लोके, तथा परत्र परभवेऽप्याराधकः स्यादित्यहं ब्रवीमि. ॥ २१ ॥ इति पापश्रमणीयमध्ययनं सप्तदशं ॥ १७॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्ल| भगणिविरचितायां पापश्रमणीयाख्यं सप्तदशमध्ययनं संपूर्ण ॥ श्रीरस्तु ॥ -CRACANCH+- +CCA' ५७०॥ For Private And Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥ अथाष्टादशमध्ययनं प्रारभ्यते ॥ ॥५७१॥ 45553 सप्तदशेऽध्ययने पापस्थानकनिवारणमुक्तं, तत्पापस्थाननिवारणं संयमवतो भवति, स च संयमो हि भोगजयात् ऋद्धेस्त्यागाच्च भवति, स च भोगत्यागः संयतराजर्षिदृष्टांतेनाष्टादशाध्ययनेन दृढयति, इति सप्तदशाष्टादशयोः संबंधः. ॥ मूलम् ॥-कंपिल्ले नयरे राया। उदिण्णबलवाहणे ॥ नामेण सजए नाम । मगवं उवनिग्गए॥१॥ व्याख्या-कांपिल्ये नगरे राजाभूत्. कीदृशः स राजा? नाम्ना संयत इति नाम प्र| सिद्धः, पुनः कीदृशः? उदीर्णबलवाहनः, उदीर्णमुदयं प्राप्तं बलं येषां तान्युदीर्णबलानि, उदीर्णब लानि वाहनानि यस्य स उदीर्णवलवाहनः, अथवा बलं चतुरंगं गजाश्वरथसुभटरूपं, वाहनं शि-15 बिकावेसरप्रमुखं, बलं च वाहनं च बलवाहने, उदीर्णे उदयं प्राप्ते बलवाहने यस्य स उदीर्णबल ५७१॥ For Private And Personal Use Only Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie % उत्तरा सटोक ॥ ५७२॥ वाहनः. स संयतो राजा मृगव्यामुपनिर्गतो नगरादाक्षेटके गतः, मृगव्या आक्षेटक उच्यते.॥१॥ ॥ मूलम् ॥ हयाणीए गयाणीए । रहाणीये तहेव य ॥ पायत्ताणीए महया । सवओ परिवारिए ॥ २॥ व्याख्या-पुनः कीदृशः संयतो नृपः? हयानामनीकं तेन हयानीकेन घोटककटकेन, तथा पुनर्गजानीकेन कुंजरकटकेन, तथैव रथानीकेन, पुनर्महता प्रचुरेण पादात्यनीकेन सर्वतः प. रिवारितः सर्वपरिवारसहितः ॥२॥ युग्मं ॥ ॥ मूलम् ॥-मियं छभित्ता हयगओ। कंपिल्लुजाणकेसरे ॥ भीए संते मिए तत्थ । वहेइ | रसमुच्छिए ॥ ३॥ व्याख्या-स संयतो नृपो हये गतोऽश्वारूढस्तत्र कांपिल्योद्याने केसरनाम्नि पूर्व मृगान् क्षिप्त्वा प्रेरयित्वा अश्वेन त्रासयित्वा तान् मृगान् वध्यति. कीदृशः संयतः? रसमूर्छितः, रसस्तेषामास्वादानुभवस्तत्र लोलुपः, कीदृशान् मृगान्? भीतान्, पुनः कीदृशान् ? ग्लानिं प्राप्तान्. ॥मूलम् ॥-अह केसरंमि उज्जाणे। अणगारे तवोधणे ॥ सज्झाणज्झाणसंजुत्ते । धम्मज्झाणं झियायई ॥४॥ व्याख्या-अथ मृगाणां त्रासमारणोत्पादनानंतरं, केसरे उद्यानेऽनगारो धर्मध्यान AARAK 55SXS HD ॥५७२॥ For Private And Personal Use Only Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kalassagarsuri Gyarmandie सटोक उत्तरा माज्ञाविचयादिकं ध्यायति, धर्मध्यानं चिंतयति. कथंभूतोऽनगारः? तपोधनस्तप एव धनं यस्य स तपोधनः, पुनः कीदृशः?. स्वाध्यायध्यानसंयुक्तः॥४॥ ॥मूलम् ॥-अप्फोडवमंडवंमि । झायइ खवियासवे ॥ तस्सागए मिए पासं । बहेइ से नराहिवे ॥५॥ व्याख्या- अप्फोडवमंडवंमि' इति वृक्षाद्याकीर्णोऽफोडवः, स चासौ मंडपश्चाफोडवमंडपस्तस्मिन्नफोडवमंडपे, नागवल्लीद्राक्षादिभिर्वेष्टिते स्थाने इत्यर्थः. तस्मिन् वृक्षनिकुंजे लतावेष्टिते सोऽनगारोऽप्फोडवमंडपे स्थितो ध्यानं ध्यायति, धर्मध्यानं चिंतयति. कीदृशः सोऽनगारः? क्षपिताश्रवः, क्षपिता निरुद्धा आश्रवा येन स क्षपिताश्रवो निरुद्धपापागमनद्वारः. अत्र पूर्वगाथायामपि ध्यानं ध्यायतीत्युक्तं, पुनरपि यदुक्तं तदत्यंतादरख्यापनार्थ. स नराधिपः संयतो भूपस्तस्य धमध्यानपरायणस्य साधोः पार्श्वे आगतं मृगं हतिस्म.॥५॥ ॥ मूलम् ॥-अह आसगओ राया। खिप्पमागम्म सो तहिं ॥हए मिए उ पासित्ता । अणमगारं तत्थ पासई ॥६॥ व्याख्या-अथानंतरमश्वगतोऽश्वारूढः संयतो राजा तत्र तस्मिन् लता POCALA-NCCAAAAAe * ॥५७३॥ For Private And Personal Use Only Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५७४ ॥ www.kobatirth.org. गृहे क्षिप्रं शीघ्रमागत्य हतं मृगं दृष्ट्वा तत्रानगारं साधुं पश्यति ॥ ३ ॥ ॥ मूलम् ॥ - अह राया तत्थ संभंतो । अणगारे मणाहओ ॥ मए न मंदपुण्णेणं । रसगिद्वेण घिणा ॥ ७ ॥ व्याख्या - अथानंतरं तत्र तस्मिन् स्थाने स संयतो राजा संभ्रांतो मुनिदर्शनाद्भीत इत्यर्थः, मनस्येवं चिंतयतिस्म, मया मंदपुण्येन न्यूनभाग्येनाऽनगारः साधुरनाहतोऽल्पेनाहतोऽभूत्, स्तोकेन टलित इत्यर्थः मया पापेनायं साधुर्मारित एवाभूदित्यर्थः कीदृशेन मया ? रसगृद्धेन मांसावादलोलुपेन. पुनः कीदृशेन मया ? घिनुणा घातुकेन जीवहननशीलेन. ॥ ७ ॥ ॥ मूलम् ॥ आसं विसजइत्ता णं । अणगारस्स सो निवो ॥ विणएणं वंदए पाए । भगवं इत्थ मे खमे ॥ ८ ॥ व्याख्या - स नृपोऽनगारस्य विनयेन पादौ वंदते. किं कृत्वा ? अश्वं विसृज्य, णमिति वाक्यालंकारे, घोटकं त्यक्त्वा पुनः स नृप इति वक्ति, हे भगवन् ! इत्थ इत्यत्र मृगवधे मेऽपराधं क्षमस्व ? अपराधमिति पदमध्याहार्यं ॥ ८ ॥ ॥ मूलम् ॥ - अह मोणेण सो भयवं । अणगारे झाणमस्सिए | रायाणं न पडिमंतेइ । तओ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५७४ ॥ Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा१५७५॥ 534531 राया भयदुओ ॥९॥ व्याख्या-अथ राज्ञा मुनेश्चरणवंदना कृता, ततोऽनंतरं स भगवान् ज्ञानातिशययुक्तोऽनगारः साधुर्मीनेन ध्यानमाश्रितः सन, पिंडस्थपदस्थरूपस्थरूपातीतादिकं ध्यायन्, अथवा धर्मध्यानमाश्रितः सन् राजानं संयतभूपंप्रति न निमंत्रयति न जल्पयति. ततस्तस्मात्कारणान्मुनेरभाषणाद्राजा भयद्रुतो भयभ्रांतोऽभूत्, इति वक्ति च. ॥ ९॥ ॥मूलम् ॥-संजाओ अहमस्सीति । भयवं वाहराहि मे ॥ कुद्धे तेएण अणगारे । डहिज नरकोडिए ॥ १०॥ व्याख्या-किं वक्ति ? तदाह-राजा मनस्येवं जानातिस्म अयं साधुर्मी नीचं ज्ञात्वा किंचिद्विरूपं त्वरितं मा कुर्यात्, तस्मात् स्वकीयं नृपत्वं स्वनामसहितमवादीदिति भावः. हे भगवन्नहं संयतो राजास्मि, इति हेतोहें भगवन् ! मे व्याहर? मां जल्पय? हे स्वामिन् ! भवाशः साधुः क्रुद्धः सन् तेजसा तेजोलेश्यादिना नरकोटिं दहेत, तस्मात् स्वामिना क्रोधो न विधेयः ॥१०॥ ॥ मूलम् ॥-अभयमत्थि वा तुझं । अभयदाया भवाहि य॥ अणिच्चे जीवलोगंमि। किं हिंसाए पसजसि ॥ ११ ॥ व्याख्या-तदा मुनिराह-हे पार्थिव! तुभ्यमभयं भयं मा भवतु. त्वमप्यभय 8%AD- 5 ॥५७५॥ For Private And Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥ ५७६॥ 645555555 दाता भवाहीति भव? च इति पादपूरणे. जीवानामभयदानं देहि? जीवानां हिंसां मा कुर्वित्यर्थः. हे राजन्ननित्ये जीवलोके संसारे किमिति किमर्थं हिंसायां प्रसज्यसि? प्रकर्षेण सजो भवसि ? जीवलोकस्यानित्यत्वे त्वमप्यनित्योऽसि. किमर्थं प्राणिवधं करोषीत्यर्थः ॥११॥ मूलम् ॥-जया सवं परिच्चज । गंतवमवसस्स ते ॥ अणिच्चे जीवलोगंमि । किं रजमि पसजसि ॥ १२ ॥ व्याख्या-हे राजन्! यदा सर्वमंतःपुरादिकं कोष्ठागारभांडागारादिकं परित्यज्य ते | तव परलोके गंतव्यं वर्तते, कथंभूतस्य ते? अवशस्य परवशस्य. मरणसमये जीवो जानाति न म्रियते, परं किं करोति ? जीवः परवशः सन् स्वेच्छां विनैव म्रियते. यदुक्तं-सवे जीवावि इच्छंति । जीविडं न मरिजिउं ॥ तेन हे नृप! तव सर्व परित्यज्य मर्तव्यमस्ति, तदाऽनित्ये जीवलोकेऽनित्ये संसारे किं राज्ये प्रसजसि? प्रसंगं करोषि? गृद्धो भवसि? इति. ॥ १२ ॥ ॥मूलम् ॥-जीवियं चेव रूवं च । विज्जुसंपायचंचलं ॥ जत्थ तं मुज्झसि रायं। पिच्चत्थं H५७६॥ नावबुज्झसि ॥ १३ ॥ व्याख्या-हे राजन् ! जीवितमायुः, च पुना रूपं शरीरस्य सौंदर्य विद्युत्सं For Private And Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा- सटीक -a-ACO ॥५७७॥ ॐॐॐॐॐॐ पातचंचलं वर्तते, विद्युतः संपातश्चलनं तद्वच्चंचलं वर्तते. हे राजन्! यत्र यस्मिन्नायुषि रूपे च त्वं मुह्यसे मोहं प्राप्नोषि, प्रेत्यार्थ परलोकार्थ च नावबुध्यसे न जानासि. ॥ १३ ॥ ॥ मूलम् ॥–दाराणि य सुया चेव । मित्ता य तह बांधवा ॥ जीवंतमणुजीवंति । मयं नाणुवयंति य ॥१४॥व्याख्या-हे राजन् ! दाराः स्त्रियः, च पुनः सुता आत्मजाः, पुनर्मित्राणि, तथा बांधवा ज्ञातयो भ्रातृप्रमुखाः, एते सर्वेऽपि जीवंतं मनुष्यमनुजीवंति, जीवतो धनवतः पुरुषस्य पृष्टे उदरपूर्ति कुर्वति, तस्य द्रव्यं भुंजंतीत्यर्थः. परं तं पुरुषं मृतं नानुवति, मृतस्य तस्य पुरुषस्य पृष्टे केऽपि न ब्रजंतीत्यर्थः. तदाऽन्यद् गृहादिकं किं पुनः सह यास्यतीति? अतः कृतघ्नेष्वादरो न विधेयः, तस्मात्परिकरे को रागः कर्तव्यः? ॥ १४ ॥ ॥मूलम् ॥-नीहरंति भयं पुत्ता। पियरं परमदुक्खिया ॥ पियरोवि तहा पुत्तो । बंधू राया तवं चरे ॥ १५॥ व्याख्या-हे राजन् ! पुत्रा मृतं पितरं नोहरंति गृहान्निष्कासयंति. कीदृशाः पु-15 त्राः? परमदुःखिता अत्यंतं शोकार्दिताः. पितरोऽपि जनका अपि तथा तेन प्रकारेण पुत्रान् मृता C OCCUR ५७७n For Private And Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५७८ ॥ www.kobatirth.org निष्कासयंति एवं बांधवा बांधवान् मृतान्निष्कासयंति तस्मादेवं ज्ञात्वा हे राजंस्तपश्चरेत्तपः कु|र्वत्यर्थः ॥ १५ ॥ ॥ मूलम् ॥ - ओ तेजिए दवे । दारे य परिरक्खिए | कीलंतन्ने नरा रायं । तुट्टमलंकिया ॥ १६ ॥ व्याख्या - ततो निःसरणानंतरं तेनैव पित्राद्यर्जितधनेन च पुनर्दारेषु स्त्रीषु हे राजन् ! अन्ये नराः क्रीडंति, स्वामिनि मृते सति तस्य धने तस्य स्त्रीषु चापरे मनुष्या हृष्टतुष्टं यथा स्यात्तथा हर्षिताः संतुष्टाः संतोऽलंकृता अलंकारयुक्ताः संतश्च क्रीडां कुर्वेति कथंभूते धने ? परिरक्षिते, समस्तप्रकारेण चौरानिप्रमुखेभ्यो रक्षिते. यावत्स जीवति तावद्धनस्य स्त्रीणां च रक्षां कुरुते, मृते सत्यन्ये भुंजंति, धनस्त्रीप्रमुखाः पदार्थास्तत्रैव तिष्टंति, न च सार्थे समायांति कोऽर्थः ? वराको जनो दुःखेन द्रव्यमुत्पाद्य यत्नेन रक्षति, दारानपि जीवितव्यमिव रक्षति, अलंकारैर्नवे रंजयति, तस्मिन् मृते सति तेनैव वित्तेन तैरेव दारैश्च, अन्ये हृष्टाः शरीरे पुलकादिमंतः, तुष्टा आंतरप्रीतिभाजोऽलंकृता विभूषिताः संतो रमंते, यत ईदृशी भवस्थितिरस्ति ततो हे राजंस्तपश्चरेत्तपः कु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५७८ ॥ Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -C उत्तरा सटोक ॥५७९॥ र्यादिति संबंधः. ॥ १६ ॥ ॥ मूलम् ॥ तेणावि जं कयं कम्मं । सुहं वा जइ वा दुहं ॥ कम्मुणा तेण संजुत्तो । गच्छई उ परं भवं ॥ १७ ॥ व्याख्या-तेनापि मरणोन्मुखेन जीवेन यच्छभं कर्म, अथवाऽशुभं कर्म कृतं भवेत्, सुखं दुःखं वोपार्जितं स्यात्, तेन शुभाशुभलक्षणेन कर्मणा संयुक्तः सन् स जीवः परभवं ग. च्छति, एतावता जीवस्य सार्थेऽन्यत्किमपि नायाति, स्वोपार्जितं शुभाशुभं कर्म साथै समागच्छति. । ॥ मूलम् ॥-सोऊण तस्स सो धम्मं । अणगारस्स अंतिए ॥ महया संवेयनिवेयं । समावन्नो नराहिवो ॥१८ ॥ व्याख्या–स संयतो राजा 'महया' इति महत्संवेगो निवेदं समापन्नः, संवेगश्च निवेदश्च संवेगनिर्वेद, संवेगो मोक्षाभिलाषः, निर्वेदः संसारादुद्विग्नता, स राजा उभयं प्राप्त इत्यर्थः. किं कृत्वा ? तस्यानगारस्य साधोरंतिके समीपे धर्म श्रुत्वा. ॥ १८ ॥ ॥ मूलम् ॥-संजओ चइउं रजं । निक्खंतो जिणसासणे ॥ गहभालिस्स भगवओ। अणगारस्स अंतिए ॥ १९ ॥ व्याख्या-संयतो राजा गर्दभालिनाम्नोऽनगारस्यांतिके समीपे जिनशासने -NCRACCHAR-ACCOM ॥५७९॥ For Private And Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा है| वीतरागधर्मे निःक्रांतः समागतः, संसाराद् गृहाच्च निःसृतः, जैनी दीक्षामाश्रितः, किं कृत्वा ? || सटोक राज्यं त्यक्त्वा. ॥ १९ ॥ ॥ मूलम् ॥-चिच्चा रजं पवईओ। खत्तिओ परिभासई । जहा ते दीसई रूवं । पसन्नं ते तहा मणो ॥ २०॥ व्याख्या-अत्र वृद्धसंप्रदायोऽयमस्ति-स संयतराजर्षिर्गर्दभालिनामाचार्यस्य शिप्यो जातः, पश्चाद्गीतार्थो जातः, समस्तसाध्वाचारविचारदक्षो गुरोरादेशेनैकाकी विहरन्नेकस्मिन् ग्रामे एकदा समागतोऽस्ति. तत्र ग्रामे क्षत्रियराजर्षिर्मिलितः, स क्षत्रिसाधुः संयतमुनिं प्रतिभाषते वदति. परं स क्षत्रियमुनिः कीदृशोऽस्ति? स हि पूर्वजन्मनि वैमानिक आसीत्, ततश्च्युत्वैकस्मिन् क्षत्रियकुले समुत्पन्नः, तत्र कुतश्चित्तथाविधनिमित्तदर्शनादुत्पन्नजातिस्मृतिस्ततः समुत्पन्नवैराग्यो राज्यं त्यक्त्वा प्रबजितः स क्षत्रियो राजर्षिरनिर्दिष्टनामा क्षत्रियजातिविशिष्टत्वात् क्षत्रियमुनिर्जातिस्मृतिज्ञानवान्, स संयतं मुनिं दृष्ट्वा परिभाषते संयतस्य ज्ञानपरीक्षां कर्तुं. संयतमुनिमित्यध्याहारः. किं ॥५८०॥ परिभाषते? तदाह-हे साधो! यथा येन प्रकारेण ते तव रूपं बाह्याकारं दृश्यते, तथा तेन प्र For Private And Personal Use Only Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie ॐ उत्तरा सटोक ॥५८१॥ + कारेण तव मनः प्रसन्नं विकाररहितं वर्तते. अंतःकालुष्ये ह्येवं प्रसन्नताऽसंभवात्. ॥ २०॥ पुनः किं परिभाषते? इत्याह ॥ मूलम् ॥-किं नामे किं गुत्ते । कस्सट्टा एव माहणे ॥ कहं पडियरसि बुद्धे । कहं विणीएत्ति वुच्चसि ॥ २१ ॥ व्याख्या-हे साधो! तव किं नाम? तव किं गोत्रं? पुनः 'कस्सट्टाए' इति कस्मै अर्थाय वा त्वं माहनः प्रबजितोऽसि? हे साधो! त्वं बुद्धान् कथं प्रतिचरसि? त्वमाचार्यान् केन प्रकारेण सेवसे? पुनहें साधो! त्वं कथं विनीत इत्युच्यसे? अहं त्वां पृच्छामि. ॥ २१ ॥ ॥ मूलम् ॥-संजओ नाम नामेणं । तहा गुत्तेण गोयमो ॥ गद्दभाली ममायरिया। विजाचरणपारगा ॥ २२ ॥ व्याख्या-अथ क्षत्रियसाधोः प्रश्नानंतरं संयतसाधुरुवाच. हे साधो! अहं संयत इति नाम्नाऽभिधानेन नाम प्रसिद्धोऽस्मि. तथा पुनरहं गोत्रेण गौतमोऽस्मि. ममाचार्या गुरवो गर्दभालिनामानः. कीदृशा मम गुरवः? विद्याचरणपारगाः, विद्या च चरणं च विद्याचरणे, तयोः पारगा विद्याचरणपारगाः. विद्या श्रुतज्ञानं, चरणं चारित्रं, तयोः पारगामिनः. अयमाशयः-अहं तैर्गर्दभालि ACROCO-OP4 ॥५८१॥ For Private And Personal Use Only Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक नामाचार्यजीवघातान्निवर्तितः, तन्निवृत्तौ मुक्तिफलमुक्तं च. ततस्तदर्थ माहनोऽस्मि. यथा तदुपदेशानुसारतो गुरून् प्रतिचरामि, तदुपदेशसेवनाच्च विनीतोऽस्मीति भावः ॥ २२ ॥ अथ तद्गुणबहमानतोऽपृष्टोऽपि क्षत्रियमुनिराह ॥ मूलम् ॥-किरियं १ अकिरियं २ विणियं ३ । अन्नाणं ४ च महामुणी ॥ एएहिं चउहिं ठाणेहिं । मेयन्ने किं पभासई ॥ २३ ॥ व्याख्या-हे संयतमहामुने! एतैश्चतुर्भिः स्थानैमिथ्यात्वाधारभृतैर्हेतुभिः कृत्वा मेयज्ञाः किं प्रभाषते ? मेयं जीवादिवस्तु जानंतीति मेयज्ञाः पदार्थज्ञाः कुतीर्थ्या वादिनः कुत्सितं प्रजल्पंते, एतावता एतैश्चतुर्भिहेतुभिर्मिथ्यात्विनः सर्वे त्रिषष्टयुत्तरत्रिशतभेदाः (३६३) पाखंडिनो यथावस्थिततत्वमजानाना यथातथा प्रलापिनः संति ते त्वया ज्ञातव्याः, तानि कानि चत्वारि स्थानानि? क्रिया जीवादिसत्तारूपा १, पश्चादक्रिया जीवादिपदार्थानामक्रिया नास्तित्वरूपा २, विनयं सर्वेभ्यो नमस्कारकारणं ३, अज्ञानं सर्वेषां पदार्थानामज्ञानं भव्यं ४, एते| ह्येकांतवादित्वेन मिथ्यात्विनो ज्ञेयाः. कुत्सितभाषणं ह्येतेषां विचारस्याऽसहत्वात्. यतो हि सर्वथा P५८२॥ For Private And Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥५८३॥ सर्वत्र सत्तायाःसत्वात्सर्वत्र जीवः स्यात्, अजीवेऽपि जीवबुद्धिः स्यात् १,पुनर्नास्तित्वे आत्मनो नास्तित्वेऽस्य प्रमाणबाधितत्वाच्च जीवाजीवयोरुभयोरपि सादृश्यं नास्तित्वं स्यात्. २. सर्वत्र विनये क्रियमाणे निर्गुणे विनयस्याऽशुभफलत्वात्. विनयोऽपि स्थाने एव कृतः फलदः, तस्मादेकांतं विनयोऽपि न श्रेष्टः. ३. अज्ञानं हि मुक्तिसाधने कारणं नास्ति, मुक्तेर्ज्ञानस्यैव कारणत्वात्. हेयोपादेयपदार्थयोरपि ज्ञाने नैव साध्यत्वात्. ज्ञानं विना हितमपि न जानाति, तस्मादज्ञानमपि न श्रेष्टं. ४. तस्माक्रियावादिनः ४|१, अक्रियावादिनः २, विनयवादिनः ३, अज्ञानवादिनश्च १, सर्वेऽप्येते एकांतवादिनो मिथ्याविनः कुतीर्थिनः कुत्सितभाषिणो ज्ञेयाः. एतेषां पाखंडिनां सर्वे भेदाः (३६३) त्रिषष्टयुत्तरत्रिशतप्रमिता भवंति. तत्र क्रियावादिनां १८०, अक्रियावादिनां ८४, विनयवादिनां ३२, अज्ञानवादिनां ६७. कुसितभाषितं हि न चैतत् स्वाभिप्रायेण, किंतु भगवद्वचसैतेषां कुत्सितभाषितं. ॥ २३ ॥ तदाह| ॥ मूलम् ॥-इइ पाउकरे बुद्धे । नायए परिनिव्वुए ॥ विजाचरणसंपन्ने । सच्चे सच्चपरकमे ॥ २४ ॥ व्याख्या-इत्येते क्रियावादिनः कुत्सितं प्रभाषते, इत्येवंरूपं वचनं बुद्धो ज्ञाततत्वो ज्ञा M॥५८३॥ For Private And Personal Use Only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HOCOC सटीक उत्तरा- | तकः श्रीमहावीरः प्रादुरकरोत् प्रकटीचकार. कोदृशो ज्ञातकः ? परिनिर्वृत्तः, कषायाभावात् परि सम॥५८४॥ ताच्छीतीभूतः. पुनः कीदृशः? सत्यः सत्यवचनवादी, पुनः कीदृशः? सत्यपराक्रमः सत्यवीर्यसहितः. | ॥ २४ ॥ तेषां फलमाह ॥मूलम् ॥-पडंति नरए घोरे । जे नरा पावकारिणो ॥ दिवं च गई गच्छंति । चरित्ता ध| म्ममारियं । २५॥ व्याख्या-पुनः क्षत्रियमुनिर्वदति, हे महामुने! ये पापकारिणो नराः पापमसत्प्ररूपणं कुर्वतीत्येवंशीलाः पापकारिणो ये नरा भवंति, ते नरा घोरे भीषणे नरके पतंति, च पुनर्धर्म सत्यप्ररूपणारूपं 'चरित्ता' आराध्य दिव्यां दिवः संबंधिनीमुत्तमां गतिं गच्छंति. कथंभूतं धर्म? 'आरिय' आर्य वीतरागोक्तमित्यर्थः. अत्र पापमसत्यवचनं ज्ञेयं, धर्म च सत्यवचनं ज्ञेयं. एवं ज्ञा त्वा भो संयत! भवता सत्यप्ररूपणापरेणैव भाव्यमित्यर्थः. ॥ २५॥ कथममी पापकारिण इत्याहहै| ॥ मूलम् ॥-मायावुईयमेयं तु । मुसा भासा निरस्थिया ॥ अवि संजममाणोत्ति । वसामि ईरियामि य ॥ २६ ॥ व्याख्या-एतक्रियाविनयाऽज्ञानवादिनां मायोक्तं, मायया कपटेनोक्तं मायोक्तं C A-OCCA-HANIC ॥५८४ For Private And Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा शाव्योक्तं ज्ञेयं, एते सर्वेऽपि कपटेन मृषां भाषते इत्यर्थः. एतेषां क्रियावादिनां तु तस्मात्कारणा न्मृषा भाषा असत्या भाषा निरर्थका सत्यार्थरहिता. अपि निश्चयेन तेनैव कारणेन हे साधो! सं॥ ५८५॥ ५ यच्छन् पापान्निवर्तितः सन्, तेषां पाखंडिनामसत्प्ररूपणातो निवर्तितः सन्नहं वसामि, निरवद्योपाश्रयादी तिष्टामि. अत्राहं पाखंडिनां वाक्यरूपपापान्निवृत्तः सन तिष्टामीत्युक्तं, तत्तस्य स्थिरीकरणार्थं. यथाहमसत्प्ररूपणातो निवृत्तस्तथा त्वयापि निवर्तितव्यमित्यर्थः, यतः साधुः स्वयं साधुमार्गे स्थि| तोऽपरमपि साधुमार्गे स्थापयति. च पुनर्हे साधो! अहं ईरियामीति ईर्यया गच्छामि, गोचर्यादौ | भ्रमामि. ॥ २६॥ ॥ मूलम् ॥-सवे ते विइया मज्झं। मित्थादिट्ठी अणारिया ॥ विजमाणे परे लोए । सम्म जाणामि अप्पयं ॥ २७॥ व्याख्या-हे साधो! ते सर्वेऽपि क्रियाऽक्रियाविनयाऽज्ञानवादिनश्चत्वारोऽपि पाखंडिनो मया विदिता ज्ञाताः. एते चत्वारोऽपि मिथ्यादृष्टयो मिथ्यादर्शनयुक्ताः. पुनरेते चत्वारोऽप्यनार्या अनार्यकर्मकर्तारः, सम्यग्मार्गविलुपकाः. मयैते यादृशाः संति तादृशा ज्ञाताः. पुनहें मुने CRACCI- NCC ॥५८५॥ For Private And Personal Use Only Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक परलोके विद्यमाने सम्यक्प्रकारेण ' अप्पयं 'आत्मानं स्वस्य परस्य च जानामि. आत्मा परलोकादागतस्ततोऽहं परलोकमात्मानं च सम्यग् जानामि. ते कुतीर्थिनोऽपि सम्यग् ज्ञाताः, तेन कुतीर्थिनां संगं न करोमि. ॥ २७ ॥ कथं जानामीत्याह ॥मूलम्-अहमासि महापाणे । जुइमं वरिससओवमो ॥ जा सा पाली महापाली । दिवा वरिससओवमा ॥ २८ ॥ व्याख्या-हे मुने! अहं महाप्राणे विमाने पंचमे ब्रह्मलोके देव आसं. कथंभूतोऽहं? द्युतिमान्, द्युतिर्विद्यते यस्य स द्युतिमांस्तेजस्वी. पुनः कथंभूतोऽहं? वर्षशतोपमो वर्षशतजीविनः पुरुषस्योपमा यस्यासौ वर्षशतोपमः. कोऽर्थः? यथेह वर्षशतजीवीदानी परिपूर्णायुरुच्यते, तथाहं तत्र विमाने परिपूर्णायुरभूवं. तत्र या पालिमहापालिश्च, सा दिव्या स्थितिमेंऽभूदिति शेषः. पालिशब्दस्य कोऽर्थः? पालिरिव पालिर्जीवितजलधारणात्, पालिशब्देन भवस्थितिः कथ्यते, सा चेह पल्योपमप्रमाणा, महापालिः सागरोपमप्रमाणा स्थितिः कथ्यते. दिवि भवा दिव्या, देवसंबंधिनी स्थितिरित्यर्थः. कथंभूता पालिमहापालिश्च? वर्षशतोपमा, वर्षशतैः केशोद्धारहेतुभिरुपमीयते या सा CACOCA. है॥५८६॥ For Private And Personal Use Only Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥। ५८७ ॥ www.kobatirth.org वर्षशतोपमा, द्विविधापि दिव्या भवस्थितिस्तत्रास्ति परं मे महापालिर्दिव्या भवस्थितिरासीदित्यानायः, दशसागरायुरहमासमित्यर्थः ॥ २८ ॥ ॥ मूलम् ॥ - से चुओ बंभलोगाओ । माणुस्सं भवमागओ ॥ अप्पणो य परेसिं च । आउं जाणे जहा तहा ॥ २९ ॥ व्याख्या -' से ' इति सोऽहमित्यध्याहारः, सोऽहं ब्रह्मलोकात्पंचमदेवलोकाच्च्युतः सन् मानुष्यं भवं नरसंबंधिजन्म समागतः, आत्मनश्च पुनः परेषां च यथा यथायुर्जीवितं वर्तते तथा जानामि, यस्य मानवस्य येन प्रकारेणायुरस्ति, तस्य तेन प्रकारेण सर्वं जानामि, परं विपरीतं न जानामि, सत्यं जानामि ॥ २९ ॥ ॥ मूलम् ॥ - नाणारुइं च छंदं च । परिवज्जेज संजए ॥ अणट्टा जेय सबठ्ठा । इइ विजामणुसंचरे ॥ ३० ॥ व्याख्या - हे मुने! संयतसाधो ! नानारुचिं क्रियावाद्यादिमतविषयमभिलाषं परिवर्जयेः, च पुन इछंदः स्वमतिकल्पिताभिप्रायं नानाविधं परिवर्जयेः, च पुनर्येऽनर्था अनर्थहेतवो ये सर्वार्था अशेषहिंसादयो गम्यत्वात्तान् परिवर्जयेरिति संबंधः इत्येवंरूपां विद्यां सम्यग्ज्ञानरूपामनुलक्ष्यीकृत्य संचरे For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५८७ ॥ Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org सटीक उत्तरा॥५८८॥ |स्त्वं संयमाध्वनि यायाः, अहमपीति विद्यां ज्ञानं ज्ञात्वांगीकृत्य संयममागें यामीति स्वयापि तथैय संचरितव्यमिति हाद. ॥ ३०॥ ॥ मूलम् ॥–पडिकमामि पसिणाणं । परमंतेहिं वा पुणो ॥ अहो उडिओ अहोरायं । इइ विजा तवं चरे ॥ ३१ ॥ व्याख्या-पुनः स्वाचारं वक्ति हे मुने! अहं 'पसिणाणं' इति प्राकृतवाद्विभक्तिव्यत्ययः, प्रश्नेभ्यः शुभाशुभसूचकांगुष्टादिपृच्छाभ्यः प्रतिक्रमामि पराङ्मुखो भवामि. वाथवा पुनः परमंत्रेभ्यः प्रतिक्रमामि प्रतिनिवर्ते, परस्य गृहस्थस्य मंत्राणि कार्यालोचनानि तेभ्यः परमंत्रेभ्यः, एभ्यः सर्वेभ्यः पराङ्मुखो भवामि. अहो इति आश्चर्ये, अहोरात्रमुत्थितो धर्मप्रत्युद्यतः कश्चिदेव महात्मैवंविधः स्यात्, इति विदन्निति जानस्तपश्चरेः, न तु प्रश्नमंत्रादिके चरेः ॥ ३१॥ ॥मूलम् ॥-जं च पुच्छसि काले। सम्मं सुद्धेण चेयसा ॥ ताई पाउकरे बुद्धे । तं नाणं जिणसासणे ॥ ३२ ॥ व्याख्या-अथ संयतमुनिना पृष्टं, त्वमायुः कथं जानासि? तदा पुनः क्षत्रियमुनिराह-हे संयत! त्वं मां काले इति कालविषयमायुर्विषयं ज्ञानं पृच्छसि. कीदृशस्त्वं? सम्यक् * ५८८॥ For Private And Personal Use Only Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा t ent शुद्धेन निर्मलेन चित्तेनोपलक्षितः. तमिति सूत्रत्वात्तद् ज्ञानं बुद्धः श्रीमहावीरः, अथवा बुद्धः श्रुतज्ञानवान् प्रादुरकरोत्. पुनस्तच्च ज्ञानं श्रीजिनशासने जानीहि ? नापरस्मिन् कुत्रापि दर्शनेऽस्ति. ततोऽहं तत्र स्थितः, तत्प्रसादाद बुद्धोऽस्मीति भावः ॥ ३२॥ ॥ मूलम् ॥-किरियं च रोए धीरो । अकिरियं परिवज्जए॥ दिट्ठीए दिट्टीसंपन्ने । धम्मं चरसु दुच्चरं ॥ ३३ ॥ व्याख्या-धीरोऽक्षोभ्यः क्रियां जीवस्य विद्यमानतां जीवसत्तां रोचयति, स्वयं स्वस्मै अभिलषयति, तथा परस्मै अप्यभिलषयतीत्यर्थः. अथवा क्रियां सम्यगनुष्टानरूपां प्रतिक्रमणप्रतिलेखनारूपां मोक्षमार्गसाधनभूतां ज्ञानसहितां क्रियां रोचयति. पुनरक्रियां जीवस्य नास्तित्वं जीवे जीवस्याऽविद्यमानतां परिवर्जयेत्. अथवा अक्रियां मिथ्यात्विभिः कल्पितां कष्टक्रियामज्ञानक्रियां परित्यजेत. पुनर्धारः पुमान् दृष्ट्या सम्यग्दर्शनात्मिकया दृष्टिसंपन्नो भवति. दृष्टिः सम्यग्ज्ञानात्मिका बुद्धिस्तया संपन्नः सहितो दृष्टिसंपन्नः, सम्यग्दर्शनेन सम्यग्ज्ञानसहित इत्यर्थः. तस्मात्त्वमपि सम्यरज्ञानदर्शनसहितः सन् सुदुश्चरं कर्तुमशक्यं धर्म चारित्रधर्म चरांगीकुरु ? ॥ ३३ ॥ Ex 4% ५८९॥ For Private And Personal Use Only Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kailassagersuri Gyarmandie उत्तरा ॥ ५९० BESTONE ॥ मूलम् ॥-एयं पुण्णपयं सोचा । अत्थधम्मोवसोहियं ॥ भरहोवि भारहं वास । चिच्चा कामाइ पवए ॥ ३४ ॥ व्याख्या-अथ क्षत्रियमुनिः संयतमुनिप्रति महापुरुषाणां धर्ममार्गप्रवर्तितानां दृष्टांतेन दृढीकरोति. हे मुने ! भरतोऽपि भरतनामा चक्यूपि भारतं क्षेत्र षटूखंडदि त्यक्त्वा पुनः कामान् कामभोगांस्त्यक्त्वा प्रवजितो दीक्षां प्रपन्न इत्यर्थः. किं कृत्वा? एतत्पूर्वोक्तं पुण्यपदं श्रुत्वा, पुण्यं च तत्पदं च पुण्यपदं, पुण्यं पवित्रमन्निष्कलंकं निर्दूषणं, अथवा पुण्यं पुण्यहेतुभूतं, एतादृशं पदं. पद्यते ज्ञायतेऽथोंनेनेति पदं सूत्रं जिनोक्तभागमं, क्रियावाद्यादिनानारुचिवर्जननिवेदकशब्दसूचनालक्षणं, तत् श्रवणविषयीकृत्य, अथवा पूर्ण पदं पूर्णपदं संपूर्णज्ञानं, पदशब्देन ज्ञानमप्युच्यते. कीदृशं पुण्यपदं? अर्थधमोंपशोभितं, अर्थ्यते प्रार्थ्यते इत्यर्थः, स्वर्गापवर्गलक्षणः पदार्थः, धर्मस्तदुपायभृतः, अर्थश्च धर्मश्चार्थधर्मों, ताभ्यामुपशोभितमर्थधर्मोपशोभितं. एतादृशं जिनोक्तं सि-| द्वांतमर्थधर्मसहितं श्रुत्वा यदि भरतश्चक्रधरः संपूर्णभरतक्षेत्रं षट्खंडसाम्राज्यं त्यक्त्वा दोक्षां जग्राह, तदा त्वयाप्यस्मिन् जिनोक्तागमे चलितव्यं, महाजनो येन गतः स पंथेत्युक्तत्वात्. सकलनृ ५९ For Private And Personal Use Only Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ५९१ ॥ www.kobatirth.org पेषु ऋषभपुत्रो भरतो मुख्यस्तेनायं मार्गः समाश्रित इत्यर्थः ॥ ३४ ॥ अथात्र भरतचक्रिणः कथा - अयोध्यायां नगर्यां श्रीऋषभदेवपुत्रः पूर्वभवकृतमुनिजनवैयावृत्त्यार्जितचक्रिभोगः प्रथमचक्री भरतनामास्ति तस्य नवनिधानानां चतुर्दशरलानां द्वात्रिंशत्सहस्रनरपतीनां द्विसप्ततिसहस्रपुरवराणां पण्णवतिकोटिग्रामाणां चतुरशीतिशत सहस्रहयगजरथानां षट्खंडभरतस्यैश्वर्यमनुभवतः, स्वसंपत्त्यनुसारेण साधर्मिक वात्सल्यं कुर्वतः स्वयं कारिताष्टापदशिरः संस्थितचतुर्मुख योजनायामजिनायतनमध्यस्थापित निजनिजवपुःप्रमाणोपेतश्रीऋषभादिचतुर्विंशतिजिनप्रतिमावंदनार्चनं समाचरतः श्रीभरतचक्रिणः पंच पूर्वलक्षाण्यतिक्रांतानि अन्यदा महाविभूत्योद्वर्तितदेहः सर्वालंकारविभूषितः स भरतचकी आदर्शभवने गतः तत्र स्वदेहं प्रेक्षमाणस्यांगुलीयकं पतितं तच्च तेन न ज्ञातं. आदर्शभित्तौ स्वदेहं पश्यता तेन पतितमुद्रिका स्वकरांगुल्यशोभमाना दृष्टा ततो द्वितीयांगुलीतोऽपि मुद्विकाsपनीता, साप्यशोभमाना दृष्टा ततः क्रमात्सर्वांगाभरणान्युत्तारितानि तदा स्वशरीरमतीवाशोभमानं निरीक्ष्य संवेगमापन्नश्चक्री एवं चिंतितुं प्रवृत्तः. अहो! आगंतुकद्रव्यैरेवेदं शरीरं शोभते, न For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५९१ ॥ Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥५९२॥ स्वभावसुंदरं. अपि चैतच्छरीरसंगेन सुंदरमपि वस्तु विनश्यति. उक्तं च-मणुन्नं असणपाणं । वि-|| सटीक विहं खाइमसाइमं ॥ सरीरसंगमावन्नं । सबंपि असुई भवे ॥१॥ वरं वत्थं वरं पुष्कं । वरं गंधविलेवणं ॥ विनस्सए सरीरेण । वरं सयणमासणं ॥२॥ निहाणं सबरोगाणं । कयग्धमथिरं इमं ॥ पंचासुहभृअमयं । अथक्कपडिकम्मणं ॥३॥ तत एतच्छरीरकृते सर्वथा न युक्तमनेकपापकर्मकरणेन मनुष्यजन्महारणं. यत उक्तं-लोहाय नावं जलधौ भिनत्ति । सूत्राय वैडूर्यमणि दृणाति ॥ सच्चंदनं | ह्योषति भस्महेतो-यों मानुषत्वं नयतींद्रियार्थे ॥ १॥इत्यादिकं चिंतयतस्तस्य भरतस्य प्राप्तभावचारित्रस्य प्रवर्धमानशुभाध्यवसायक्षपकश्रेणिप्रपन्नस्य केवलज्ञानमुत्पन्नं. शकस्तत्र समायातः, कथयति च द्रव्यलिंगं प्रपद्यस्व ? येन दीक्षोत्सवं करोमि. ततो भरतकेवलिना स्वमस्तके पंचमौष्टिको लोचः कृतः, शासनदेवतया च रजोहरणोपकरणानि दत्तानि. दशसहस्रराजभिः समं प्रबजितो भरतः, शेषचक्रिणस्तु सहस्रपरिवारेण प्रवजिताः. ततः शक्रेण वंदितोऽसौ ग्रामाकरनगरेषु भ्रमन् भव्यसत्वान् प्रतिबोधयन् एकपूर्वलक्षं यावत् केवलिपर्यायं पालयित्वा परिनिर्वृतः, तत्पट्टे च शके 151585% In५९२॥ For Private And Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie O उत्तरा सटीक ॥५९३।। EKHE+SHREE णादित्ययशा नृपोऽभिषिक्तः, इति भरतदृष्टांतः ॥ ३४ ॥ पुनस्तदेव महापुरुषदृष्टांतेन दृढयति ॥ मूलम् ॥-सगरोवि सागरंतं । भारहवासं नराहिवो ॥ इस्सरियं केवलं हिच्चा । दयाए परिनिव्वुओ॥ ३५॥ व्याख्या-हे मुने! सगरोऽपि सगरनामा नराधिपोऽपि दयया संयमेन परिनिर्वृतः, कर्मभ्यो मुक्तः. अत्र नराधिपशब्देन अपिशब्दाद् द्वितीयश्चक्रवर्त्यधिकारादनुक्तोऽपि चक्येव गृह्यते. किं कृत्वा? भारतवर्ष भरतक्षेत्रमाद्भरतक्षेत्रराज्यं त्यक्त्वा, पुनः केवलं परिपूर्णमेकच्छत्ररूपमैश्वयं हित्वा त्यक्त्वा, कीदृशं भरतवर्ष ? सागरांतं समुद्रांतसहितं, चुल्लहिमवत्पर्वतं यावद्विस्तीर्णं भरतक्षे राज्यमित्यर्थः ॥३५॥ अत्र सगरचक्रवर्तिदृष्टांतः, तथाहि-अयोध्यायां नगर्यामीक्ष्वाकुकुलोद्भवो जितशत्रुनृपोऽस्ति, तस्य भार्या विजयानाम्न्यस्ति. सुमित्रनामा जितशत्रुसहोदरो युवराजो वर्तते, तस्य यशोमतीनाम्नी भार्यास्ति. जितशत्रुराझ्या विजयानाम्न्या चतुर्दशमहास्वप्नसूचितः पुत्रः प्रसूतः, तस्य नामाऽजित इति दत्तं, स च द्वितीयस्तीर्थकर इति. सुमित्रयुवराजपत्न्या यशोमत्या सगरना- मा द्वितीयश्चक्रवर्ती प्रसूतः. तो द्वावपि यौवनं प्राप्तौ, पितृभ्यां कन्याः परिणायितौ. कियता काले CALCHALCO4 ॥५९३ ॥ For Private And Personal Use Only Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie उत्तरा सटीक ॥५९४॥ न जितशत्रुराज्ञा निजे राज्येऽजितकुमारः स्थापितः, सगरश्च यौवराज्य स्थापितः. सहोदरसुमित्रस दरसुमित्रस- हितेन जितशत्रुनृपेण दीक्षा गृहीता. अजितराज्ञा च कियत्कालं राज्यं परिपाल्य तीर्थप्रवर्तनसमये स्वराज्ये सगरं स्थापयित्वा दीक्षा गृहीता. सगरस्तूत्पन्नचतुर्दशरत्नः साधितषखंडभरतक्षेत्रो राज्यं पालयति. तस्य पुत्राः षष्टिसहस्रसंख्याका जाताः, सर्वेषां तेषां मध्ये ज्येष्टो जन्हुकुमारो वर्तते. अन्यदा जन्हुकुमारेण कथंचिरसगरः संतोषितः. स उवाच, जन्हुकुमार! यत्तव रोचते तन्मार्गय ? जन्हुरुवाच तात ममास्त्ययमभिलाषः, यत्तातानुज्ञातोऽहं चतुर्दशरत्नसहितोऽखिलभ्रातृपरिवृतः पृथ्वीं परिभ्रमामि. सगरचक्रिणा तत्प्रतिपन्नं. प्रशस्ते मुहूर्ते सगरचक्रिणः समीपात्स निर्गतः सबलवाह. नोऽनेकजनपदेषु भ्रमन् प्राप्तोऽष्टापदपर्वते. सैन्यमधस्तान्निवेश्य स्वयमष्टापदपर्वतमारूढः. दृष्टवां| स्तत्र भरतनरेंद्रकारितं मणिकनकमयं चतुर्विशतिजिनप्रतिमाधिष्टितं स्तूपशतसंगतं जिनायतनं. तत्र जिनप्रतिमा अभिवंद्य जन्हकुमारेण मंत्रिणः पृष्टं, केन सुकृतवतेदमतीवरमणीयं जिनभवनं कारितं? मंत्रिणा कथितं भवत्पूर्वजेन श्रीभरतचक्रिणेति श्रुत्वा जन्हुकुमारोऽवदत्, अन्यः कश्चिद ५९४॥ For Private And Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandir www.kobarth.org सटीक उत्तरादष्टापदसदृशः पर्वतोऽस्ति ? यत्रेदृशमन्यं चैत्यं कारयामः, चतसृषु दिक्षु पुरुषास्तद्गवेषणाय प्रेषिताः, ते सर्वत्र परिभ्रम्य समायाताः, ऊचुश्च स्वामिन् ईदृशः पर्वतः कापि नास्ति, जन्छना भणितं यद्यवं ॥५९५॥४ शवयं कुर्म एतस्यैव रक्षा. यतोऽत्र क्षेत्रे कालक्रमेण लुब्धाः शठाश्च नरा भविष्यंति. अभिनवकारणा त्पूर्वकृतपरिपालनं श्रेयः. ततश्च दंडरत्नं गृहीत्वा समंततोऽष्टापदपाश्वेषु जन्हुप्रमुखाः सर्वेऽपि कुमा| राः खातुं लग्नाः. तच्च दंडरत्नं योजनसहस्र भित्वा प्राप्तो नागभवनेषु, तेन तानि भिन्नानि दृष्ट्वा नागकुमाराः शरणं गवेषयंतो गता नागराजज्वलनप्रभसमीपे, कथितः स्वभवनविदारणवृत्तांतः. सोऽपि संभ्रांत उत्थितोऽवधिना ज्ञात्वा क्रोधोध्धुरः समागतः सगरसुतसमीपं, भणितवांश्च भो भो किं भवद्भिदडरत्नेन पृथ्वी विदार्यास्मद्भवनोपवद्रवः कृतः? अविचार्य भवद्भिरेतत्कृतं. यत उक्तं अप्पवहाए नूणं । होइ बलं उत्तणाण भुवर्णमि ॥ णियपक्खबलेणं चिय । पडइ पयंगोपईवंमि॥१॥ ततो नागराजोपशमननिमित्तं जन्हुना भणितं,भो नागराज! कुरु प्रसाद, उपसंहर क्रोधसभरं, क्षमस्वास्मदपराधमेकं, न ह्यस्माभिर्भवतामुपद्रवनिमित्तमेतत्कृतं, किंत्वष्टापदचैत्यरक्षार्थमेषा परिखा For Private And Personal Use Only Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा- सटीक ॥ ५९६ कृता. न पुनरेवं करिष्यामः. तत उपशांतकोपो ज्वलनप्रभः स्वस्थानं गतः. जन्हुकुमारेण भ्रातॄणां | पुर एवं भणितं, एषा परिखा दुर्लंघ्यापि जलविरहिता न शोभते, तत इमां नीरेण पूरयामः, ततो दंडरत्नेन गंगां भित्वा जन्हना जलमानीतं भृता च परिखा. तज्जलं नागभवनेषु प्राप्तं, जलप्रवाहसंत्रस्तं नागनागिनीप्रकरमितस्ततः प्रणश्यंतं प्रेक्ष्य प्रदत्तावधिज्ञानोपयोगः कोपानलज्वालामालाकुलो | ज्वलनप्रभ एवमचिंतयत्, यदहो! एतेषां जन्हुकुमारादीनां महापापानां मयैकवारमपराधः क्षांतः, पुनरधिकतरमुपद्रवः कृतः, ततो दर्शयाम्येषामविनयफलं. इति ध्यात्वा ज्वलनप्रभेण तद्वधार्थं नयनविषा महाफणिनः प्रेषिताः, तैः परिखाजलांतर्निर्गत्य नयनैस्ते कुमाराः प्रलोकिताः, भश्मराशी| भूताश्च सर्वेऽपि सगरसुताः. तथाभृतांस्तान् वीक्ष्य सैन्ये हाहारवो जातः, मंत्रिणोक्तमेते तु तीर्थरक्षा कुर्वतोऽवश्यभावितयेमामवस्था प्राप्ताः सद्गतावेव गता भविष्यंतीति किं शोच्यते? अतस्त्वरितमितः प्रयाणं क्रियते, गम्यते च महाराजचक्रिसमीपं. सर्वसैन्येन मंत्रिवचनमंगीकृतं, ततस्त्वरितप्रयाणकरणेन क्रमात्प्राप्त स्वपुरसमीपे. ततः सामंतामात्यादिभिरेवं विचारितं समस्तपुत्रवधोदंतः कथं च %AA-BHISHASHASHA5% ॥५९६॥ For Private And Personal Use Only Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥५९७॥ क्रिणो वक्तुं पार्यते? ते सर्वे दग्धाः, वयं चाक्षतांगाः समायाता एतदपि प्रकामं त्रपाकरं. ततः स. ३ऽपि वयं प्रविशामोऽनो. एवं विचारयतां तेषां पुरः समायात एको द्विजः. तेनेदमुक्तं, भो वीराः! किमेवमाकुलीभूताः? मुंचत विषाद, यतः संसारे न किंचित्सुख, दुःखमत्यंतमदभुतमस्ति. भणितं च कालंमि अणाईए । जीवाणं विविहकम्मवसगाणं ॥ तं नत्थि संविहाणं । जं संसारे न संभवइ ॥१॥ अहं सगरचक्रिणः पुत्रवधव्यतिकरं कथयिष्यामि. सामंतादिभिस्तद्वचः प्रतिपन्नं. ततः स द्विजो मृतं बालकं करे धृत्वा मुष्टोऽस्मीति वदन् सगरचक्रिगृहद्वारे गतः. चक्रिणा तस्य विलापशब्दः श्रुतः. चक्रिणा स द्विज आकारितः, केन मुष्टोऽसीति चक्रिणा पृष्टः स प्राह, देव! एक एव मे सुतः सण दष्टो मृतः, एतद् दुःखेनाहं विलपामीति, हे करुणासागर! त्वमेनं जीवय ? अस्मिनवसरे तत्र मंत्रिसामंताः प्राप्ताः, चक्रिणं प्रणम्य चोपविष्टाः, तदानीं चक्रिणा राजवैद्यमाकार्यवमुक्तं, एनं निर्विषं कुरु ? वैद्येन तु चक्रिसुतमरणं श्रुतवतोक्तं, राजन्! यस्मिन् कुले कोऽपि न मृतस्तत्कुलाद्भस्म यद्येष आनयति तदैनमहं जीवयामि. द्विजेन गृहे गृहे प्रश्नपूर्वकं भस्म मार्गितं. गृह +COACHCRAFa +॥५९७॥ For Private And Personal Use Only Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा | सटीक .NEtori मनुष्याः स्वमातृपितृभ्रातृदुहितृप्रमुखकुटुंबमरणान्याचख्युः. द्विजश्चक्रिसमीपे समागत्योवाच, नास्ति वैद्योपदिष्टतादृशभस्मोपलब्धिः, सर्वगृहे कुटुंबमनुष्यमरणसद्भावात्. चक्रिणोक्तं यद्येवं तत्किं स्वपुत्रं शोचसि? सर्वसाधारणमिदं मरणं. उक्तं च-किं अस्थि कोइ भुवणे । जस्स जायाइं नेव यायाइं ॥ नियकम्मपरिणईए। जम्ममरणाइं संसारे ॥१॥ ततो भो ब्राह्मण! मा रुद? शोकं मुच? आत्महितं कार्य चिंतय? यावत्त्वमप्येवं मृत्युसिंहेन न कवलीक्रियसे. विप्रेण भणितं, देव! अहमपि जानाम्येवं, परं पुत्रमंतरेण संप्रति मे कुलक्षयः, तेनाहमतीवदुःखितः, त्वं तु दुःखितानाथवत्सलोऽप्रतिहतप्रतापश्चासि, ततो मे देहि पुत्रजीवितदानेन मनुष्यमिक्षां: चक्रिणा भणितं भद्र! इदमशक्यप्रतीकारं. उक्तं च सीयंति सव्वसत्ताई। एत्थ न कम्मति मंततंताई॥अदिट्ठपहरगंसि। विहिंपि किं पोरुसं कुणई॥१॥ ततः परित्यज्य शोकं कुरु परलोकहितं? मूर्ख एव हृते नष्टे मृते करोति शोकं. विप्रेण भ- णितं महाराज! सत्यमेतत्, न कार्योऽत्र जनकेन शोकः, ततस्त्वमपि मा कार्षीः शोकं, असंभावनी O ++ D ॥५९८॥ For Private And Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा- सटोक ॥५९९॥ भवतः शोककारणं जातं. संभ्रांतेन चक्रिणा पृष्टं भो विप्र! कीदृशं मम शोककारणं जातं? विप्रेण भणितं देव! तव षष्टिसहस्राः पुत्राः कालं गताः. इदं श्रुत्वा चक्री वज्रप्रहाराहत इव नष्टचेतनः सिंहासनान्निपतितो मूर्छितः, सेवकैरुपचरितश्च. मूर्छावसाने च शोकातुरमना मुत्कलकंठेन रुरोद, एवं विलापांश्च चकार, हा पुत्राः! हा हृदयदयिताः! हा बंधुवल्लभाः! हा शुभस्वभावाः! हा विनीताः! हा सकलगुणनिधयः! कथं मामनाथं मुक्त्वा यूयं गताः? युष्मद्विरहार्तस्य मम दर्शनं ददत? हा निर्दय पाप विधे! एकपदेनैव सांस्तान् बालकान् संहरतस्तव किं पूर्ण जातं? हा निष्ठुरहृद-31 य! असह्यसुतमरणसंतप्तं त्वं किं न शतखंडं भवसि? एवं विलपमानश्चक्री तेन विप्रेण भणितःमहाराज! त्वं मम संप्रत्येवमुपदिष्टवान्, स्वयं च कथं शोकं गच्छसीति? उक्तं च-परवसणंमि सुहेणं । संसारासारत्तं कहइ लोओ॥ णियबंधुजणविणासे । सवस्सवि चलइ धीरत्तं ॥१॥ एकपुत्रस्यापि मरणं दुस्सहं, किं पुनः षष्टिसहस्रपुत्राणां? तथापि सत्पुरुषा व्यसनं सहते, पृथिव्येव व- ॥५९९॥ जनिपातं सहते, नापर इति. अतोऽवलंबख सुधीरत्वं? अलमत्र विलपितेन. यत उक्तं-सोयंताणं AAAAAAAA. For Private And Personal Use Only Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६०० ॥ www.kobatirth.org. aati | कम्मबंधो उ केवलो ॥ तो पंडिया न सोयंति । जाणंता भवरूवयं ॥ १ ॥ एवमादिवचनविन्यासैर्विप्रेण स्वस्थीकृतो राजा, भणिताश्च तेनैव सामंतमंत्रिणः, वदंतु यथावृत्तं पष्टिसहस्त्रपुत्रमरणव्यतिकरं. तैरुक्तः सकलोऽपि तद्व्यतिकरः, प्रधानपुरुषैः सर्वैरपि राजा धीरतां नीतः, उचितकृत्यं कृतवान्. अत्रांतरेऽष्टापदासन्नवासिनो जनाः प्रणतशिरस्काश्चक्रिणो एवं कथयंति, यथा देव ! यो मदीयसुतैरष्टापदरक्षणार्थं गंगाप्रवाह आनीतः, स आसन्नग्रामनगराण्युपद्रवति, तं भवान्निवारयतु देवः अन्यस्य कस्यापि तन्निवारणशक्तिर्नास्तीति चक्रिणा स्वपौत्रो भगीरथिर्भणितः, वत्स! नागराजमनुज्ञाप्य दंडरत्नेन गंगाप्रवाहं नय समुद्रं ? ततो भगीरथिरष्टापदसमीपं गतः, अष्टमभतेन नागराज आराधितः समागतो भर्णात, किं ते संपादयामि ? प्रणामपूर्वं भगीरथिना भणितं तव प्रसादेनामुं गंगाप्रवाहमुदधिं नयामि, अष्टापदासन्नलोकानां महानुपद्रवोऽस्तीति. नागराजेन भणितं, विगतभयस्त्वं कुरु स्वसमीहितं ? निवारयिष्याम्यहं भरतनिवासिनो नागान् इति भणित्वा नागराजः स्वस्थानं गतः, भगीरथिनापि कृता नायानां बलिकुसुमादिभिः पूजा, ततः प्रभृति लोको नागबलिं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ६०० ॥ Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६०१ ॥ www.kobatirth.org करोति. भगीरथदंडेन गंगाप्रवाहमाकर्षन् भंजश्च बहून् स्थलशैलप्रवाहान् प्राप्तः पूर्वसमुद्रं, तत्रावतारिता गंगा, तत्र नागानां बलिपूजा विहिता, यत्र गंगा सागरे प्रवाहिता, तत्र गंगासागरतीर्थं जातं. गंगा जन्हुनाऽनीतेति जाह्नवी, भगीरथिना नीतेति भागीरथी. भगीरथिस्तदा मिलितैर्नागैः पूजितो गतोऽयोध्यां पूजितश्चक्रिणा तुष्टेन स्थापितः स्वराज्ये. सगरचक्रवर्तिना श्रीअजितनाथसमीपे दीक्षा गृहीता, क्रमेण च कर्मक्षयं कृत्वा सगरः सिद्धः अन्यदा भगीरथिना राज्ञा कश्विदतिशयज्ञानी पृष्टः, भगवन् ! किं कारणं ? यज्जन्हुप्रमुखाः षष्टिसहस्रा भ्रातरः समकालं मरणं प्राप्ताः ? ज्ञानिना भणितं, महाराज! एकदा महान् संघश्चैत्यवंदनार्थं सम्मेतपर्वते प्रस्थितः, अरण्यमुलंयांतिमग्रामं प्राप्तः, तन्निवासिना सर्वेणानार्यजनेनात्यंतमुपद्रुतो दुर्वचनेन वस्त्रान्नधनहरणादिना च. तत्प्रत्ययं तद्ग्रामवासिलोकैरशुभं कर्म बद्धं तदानीमेकेन प्रकृतिभद्रकेण कुंभकारेणोक्तं, मोपद्रवतेमं तीर्थयात्रागतं जनं, इतरस्यापि निरपराधस्य परिक्लेशनं महापापस्य हेतुर्भवति, किंपुनरे. तस्य धार्मिकजनस्य ? यतो यद्येतस्य संघस्य स्वागतप्रतिपत्तिं कर्तुं न शक्तास्तदोपद्रवं तु रक्षति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं H ६०१ ॥ Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोर्क ॥६०२।। ५ 1574585 भणित्वा कुंभकारेण निवारितः स ग्रामजनः.'संघस्ततो गतः. अन्यदा तद्ग्रामनिवासिनैकेन नरेण राजसन्निवेशे चौर्यं कृतं. ततो राजनियुक्तैः पुरुषैः स ग्रामो द्वारपिधानपूर्वकं ज्वालितः. तदा स कुंभकारः साधुप्रसिध्ध्या ततो निष्कासितोऽन्यस्मिन् ग्रामे गतः, तत्र षष्टिसहस्रजना दग्धाः, उत्पन्ना विराटविषयेंतिमग्रामे कोद्रवित्वेन. ताःक्रोद्रव्य एकत्र पुंजीभूताःस्थिताः संति. तत्रैकः करो समायातः. तच्चरणेन ताः सर्वा अपि मर्दिताः. ततो मृतास्ते नानाविधासु दुःखप्रचुरासु योनिषु सुचिरं परिभ्रम्यानंतरभवे किंचिच्छभकर्मोपाय॑ सगरचक्रिसुतत्वेनोत्पन्नाः. षष्टिसहस्रप्रमाणा अपि ते तत्कर्मशेषवशेन तादृशं मरणव्यसनं प्राप्ताः. सोऽपि कुंभकारस्तदा स्वायुःक्षये मृत्वा एकस्मिन् सन्निवेषे | धनसमृद्धो वणिग्जातः. तत्र कृतसुकृतो मृत्वा नरपतिः संजातः. तत्र शुभानुबंधेन शुभकर्मोदयेन प्रतिपन्नो मुनिधर्मः. शुद्धं च परिपाल्य ततो मृत्वा सुरलोकं गतः. ततश्च्युतस्त्वं जन्हुसुतो जातः. इदं भगीरथिः श्रुत्वा संवेगमुपागतस्तमतिशयज्ञानिनं नत्वा गतः स्वभवनं. इदं च भगीरथिपृच्छासंविधानकं प्रसंगत उक्तं. इति सगरदृष्टांतः. २. ॥ ३५॥ 45-4551ॐॐॐ ॥६०२॥ For Private And Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - उत्तरा सटोकं - - - ॥ मूलम् ॥-चइत्ता भारहं वासं । चक्कवट्टी महड्डिए ॥ पवजमप्भुवगओ। मघवं नाम महाजसो ॥ ३६॥ व्याख्या-पुनर्मघवनामा तृतीयचक्रवर्ती भारतं क्षेत्रं त्यक्त्वा प्रव्रज्यां दीक्षामभ्युगतश्चारित्रं प्राप्तः. कोदृशो मघवा? महर्द्धिकश्चतुर्दशरत्ननवनिधानधारको वैक्रियार्द्धधारी वा. पुनः की| दृशः? महायशा विस्तीर्णकीर्तिः ॥ ३६॥ अत्र मघवाख्यस्य चक्रिणो दृष्टांतः इहैव भरतक्षेत्रे श्रावस्त्यां नगया समुद्रविजयस्य राज्ञो भद्रादेव्याः कुक्षौ चतुर्दशमहास्वप्नसूचितो मघवनामा चक्री समुत्पन्नः. स च यौवनस्थो जनकेन वितीर्णराज्यः क्रमेण प्रसाधितभरतक्षेत्रस्तृतीयश्चक्रवर्ती जातः. सुचिरं राज्यमनुभवतस्तस्यान्यदा भवविरक्तता जाता. स एवं भावयितुं प्रवृत्तः,येऽत्र प्रतिबंधहेतवो रमणीयाः पदार्थास्तेऽस्थिराः, उक्तं च-हियइच्छिया उदारा । सुआ विणीया मणोरमा भोगा ॥ विउला लच्छी देहो। निरामओ दीहजीवित्तं ॥१॥ भवपडिबंधनिमित्तं । एगाइवत्थु न वरं सवपि ॥ कइवयदिणावसाणे । सुमिणोभोगुव न हि किंचि ॥ २ ॥ ततोऽहं धर्मकर्मण्युद्यमं करोमि, धर्म एव भवांतरानुगामी. एवमादिकं परिभाव्य पुत्रनिहितराज्यो मघवा चक्री - - - ॥६०३॥ - - For Private And Personal Use Only Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक प्रवजितः. कालक्रमेण विविधतपश्चरणेन कालं कृत्वां सनत्कुमारे कल्पे गतः, इति मघवदृष्टांतः. | ॥मूलम् ॥-सणकुमारो मणुस्सिंदो। चकवट्टी महदिए । पुतं रजे ठविऊणं । सोवि राया तवं चरे ॥ ३७ ॥ व्याख्या-पुनः सनत्कुमारो मनुष्येंद्रश्चतुर्थचक्री, सोऽपि तपश्चारित्रं समाचरेदित्यर्थः. किं कृत्वा ? पुत्रं राज्ये स्थापयित्वा. स च कीदृशः? महर्द्धिकः. ॥३७॥अत्र सनत्कुमारदृष्टांतः अस्त्यत्र भरतक्षेत्रे कुरुजंगलजनपदे हस्तिनागपुरं नाम नगरं. तत्राश्वसेनो नाम राजा. तस्य | भार्या सहदेवीनाम्नी. तयोः पुत्रश्चतुर्दशस्वप्नसूचितश्चतुर्थश्चक्रवर्ती सनत्कुमारो नामा. तस्य सूरिकालिंदीतनयेन महेंद्रसिंहेन परममित्रेण समं कलाचार्यसमीपे सर्वकलाभ्यासो जातः. सनत्कुमारो योवनमनुप्राप्तः. अन्यदा वसंतसमयेऽनेकराजपुत्रनगरलोकसहितः सनत्कुमारः क्रीडार्थमुद्याने गतः. तत्राश्वक्रीडां कर्तुं सर्वे कुमारा अश्वारूढाः स्वं स्वमश्वं खेलयंति. सनत्कुमारोऽपि जलधिकल्लोलाभिधानं तुरंगमारूढः समकालं सर्वेः कुमारैः सहः ततो विपरीतशिक्षितेन कुमाराश्वेन तथा गतिः कृता, यथाऽपरकुमाराश्वाः प्राक् पतिताः, स कुमाराश्वस्त्वदृश्यीभूतः.ज्ञातवृत्तांतो राजा सपरिकरस्तत्पृष्टे *ॐ145-150x55 ॥६०४॥ For Private And Personal Use Only Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा- चलितः. अस्मिन्नवसरे प्रचंडवायुर्वातुं लग्नः, तेन तुरंगपदमागों भग्नः. महेंद्रसिंहो राजाज्ञां मार्गयि॥६०५॥ त्वोन्मार्गेणैव कुमारमार्गणाय लग्नः, प्रविष्टो भीषणां महाटवी. तत्र भ्रमतस्तस्य वर्षमेकमतिक्रांतं. एकस्मिन् दिवसे गतः स्तोकं भूमिभागं यावत्, तावदेकं महत्सरो दृष्टवान्, तत्र कमलपरिमलमाघातवान्, श्रुतवांश्च मधुरगीतवेणुरवं. यावन्महेन्द्रसिंहोऽग्रे गच्छति, तावतरुणीगणमध्यसंस्थितं सनत्कुमारं दृष्टवान्. विस्मितमना महेन्द्रसिंहश्चिंतयति, किं मयैष विभ्रमो दृश्यते? किं वा सत्य एवायं सनत्कुमारः? यावदेवं चिंतयन्महेन्द्रसिंहस्तिष्टति तावत्पठितमिदं बंदिना-जय आससेण नहयल-म ४ायंक कुरुभुवणलग्गणे खंभ ॥ जय तिहुअणनाह सणं-कुमार जय लद्धमाहप्प ॥१॥ ततो महेंद्र-| सिंहः सनत्कुमारोऽयमिति निश्चितवान्. अथ प्रकामं प्रमुदितमना महेंद्रसिंहः सनत्कुमारेण दूरादागच्छन् दृष्टः. सनत्कुमारोऽप्युत्थायाभिमुखमाययो. महेंद्रसिंहः सनत्कुमारपादयोः पतितः. सनत्कुमारेण समुत्थापितो गाढमालिंगितश्च. द्वावपि प्रमुदितमनस्को विद्याधरदत्तासने उपविष्टौ. विद्याधरलोकश्च तयोः पावें उपविष्टः. 4%55555 CANCIAGRAAAAACHA ॥६०५॥ For Private And Personal Use Only Page #609 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagersuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उत्तरा सटीक ॥६०६॥ अथानंदजलपूरितनयनेन सनत्कुमारेण भणितं, मित्र! कथमेकाक्येव त्वमस्यामटव्यामागतः? कथं चात्र स्थितोऽहं त्वया ज्ञातः? किं च करोति मदिरहे मम पिता माताच? कथितः सर्वो वृतांतो महेंद्रसिंहेन. ततो महेंद्रसिंहो वरविलासिनीभिर्मर्दितः स्नापितश्च. भोजनं द्वाभ्यां सममेव कृतं. भोजनावसाने च महेंद्रसिंहेन सनत्कुमारः पृष्टः, कुमार! तदा त्वं तुरंगमेणापहृतः क्व गतः? क स्थितश्च ? कुत एतादृशी ऋद्धिस्त्वया प्राप्ता? सनत्कुमारेण चिंतितं न युक्तं निजचरित्रकथनं मुखेन, | इति संज्ञिता स्वयं परिणीता खेचरेंद्रपुत्री विपुलमतीनाम्नी स्वप्रियसनत्कुमारवृत्तांतं स्वविद्याबलेन कथयितुं प्रवृत्ता-तदानी कुमारो भवदादिषु पश्यत्सु तुरंगमेणापहृतो महाटव्यां प्रविष्टः, द्वितीयदिनेऽपि तथैव धावतोऽश्वस्य मध्याह्नसमयो जातः. क्षुधापिपासाकुलितेन श्रांतेनाश्वेन निष्कासिता जिह्वा, कुमारस्तत उत्तीर्णः, सोऽश्वस्तदानीमेव मृतः. कुमारस्ततः पादाभ्यामेव चलितः. तृषाक्रांतश्च सर्वत्र जलं गवेषयन्नपि न प्राप. ततो दीर्घाध्वश्रमेण सुकुमारत्वेन चात्यंतमाकुलीभूतो दूरदेशस्थितं सप्तच्छदं वृक्षं पश्यन् तदभिमुखं धावन् कियत्कालानंतरं तत्र प्राप्तः. छायायामुपविष्टः पतितश्च * ६०६॥ For Private And Personal Use Only Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सटीक दालोचने भ्रामयित्वा कुमारः. अत्रावसरे कुमारपुण्यानुभावेन वनवासिना यक्षेण जलमानीतं, शि शिरशीतलजलेन सर्वांगं सिक्तः, आश्वासितश्च. लब्धचेतनेन कुमारेण जलं पीतं, पृष्टं च कस्त्वं? ॥६०७॥ कुतो वानीतं जलमिदं? तेन भणितमहं यक्षोऽत्र निवासी, सलिलं चेदं मानसरोवरादानीतं. कुमारेणोक्तं यदि मां तदर्शयसि, तदा तत्र मानसरोवरे प्रक्षालयामि मद्वपुः, येन तत्तापोऽपनयति. तत् श्रुत्वा यक्षेण करतलसंपुटे गृहीत्वास नीतोमानसरोवरं. तत्रव्यसनापतितोऽयमिति कृत्वा क्रुद्धेन वैता| व्यवासिनाऽसितयक्षेण समं कुमारस्य युद्धं जातं. तथाहि-यक्षेण प्रथमं मोटिततरुः प्रचंडः पवनो मुक्तः, तेन नभःस्थलं बहुलधूल्यांधकारितं. ततो विमुक्ताहासा ज्वलनज्वालापिंगलकेशा पिशाचा मुक्ताः, कुमारस्तैर्मनाग् न भीतिं गतः. ततो नयनज्वालास्फुलिंगवर्षिभिर्नागपाशैः कुमारो यक्षेणं बद्धः, जीर्णरज्जुबंधनानीव तांत्रोटयतिस्म कुमारः, ततः करास्फालनपूर्व मुष्टिमुदस्य यक्षः स| मायातः, तावता मुष्टिप्रहारेण कुमारस्तं खंडीकृतवान्. पुनर्यक्षः स्वस्थो भूत्वा गुरुमत्सरेण कुमारं || SIMon घनप्रहारेण हतवान्. तत्प्रहारातः कुमारश्छिन्नमूलद्रुम इव भूमौ निपतितः. ततो यक्षेण दूरमुत्क्षि For Private And Personal Use Only Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie % उत्तरा६० प्य गिरिवरः कुमारस्योपरि क्षिप्तः, तेन दृढपीडितांगोऽसौ निश्चतनो जातः. अथ कियत्कालानंतरं सटीक लब्धसंज्ञः कुमारस्तेन समं बाहुयुद्धं चकार. कुमारेण करमुद्गराहतो यक्षः प्रचण्डवाताहतचुत इव तथा भूमौ निपतितो यथा मृत इव दृश्यते, परं देवत्वात्स न मृतः, आराटिं कुर्वाणः स यक्षस्तथा नष्टो यथा पुनर्न दृष्टः. कौतुकान्नभस्यागतविद्याधरैः पुष्पवृष्टिर्मुक्ता, उक्तं च जितो यक्षः कुमारेणेति. ततो मानससरसि यथेष्टं स्नात्वोत्तीर्णः कुमारो यावत्स्तोकं भूमिभागं गतस्तावत्तत्र वनमध्यगता अष्टौ विद्याधरपुत्रीदृष्टवान्. ताभिरप्यसो स्निग्धदृष्ट्या विलोकितः, कुमारेण चिंतितमेताः कुतः समा. | याताः संति? पृच्छाम्यासां स्वरूपमिति पृष्टं कुमारेण तासां समीपे गत्वा मधुरवाण्या, कुतो भवंत्य आगताः? किमर्थमेतच्छन्यमरण्यमलंकृतं? ताभिर्भणितं महाभाग! इतो नातिदूरे प्रियसंग| माभिधानास्माकं पुर्यस्ति, त्वमपि तत्रैवागच्छेति भणितः किंकरीदर्शितमार्गस्तासां नगरी प्राप्तः, कंचुकिपुरुषै राजभुवनं नीतः, दृष्टश्च तन्नगरस्वामिना भानुवेगराज्ञा, अभ्युत्थानादिना सत्कृतश्च.|६०८॥ उक्तं राज्ञा महाभाग! त्वमेतासां ममाष्टकन्यानां वरो भव? पूर्व पत्रायातेनार्चिालिनाम्ना मुनि ACANCCC For Private And Personal Use Only Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६०९ ॥ www.kobatirth.org नैवमादिष्ट, योऽसिताक्षं यक्षं जेष्यति स एतासां भर्ता भविष्यति ततस्त्वमेताः परिणयेति नृपेणोके कुमारेण तथेति प्रतिपन्नं राज्ञा महामहः पूर्वकं विवाहः कृतः, कंकणं कुमारकरे बद्धं, सुप्तश्च ताभिः सार्धं रतिभवने कुमारः पल्यंकोपरि. निद्राविगमे चात्मानं भूमौ पश्यति किमेतदिति चिंतित - वांश्च, करबद्धं कंकणं च न पश्यति ततः खिन्नमनाः कुमारस्ततो गंतुं प्रवृत्तः. अरण्यमध्ये च गिरिवरशिखरे मणिमयस्तंभप्रतिष्टितं दिव्यभवनं दृष्टं. कुमारेण चिंतितमिदमपींद्रजालप्रायं भविष्यतीति. तदासन्ने यावतुं प्रवृत्तः कुमारस्तावत्तद्भवनांतः करुणस्वरेण रुदंत्या एकस्या नार्याः शब्दं श्रुतवान्. प्रविष्टस्तद्भवनांतः सप्तमभूमिमारूढः रुदंत्या तत्रैकया कन्यया भणितं कुरुजनपदनभस्तलमृगांक - सनत्कुमार! त्वं भवांतरेऽपि मम भर्ता भूया इति वारंवारं भणंती पुनर्गाढं रोदितुं प्रवृत्ता. ततो रुदंत्यैव तयासनं दत्तं तत्रोपविश्य कुमारस्तां पृष्टवान्, सनत्कुमारेण सह तव कः संबंधः ? येन त्वं तमेवं स्मरसि सा प्राह मम स मनोरथमात्रेण भर्ता. कथमिति कुमारेणोक्ते सा प्राह, अहं हि साकेत पुरस्वामिसुरथनामनरेन्द्र भार्याचंद्रयशापुत्र्यस्मि. अन्यदाहं यौवनं प्राप्ता, पित्रा च मत्कृतेऽनेकरा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ६०९॥ Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६१० ॥ www.kobatirth.org जकुमारचित्रपटरूपाणि दूतैरानीय दर्शितानि एकमपि चित्रपटरूपं मम न रोचते. एकदा सनत्कुमारचक्रिपटरूपं दूतैरानीय मे दर्शितं, तदत्यंतं मे रुरुचे. मोहिता चाहं तद्रूपमेव ध्यायंती स्वगृहे तिष्ठामि तावदहमेकेन विद्याधरकुमारेण कुट्टिमतलादिहानीता. स विद्याविकुर्वितेऽस्मिन् धवलगृहे मां मुक्त्वा कापि गतश्च सा कन्या यावदेवं जल्पति, तावत्तेनाशनिवेगसुतेन वज्रवेगेन विद्याधरेण तत्रागत्य सनत्कुमार उत्क्षिप्तो गगनमंडले. सा च कन्या हाहारवं कुर्वाणा मूर्छापराधीना निपतिता पृथिवीपीठे. तावदाकाशमार्गादागत्य सनत्कुमारेण स विद्याधरो मुष्टिप्रहारेण व्यापादितः, सनत्कुमारेण तस्यै स्ववृत्तांतः कथितः, परिणीता च सा सुनंदाभिधाना कन्या, सास्य स्त्रीरत्नं भविष्यति. स्तोकवेलायां तत्र वज्रवेगविद्याधर भगिनी संध्यावली समागता. भ्रातरं व्यापादितं दृष्ट्वा कोपमुपागता. पुनरपीदं नैमित्तिकं वचः स्मृतिपथमागतं, यथा तव भ्रातृवधकस्तव भर्ता भविष्यतीति मत्वा कुमारस्यैवं विज्ञप्तिं चकार. अहमिह त्वां विवाहार्थमायातास्मीति सनत्कुमारेण सा तत्रैव परिणीता. अत्रांतरे For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ६१० ॥ Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie उत्तरा सटीक ॥६११॥ सनत्कुमारसमीपे द्वौ विद्याधरनृपो समायातो. ताभ्यां प्रणामपूर्व कुमारस्यैवं भणितं, देव! अशनिवेगविद्याधरो विद्याबलज्ञातपुत्रमरणवृत्तांतस्त्वया समं योन्धुमायाति. अतश्चंद्रवेगभानुवेगाभ्यामावां हरिचंद्रचंद्रसेनाभिधानो निजपुत्रौ प्रेषितौ, रहसि संनाहश्च प्रेषितः. आवामस्मत्पितरौ च भवत्सेवार्थ संप्राप्ताः. तदनंतरं तत्र समागतौ चंद्रवेगभानुवेगी सनत्कुमारस्य साहाय्याय. संध्यावल्या प्रज्ञप्तिविद्या दत्ता. चंद्रवेगभानुवेगसहितः सनत्कुमारः संग्रामाभिमुखं चलितः. तावताऽशनिवेगः सैन्यवृत्तः समायातः. तेन समं प्रथमं चंद्रवेगभानुवेगौ योन्धुं प्रवृत्तौ. चिरकालं युद्धं कृत्वा तयोर्बलं भग्नं, ततः स्वयमुत्थितः सनत्कुमारः, तेनाशनिवेगेन समं घोरं युद्धमारब्धं. प्रथमं महोरगास्त्रं कुमारस्याभिमुखं मुक्तं, तच्च कुमारेण गरुडास्त्रेण विनिहतं. पुनस्तेनाग्नेयं शस्त्रं मुक्तं, तत्कुमारेण वरुणास्त्रेण निहतं. पुनस्तेन वायव्यास्त्र मुक्तं, कुमारेण शैलास्त्रेण प्रतिहतं. ततो गृहीतधनुर्बाणान्मुंचन् कुमारस्तं निर्जीवमिव चकार. पुनर्ग्रहीतकरवालः सनत्कुमारेण छिन्नदक्षिणकरः स कृतः. ततो द्वितीयकरेण बाहुयुद्धमिच्छतस्तस्याभिमुखमायातस्य कुमारेण चक्रेण शिररिछन्नं तदानीमशनिवेगविद्याध ॥६११॥ For Private And Personal Use Only Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा दा ॥ ६१२॥ रलक्ष्मीरनेकविद्याधरैः सहिता सनत्कुमारे संक्रांता. ततोऽशनिवेगं हत्वा चंद्रवेगादिविद्याधरपरिवृतः | सनत्कुमारो नभोमार्गाद्विद्याधररथेन समुत्तीर्य तदावासे पुनरायातः, दृष्टस्तत्र हर्षिताभ्यां सुनंदासंध्यावलीभ्यां, उक्तंच ताभ्यामार्यपुत्र! स्वागतं. अत्र च समस्तविद्याधरैः सनत्कुमारस्य राज्याभिषेकः कृतः. सुखेनात्र विद्याधरराजसेवितः सनत्कुमारस्तिष्टति. अन्यदा चंद्रवेगेन विज्ञप्तः सनत्कुमारो यथा देव! मम पूर्वमर्चिालिमुनिनैवमादिष्टं, यथेदं तव कन्याशतं भानुवेगस्य चाष्टकन्या यः परि|णेष्यति सोऽवश्यं सनत्कुमारनामा चतुर्थश्चक्री भविष्यति. य इतो मासमध्ये मानसरोवरे समेष्यति, तत्र व्यसनापतितं सरसि स्नातमसिताक्षो यक्षः पूर्वभववैरी द्रक्ष्यति. स पूर्वभववैरी कथमिति सनत्कुमारेण पृष्टे चंद्रवेगो मुनिमुखश्रुतं तत्पूर्वभववृत्तांतं प्राह अस्ति कांचनपुरं नाम नगरं, तत्र विक्रमयशोनामराजा, तस्य पंचशतान्यतःपुयों वर्तते. तत्र नागदत्तनामा सार्थवाहोऽस्ति. तस्य रूपलावण्यसौभाग्ययौवनगुणैः सुरसुंदरीभ्योऽधिका विष्णुश्रीनामभार्यास्ति. सान्यदा विक्रमयशोराज्ञा दृष्टा, मदनातुरेण तेन स्वांतःपुरे क्षिप्ता. ततो नागदत्त T ॐॐॐॐॐ ६१२॥ For Private And Personal Use Only Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटी ॥ ६१३ ॥ स्ताच्चतयोन्मत्तीभूत एवं विलपति, हा चंद्रानने! क गता? दर्शनं मे देहीति विलपन कालं नयति. विक्रमयशोराजा तु मुक्तसकलराज्यकार्योऽगणितजनापवादस्तया विष्णुश्रिया सहात्यंतं रतिप्रसक्तः कालं नयति. पंचशतांतःपुरीणां नामापि न गृह्णाति. अन्यदा ताभिः कार्मणादियोगेन विष्णुश्री ापादिता. ततो राजा तस्या मरणेनात्यंतं शोकात्तोंऽश्रुजलभृतनयनो नागदत्त इवोन्मत्तीभूतो वीष्णुश्रीकलेवरं वह्निसात्कर्तुं न ददाति. ततो मंत्रिभिर्नृपः कथमपि वंचयित्वाऽरण्ये तत्कलेवरं त्यक्तं. राजा च तत्कलेवरमपश्यन् परिहृतान्नपानभोजनः स्थितः. मंत्रिभिर्विचारितमेष तत्कलेवरदर्शनमंतरेण मरिष्यतीत्यरण्ये नीत्वा राज्ञस्तत्कलेवरं दर्शितं. राज्ञा तदानीं तत्कलेवरं गलत्पूतिनिवहं निर्यत्कृमिजालं वायसकर्षितनयनयुगलं चंडखगतुंडखंडितं दुरभिगंधं प्रेक्ष्यैवमात्मानं निंदितुं प्रारब्धं. रे जीव! यस्य कृते त्वया कुलशीलजातियशोलज्जाः परित्यक्ताः, तस्येदृश्यवस्था जाता. ततो वैराग्यमार्ग प्राप्तो राजा राज्यं राष्ट्रं पुरमंतःपुरं खजनवर्ग च परिहृत्य सुव्रताचार्यसमीपे निष्क्रांतः. ततश्चतुर्थषष्टाष्टमादिविचित्रतपःकर्मभिरात्मानं भावयन् प्रांते संलेखनां कृत्वा सनत्कुमारदेवलोके ॐॐॐॐice ६१३॥ For Private And Personal Use Only Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा ॥६१४॥ गतः. ततश्च्युतो रत्नपुरे श्रेष्टिसुतो जिनधों जातः. स च जिनवचनभावितमनाः सम्यक्त्वमूलं द्वादशविधं श्रावकधर्म पालयन् जिनेंद्रपूजारतः कालं गमयति. इतश्च स नागदत्तः प्रियाविरहदुःखितो भ्रांतचित्त आर्तध्यानपरिक्षिप्तशरीरो भूत्वा बहुतिर्यग्योनिषु भ्रांत्वा ततः सिंहपुरे नगरेऽग्निशर्मनामा द्विजो जातः. कालेन त्रिदंडिव्रतं गृहीत्वा द्विमासक्षपणरतो रत्नपुरमागतः. तत्र हरिवाहनो नाम राजा तापसभक्तः, तेन तपस्व्यागतः श्रुतः, पारणकदिने राज्ञा निमंत्रितः, स गृहमागतः. | अत्रांतरे स जिनधर्मनामा श्रावकस्तत्रागतः. तं दृष्ट्वा पूर्वभवजातवैरानुभवेन रोषारुणलोचनेन मुनिनैवमुक्तं राज्ञः, यदा त्वं मां भोजयसि तदास्य श्रेष्टिनः पृष्टौ स्थालं विन्यस्य मां भोजय? अन्यथा नाहं भोक्ष्ये. राज्ञोक्तमसौ श्रेष्टी महान् वर्तते, ततोऽपरस्य पुरुषस्य पृष्टौ त्वं भोजनं कुरु ? स प्राहैतस्य पृष्टावेव भोजनं करिष्ये, नापरस्येति. राज्ञा तापसानुरागेण तत्प्रतिपन्नं. राज्ञो वचनात् श्रे. ष्टिना पृष्टो स्थालमारोपितं, तापसेन तत्पृष्टी दाहपूर्वकं भोजनं कृतं. श्रेष्टिना पूर्वभवदुष्कर्मफलं म-1 PIमोपस्थितमिति मन्यमानेन तत्सम्यक् सोढमिति. स्थालीदाहेन तत्पृष्टौ क्षतं जातं. ततः स ता In६१४॥ For Private And Personal Use Only Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटोक ॥६१५॥ पसस्तथा भुक्त्वा स्वस्थाने गतः. श्रेष्ट्यपि स्वगृहे गत्वा स्वकुटुंबवर्ग प्रतिबोध्य जैनदीक्षां जग्राह. ततो नगरान्निर्गतो गिरिशिखरे गत्वाऽनशनमुच्चचार. पूर्वदिगभिमुख मासार्धं यावत्कायोत्सर्गेण स्थितः. एवं शेषास्वपि दिक्ष. ततः पृष्टिक्षते काकशिवादिभिर्भक्षितः सम्यक् तत्पोडां सहमानो मृ. | त्वा सौधमें कल्पे इंद्रो जातः. स तापसोऽपि तस्यैव वाहनमैरावणो जातः. ततश्च्युतोऽथ स ऐरा४ वणो नरतिर्यक्ष भ्रांत्वाऽसिताक्षो जातः, शकोऽपि ततश्च्युत्वा हस्तिनागपुरे सनत्कुमारश्चक्री जातः. एवमसिताक्षयक्षस्य भवता सह वैरकारणमिति मुनिनोक्ते मया तवांतरवासनिमित्त भानुवेगं विसर्जयित्वा प्रियसंगमपुरीनिवेशपूर्व तव भानुवेगेन कन्याः परिणायिताः, मुक्तो मयैव कारणेन त्वं तद्वने, एवं करिष्याम इति विचार्य तदा विद्याधरास्तत्कृतवंतः. ततो विज्ञपयामि देव! मन्यस्व मे कन्याशतपाणिग्रहणं? ता अपि तत्र भवन्मुखकमलं पश्यंति. एवं भवत्विति कुमारेणोक्ते चंद्रवेगः कुमारेण समं स्वनगरे गतः. तत्र कुमारेण कन्याशतं परिणीतं. पुनरवागतश्च दशोत्तरेण कन्याशतेन सह भोगान् भुंक्त कुमारः, अद्य पुनरेवमुक्तं कुमारेण यथाय गंतव्यं यत्रास्माभिर्यक्षो जितः, सांप्रतम OCOCACCOR- ॥ ६१५॥ CA For Private And Personal Use Only Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagersuri Gyarmandie उत्तरा त्रायातस्य कुमारस्य पुरः प्रेक्षणं कुर्वतीनामस्माकं कुमारपत्नीनां भवदर्शनं जातमिति. अवांतरे र- सटोक तिगृहशय्यात उत्थितः कुमारो महेंद्रसिंहेन समं विद्याधरपरिवृतो वैताढपं गतः. अवसरं लब्ध्वा महेंद्रसिंहेन विज्ञप्तं, कुमार! तव जननीजनको त्वद्विरहात्ततॊ दुःखेन कालं गमयतः, ततस्तदर्शनप्रसादः | क्रियता. इति महेंद्रसिंहवचनानंतरमेव महता गगनस्थितविद्याधरविमानहयगजादिवाहनारूढवि द्याधरवृंदसंदोहेन हस्तिनागपुरे प्राप्तः कुमारः. आनंदिताश्च जननीजनकनागरजनाः. ततो महता विभूत्याऽश्वसेनराज्ञा सनत्कुमारः स्वराज्येऽभिषिक्तः, महेंद्रसिंहश्च सेनापतिः कृतः. जननीजनकाभ्यां स्थविरणामंतिके प्रवज्यां गृहीत्वा स्वकार्यमनुष्टितं. सनत्कुमारोऽपि प्रवर्धमानकोशबलसारो राज्यमनुपालयति. उत्पन्नानि चतुर्दश रत्नानि नवनिधयश्च. कृता च तेषां पूजा. तदनंतरं चक्ररत्नदर्शितमागों मगधवरदामप्रभाससिंधुखंडप्रपातादिक्रमेण भरतक्षेत्रं साधितवान्.. | एवं सनत्कुमारो हस्तिनागपुरे चक्रवर्तिपदवीं पालयन् यथेष्टं सुखानि भुंक्ते. शक्रेणावधिज्ञा-IP६१६॥ नप्रयोगात्तं पूर्वभवे स्वपदाधिरूढं ज्ञात्वा महता हर्षेण वैश्रमणोऽनुज्ञातः, सनत्कुमारस्य राज्याभि For Private And Personal Use Only Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥६१७॥ षेकं कुरु? इमं च हारं, वनमालां, छत्रं, मुकुट, चामरयुगलं, कुंडलयुगं, दूष्ययुगं, सिंहासन, पादपीठं च प्राभृतं कुरु? शक्रेण तव वृत्तांतः पृष्टोऽस्तीति ब्रूयाः. वैश्रमणोऽपि शक्रदत्तं गृहीत्वा गजपुरनगरे समागत्य तत्प्राभृतं चक्रिणः पुरो मुक्तवान्, शक्रवचनं चोक्तवानिति. पुनः शक्रेण तिलोत्त|मारंभे देवांगने तत्र तदभिषेककरणाय प्रेषिते. चक्रिणोऽनुज्ञा गृहीत्वा विकुर्वितयोजनप्रमाणमणि पीठोपरि रचितमणिमंडपांतः स्थापिते मणिसिंहासने कुमारं निवेश्य कनककलशाहृतक्षीरोदजल| धाराभिर्धवलगीतानि गायंतो देवीदेवा अभ्यषिंचन्. रंभातिलोत्तमादिदेव्यस्तदानी नृत्यं कुर्वति. महामहोत्सवेन कुमारमभिषिच्य वैश्रमणादयः स्वर्गलोकं जग्मुः. चक्यूपि भोगान् भुजन् कालं गमयति. अन्यदा सुधर्मासभायां सौधर्मेद्रः सिंहासनेऽनेकदेवदेवीसेवितः स्थितोऽस्ति. अत्रांतरे एक ईशानकल्पदेवः सौधर्मेद्रपार्श्वे आगतः. तस्य देहप्रभया सभास्थितदेवदेहप्रभाभरः सर्वतो नष्टः. आदित्योदये चंद्रग्रहादय इव निःप्रभाः सर्वे सुरा जाताः. तस्मिन् पुनः स्वस्थाने गते देवैः सौधर्मेंद्रः | पृष्टः, स्वामिन् ! केन कारणेनास्य देवस्येदृशी प्रभा जातास्ति? शक्रः प्राहानेन पूर्वभवे आचाम्ल ACCANARA-OF-CONC ॥६१७॥ For Private And Personal Use Only Page #621 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६१८ ॥ www.kobatirth.org वर्धमान तपोऽखंडं कृतं, तत्प्रभावादस्य देहे प्रभेदृशी जातास्ति. देवैः पुनरिंद्रः पृष्टः, अन्योऽपि कचिदीदृशो दीप्तिमानस्ति न वा ? इंद्रेण भणितं यथा हस्तिनागपुरे कुरुवंशेऽस्ति सनत्कुमारनामा चक्री, तस्य रूपं सर्वदेवेभ्योऽप्यधिकमस्ति इदं शक्रवचोऽश्रद्दधानो विजयवैजयंतौ देवौ ब्राह्मणरूपावागतौ प्रतीहारेण मुक्तद्वारौ गृहांतः प्रविष्टौ राजसमीपं गतौ दृष्टश्च तैलाभ्यंगं कुर्वन् राजा, अतीवविस्मितौ देवो शक्रवर्णितरूपाधिकरूपं तं पश्यंतौ तौ राज्ञा पृष्टौ किमर्थं भवंतावत्रायातौ ? तौ भणतो देव! भवद्रूपं त्रिभुवने वर्ण्यते, तद्दर्शनार्थं कौतुकेनावामत्रायातौ ततोऽतिरूपगर्वितेन राज्ञा तावुक्तौ, भो भो विप्रो ! युवाभ्यां किं मद्रूपं दृष्टं ? स्तोककालं प्रतीक्षेथाः, यावदहमास्थानसभायामुपविशामि एवमस्त्विति प्रोच्य निर्गतौ द्विजौ. चक्यूपि शीघ्रं मज्जनं कृत्वा सर्वांगोपांगशृंगारं दधत् सभायां सिंहासने उपविष्टः, आकारितौ द्विजौ, ताभ्यां तदा चक्रिरूपं दृष्ट्वा विषण्णाभ्यां भणितमहो ! मनुष्याणां रूपलावण्य यौवनानि क्षणदृष्टनष्टानि तयोर्द्विजयोरेतद्वचः श्रुत्वा चक्रिणा भणितं, भो ! किमेवं भवतो विषण्णौ मम शरीरं निंदत्तः ? ताभ्यां भणितं महाराज ! देवानां रूपयौवनतेजांसि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ६१८ ॥ Page #622 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥६१९॥ प्रथमवयसः समारभ्य षण्मासशेषायुःसमयं यावदवस्थितानि भवंति, यावजीवं न हीयंते. भवतां शरीरे त्वाश्चर्यं दृश्यते, यत्तव रूपलावण्यादिकं सांप्रतमेव दृष्टं नष्टं. राज्ञा भणितं कथमेवं भवद्भ्यां ज्ञातं? ताभ्यां शक्रप्रशंसादिकः सर्वोऽपि वृत्तांतः कथितः. चक्रिणा तु केयूरादिविभूषितं बाहुयुगलं पश्यता, हारादिविभूषितमपि स्ववक्षःस्थलं विवर्ण-8 मुपलक्ष्य चिंतितमहो! अनित्यता संसारस्य! असारता शरीरस्य ! एतावन्मात्रेणापि कालेन म-14 च्छरीरस्य यौवनतेजांसि नष्टानि. अयुक्तोऽस्मिन भवे प्रतिबंधः, शरीरमोहोऽज्ञानं, रूपयौवनाभिमानो ४ मूर्खत्वं, भोगासेवनमुन्मादः, परिग्रहो ग्रह इव, तदेतत्सर्वं व्युत्सृज्य परलोकहितं संयमं गृह्णामीति, विचार्य चक्रिणा पुत्रः स्वराज्येऽभिषिक्तः, स्वयं संयमग्रहणायोद्यतो जातः. तदानीं ताभ्यां देवाभ्यां भणितं-अणुचरियं धीर तुमे । चरियं निययस्स पुवपरिसस्स ॥ भरहमहानरवइणो। तिहुअणविक्खायकित्तिस्स ॥१॥ इत्याद्युक्त्वा देवौ गतो. चक्यूपि तदानीमेव सर्वं परिग्रहं परित्यज्य विरता IP६१९॥ चार्यसमीपे प्रवजितः. ततः स्त्रीरत्नप्रमुखाणि सर्वरत्नानि, शेषाश्च रमण्यः, सर्वेऽपि नरेंद्राः सर्वसै For Private And Personal Use Only Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie सटोक उत्तरा- दिन्यलोका नव निधयश्च षण्मासान् यावत्तन्मार्गानुलग्नास्तेन संयमिना सिंहावलोकनन्यायेन दृ ष्ट्यापि न विलोकिताः. षष्टभक्तेन भिक्षानिमित्तं गोचरप्रविष्टस्य प्रथममेवाऽजातकं तस्य गृहस्थेन ॥६२०।। दत्तं. द्वितीयदिवसे च षष्टमेव कृतं. पारणके प्रांतनीरसाहारकरणात्तस्यैते रोगाः प्रादुर्भूताः-कंडः १ ज्वरः २, कासः ३, श्वासः ४, स्वरभंगः ५, अक्षिदुःखं ६, उदरव्यथा ७, एताः सप्त व्याधयः सप्तशतवर्षाणि यावदध्यासिताः. उग्रतपः कुर्वतस्तस्य आमॉंषधी १, खेलौषधी २, विवुडौषधी ३, जल्लोषधी ४, सर्वोषधी ५ प्रभृतयो लब्धयः संपन्नाः. तथाप्यसौ स्वशरीरप्रतीकारं न करोति. पुनः शक्रेणैकदैवं स प्रशंसितः, अहो! पश्यंतु देवाः सनत्कुमारस्य धीरत्वं व्याधिकदर्थितोऽप्ययं न स्वयं स्ववपुःप्रतीकारं कारयति. एतदिंद्रवचनमश्रद्दधानौ तावेव देवो वैद्यरूपेण तस्य मुनेः समीपे समायातौ, भणितवंतौ च भगवंस्तव वपुष्यावां प्रतीकारं कुर्वः. सनत्कुमारस्तदानीं तुष्णीक एव स्थितः. पुनस्ताभ्यां भणितं, परं तथैव मुनिर्मोनभाग्जातः, पुनः पुनस्तथैव तो भणतः, तदा मुनिना भणितं, भवंतौ किं शरीरव्याधिस्फेटको? किंवा कर्मव्याधिस्फेटको? ताभ्यां भणितमावां शरीरव्या ॐॐॐॐॐॐॐ ॥६२०॥ For Private And Personal Use Only Page #624 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा ट्राधिस्फेटको. तदानीं सनत्कुमारमुनिना स्वमुखथूत्कृतेन घर्षिता स्वांगुली कनकवर्णा दर्शिता. भ. णितं चाहं स्वयमेव शरीरव्याधि स्फेटयामि, यदि मे सहनशक्तिन स्यात्तदेति. युवां यदि संसारव्याधिस्फेटनसमर्थों तदा तं स्फेटयेथाः? देवो विस्मितमनस्कौ प्रकटितस्वरूपावेवमूचतुः, भगवंस्त्वमेव संसारव्याधिस्फेटनसमर्थोऽसि. आवाभ्यां तु शक्रवचनमश्रद्दधानाभ्यामिहागत्य त्वं परीक्षितः, यादृशः शक्रेण वर्णितस्तादृश एव त्वमसीत्युक्त्वा प्रणम्य च तौ स्वस्थानं गतौ. भगवान् सनत्कुमारस्तु कुमारत्वे पंचाशद्वर्षसहस्राणि, मांडलिकत्वे पंचाशद्वर्षसहस्राणि, चक्रवर्तित्वे वर्षलक्ष, श्रामण्ये च वर्षलक्षमेकं परिपाल्य सम्मेतशैलशिखरं गतः. तत्र शिलातले आलोचनाविधानपूर्व मासिकेन भक्तन कालं कृत्वा सनत्कुमारकल्पे देवत्वेनोत्पन्नः. ततश्च्युतो महाविदेहे वर्षे सेत्स्यति. इति सनत्कुमारदृष्टांतः. ४. ॥ ३७॥ हि ॥ मूलम् ॥-चइत्ता भारहं वासं । चक्कवट्टी महडिओ ॥ संती संतिकरे लोए । पत्तो गइ | मणुत्तरं ॥ ३८॥ व्याख्या-पुनः शांतिः शांतिनाथः प्रस्तावात्पंचमश्चक्री अनुत्तरां गतिं प्राप्तो मो ॥६२१॥ For Private And Personal Use Only Page #625 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक CSCAM ॥ ६२२ ॥ क्षं प्राप्तः, कथंभूतः शांतिः? लोके शांतिकरः, शांतिं करोतीति शांतिकरः, इति विशेषणेन तीर्थंकरत्वं प्रतिपादितं. षोडशस्तीर्थकरः शांतिनाथो मोक्षं जगामेत्यर्थः. किं कृत्वा ? भारतं वासं त्यक्त्वा, भरतस्येदं भारतं, भरतक्षेत्रसंबंधिवासमिति राज्यवासं. कीदृशः शांतिः? चक्रवर्ती महर्द्धिकः, इत्यनेन शांतेश्चक्रवर्तित्वं तीर्थकरत्वं च प्रतिपादितं. ॥ ३८ ॥ अत्र शांतिनाथदृष्टांतः-इहैव जंबूद्वीपे | भरतक्षेत्रे वैताढ्यपर्वते रथनूपुरचक्रवालं नाम नगरमस्ति. तत्र राजाऽमिततेजाः परिवसति, तस्य | सुतारानाम्नी भगिनी वर्तते. सा च पोतनाधिपतिना श्रीविजयराज्ञा परिणीता. अन्यदा अमिततेजो | राजा पोतनपुरे श्रीविजयसुतारादर्शनार्थं गतः, प्रेक्षते च प्रमुदितमुच्छ्रितपताकं सर्वमपि पुरं, वि शेषतश्च राजकुलं. ततो विस्मितलोचनोऽमिततेजो राजा गगनतलादुत्तीर्णः, गतश्च राजभुवनं, अभ्युत्थानादिना सत्कृतः श्रीविजयेन, कृतमुचितं करणीयं. उपविष्टः सिंहासनेऽमिततेजो राजा पप्रच्छ नगरोत्सवकारणं. श्रीविजयः प्राह, यथेतोऽष्टमे दिवसे मदंतिके एको नैमित्तिकः समायातः, मदनुज्ञाते सिंहासने चोपविष्टः. पृष्टश्च मया किमागमनप्रयोजनं? ततस्तेन भणितं, महाराज! मया नि CALCONCHAM ६२२॥ For Private And Personal Use Only Page #626 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥६२३॥ |मित्तमवलोकितं, यथा पोतनाधिपतेरुपरि इतो दिवसात्सप्तमे दिवसे मध्याह्नसमये विद्युत्पतिष्यति. इदं च कर्णकटुकं वचः श्रुत्वा मंत्रिणा भणितं, तदानीं तवोपरि किं पतिष्यति? तेनोक्तं मा कुप्यत? यथा मयोपलब्धं निमित्तं तथा भवतां कथितं, न चात्र मम कोऽपि भावदोषोऽस्ति. ममोपरि तस्मिन दिवसे हिरण्यवृष्टिः पतिष्यति. मया भणितं त्वयैतन्निमित्तं क पठितं? तेन भणितं त्रिपृष्टवासुदेवभ्रातृअचलबलदेवदीक्षासमये पित्रा समं मयापि प्रव्रज्या गृहीता. तत्रानेकशास्त्राध्ययनं कुवता मयाष्टांगनिमित्तमप्यधीतं. ततोऽहं प्राप्तयौवनः पूर्वदत्तकन्याया भ्रातृभिरुत्प्रवाजितः. कर्मपरिणतिवशेन सा मया परिणीता. तेन मया सर्वज्ञप्रणीतनिमित्तानुसारेण प्रलोकितं, यथा सप्तमे दिवसे पोतनाधिपतेरुपरि विद्युत्पातो भविष्यति. एवं तेन नैमित्तिकेनोक्ते एकेन मंत्रिणा भणितं, यथा महाराज! समुद्रमध्ये वाहनांतर्भवद्भिः सप्तदिवसान् यावत् स्थेयं, तत्र विद्युन्न पराभवति. अन्येन मंत्रिणा भणितं दैवयोगोऽन्यथा कर्तुं न तीर्यते. यत उक्तं धारिजइ इंतो सागरोवि । कल्लोलभिन्नकुलसेलो ॥ न हु अन्नजम्मनिम्मिअ-सुहासुहो कम्म 64344%9554 ॥६२३॥ For Private And Personal Use Only Page #627 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ६२४ ॥ www.kobatirth.org परिणामो ॥ १ ॥ अपरेण मंत्रिणा भणितं, पोतनाधिपतेर्वधोऽनेन समादिष्टः, न पुनः श्रीविजयराज्ञः. सप्तमदिवसान् यावदपरः कोऽपि पोतनाधिपतिर्विधीयते. सर्वैरप्युक्तमयमुपायः साधुः मयोक्तं मजीवितरक्षाकृते ऽपरजीववधः कथं क्रियते ? सर्वैरुक्तं तर्हि यक्षप्रतिमाया राज्याभिषेकः क्रियते एवं मंत्रयित्वा सर्वैरपि यक्षप्रतिमा पोतनपुरराज्येऽभिषिक्ता. सप्तदिवसान् यावन्मया पौषधागारे गत्वा पौषधा एव कृताः सप्तमदिवसमध्याह्नसमये गगनमार्गेऽकस्मान्मेघः समुत्पन्नः, स्फुरिता विद्युलता, इतस्ततः परिभ्रम्य यक्षप्रतिमा विनाशिता. अष्टमे दिवसे चाहं पौषधशालातो निर्गत्य क्षेमेण स्वभुवने समायातः, तं नैमित्तिकं च कनकरत्नादिभिः पूजितवान् पुनरहं नागरिकैः पोतराज्येऽभिषिक्तः तदिदमस्मिन्नगरे महोत्सवकारणमिति श्रीविजयेनोक्तेऽमिततेजाः प्राह अविसंवादिनिमित्तं, | शोभनो रक्षणोपाय इत्युक्त्वाऽमिततेजो राजा स्वस्थानं गतवान् अन्यदा श्रीविजयराजा सुतारया समं वने रंतुं गतः सुतारया तत्र कनकमृगो दृष्टः, श्रीविजयस्योक्तं स्वामिन्! ममैनं मृगमानीय देहि ? मम क्रोडाथ भविष्यति ततः श्रीविजयराजा तद्ग्रहणार्थं स्वयमेव प्रधावितः, नष्टो मृगः, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं H ६२४ ॥ Page #628 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा + सटीक मात्रायस्वेति श्रुत्वा चितायां प्रविष्ट सता, वैतालि ॥ ६२५॥ HHHHHHHEMESS तत्पृष्टिं राजा न त्यजति. कियंती भुवं गत्वोत्पतितो मृगः, तावता सुतारा कुर्कुटसर्पण दष्टा पूच्चकार. अहं कुर्कुटसण दष्टा, हा प्रिय ! मां त्रायस्वेति श्रुत्वा श्रीविजयस्त्वरितं पश्चादायातः. तावता सुतारा पंचत्वमुपागता. राजा च शोकपरवशस्तया समं चितायां प्रविष्टः, उद्दीप्तो ज्वलनः, तावता स्तोकवेलायां समागतो द्वौ विद्याधरौ, तत्रैकेन सलिलमभिमंत्र्य चिता सिक्ता, वैतालिनी विद्या नष्टा, राजा स्वस्थो जातो बभाण च किमिदमिति. विद्याधराभ्यां भणितमावाममिततेजसः स्वकीयो जिनवंदननिमित्तमाकाशमार्गे भ्रमंतावशनिघोषविद्याधरेणापहियमाणायाः सुताराया आकंदशब्दं श्रुतवंती, तन्मोचनार्थमावाभ्यां युद्धमारब्धं, ततः सुतारया च प्रोक्तमलं युद्धेन, यथा महाराजः श्रीविजयो वैतालिनीविद्यामोहितो जीवितं न परित्यजति तथा तदुद्याने गत्वा शोधं कुरुत? तत आवामिहायाती, दृष्टस्त्वं वैतालिन्या समं चितारूढः, अभिमंत्र्य जलेन सिक्ता चिता, नष्टा सा दुष्टवैतालिनी, स्वस्थावस्थस्त्वमुत्थितः, इत्यपहृतां सुतारां ज्ञात्वा विषण्णः श्रीविजयो राजा भणितश्च ताभ्यां, राजन् ! खेदं मा कुरु? स पापः क्व यास्यतीत्यादिवचनैः श्रीविजयराजानमाश्वास्य + ६२५॥ For Private And Personal Use Only Page #629 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं उत्तरा- ॥६२६॥ तो विद्याधरावमिततेजःसमीपं गतो. ततोऽमिततेजःप्रेषितविद्याधररचितविमानैः स श्रीविजयोऽप्यमिततेजःसमीपं गतः अमिततेजःश्रीविजयाभ्यां ससैन्याभ्यां गत्वा तन्नगरं वेष्टितं, अशनिघोषांतिके दूतः प्रेषितः, तयोरागमनं श्रुत्वाशनिघोषो नष्टः, उत्पन्नकेवलस्याचलस्य च समीपे गतः. अमिततेजःश्रीविजयावपि तत्पृष्टो तत्रायातो. सर्वेऽपि गतमत्सरा धर्म शृण्वंति, एकेन विद्याधरेण सुतारापि तत्रानीता. लब्धावसरेणाशनिघोषेण भणितं, न मया दुष्टभावेन सुतारापहृता, किं तु विद्या साधयित्वा गच्छता मयेयं दृष्टा, पूवस्नेहेनेमां त्यक्तुं न शक्नोमीति वैतालिन्या विद्यया श्रीविजयं मोहयित्वा सुतारां गृहीत्वा स्वनगरे गतः, नास्याः शीलभंगमकार्ष. तथापि ममात्रार्थे योऽपराधः स क्षंतव्य इत्याकामिततेजसा भणितं, भगवन् ! किं पुनः कारणं? एतस्यास्यां स्नेहोऽभूत्. ततोऽचलकेवली कथयति, मगधदेशेऽचलग्रामे धरणीजटो नाम विप्रः, तस्य कपिलानाम चेटी, तस्याः पुत्रः कपिलो नाम. तेन कर्णश्रवणमात्रेण विद्या शिक्षिता, गतश्च देशांतरे रत्नपुरं नाम नगरं. तत्र कस्यचिदुपाध्यायस्य मठे गतः, AAAAAAAAAAACAROACK ॥ २६ ॥ For Private And Personal Use Only Page #630 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा- सटोक ॥६२७॥ उपाध्यायेन पृष्टः कस्त्वं ? कुत आगतः? कपिलेनोक्तमचलग्रामे धरणीजटविप्रसुतः कपिलनामाहं विद्यार्थी अत्रायातस्तवसमीपमिति. उपाध्यायेन सबहुमानं स्वगृहे रक्षितः. विद्यामध्याप्य स्वपुत्री तस्य दत्ता सत्यभामानाम्नी. अन्यदा वर्षाकाले स कपिलो रात्री स्ववस्त्राणि कक्षायां कृत्वा वर्षत्येव मेघे स्वगृहद्वारे समायातः. सत्यभामा चायं स्तिमितवस्त्रो भविष्यतीति चिंतयंत्यपराणि वस्त्राणि गृहीत्वा गृहद्वारे सन्मुखमायाता. कपिलेन तस्या उक्तमस्ति मम प्रभावो येन वस्त्राणि न स्तिम्यंति. तावता विद्युत्प्रकाशे तया स नग्नो दृष्टः. ज्ञातं चायं नग्न एव समायातः, वस्त्राणि कक्षायां च निहितवानित्यवश्यमयं हीनकुल इति सा कपिले मंदस्नेहा जाता. अन्यदा धरणीजटो विप्रस्तत्र कपिलसमीपे समायातः. सत्यभामा च पितृपुत्रयोर्विरुद्धमाचारं दृष्ट्वा परमार्थ पृष्टो धरणोजटविप्रः. तेन यथार्थं कथितं. तत् श्रुत्वोद्विग्ना सत्यभामा कामभोगेभ्यो निर्विण्णा, प्रवज्याग्रहणनिमित्तं पृष्टः कपिलः. न मुंचत्येष कपिलः. तदेयं गता तान्नवासिश्रीपेणराज्ञः समीपं, बभाण च भो राजन् ! मां कपिलसमीपान्मोचय? येनाहं दीक्षां गृह्णामि. राज्ञा कपिलस्योक्तं, कपिलोन मन्यते. राज्ञा पुनस्तस्या +OCACHAAR ॥६२७॥ For Private And Personal Use Only Page #631 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥६२८॥ ब-A - उक्तं, तावत्त्वं मम गृहे तिष्ट? यावत्कपिलं बोधयामीति. अन्यदा स राजा खपुत्रो गणिकानिमित्तं युध्यमानौ दृष्ट्वा वैराग्येण विषं भक्षितवान्. ततः सिंहनंदिताऽभिनंदितानाम्न्यो श्रीषेणनृपस्य भार्ये कपिलस्य भार्या सत्यभामा च विषप्रयोगेण कालं गताः. चत्वारोऽप्यमी जीवा देवकुरुषु युगलत्वेनोत्पन्नाः, ततः सौधमें कल्पे गताः. ततश्च्युत्वा श्रीषणजीवोऽमिततेजा जातः, अभिनंदिताजीवः श्रीविजयो जातः, सत्यभामाजीवः सुतारा जाता, स कपिलजीवस्तिर्यग्भवेषु चिरकालं भ्रांत्वा क्वचित्तथाविधमनुष्टानं कृत्वाऽशनिघोषः समुत्पन्नः. सुतारां च सत्यभामाब्राह्मणीजीवं दृष्ट्वा पूर्वस्नेहेनापहृत्य गतः. पुनरप्यमिततेजसा पृष्टं, भगवन्नहं किं भव्योऽभव्यो वा? अचलकेवलिना कथितं त्वं भव्य इतश्च नवमे भवे तीर्थकरो भविष्यसि, एषोऽपि श्रीविजयस्तव गणधरो भविष्यति. तत एतदाकामिततेजःश्रीविजयनृपावचलकेवलिनं वंदित्वा गतौ स्वस्थानं. अन्यदामिततेजःश्रीविजयाभ्यामुद्यानगताभ्यां चारणश्रमणाभ्यामवधिज्ञानेन ज्ञात्वोक्तं, यथा षड्विंशतिदिनानि भवतोईयोरप्यायुः. ततस्ताभ्यां मेरौ गत्वा कृतोऽष्टाह्निकामहोत्सवः, स्वस्वराज्ये .O RG ॥२८॥ For Private And Personal Use Only Page #632 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा-पाच गत्वा स्वस्वपुत्रावभिषिच्य जगन्नंदनमुनिसमीपे संयममादाय पादपोपगमनमनशनं विहितं. वि।६२९॥ धिना कालं कृत्वा प्राणते कल्पे विंशतिसागरोपमायुदेवत्वेनोत्पन्नौ. ततश्च्युताविहैव जंबूद्वीपे पूर्वविदेहे रमणीविजये शीताया महानद्या दक्षिणकुले सुभगायां नगर्यां प्रेमसागरस्य राज्ञो वसुंधराऽनंगसुंदर्योर्महागर्ने क्रमेण कुमारत्वेनोत्पन्नौ. अमिततेजोजीवोऽपराजितनामाश्रीविजयजीवोऽनंतवीर्यनामा जातः. तत्रापि प्रतिशत्रुदमितारिं व्यापाद्य क्रमेण बलदेवत्वं वासुदेवत्वमापन्नौ. तयोश्च पिता प्रव्रज्याविधानेन मृत्वाऽसुरकुमारेंद्रत्वेनोत्पन्नः. अनंतवीर्यस्तु कालं कृत्वा द्विचत्वारिंशत्सहस्रवर्षायुर्नारकः प्रथमपृथिव्यामुत्पन्नः, चमरस्तु पुत्रस्नेहेन तत्र गत्वा वेदनोपशमं चकार. सोऽपि संविग्नः सम्यक् सहते. अपराजितो बलदेवो भ्रातृविहरदुःखितो निक्षिप्तपुत्रराज्यो जगद्धरगणधरसमीपे निष्क्रांतः. शुद्धां प्रवज्यां परिपाल्याच्युतेंद्रत्वेनोत्पन्नः. अनंतवीर्यस्तु नरकादुध्धृत्य वैताढये विद्याधरत्वेनोत्पन्नः. अच्युतेंद्रेण प्रतिबोधितोऽसौ प्रव्रज्यां गृहीत्वाऽच्युतकल्पेंद्रसामानिकत्वेनोत्पन्नः. अपराजितोऽच्युतेंद्रस्ततश्च्युत्वा इहैव जंबूद्वीपे शीतामहानदीदक्षिणकुले मंगलावतीविजये रत्नसंचयापुर्यां क्षेमंकरो रा SHAREWS PLANCHARACHAR For Private And Personal Use Only Page #633 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyanmandie सटीक ॥ ६३०॥ | जा, तस्य भार्या रत्नमाला, तयोः पुत्रो वज्रायुधाभिधानो जातः. इतश्च श्रीविजयजीवो देवायुरनुपाल्य तस्यैव पुत्रत्वेनोत्पन्नः. सहस्रायुध इति तस्य नाम प्रतिष्टितं. अन्यदा पौषधशालायां स्थितो वज्रायुधो देवेंद्रेण प्रशंसितः, यथायं वज्रायुधो धर्माच्चालयितुं न शक्यते देवैर्दानवैश्च. तत एको देवस्तद्वाण्यामश्रदधानः पारापतरूपं विकुर्व्य भयभ्रांतो वज्रायुधमाश्रितः, हे वज्रायुध ! तव शरणं ममास्त्विति मनुष्यभाषयोवाच. वज्रायुधेन तस्य शरणं दत्तं, स्थितस्तदंतिके पारापतः, तदनंतरं तत्रैवागतो लावकः, तेनापि भणितं, यथा महासत्व ! एष मया क्षुधाक्लांतेन प्राप्तः, ततो मुंचैनं, अन्यथा नास्ति मम जीवितमिति. ततस्तद्वचनमाकर्ण्य वज्रायुधेन भणितं, न युक्तं शरणागतसमर्पणं, तवापि न युक्तमेतत्, यतः-हंतूण परप्पाणे । अप्पाणं जो करेइ सप्पाणं ॥ अप्पाणं दिवसाणं । कए स नासेइ अप्पाणं ॥१॥ यथा जीवितं तव प्रियं, सर्वेषामपि जीवानां तथैवास्ति, एनं भयभ्रांतं दीनं व्यापादायतुं तव न युक्तं, धर्म कुरु ? पापं मुंच? लावकः प्रतिभणति, राजन्नहं बुभुक्षितः, न मे मनसि धर्मस्तिष्टति, ततः पुनरपि भणितं राज्ञा, भो महासत्व! यदि बुभुक्षितस्त्वं ततोऽन्यत्तव N5HESitrCADHDHD For Private And Personal Use Only Page #634 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥६३१॥ मांसं ददामि. लावकः प्रतिभणति, स्वयं व्यापादितजीवांसाश्यस्म्यहं, न च रोचते मह्यं परव्यापादितमांसं. राज्ञा भणितं, यावन्मात्रेण मांसेन पारापतस्तुलति, तावन्मात्रं मांसं ददामि. सोऽप्यवदत्, यदि त्वं स्वदेहादुत्कीर्य मांसं ददासि तदाहं तं मुंचामि. तद्राज्ञा प्रतिपन्न. ततस्तुष्टो लावकः, राज्ञा च तुलानायिता, एकस्मिन् पावें पारापतो गुरुतरो देवमायया भवति, राजा पुनः पुनरुकृत्योत्कृत्य स्वदेहमांसमन्यत्र क्षिपति, तं दृष्ट्वा राजलोकः समस्तो हाहारवं |चकार. पारापतपावें गुरुभारमवेक्ष्य स्वमांसपाचे राजा स्वयमारूढः, एतादृशं वज्रायुधस्य सत्त्वं दृष्ट्वा । विस्मितो देवः स्वं रूपं प्रकटीकृत्य प्रकामं स्तुत्वा च स्वस्थानं गतवान्. अन्यदा वज्रायुधसहस्रायुधो पितृपुत्रौ क्षेमंकरगणधरसमीपे जातवैराग्यौ सहस्रायुधसुतं बलिं राज्येऽभिषिच्य प्रवजितो. प्रव्रज्यापर्यायं च परिपाल्य पादपोपगमनविधिना कालं कृत्वा द्वावपि जनावुपरितनौवेयके एकत्रिंशत्सागरोपमस्थितिकावहमिंद्रदेवौ जातो. अहमिंद्रसौख्यमनुभूय ततश्च्युताविहैव जंबूद्वीपे पूर्व विदेहे पुकालावतीविजये पुंडरीकिण्यां नगयाँ घनरथो राजा, तस्य द्वे महादेव्यो पद्मावती मनोरमती च. KALAC%a4 VIH६३१॥ For Private And Personal Use Only Page #635 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोकं ॥६३२॥ HEA4% तयोर्ग) जातौ वज्रायुधो मेघरथः, सहस्रायुधो दृढरथश्चेति वृद्धिं गतो. ततः कृतं ताभ्यां कलायहणं, तो द्वौ राज्ये स्थापयित्वा घनरथः स्वयं दीक्षां गृहीत्वा केवलज्ञानमुत्पाद्य तीर्थंकरो जातः. तयोमेंहण, घरथदृढरथयोः पूर्वभवाभ्यासतो जिनधर्मदक्षताभूत. अधिगतजीवाजीवादिभावो तो सुश्रावको जातो. अन्यदा पितुस्तीर्थंकरस्य समीपे द्वावपि जनौ निजपुत्रं राज्येऽभिषिच्य प्रवजितो. तत्राधीतसू|सार्थेन मेघरथेन विंशतिस्थानकैः समार्जितं तीर्थंकरनामगोत्रं. दृढरथेन शुद्धं चारित्रमाराधितं. द्वावपि संलेखनाविधिना कालं कृत्वाऽनुत्तरोपपातिकेषु देवेषूत्पन्नौ. तत्र सर्वार्थसिद्धविमानेऽनर्गलं सुखमनु| भूय मेघरथकुमारस्ततश्च्युत्वेहैव जंबूद्वीपे भारते क्षेत्रे हस्तिनागपुरे विश्वसेनस्य राज्ञोऽचिरादेव्याः कुक्षौ भाद्रपदकृष्णसप्तम्यां चतुर्दशस्वप्नसूचितः पुत्रत्वेनोत्पन्नः. साधिकनवमासानुदरे धृत्वा तमचिरादेवी ज्येष्टकृष्णत्रयोदश्यां प्रसूतवती. षट्पंचाशदिक्कुमारीमहोत्सवो जातः. चतुःषष्टिसुरेंद्ररेपि जन्माभिषेकः कृत उचितसमये. गर्भस्थे चास्मिन् भगवति सर्वदेशेषु शांतिर्जातेति शांतिरिति नाम कृतं मातृपितृभ्यां, क्रमेणासौ सर्वकलाकुशलो जातः. यौवनं प्राप्तौ विवाहितः प्रवरराजकन्याः, क्र न-51531ॐॐॐ ॥ ६३२ ॥ +S For Private And Personal Use Only Page #636 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥६३३॥ मेण राज्ये स्थापितः, पित्रा चारित्रं गृहीतं, शांतेश्चक्रवर्तिपदवी समायाता, उत्पन्नानि चतुर्दश र- सटीक त्नानि, साधितं भरतं, अखंडं षट्खंडराज्यं परिपाल्योचितावसरे स्वयं संबुद्धोऽपि लोकांतिकामरैः प्रतिबोधितः, सांवत्सरं दानं दत्वा ज्येष्टकृष्णचतुर्दश्यां चक्रिभोगांस्त्यक्त्वा निष्क्रांतः. चतुर्ज्ञानसमन्वितस्योद्यतविहारं कुर्वतः पौषशुद्धनवम्यां केवलज्ञानं समुत्पन्नं. देवैः समवसरणं कृतं, भगवता धर्मदेशना प्रारब्धा, प्रवाजिता गणधराः, प्रतिबोधिता बहवः प्राणिनः. क्रमेण विहृत्य भरतक्षेत्रे बोधिबीजमुप्त्वा क्षोणसर्वकाशो ज्येष्टकृष्णत्रयोदश्यां मोक्षं गत इति. अस्य भगवतः कुमारत्वे पंचविंशतिवर्षसहस्राणि, मांडलिकत्वेऽपि पंचविंशतिवर्षसहस्राणि, चक्रित्वे पंचविंशतिवर्षसहस्राणि, श्रामण्ये च पंचविंशतिवर्षसहस्राणि, सर्वायुश्च वर्षलक्षमेकं जातमिति. इति शांतिनाथदृष्टांतः ॥५॥ ॥ मूलम् ॥-इक्खागरायवसहो। कुंथुनामनरेसरो ॥ विक्खायकित्ती भयवं । पत्तो गइमणुत्तरं ॥ ३९॥ व्याख्या-पुनः कुंथुनामा नरेश्वरः षष्टश्चको अनुत्तरां सर्वोत्कृष्टां गतिं प्राप्तः. कोशः *॥३३॥ कुंथः? भगवानैश्वर्यज्ञानवान्. पुनः कीदृशः कुंथुः? ईक्ष्वाकुराजवृषभः, ईक्ष्वाकुवंशीयभूपेषु वृषभो वृ THEHODOIDAI.14 For Private And Personal Use Only Page #637 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥६३४॥ षभसमानः प्रधान इत्यर्थः. पुनः कीदृशः? विख्यातकीर्तिः, अत्र भगवानिति विशेषणेनाष्टमहाप्रातिहार्यायैश्वर्ययुक्तः सप्तदशस्तीर्थंकरः पष्टश्चक्री कुंथुर्तेयः ॥३९ ॥ अत्र कुंथुनाथदृष्टांतः-हस्तिनागपुरे सूरराज्ञः श्रीदेवी भार्या. तस्याः कुक्षौ भगवान् पुत्रत्वेनोत्पन्नः. जन्ममहोत्सवानंतरं च स्वप्ने जनन्या रत्नस्तूपः कुस्थो (पृथ्वोस्थः) दृष्टः. गर्भस्थे च भगवति पित्रा शत्रवः कुंथुवद् दृष्ट्वा इति कुंथुनाम कृतं. पित्रा प्राप्तयौवनश्चायं विवाहितो राजकुमारिकाभिः. काले च भगवंतं राज्ये व्यवस्थाप्य सूरराजा स्वयं दीक्षां जग्राह. भगवांश्चोत्पन्नचक्ररत्नप्रसाधितभरतश्चक्रवर्तिभोगान् बभुजे. तीर्थप्रवर्तनसमये च निःक्रम्य षोडश वर्षाणि चोगविहारेण विहृत्य केवलज्ञानभाक् जातः. देवाश्च समवसरणमकार्षुः. प्रत्रजिताः घना लोकाः. केवलिपर्यायेण धनं कालं विहृत्य सम्मेतगिरिशिखरे मोक्षमगमत्. तस्य भ| गवतः कुमारत्वे त्रयोविंशतिवर्षसहस्राणि, मांडलिकत्वे च त्रयोविंशतिवर्षसहस्राणि, चक्रित्वे त्रयोविंशतिवर्षसहस्राणि, श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्धानि च सप्तशतानि वर्षाण्यभवन्. IPen सर्वायुनिवतिवर्षसहस्राण सार्धसप्तशतानि चास्य वभूव. इति श्रीकुंथुनाथदृष्टांतः. ॥ ६॥ For Private And Personal Use Only Page #638 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक 95 ॥ मूलम् ॥-सागरंतं चइत्ताणं । भरहं नरवरीसरो॥ अरो य अरयं पत्तो। पत्तो गइमणुत्तरं ॥४०॥ व्याख्या-च पुनररोऽरनामा नरवरेश्वरः सप्तमश्चक्री सागरांतं समुद्रांतं भरतक्षेत्रं षखंडराज्यं त्यक्त्वाऽरजस्त्वं प्राप्तः सन्ननुत्तरां गतिं सिद्धिगति प्राप्तो मोक्षं गत इत्यर्थः. चक्री भूत्वा तीर्थकरपदं भुक्त्वा मोक्षं गत इत्यर्थः ॥ ४० ॥ अत्र अरनाथदृष्टांतः अरनाथवृत्तांतस्तूत्तराध्ययनवृत्तिद्वयेऽपि नास्ति, तथापि ग्रंथांतराल्लिख्यते-प्राग्विदेहविभूषणे मंगलावतीविजये रत्नसंचया पुर्यस्ति. तत्र महीपालनामा भूपालोऽस्ति. प्राज्यं राज्यं भुंक्ते. अन्यदा गुरुमुखाद्धम श्रुत्वा वैराग्यमागतः स तृणमिव राज्यं त्यक्त्वा दीक्षां ललो. गुर्वतिके एकादशांगान्यधीत्य गीतार्थों बभूव. बहुवत्सरकोटीः स संयममाराध्य विशुद्धविंशतिस्थानकैरहन्नामकर्म बबंध. ततो मृत्वा सर्वार्थसिद्धविमाने देवो बभूव. ततश्च्युत्वेह भरतक्षेत्रे हस्तिनागपुरे सुदर्शननामा नृपो बभूव, तस्य गज्ञी देवीनाम्नी बभूव, तस्याः कुक्षौ सोऽवततार. तदानीं रेवतीनक्षत्रं बभूव, तया च. तुर्दश स्वप्ना दृष्टाः. ततः पूर्णेषु मासेषु रेवतीनक्षत्रे तस्य जन्म बभूव. जन्मोत्सवस्तदा षट्रपंचाश + +5+ + ॥६३ + For Private And Personal Use Only Page #639 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥ ६३६॥ OCCA-C5% दिक्कुमारिकाभिश्चतुःषष्टिसुरेन्द्रनिर्मितः. ततः सुदर्शनराजापि स्वपुत्रस्य जन्मोत्सवं विशेषाच्चकार. सटीक अस्मिन् गर्भगते मात्रा प्रौढरत्नमयोऽरः स्वप्ने दृष्टः. ततः पित्रास्याऽर इति नाम कृतं. देवपरिवृतः स वयसा गुणैश्च वर्धतेस्म. एकविंशतिसहस्रवर्षेषु गतेष्वरकुमारस्य पित्रा राज्यं दत्तं. एकविंशतिवर्षसहस्राणि यावद्राज्यं भुक्तवतस्तस्य शस्त्रकोशे चक्ररत्नं समुत्पन्नं. ततो भरतं प्रसाध्यैकविंशति| सहस्रवर्षाणि यावच्चक्रवर्तित्वं बुभुजे. ततः स्वामी स्वयंबुद्धोऽपि लोकांतिकदेवबोधितो वार्षिकं दानं दत्वा चतुःषष्टिसुरेन्द्रसेवितो वैजयंत्याख्यां शिबिकामारूढः, सहस्राम्रवने सहस्रराजभिः समं प्रत्रजितः, ततश्चतुर्ज्ञान्यसौ त्रीणि वर्षाणि छाद्मस्थ्ये विहृत्य पुनः सहस्राम्रवने प्राप्तः. तत्र शुक्लध्यानेन ध्वस्तपापकर्मारः केवलज्ञानं प्राप. ततः सुरैः समवसरणे कृते स्वामी योजनगामिना शब्देन देशनां चकार. तद्देशनां श्रुत्वा केऽपि सुश्रावका जाताः, केऽपि च प्रवजिताः. तदानीं कुंभभूपः प्रबज्य प्रथमो गणधरो जातः. अरनाथस्य षष्टिसहस्राः साधवो जाताः. साध्न्यः स्वामिनस्तावत्प्रमाणा F६३६॥ एव जाताः. श्रावकाश्चतुरशीतिसहस्राधिकलक्षमाना बभूवुः श्राविकाश्चतुरशीतिसहस्राधिकलक्षत्रय ARC For Private And Personal Use Only Page #640 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ला सटीकं ॥ ६३७॥ माना बभूवुः. सर्वायुः चतुरशीतिसहस्रवर्षाणि भुक्त्वा सम्मेतशैलोशखरे मासिकानशनेन भगवानिर्वृत्तः. देवैर्निर्वाणोत्सवो भृशं कृतः, इत्यरचक्रवर्तिदृष्टांतः. ७. | ॥ मूलम् ॥-चइत्ता भारहं वासं । चक्कवट्टी महडिओ ॥ चइत्ता उत्तमे भोए । महापउमो तवं चरे ॥ ४१ ॥ व्याख्या-हे मुने! महापद्मोऽप्यष्टमश्चक्री महर्द्धिकस्तपोऽचरत्. किं कृत्वा ? भारतं ४ वासं त्यक्त्वा, पुनरुत्तमान प्रधानान् भोगांस्त्यक्त्वा. ॥ ४१ ॥ अत्र महापद्मचक्रवर्तिदृष्टांतः-इहैव जं. | बद्रोपे भारते वर्षे कुरुक्षेत्रे हस्तिनागपुरं नाम नगरं, तत्र श्रीऋषभवंशप्रसूतः पद्मोत्तरो नाम राजा. तस्य ज्वालानाममहादेवी. तस्याः सिंहस्वप्नसूचितो विष्णुकुमारनामा प्रथमः पुत्रः. द्वितीयश्चतुर्दशस्वप्नसूचितो महापद्मनामा. द्वावपि वृद्धिं गतो, महापद्मो युवराजः कृतः. इतश्चोजयिन्यां नगर्या श्रीधर्मनामराजा, तस्य नमुचिनामा मंत्री. अन्यदा तत्र श्रीमुनिसुव्रतस्वामिशिष्यः सुब्रतो नाम सूरिः समवसृतः. तद्वंदनार्थ लोकः स्वविभूत्या निर्गतः, प्रासादोपरिस्थितेन राज्ञा दृष्टः, पृष्टाश्च सेवकाः, अकालयात्रया क्वायं लोको गच्छति ? ततो नमुचिमंत्रिणा भणितं, देव अत्रोद्याने श्रमणाः समाग ॥६३७॥ For Private And Personal Use Only Page #641 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersul Gyarmande सटोक उत्तरा॥६३ ताः, तेषां यो भक्तो लोकः स तद्वंदनार्थं गच्छति. राज्ञा भणितं, वयमपि यास्यामः. नमुचिनोक्तं तर्हि त्वया तत्र मध्यस्थेन भाव्य, यथाहं वादं कृत्वा तान्निरुत्तरीकरोमि. राजा नमुचिसहितस्तत्र गतः. नमुचिना भणितं, भो श्रमणाः! यदि यूयं धर्मतत्वं जानीथ तर्हि वदथ ? सर्वेऽपि मुनयः क्षुद्रोऽयमिति कृत्वा मौनेन स्थिताः. ततो नमुचिर्भृशं रुष्टः सूरिंप्रत्येवं भणति, एष बयल्लः (बलद) किं जानाति ? ततः सूरिभिर्भणितंभणामः किमपि यदि ते मुखं खर्जति. इदं वचः श्रुत्वाऽनेकशास्त्रविचक्षणेन क्षुल्लकशिष्येण भणितं, भगवन्नहमेवैनं निराकरिष्यामि. इत्युक्त्वा क्षुल्लकेन स वादे निरुत्तरीकृतः, साधूनामुपरि द्वेषं गतः. रात्रौ च चरवृत्त्यैकाक्येव मुनिवधार्थमागतो देवतया स्तंभितः. प्रभाते तदाश्चयं दृष्ट्वा राज्ञा लोकेन च स भृशं तिरस्कृतो विलक्षीभूतो गतो हस्तिनागपुरं, महाप युवराजस्य मंत्री जातः. इतश्च पर्वतवासी सिंहबलो नाम राजा, स च कोहाधिपतिरिति महापद्मदेशं विनाश्य कोट्टे प्रविशति, ततो रुष्टेन महापद्मेन नमुचिमंत्री पृष्टः, सिंहबलराजग्रहणे किंचिदुपायं जानासि? नमुचिनोक्तं सुष्टु जानामि. ततो महापद्मप्रेरितोऽसौ सैन्यवृतो गतो निपुणोपा ॥६३८॥ OFFIC For Private And Personal Use Only Page #642 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie सटोक उत्तरा येन च दुर्ग भक्त्वा सिंहबलो बद्ध आनीतश्च महापद्मांतिके. महापद्मनोक्तं नमुचे! यत्तवेष्टं तन्मार्गय ? नमुचिनोक्तं सांप्रतं वरः कोशेऽस्तु, अवसरे मार्गयिष्यामि. एवं यौवराज्यं पालयतो महापद्मस्य कियान् कालो गतः. अन्यदा महापद्ममात्रा ज्वालादेव्या जिनरथः कारितः, अपरमात्रा च मिथ्यात्ववासितया जिनधर्मप्रत्यनीकया लक्ष्मीनाम्न्या ब्रह्मरथः कारितो भणितश्च पद्मोतगे नाम राजा, यथैष ब्रह्मरथः प्रथम नगरमध्ये परिभ्रमतु. जिनरथश्च पश्चात्परिभ्रमतु. इदं वचः श्रुत्वा जयादेव्या प्रतिज्ञा कृता, यदि जिनरथः प्रथमं न भ्रभिष्यति तदाऽपरजन्मनि ममाहारः, ततो राज्ञा द्वावपि रथो निरुद्धौ. महापद्मः स्वजनन्याः परमामधृतिं दृष्ट्वा नगरान्निर्गतः केनापि न ज्ञातः. परदेशे गहूँच्छन् महाटव्यां प्रविष्टः, तत्र च परिभ्रमंस्तापसालये गतः. तापसैर्दत्तसन्मानस्तत्र तिष्टति. इतश्च चंपायां नगर्यां जनमेजयो राजा परिवसति, स च कालनरेंद्रेण प्रतिरुद्धः, ततो महान् संग्रामो बभूव. जनमेजयो नष्टः, तस्यांतःपुरमपीतस्ततो नष्टं. जनमेजयस्य राज्ञो नागवतीनाम भार्या, सा मदनावलीपुत्र्या समं नष्टा, आगता तं तापसाश्रम, समाश्वासिता कुलपतिना तत्रैव स्थिता. CONO-COGNCHACHAGRICHACANCS For Private And Personal Use Only Page #643 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६४० ।। www.kobatirth.org कुमारमदनावल्योः परस्परमनुरागो जातः कुलपतिना तन्माला व तयोः परस्परमनुरागो ज्ञातः. कुलपतिना नागवत्या मात्रा च भणिता मदनावली, यथा पुत्रि ! त्वं किं न स्मरसि नैमित्तिकवचनं ? यथा चक्रवर्तिनस्त्वं प्रथमपत्नी भविष्यसि ततः कथं यत्र तत्रानुरागं करोषि ? कुलपतिनापि कुमारस्य विसर्जनार्थमुक्तं, कुमार ! त्वमितो गच्छ ? तदानीं त्वरितमेव ततो निर्गतः कुमार एवं मनोरथ चकार यथाहमेतस्याः संगमेन भरताधिपो भृत्वा ग्रामाकरनगरादिषु सर्वत्र जिनभवनानि कारयिष्यामीति भ्रमन् कुमारोऽथ प्राप्तः सिंधुनंदनं नाम नगरं तत्रोद्यानिकामहोत्सवे नगरान्निर्गता नरनार्यश्च विविधक्रीडाभिः क्रीडति अस्मिन्नवसरे राज्ञः पट्टहस्ती आलानस्तंभमुन्मूल्य गृहहट्टभित्तिभंगं कुर्वन्नगरादहिर्युवतीजनमध्ये समायातः ताश्च तं तथाविधं दृष्ट्वा दूरतः प्रधातुमसमर्थास्तत्रैव स्थिताः. यावदसौ तासामुपरि शुंडापातं करोति तावता दूरदेशस्थितेन महापदमेन करुणा पूर्णहृदयेन हक्कितोऽसौ करी, सोऽपि वेगेन चलितः कुमाराभिमुखं तदानीं ताः सर्वा अपि भांति, हाहा ! अस्मद्रक्षणार्थं प्रवृत्तोऽयं करिणा हिंस्यते । एवं तासु प्रलपंतीषु च तयोः क For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ६४० ॥ Page #644 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा | रिकुमारयोोरः संग्रामो बभूव. सर्वेऽपि नागरजनास्तत्रायाताः. सामंतभृत्यसहितो महासेनो रा- सटोक ॥ ६॥ जापि तत्रायातः. भणितं च नरेंद्रेण कुमार ! अनेन समं संग्राम मा कुरु ? कृतांत इव च रुष्टोऽसो तव विनाशं करिष्यतीति. महापद्म उवाच, राजन् ! विश्वस्तो भव ? पश्य मम कलामित्युक्त्वा क्षणेन तं मत्तकरिणं स्वकलया वशीकृतवान्. आरूढश्च तं मत्तगजं महापद्मः स्वस्थाने नोतवान्. साधुकारेण तं लोकः पूजितवान्, यथैष कोऽपि महापुरुषः प्रधानकुलसमुद्भवोऽस्ति. अन्यथा कथमीदृशं रूपं विज्ञानं चास्य भवति ? ततो राज्ञा स्वगृहे नीत्वा कुमारस्य विविधोपचारकरणपूर्वकं क-| न्याशतं दत्तं. तेन समं विषयसुखमनुभवतस्तस्य महापद्मकुमारस्य दिवसास्तत्र सुखेन यांति. तथापि स तां मदनावली हृदयान्न विस्मारयति. अन्यदा रजन्यां शय्यातोऽसौ वेगवत्या विद्याधर्या पहृतः, निद्राक्षये सा तेन दृष्टा, मुष्टिं दर्शयित्वा सा कुमारेण भणिता, किं त्वमेवं मामपहरसि ? है। तया भणितं कुमार ! शृणु ? वैताढये सूरोदयनाम नगरमस्ति, तत्रंद्रधनुर्नाम विद्याधराधिपतिर- Insaan स्ति, तस्य भार्या श्रीकांता वर्तते, तस्याः पुत्री जयचंद्रानाम्नी वर्तते. सा च पुरुषद्वेषिणी नेच्छति +Ex-SARHAADHAR1% A For Private And Personal Use Only Page #645 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - सटीक ॥ ६४२॥ कथमपि वरं. ततो नरपत्याज्ञया मया सर्वत्र वरनरेंद्रा विलोक्य विलोक्य पट्टिकायां लिखिताः, सर्वेऽपि तस्यादर्शिताः, न कोऽपि रुचितः, अन्यदा मया तस्यास्तव रूपं दार्शतं, तदर्शनानंतरमेव सा कामावस्थया गृहीता, भणितं च तया यद्येष भर्ता न भविष्यति, तदाऽवश्यं मया मर्तव्यं, अन्यपुरुषस्य मम यावजीवं निवृत्तिरेव. एष तस्या व्यतिकरो मया तन्मातृपित्रोर्ज्ञापितः. ताभ्यां त्वदानयनाया प्रयुक्ता. अविश्वसंत्यास्तस्या विश्वासार्थं मयेयं प्रतिज्ञा कृता, यद्यहं तं त्वरितं नानयामि, तदा ज्वालाकुले ज्वलने प्रविशामि. ततः कुमार! यदि तव प्रसादेन मम मरणं न संपद्यते, यथा च मे प्रतिज्ञानिर्वाहो भवति, तथा प्रसादं कुरु ? ततस्तदाज्ञया तया महापद्मः सूर्योदये तत्र नीतः. खेचराधिपतिमिलितः, तेन च सुमुहर्ते तस्याः पाणिग्रहणं कारितः, पूजिता च वेगवती. इतश्च जयचंद्राया मातुलभ्रातरौ गंगाधरमहीधरनामानौ विद्याधरावतिप्रचंडाविमं व्यतिकरं ज्ञात्वा अनेकभटसहितौ महापद्मेन समं संग्रामार्थमागतो. महापद्मोऽपि तयोरागमनं श्रुत्वा सूरोदयपुराइहिर्विद्याधरभटपरिवृतो निर्गतः, संप्रलग्नस्तयोः संग्रामः, तदानीं महापनेन स्यंदनाः, कुंजराः, nxn--14th-ko - - - * । ६४२॥ * For Private And Personal Use Only Page #646 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीक ॥ ६४३॥x अश्वाः, सुभटाः परबलसत्काः सर्वेऽपि बाणैर्विद्धाः, भग्नं स्वं बलं दृष्ट्वा गंगाधरमहीधरौ स्वयमस्थितो, महापद्मेनोभावपि हतो. ततो लब्धजयः स महापद्म उत्पन्नस्त्रीरत्नवर्जसर्वरत्नः, प्राप्तनवनिधि लिंशसहस्रमंडलेश्वरसेवितपादपद्मः, परिणीतेकोनचतुःषष्टिसहस्रांतःपुरो हयगजरथपदातिकोशसंपन्नोऽष्टमश्चक्रवर्ती जातः. तथापि षट्खंडभरतराज्यं स मदनावल्या रहितं नीरसं मन्यते. अन्यदा तस्मिन्नाश्रमपदे गतस्य तस्य महापद्मचक्रिणस्तापसैर्महान् सत्कारः कृतः. जनमेजयेनापि राज्ञा मदनावली तस्य दत्ता, तेन परिणीता स्त्रीरत्नं बभूव. ततो महापद्मश्चक्रवर्तिऋद्धिसमेतो हस्तिनागपुरं प्राप्तः, प्रणनाम च जननीजनकपादान्. ताभ्यामप्यधिकस्नेहेन प्रेक्षितः. अत्रांतरे तत्रैव समवसृतो मुनिसुव्रतस्वामिशिष्यो नागसूरिः, ततो निर्गतः सपरिवारः पद्मोत्तरराजा तं वंदित्वा पुरो निषण्णः. गुरुणा च तत्पुरो भवनिर्वेदजननी देशना कृता. तां श्रुत्वा वैराग्यमापन्नो राजा गुरुं प्रत्येवमुवाच, भगवन्नहं राज्यं स्वस्थं कृत्वा भवदंतिके प्रजिष्यामि. गुरुणा भणितं मा विलंबं कुर्विति गुरुं प्रणम्य नगरे प्रविष्टो राजा. आकारिता मंत्रिणः प्रधानपरिजना विष्णुकुमारश्च, सर्वेषामपि राज्ञैवमुक्तं, भो ॥ ६४३॥ For Private And Personal Use Only Page #647 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥६४४॥ भोः! श्रुता भवद्भिः संसारासारता, अहमेतावत्कालं वंचितः, यत् श्रामण्यं नानुष्टितवान्. ततः सांप्रतं विष्णुकुमारं निजराज्येऽभिषिच्य प्रव्रज्यां गृह्णामि. ततो विष्णुकुमारेण विज्ञप्तं, तात! ममापि किंपाकोपमै गैः सृतं, तव मार्गमेवानुसरिष्यामि. १. ततो विष्णुकुमारस्य दीक्षानिश्चयं ज्ञात्वा पद्मोत्तरराज्ञा महापद्म आकारितो भणितश्च, पुत्र ! ममेदं राज्यं प्रतिपद्यस्व ? विष्णुकुमारोऽहं च प्रव्रज्यां प्रतिपद्यावः. अथ विनीतेन महापद्मेन च भणितं, तात ! निजराज्याभिषेकं विष्णुकुमारस्यैव कुरु ? अहं पुनरेतस्यैवाज्ञाप्रतीच्छको भविष्यामि. राज्ञा भणितं वत्स! मयोक्तोऽप्ययं राज्यं न प्रतिपद्यते, अवश्यमयं मया समं प्रजिष्यति. ततः शोभन दिवसे महापद्मस्य कृतो राज्याभिषेकः. विष्णुकुमारसहितः पद्मोत्तरराजा सुव्रतसूरिसमीपे प्रत्रजितः. ततो महापद्मो विख्यातशासनश्चक्रवर्ती जातः. स्वमातृअपरमातृकारितौ द्वावपि रथौ तथैव स्तः. महापद्मचक्रिणा तु जननीसत्को जिनरथो नगरीमध्ये भ्रामितः, जिनप्रवचनस्य कृतोन्नतिः. तत्प्रभृति बहुलोको धर्मोद्यममतिर्जिनशासनं प्रतिपन्नः तेन महापद्मचक्रिणा सर्वस्मिन्नपि ACANCIENCOLOCACASCHACHOOK tu६४४ For Private And Personal Use Only Page #648 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६४५ ॥ www.kobatirth.org भरतक्षेत्रे ग्रामाकरनगरोद्यानादिषु कारितानि जिनायतनान्येककोटिलक्षप्रमाणानि पद्मोत्तरमुनिरपि | पालितनिष्कलंकश्रामण्यः शुद्धाध्यवसायेन कर्मजालं क्षपयित्वा समुत्पन्नकेवलज्ञानः संप्राप्तः सिद्धिमिति. विष्णुकुमारमुनेरप्युग्रतपोविहारनिरतस्य वर्धमानज्ञानदर्शनचारित्रपरिणामस्याकाशगमनादिवैक्रियलब्धय उत्पन्नाः स कदाचिन्मेरुवत्तुंगदेहो गगने व्रजति, कदाचिन्मदन वढूपवान् भवति एवं नानाविधलब्धिपात्रः स संजातः इतश्च ते सुव्रताचार्या बहुशिष्यपरिवृता वर्षारास्थित्यर्थं हस्तिनागपुरोधाने समायाताः, ज्ञाताश्च तेन विरुद्वेन नमुचिना, अवसरं ज्ञात्वा तेन राज्ञे विज्ञसं, यथा पूर्वप्रतिपन्नं मम वरं देहि ? चक्रिणोक्तं यथेष्टं मार्गय ? नमुचिना भणितं राजन्नहं वेदमणितेन विधिना यज्ञं कर्तुमिच्छामि, अतो राज्यं मे देहि ? चक्रिणा नमुचिः स्वराज्येऽभिषिक्तः, स्वयं वांतःपुरे प्रविश्य स्थितः नमुचिर्यज्ञपाटकमागम्य यागनिमित्तं दीक्षितो बभूव राज्येऽभिषिक्तस्य तस्य वर्धापनार्थ जैनयतीन वर्जयित्वा सर्वेऽपि लिंगिनो लोकाश्च समायाताः नमुचिना सर्वलोकसमक्षमुक्तं, सर्वेऽपि लोका मम वर्धापनार्थं समायाताः, जैनयतयः केऽपि नयाताः एवं छलं प्रकाश्य सुव्रता For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ६४५ ॥ Page #649 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - उत्तरा सटोर्क ॥६४६॥ - - चार्या आकारिता आगताः. नमुचिना भणिता भो जैनाचार्याः! यो यदा ब्राह्मणो वा क्षत्रियो वा राज्यं प्राप्नोति, स तदा पाखंडिभिरागत्य दृष्टव्यः, इयं लोकस्थितिः, यतो राजरक्षितानि तपोधनानि भवंति. यूयं पुनः स्तब्धाः सर्वपाखंडषका निर्मर्यादा मां निंदथ, अतो मदीयं राज्यं मुक्त्वाऽन्यत्र यथासुखं व्रजत ? यो युष्माकं मध्ये कोऽपि नगरे भ्रमन् द्रक्ष्यते स मे वध्यो भविष्यति. सुत्रताचार्यैरुक्तं राजन्नस्माकं राजवर्धापनाचारो नास्ति, तेन वयं त्वद्वर्धापनकृते नायाताः, न च वयं किंचिनिंदामः, किंतु समभावास्तिष्टामः. ततः स रुष्टः प्रतिभणति यदि श्रमणं सप्तदिनोपर्यहं दक्षिष्ये तमहमवश्यं मारयिष्यामि, नात्र संदेहः. एतन्नमुचिवाक्यं श्रुत्वाचार्याः स्वस्थानमायाताः, सर्वेऽपि साधवः पृष्टाः, किमत्र कर्तव्यं ? तत एकेन साधुना भणितं, यथा सदा सेविततपोविशेषो विष्णुकुमारनामा महामुनिः सांप्रतं मेरुपर्वतचूलास्थो वर्तते, स च महापद्मचक्रिणो भ्रातास्त, ततस्तद्वचनादयमुपशमिष्यति. आचार्यरुक्तं तदाकारणार्थ यो विद्यालब्धिसंपन्नः स तत्र बजतु? तत एकेन साधुनोक्तमहं मेरुचूलां यावद्गगने गंतुं शक्तोऽस्मि, पुनःप्रत्यागंतुं न शक्तोऽस्मि, गुरुणा - - - C+ For Private And Personal Use Only Page #650 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटोक ॥६४७॥4 भणितं विष्णुकुमार एव त्वामिहानेष्यति. तथेति प्रतिपद्य स मुनिराकाशे उत्पतितः, क्षणमात्रेण मेरुचुलायां प्राप्तः. तमायांतं दृष्ट्वा विष्णुकुमारेण चिंतितं किंचिद्गुरुकं संघकार्यमुत्पन्नं, यदयं मुनिवर्षाकालमध्येऽत्रायातः. ततः स मुनिर्विष्णुकुमारं प्रणम्यागमनप्रयोजनं कथितवान्. विष्णुकुमारस्तं मुनिं गृहीत्वा स्तोकवेलयाकाशमार्गेण गजपुरे प्राप्तः, वंदितास्ते गुरवः, गुर्वाज्ञया साधुसहितो विष्णुकुमारमुनिर्नमुचिपर्षदि गतः सर्वैः सामंतादिभिर्वदितः, नमुचिस्तु तथैव सिंहासने तस्थिवान्, न मनाग् विनयं चकार. विष्णुना धर्मकथनपूर्व नमुचेरेवं भणितं, वर्षाकालं यावन्मुनयोऽत्र तिष्टंति. नमुचिना भणितं, किमत्र पुनः पुनर्वचनप्रयासेन ? पंचदिवसान यावन्मुनयोऽत्र तिष्टंतु, विष्णुना भणितं तवोद्याने मुनयस्तिष्टतु. ततः संजातामर्षेण नमुचिनैवं भणितं, सर्वपाखंडाधमैर्भवद्भिर्न मद्राज्ये स्थेयं, मद्राज्यं त्वरितं त्यजत ? यदि जीवितेन कार्य. ततः समुत्पन्नकोपानलेन विष्णुना भ-11 णितं, तथापि त्रयाणां पादानां स्थानं देहि ? ततो भणितं नमुचिना, दत्तं त्रिपदीस्थानं, परं यं +॥६४७॥ त्रिपद्या बहिस्क्ष्यामि तस्य शिरश्छेदं करिष्यामि. ततः स विष्णुकुमारः कृतनानाविधरूपो वृद्धि ग For Private And Personal Use Only Page #651 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥६४८॥ च्छन् क्रमेण योजनलक्षप्रमाणरूपो जातः. क्रमाभ्यां दर्दरं कुर्वन् ग्रामाकरनगरसागराकीणां भूमिमकंपयत्, शिखरिणां शिखराणि पातयतिस्म. त्रिभुवने क्षोभं कुर्वन् स मुनिः शक्रेण ज्ञातः, तस्य कोपोपशांतये शक्रेण गायनदेव्यः प्रेषिताः, ताश्चैवं गायंतिस्म-सपर संतावओ धम्मवणदावओ कुग्गइगमणहेउ कोवो ताओवसमं करेसु भयवंति. एवमादीनि गीतानि ता वारंवारं श्रावयंतिस्म. |स मुनिर्नमुचिं सिंहासनात्पृथिव्यां पातितवान्, दत्तपूर्वापरसमुद्रपादः स सर्वजनं भापयतिस्म. ज्ञातवृत्तांतो महापद्मश्चक्री तत्रायातः, तेन समस्तसंघेन सुरासुरैश्च शांतिनिमित्तं विविधोपचारैः स उपशामितः. तत्प्रभृति विष्णुकुमारस्त्रिविक्रम इति ख्यातः. उपशांतकोपः स मुनिरालोचितः प्रतिक्रांतः शुद्धश्च. यत उक्तं-आयरिए गच्छंमि । कुलगणसंघे अ चेइअविणासे ॥ आलोइयपडिक्कतो । सुद्धो जं निजरा विउला ॥१॥ निष्कलंक श्रामण्यमनुपाल्य समुत्पन्नकेवलः स विष्णुकुमारः सिद्धिं गतः. महापद्मचक्रवर्त्यपि क्रमेण दीक्षां गृहीत्वा सुगतिभागभूत्. इति महापद्मदृष्टांतः. ८. ॥ मूलम् ॥-एगछत्तं पसाहित्ता। महिं माणनिसूरणो॥ हरिसेणो मणुस्सिंदो। पत्तो गइम ६४८॥ For Private And Personal Use Only Page #652 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrh.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा १६४९॥ |णुत्तरं ॥ ४२ ॥ व्याख्या-पुनहें मुने! हरिषेणो मनुष्येंद्रो हरिषेणनामा नवमश्चक्री अनुत्तरां गतिं सटीक सिद्धि प्राप्तः, किं कृत्वा ? महीं पृथ्वीमेकच्छत्रां प्रसाध्य प्रपाल्य. कोदृशो हरिषेणः? माननिसूरणोऽहंकारिशत्रुमानदलनः ॥ ४२ ॥ अत्र हरिषेणदृष्टांतः-कांपिल्ये नगरे महाहरिराज्ञो मेरोदेव्याः18 कुक्षी चतुर्दशस्वप्नसूचितो हरिषेणनामा चक्रवर्ती समुत्पन्नः, क्रमेण यौवनं प्रातः पित्रा राज्ये स्थापितः. उत्पन्नानि चतुर्दश रत्नानि, प्रसाधितं च भरतं, कृतपट्टाभिषेको हरिषेण उदारान् भोगान् भुंजन् कालं गमयति. अन्यदा लधुकर्मतया भववासाद्विरक्तः स एवं चिंतितुं प्रवृत्तः, पूर्वकृतसुकृतकर्मवशेन मयात्रेदशी ऋद्धिःप्राप्ता, पुनरपि परलोकहितं करोमि. उक्तं च-मासैरष्टभिरही वा। पूर्वेण वयसा यथा ॥ तत्कर्तव्यं मनुष्येण । यांते सुखमेधते ॥ १॥ एवमादि परिभाव्य पुत्रं राज्ये निवेश्य स निष्क्रांतः, उत्पन्नकेवलश्च सिद्धिं गतः. पंचदशधनुरुच्चत्वं दशवर्षसहस्रायुश्च संजातमिति हरिषेणचक्रिदृष्टांतः. ९. ॥४२॥ P६४९॥ ॥ मूलम् ॥-अनिओ रायसहस्सेहिं । सुपरिच्चाइ दमं चरे ॥ जयनामो जिणक्खायं । पत्तो RA 1565453 +KA+ 4 For Private And Personal Use Only Page #653 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोर्क ॥६५०॥ गइमणुत्तरं ॥ ४३ ॥ व्याख्या-जयनामैकादशश्चक्रा जिनाख्यातं जिनोक्तं धर्म चरित्वा चानुत्तरां | गतिं प्राप्तः. कोदृशो जयनामा ? राजसहस्रैरन्वितो नृपसहस्रेण परिवृतो जैनी दीक्षामचरत्. पुनः कीदृशो जयनामा ? सुपरित्यागी सम्यक् परित्यागी. ॥ ४३ ॥ अत्र जयनामाचक्रवर्तिदृष्टांतः-राजगृहे नगरे वप्राया राझ्याः कुक्षौ चतुर्दशस्वप्नसूचितो जयनामा पुत्रो जातः, क्रमेण संसाधितभरतश्चक्री जातः, राजश्रियमनुभवन् भोगेभ्यो विरक्तो जातः, एवं च चिंतितवान्-सुचिरमपि उषित्वा स्यात् प्रियैर्विप्रयोगः । सुचिरमपि चरित्वा नास्ति भोगेषु तृप्तिः ॥ सुचिरमपि सुपुष्टं याति नाशं शरीरं । सुचिरमपि विचिंत्यो धर्म एकः सहायः ॥१॥ एवं संवेगमुपागतो निष्क्रांतोऽनुक्रमेण सि| द्धः. द्वादशधनुर्देहमानो वर्षसहस्रायुश्चैष आतीदिति जयचक्रीदृष्टांतः. १०. ॥ मूलम् ॥-दसन्नरजं मुइयं । चइत्ताणं मुणी चरे ॥ दसन्नभदो निक्खंतो। सक्खं सक्केण | चोइओ ॥४४॥ व्याख्या-दशार्णभद्रो राजा साक्षात् शक्रेण चोदितः प्रेरितः सन् निष्क्रांतः, गृहस्थावस्थातो निःमृतः. पुनर्मोनी सन्नचरत. मुनेः कर्म मौनं, मौनमस्यास्तीति मौनी, मुनिर्भूत्वा 24CHOCALCIENCE ॥६५०॥ -OFCOM For Private And Personal Use Only Page #654 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६५१ ।। www.kobatirth.org विहारमकरोत् किं कृत्वा ? दशार्णराज्यं त्यक्त्वा, दशार्णानां देशानां राज्यं दशार्णराज्यं. कोदृशं दशार्णराज्यं ? मुदितं समृद्धं ॥४४॥ अत्र दशार्णभद्रदृष्टांतः- अस्ति विराटदेशे धन्यपुरं नाम सन्नि वेशः, तत्रैको मदहरनामा महत्तरपुत्रोऽस्ति, तस्य भार्या दुःशीला नगरारक्षकेण समं चौर्यरतिं कुर्वत्यस्ति. अन्यदा तत्र सन्निवेशे नटैर्नाटथं प्रारब्धं, तत्रैको नर्तकः स्त्रीवेषं कृत्वा नृत्यन्नस्ति. घनो लोको दर्शनार्थं मिलितोऽस्ति, सापि तत्र गतास्ति सा स्त्रीरूपधरं तं नर्तकं प्रेक्ष्य पुरुषं च ज्ञात्वा कामविह्वला जाता. एकं तत्पुरुषं प्राह, यद्यसावनेन वेषेण मद्गृहे समागत्य मया समं रमते, तदाहमस्मै अष्टोत्तरशतद्रव्यं ददामि तेन प्रतिपन्नं, भणितं च त्वं याहि ? एष तौ पृष्टौ त्वरितमेव समायास्यति। एषोऽपि तत्पृष्टौ तद्ग्रहे गतः, तया पादशोचनं दत्तं स भोक्तुमुपविष्टः, तया परिवेषितं क्षैरेय्या भृतं भाजनं यावदसौ भुंक्ते, तावतारक्षकस्तत्रायातोऽवदत् कपाटमुद्घाटयेति सा नटपुरुषमुवाच त्वं तिलगृहोदरे प्रविश? यावदेनं निवर्तयामि . स तिलगृहोदरे प्रविष्टः, बुभुक्षितः सन् कोणस्थांस्तिलान् फूत्कृत्य फूत्कृत्य खादति. आगतस्तलारक्षः कपाटं पिधाय. क्षैरेयीभृतं पात्रं दृष्ट्वा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ६५१ ॥ Page #655 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - उत्तरा सटोकं ॥६५२॥ दास भोक्तुमुपविष्टः, यावज्जेमति तावत्तस्याः पतिरे समायातः. तयोक्तं तलारक्षस्य शीघ्रमुत्तिष्ट ? प्रविशास्मिंस्तिलगृहोदरे, परं दूरे न गंतव्यं, कोणे सर्पस्तिष्टति, त्वया तत्र प्रदेशे न गंतव्यं. प्रविष्टस्तलारक्षस्तिलगृहोदरे, पतिस्तत्रायातः क्षैरेयोपात्रं दृष्ट्वा तेन पृष्टं किमेतत् ? तयोक्तं बुभुक्षितास्मीति जेमामि. स उवाच त्वं तिष्ट ? अहं पथश्रांतत्वाद्विशेषतो बुभुक्षितोऽस्मीति प्रथमं जेमामि. तयोक्तमद्याष्टमी वर्तते, कथमस्नातो जेमसि? तेनोक्तं त्वं स्नातासीति तव स्नानेन मम स्नानं जात. मिति प्रोच्य स भोक्तुमुपविष्टः. इतश्च तिलभक्षकनटफूत्कारश्रवणे सोऽयमिति फूत्करोतीति भीतस्तलारक्षस्तिलगृहोदरान्निगतो नष्टः, ततोऽयमेवावसर इति कृत्वा स्त्रीवेषधरो नटोऽपि नष्टः, पत्या पृष्टा सा स्त्रि किमेतत् ? तयोक्तं मया त्वं सांप्रतमेव वारितो यदद्याष्टम्यां त्वमस्नातो मा भोजनं कुरु ? त्वया चास्नातेनाद्य भोजनं कर्तुमारब्धं, अतस्त्वद्गृहे सदा वसंताविमो पार्वतीमहेश्वरी नष्ट्वा गतो. मदहर उवाच हा! दुष्टु कृतं मया, एवं पश्चात्तापं कुर्वन् पुनस्तां स उवाच, कोऽप्यस्त्युपायो यदेतो पुनरायातः? सो a-CG4-COCOCCA- C A For Private And Personal Use Only Page #656 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक +91334 ॥६५३॥ +435+4+ +x++4+4+4+ वाच यदि न्यायेन वित्तमुपाय॑ पूजां कुर्यास्तदा पुनरेतौ तव गृहे समायास्यतः, ततो गतो मदहरो देशांतरे, दशाणदेशे ईक्षुवाटककर्मणि लग्नः, दशगद्याणकसुवर्ण लब्धं, तथाप्यल्पमिति कृत्वा स न तुष्टिं प्राप. इतस्ततो भ्रमन् स एकदाटव्यां प्रविष्टः, पिप्पलतरुमूले विश्राम गृह्णाति. अत्रांतरेऽश्वापहृतो दशार्णभद्रस्तत्रायातः, तं दृष्ट्वा राज्ञा पृष्टं, कस्त्वं? किमर्थमत्रायातः? स उवाच यथास्थितवृत्तांतं. राज्ञा चिंतितमसौ स्त्रिया विप्रतारितः परदेशे भ्रमन्नस्ति. ततस्तस्य स्त्रीचरितमुक्त्वा तं च खगृहे नीत्वा भोजनादिचिंतनं विहितं. राज्ञा चिंतितमहो असत्यदेवेऽपीश्वरादी कीदृशी भक्तिर्वर्तते ? मया सत्यदेवेऽपि श्रीमहावीरे विद्यमानेऽपि तादृशं भक्तिप्रपंचनं न विहितमिति राजा यावच्चिंतयति तावदेकप्रतिहारपुरुषेण राज्ञोऽग्रे एवमुक्तं भगवान् श्रीमहावीरः समायातः. राजा परितुष्टश्चिंतयति, यदि नामैष मदहरो विशिष्टविवेकरहितोऽपि निजदेवपूजासंपादनार्थमेवं परिक्लिश्यते, ततोऽस्माभिरीदृशैः सारासारविवेचनविचक्षणैः समग्रसामग्या त्रिभुवनचिंतामणिकल्पस्य श्रीमहावीरस्य विशेषेण पूजा कायति. ततः कल्येऽहं सर्वा तथा श्रीमहावोरं वदिष्ये, यथा केनाप्येवं न CASSECCCC For Private And Personal Use Only Page #657 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥६५॥ वंदितः पूर्व. ततो द्वितीयदिवसे कृतप्रभातकृत्यः स्नातविलिप्तालंकृतदेहः स्फाररूपयौवनलावण्यनेपथ्ययुक्तः सर्वांगोपांगालंकृत्या चतुरंगिण्या सेनया सहितो बहुभिमंत्रिसामंतैः श्रष्टिसार्थवाहैश्च परिवृतः, भंभादिवादित्रश्रेणिबधिरितदिगंतरालो गंधर्वैर्गीयमानगुणो नृत्यंतीभिर्विलासिनीभिः पोषितनेत्ररसो गजेंद्रारूढो दशार्णभद्रभूपतिर्भगवतो वंदनार्थमायातः. विशुद्धभावेन भगवान् वंदितः. राजा मदहरश्च हर्ष प्राप्तो. अत्रांतरे शक्रेण चिंतितं मरकृतया महाविभूत्याऽसौ दशार्णभद्रः प्रतिबोधं यास्यतोति. शक ईदृशीं विभूतिं विकुर्वितवान्. तथाहि-ऐरावणहस्तिनोऽष्टौ दंता विकुर्विताः, दंते दे तेऽष्टाष्टपुष्करिण्यो विकुर्विताः, पुष्करिण्यां पुष्करिण्यामष्टावष्टौ पद्मानि, पने पद्मेऽष्टाष्ट पत्राणि, पत्रे है। पत्रे द्वात्रिंशद्बद्धनाट्यानि. अनया विभूत्या ऐरावणारूढेन शक्रेण प्रदक्षिणीकृत्य भगवान् वंदितः. तं तादृशं दृष्ट्वा दशार्णभद्रेण चिंतितमहो खल्लु तुच्छोऽहं, यस्तुच्छया विभूत्या गवं कृतवान्, यत उ. |क्तं-अदिट्ठभद्दा थोवेणवि । हुंति उत्तणाणीया ॥ णच्चइ उत्तालमुहो हु । मृसगो वीहिमासज्ज ॥१॥ (अस्या व्याख्या-अदृष्टभद्रा नीचाः स्तोकेनाप्युत्ताना भवंति मायंतीत्यर्थः. हु इति वितकें Hormix ६५४॥ For Private And Personal Use Only Page #658 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥६५५॥ मूषको व्रीहिमासाद्योत्तालमुख उच्चैर्मुखो नृत्यति.) अनेन शक्रेण प्राग्भवे शुद्धो धर्मः कृतः, तत ईदृशी ऋद्धिलब्धा, ततोऽहमपि तमेव धर्म करोमि, किं ममात्र विषादेन ? उक्तं च-समसंख्यावयवः सन् । पुरुषः पुरुषं किमन्यमभ्येति ॥ पुण्यैरधिकतरं चेन्ननु सोऽपि करोतु तान्येव ॥१॥ इ. त्यादिसंवेगभावनया प्रतिबुद्धः क्षयोपशमप्राप्तचारित्रमोहनीयो भगवंतंप्रत्येवं दशार्णभद्रोऽवादोत, भगवन् ! भवचारकादहं निर्विण्णोऽस्मि. ततश्चारित्रप्रदानेनानुग्रहं मम कुरु ? भगवता तदानीमेव मदहरणेन समं स दशार्णभद्रो दीक्षितः, शकेण तदा वंदितः, उक्तं च श्रमणमार्गग्रहणेन त्वयैव जितं, येनेशी ऋद्धिः सहसा परित्यक्ता. पूर्व त्वयाऽभिमानग्रस्तेन द्रव्यवंदनं कृतमिति त्वमेव धन्यो नाहमिति दशार्णभद्रमुनेः प्रशंसां कृत्वा शक्रः स्वस्थानं गतवानिति दशार्णभद्रदृष्टांतः. ११. । ॥ मूलम् ॥ नमी नमेइ अप्पाणं । सकं सक्केण चोइओ ॥ चइऊण गेहं वैदेही । सामन्ने पज्जुवडिओ ॥ ४५ ॥ व्याख्या-पुनहें मुने! विदेहेषु देशेषुभवो वैदेही, विदेहदेशस्वामी नमिनामा नृपो गेहं गृहवासं त्यक्त्वा श्रामण्यं साधुधर्म पर्युपस्थितः, चारित्रयोग्यानुष्ठानं प्रत्युद्यतोऽभूदित्यर्थः. ६५५॥ For Private And Personal Use Only Page #659 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६५६ ।। www.kobatirth.org पुनः स मुनिः साक्षाद्ब्राह्मणरूपेण शक्रेण प्रेरितः सन् ज्ञानचर्यायां परीक्षितः सन्नात्मानं नमेइ इति नये स्थापयति, क्रोधादिकषायरहितो भवतीत्यर्थः ॥ ४५ ॥ अथ द्वाभ्यां गाथाभ्यां चतुणां प्र त्येकबुद्धानामेकसमये सिद्धानां नामान्याह - ॥ मूलम् ॥ करकंडू कलिंगेसु । पंचालेसु य दुम्मुहो ॥ नमीराया विदेहेसु । गंधारेसु य निगई ॥ ४६ ॥ एवं नरिंदेवसहा । निक्खता जिणसासणे ॥ पुत्ते रज्जे ठवेऊणं । सामन्ने पज्जुबहिया ॥ ४७ ॥ व्याख्या - हे मुने! करकंडू राजा कलिंगेषु देशेष्वमृदित्यध्याहारः, च पुनः पांचालेषु देशेषु द्विमुखो नृपोऽभृत, विदेहेषु देशेषु नमी राजाभृत् च पुनर्गधारेषु गंधारनामदेशेषु निर्गतिनामा राजाभूत् एते चत्वारः करकं डूद्विमुखनमिनिर्गतिनामानो नरेंद्रवृषभा राजमुख्याः पुत्रान् राज्ये स्थापयित्वा पश्चाजिनशासने जिनाज्ञायां श्रामण्ये चारित्रे पर्युपस्थिताः, चारित्रयोग्य क्रियानुष्टानतत्पराः संतो निष्कांताः संसारान्निःसृताः भवभ्रमणाद्विरता आसन्नित्यध्याहारः सिद्धिं प्राप्ता इति भावः एतेषां चतुणां प्रत्येकबुद्धानां कथा प्रसंगतः पूर्वं नमेरध्ययनतो ज्ञेया ॥ ४६ ॥ ४७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ।। ६५६ ॥ Page #660 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा ॥ मूलम् ॥-सोवीररायवसभो। चइत्ताण मुणी चरे ॥ उदायणो पवइओ। पत्तो गइमणु त्तरं ॥४८॥ व्याख्या-सौवीरराजवृषभः, सौवीराणां देशानां राजा सौवीरराजः, स चासौ वृषभश्च ॥६५७॥x सौवीरराजवृषभो राज्यभारधरणसमर्थः सौवीरदेशेषु भूपमुख्यः, एतादृश उदायननामा राजा वीतभयपत्तनाधीशो मौनं मुनिधर्ममाचरत्. किं कृत्वा ? राज्यं परिहृत्य. स चोदायनः प्रवजितः सन्ननुत्तरां प्रधानां गतिं प्राप्तः ॥४८॥ अत्रोदायनभूपदृष्टांतः-भरतक्षेत्रे सौवीरदेशे वीतभयनामनगरे उदा. यनो नाम राजा, तस्य प्रभावती राज्ञी, तयोज्येष्टपुत्रोऽभीचिनामाभवत्. तस्य भागिनेयः केशीनामाभूत्. स उदायनराजा सिंधुसौवीरप्रमुखषोडशजनपदानां, वीतभयप्रमुखत्रिशतत्रिषष्टिनगराणां, महासेनप्रमुखाणां दशराज्ञां बद्धमुकुटानां छत्राणां चामराणां चैश्वर्य पालयन्नस्ति. इतश्चंपायां न गाँ कुमारनंदी नाम सुवर्णकारोऽस्ति. स च स्त्रीलंपटो यत्र यत्र सुरूपां दारिकां पश्यति जानाति | वा, तत्र तत्र पंचशतसुवर्णानि दत्वा तां परिणयति. एवं च तेन पंचशतकन्याः परिणीताः, एक-| स्तंभं प्रासादं कारयित्वा स ताभिः समं क्रीडति, तस्य च मित्रं नागिलनामा श्रावकोऽस्ति. अथ पं. 5witter-EADARSHAMEx ॥६५७॥ For Private And Personal Use Only Page #661 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kalassagarsuri Gyarmandie उत्तरा सटोक ॥६५८ घशैलद्वीपवास्तव्यहासाप्रहासाव्यंतौं स्तः, तयोर्भर्ता विद्युन्मालिनामदेवोऽस्ति,सोऽन्यदाच्युतः.ताभ्यां चिंतितं कमपि व्युग्राहयावः, स आवयोर्भर्ता भवति.स्वयोग्यपुरुषगवेषणायेतस्ततो वजंतीभ्यां ताभ्यां चंपानगयाँ कुमारनंदी सुवर्णकारः पंचशतस्त्रीपरिवृतो दृष्टः, ताभ्यां चिंतितमेष स्त्रीलंपटः सुखेन व्युग्राहयिष्यते. कुमारनंदी भणति के भवंत्यौ? कुतः समायाते? ते आहतुरावां हासाप्रहासादेव्यौ, तदूपमोहितः कुमारनंदी सुवर्णकारस्ते देव्यौ भोगार्थ प्रार्थितवान्. ताभ्यां भणितं यद्यस्मद्भोगकार्य तदा पंचशैलद्वीपं समागच्छेः, एवं भणित्वा ते देव्यावुत्पतिते, गते च स्वस्थानं. अथ स राज्ञः सुवर्ण दत्वा पटहं वादयतिस्म, कुमारनंदीसुवर्णकारं यः पंचशैलदीपं नयति तस्य स धनकोटिं ददाति. एकेन स्थविरेण तत्पटहः स्पृष्टः, कुमारनंदिना तस्य कोटिधनं दत्तं. स्थविरोऽपि तद्धनं पुत्राणां दत्वा कुमारनंदिना सह यानपानमारूढः समुद्रमध्ये प्रविष्टः. यावद्दूरे गतस्तावदेकं वटं दृष्टवान्, स्थविर उवाच तस्य वटस्याधो वाहनं निर्गमिष्यति, तत्र जलावतोऽस्तीति वाहनं भं: क्ष्यति, त्वं त्वेतटशाखामाश्रयः, वटेऽत्र पंचशैलद्वीपाद्भारंडपक्षिणः समायास्यति. संध्यायां तच्चर ५८॥ वार For Private And Personal Use Only Page #662 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं उत्तरा- णेषु स्वं वपुः स्ववस्त्रेण दृढं बनीयाः, ते च प्रभाते इत उड्डीनाः पंचशैलं यास्यंति, त्वमपि तैः समं पंचशैलं गच्छेः, स्थविरेणैवमुच्यमानेन तद्वाहनं वटाधो गतं. कुमारनंदिना वटशाखावलंबनं कृतं, ॥६५९।। भग्नं च तद्वाहनं. कुमारनंदी तु भारंडपक्षिचरणावलंबेन पंचशैले गतः, हासाप्रहासाभ्यां दृष्टः, उक्तं च तवैतेन शरीरेण नावाभ्यां भोगो विधीयते, वनगरे गत्वांगुष्टत आरभ्य मस्तकं यावज्ज्वलनेन स्वं शरीरं त्वं दह ? यथा पंचशैलाधीशो भूत्वाऽस्मद्भोगेहां पूर्णीकुरु? तेनोक्तं तत्राहं कथं यामि? ताभ्यां करतले समुत्पाट्य तन्नगरोद्याने स मुक्तः, ततो लोकस्तं पृच्छति, किं त्वया तत्राश्चयं दृष्टं? स भणति, दृष्टं श्रुतमनुभूतं पंचशैलं द्वीपं मया, यत्र प्रशस्ते हासाप्रहासाभिधे देव्यो स्तः. अथात्र कुमारनंदिना स्वांगुष्टेऽग्निं मोचयित्वा मस्तकं यावत् स्वशरीरं ज्वालयितुमारब्धं, तदा मित्रेदाणायं वारितः, भो मित्र! तवेदं कापुरुषजनोचितं चेष्टितं न युक्तं. महानुभाव! दुर्लभं मनुष्यजन्म मा हारय ? तुच्छमिदं भोगसुखमस्ति. किं च यद्यपि त्वं भोगार्थी तथापि सद्धर्मानुष्ठानमेव कुरु? यत उक्तं-धणओ धणत्थियाणं । कामत्थीणं च सबकामकरो ॥ सग्गापवग्गसंगम हेऊ जिण ॥६५९ ॥ For Private And Personal Use Only Page #663 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६६० ॥ www.kobatirth.org देसिओ धम्मो ॥ १ ॥ इत्यादिशिक्षावादैर्मित्रेण स वार्यमाणोऽपि इंगिनीमरणेन मृतः पंचशैलाधिपतिर्जातः तन्मित्रस्य श्रावकस्य महान् खेदो जातः, अहो ! भोगकार्ये जना इत्थं क्लिश्यंति जानतोऽपि वयं किमत्र गार्हस्थ्ये स्थिताः स्म इति स श्रावकः प्रव्रजितः, क्रमेण कालं कृत्वाऽच्युतदेवलोके समुत्पन्नः अव धिना स स्ववृत्तांतं जानातिस्म. अन्यदा नंदीश्वरयात्रार्थं सर्वे देवेंद्राश्चलिताः, स श्रावकदेवोऽप्यच्युतेंद्रेण समं चलितः तदा पंचशैलाधिपतेस्तस्य विद्युन्मालिनाम्नो देवस्य गले पटहो लग्नः, उत्तारितो नोत्तरत्ति. हासाप्रहासाभ्यामुक्तमियं पंचशैलद्वीपवासिनः स्थितिः, यन्नंदीश्वरद्वीपयात्रार्थं चलितानां देवेंद्राणां पुरः पटहं वादयन् विद्युन्मालिदेवस्तत्र याति ततस्त्वं खेदं मा कुरु ? गललग्नमिमं पटहं वादयन् गीतानि गायंतीभ्यामावाभ्यां सह नंदीश्वरद्वीपे याहि ? ततः स तथा कुर्वन्नंदीश्वरद्वीपोद्देशेन चलितः श्रावकदेवस्तं सखेदं पटहं वादयंतं दृष्ट्वोपयोगेनोपलक्षितवान्, भणति च भो त्वं मां जानासि ? स भणति कः शकादिदेवान्न जानाति ? ततस्तं श्रावकदेवस्तस्य स्वप्राग्भवरूपं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं | ६६० ॥ Page #664 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥६६१॥ दर्शयतिस्म, सर्व पूर्ववृत्तांतमाख्याति. ततः संवेगमापन्नः स देवो भणति, तदानीमहं किं करोमि? सटीक श्रावकदेवो भणति श्रीवर्धमानस्वामिनः प्रतिमां कुरु ? यथा तव सम्यक्त्वं सुस्थिरं भवति. यत उक्तं-जो कारवेइ जिणपडिमं । जिणाण जियरागदोसमोहाणं ॥ सो पावइ अन्नभवे । सुहजणणं धम्मवररयणं ॥१॥ अन्यच्च-दारिदं दोहग्गं । कुजाइकुसरीरकुगइकुमईओ ॥ अवमाणरोयसोआ । न हुंति जिणबिंबकारीणं ॥२॥ । ततः स विद्युन्माली महाहिमवच्छिखरानोशीर्षचंदनदारुं छेदयित्वा श्रीवर्धमानखामिप्रतिमां निर्वर्तितवान्, कियंतं कालं प्रतिमा पूजिता, तत आयुःक्षये तां च मंजूषायां क्षिप्तवान्. तस्मिन्नवसरे षण्मासान् यावदितस्ततो भ्रमद्वाहनं वायुभिरास्फाल्यमानं स विलोकितवान्. तत्र गत्वा चासो | तमुत्पातमुपशामितवान्, सांयात्रिकाणां च तां मंजूषां दत्तवान्, भणितवांश्च, देवाधिदेवप्रतिमा चात्रास्ति. ततस्तां लात्वा सांयात्रिका वीतभयपत्तनं प्राप्ताः, तत्रोदायनराजा तापसभक्तस्तस्य सा|3| ॥६६१ ॥ मंजूषा दत्ता, कथितं च सुरवचनं, मिलितश्च तत्र ब्राह्मणादिकभरिलोको भणति च गोविंदाय नम For Private And Personal Use Only Page #665 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit उत्तरा सटोकं इत्युक्ते मंजूषा नोदघटिता. तत्र केचिद्भणत्यत्र देवाधिदेवश्चतुर्मुखो ब्रह्मास्ति. अन्ये केचिद्वदंत्यत्र | चतुर्भुजो विष्णुरेवास्ति. केचिद्भणत्यत्र महेश्वरो देवाधिदेवोऽस्ति. अस्मिन्नवसरे तत्रोदायनराजप॥ ६६२४ दृराज्ञी चेटकराजपुत्री प्रभावतीनाम्नी श्रमणोपासिका तत्रायाता. तया तस्या मंजूषायाः पूजां कृत्वे वं भणितं-गयरागदोसमोहो । सबन्नू अट्ठपाडिहेरसंजुत्तो ॥ देवाहिदेवगुरुओ। अइरा मे दसणं देउ ॥१॥ एवमुक्त्वा तया मंजूषायां हस्तेन परशुप्रहारो दत्तः, उद्घटिता सा मंजूषा, तस्यां दृ-15 ष्टाऽतीवसुंदराऽम्लानपुष्पमालालंकृता श्रीवर्धमानस्वामिप्रतिमा, जाता जिनशासनोन्नतिः, अतीवा४ नंदिता प्रभावत्येवं बभाण-सवन्नू सोमदसण । अपुण्णभव भवियजणमणानंद ॥ जय चिंतामणि | जगगुरु । जय जय जिण वीर अकलंको ॥१॥ तत्र प्रभावत्यांऽतःपुरमध्ये चैत्यगृहं कारितं, तत्रेयं प्रतिमा स्थापिता. तां च त्रिकालं सा पवित्रा पूजयति. अन्यदा प्रभावती राज्ञी तत्प्रतिमायाः पुरो नृत्यति, राजा च वीणां वादयति. तदानीं स राजा तस्या मस्तकं न पश्यति, राज्ञोऽधृतिर्जाता, हस्ताद्वीणा पतिता, राझ्या पृष्टं किं मया दुष्टं नर्तितं? राजा मौनमालंब्य स्थितः. राझ्या अतिनिब AKAKARANARRAKAR ॥ ६६२॥ For Private And Personal Use Only Page #666 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं उत्तरा-टा धेन स उक्तवान्, यत्तव मस्तकमपश्यन्नहं व्याकुलीभूतो हस्ताद्वीणां पातितवान्. सा भणति मया सुचिरं श्रावकधर्मः पालितः, न किंचिन्मम मरणाद्भीतिरस्ति. अन्यदा तत्प्रतिमापूजनार्थ स्नाता सा ॥६६३॥ राज्ञी स्वचेटीप्रति वस्त्राण्यानयेत्युवाच. तया च दत्तानि, परं प्रभावती दृष्टिभ्रमेण, तया च रक्तानि वस्त्राण्यानीतानीति ज्ञात्वा क्रुद्धा प्राह, जिनगृहे प्रविशंत्या मम रक्तानि वस्त्राणि ददासीत्युक्त्वा चेटीमादशेण हतवती, मर्मणि तत्प्रहारलग्नात्सा मृता. प्रभावत्या चिंतितं हा! मया निरपराधत्रसजीववधकरणाद व्रतं भग्नं. अतः परं किं मे जीवितव्येन? ततस्तया राड्या राज्ञ उक्तमहं भक्तं प्रत्याख्यामि. राज्ञा नैवेति प्रतिपादितं. तया पुनः पुनस्तथैवोच्यते, तदा राज्ञोक्तं, यदि त्वं देवी मृत्वा मां प्रतिबोधयसि तदा त्वं भक्तं प्रत्याख्याहि? राझ्या तद्वचोंगीकृतं. भक्तं प्रत्याख्याय समाधिना | मृत्वा सा देवलोकं गता देवोऽभूत्. तां च प्रतिमा कुब्जा देवदत्ता दासी त्रिकालं पूजयति. प्रभावतीदेवस्तुदायनं राजानं प्रतिबोधयति, न च स संबुष्ट्यते. राजा तु तापसभक्तोऽतः स देवस्तापसरूपं कृत्वाऽमृतफलानि गृहीत्वागतो राज्ञे दत्तवान्. राज्ञा तान्यास्वादितानि, पृष्टश्च तापसः क्वैतानि CAटकल- ॥६६३॥ क.. For Private And Personal Use Only Page #667 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥ ६६४॥ फलानि? तापसो भणति, एतन्नगराभ्यणेऽस्मदाश्रमोऽस्ति, तत्रैतानि फलानि संति. राजा तेन सममेकाक्येव तत्र गतः, परं तत्र तापसैः स हंतुमारब्धः. राजा ततो नष्टस्तस्मिन्नेव वने जैनसाधून ददर्श, तेषामसौ शरणमाश्रितः. भयं मा कुर्विति तैराश्वासितः, तापसा निवृत्ताः, साधुभिश्च तस्यैवं धर्म उक्तः धम्मो चेवेत्थ सत्ताणं । सरणं भवसायरे ॥ देवं धम्म गुरुं चेव । धम्मत्थी य परिक्खए ॥१॥ दसअट्ठदोसरहिओ। देवो धम्मोवि निउणदयसहिओ॥ सुगुरु य बंभयारी। आरंभपरिग्गहा विरओ ॥ २॥ इत्यादिकोपदेशेन स राजा प्रतिबोधितः, प्रतिपन्नो जिनधर्मः. प्रभावतीदेव आत्मानं दर्शयित्वा राजानं च स्थिरीकृत्य स्वस्थाने गतः. एवमुदायनराजा श्रावको जातः. इतश्च गंधारदेशवास्तव्यः सत्यनामा श्रावकः सर्वत्र जिनजन्मभूम्यादितीर्थानि वंदमानो वैताढ्यं यावद्गतः, तत्र शाश्वतप्रतिमावंदनार्थमुपवासत्रयं कृतवान्. ततस्तुष्टया तदधिष्टातृदेव्या तस्य शाश्वतजिनप्रतिमा दर्शिताः, तेन च वंदिताः अथ तया देव्या तस्मै श्रावकाय कामितगुटिका दत्ता, ततः स निवृत्तो *॥६६४॥ For Private And Personal Use Only Page #668 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६६५ ।। www.kobatirth.org वीतभयपत्तने जीवितस्वामिप्रतिमां वंदितुमायातः गोशीर्षचंदनमयीं तां स ववंदे. दैवात्तस्यातोसारो रोग उत्पन्नः कुब्जया दास्या स प्रतिचरितः स नीरुग् जातः तुष्टेन तेन तस्यै कामगुणिता गुटिका दत्ताः कथितश्च तासां चिंतितार्थसाधकप्रभावः अन्यदा सा दास्यहं सुवर्णवर्णा सुरूपा भ वामीति चिंतयित्वैकां गुटिकां भक्षितवती, सुवर्णवर्णा सुरूपा च जाता. ततस्तस्याः सुवर्णगुलिकेति नाम जातं. अन्यदा सा चिंतयति भोगसुखमनुभवामि एष उदायनराजा मम पिता, अपरे म तुल्याः केऽपि राजानो न संतीति चंडप्रद्योतमेव मनसि कृत्वा द्वितीयां गुटिकां भक्षितवती तदानीं तस्य चंडप्रद्योतस्य स्वप्ने देवतया कथितं, वीतभयपत्तने उदायनराज्ञो दासी सुवर्णगुलिकानाम्नी सुवर्णवर्णाऽतीव रूपवती त्वद्योग्यास्ति. चंडप्रद्योतेन सुवर्णगुलिकायाः समीपे दूतः प्रेषितः दूतेनैकांते तस्या एवं कथितं चंडप्रद्योतस्त्वामीहते. तया भणितमत्र चंडप्रद्योतः प्रथममायातु तं पश्यामि, पश्चाद्यथारुच्या तेन सहायास्यामि दूतेन गत्वा तस्या वचनं चंडप्रद्योतस्योक्तं. सोऽप्यनलगिरिहस्तिनमारुह्य रात्रौ तत्रायातः, दृष्टस्तया रुचितश्च सा भणति यदीमां प्रतिमां सार्धं नयसि तदा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ६६५ ॥ Page #669 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटोक ॥७४१॥ Arram-re पर्यागतं चक्ररिति स्थाने प्राकृतत्वात्कुर्वतीत्युक्तं.ते वैद्या मां दुःखान्न विमोचयंतिस्म. प्राकृतत्वाद् भूतार्थे वर्तमानार्थप्रत्ययः. एषा ममानाथता वर्तते. ॥ २३ ॥ ॥मूलम् ॥-पिया मे सबसारंपि । दिजाहि मम कारणा ॥न य दुक्खा विमोयंति । एसा मज्झ अणाहया ॥ २४ ॥ व्याख्या-हे राजन! मम पिता मम कारणेन सर्वमपि सारं, गृहे यत्सारं सारं वस्तु, तत्सर्वमपि वैद्येभ्योऽदात्. तथापि वैद्या मां दुःखात्कष्टान्न विमोचयंतिस्म. एषा ममाऽना| थता ज्ञेयेति शेषः ॥ २४॥ ॥मूलम् ॥-मायावि मे महाराय । पुत्तसोय दुहट्ठिया ॥ न य दुक्खा विमोयंति। एसा मज्झ अणाया ॥ २५॥ व्याख्या-हे महाराज! मे मम मातापि दुःखान्मां न विमोचयतिस्म. कथंभूता माता ? पुत्रशोकदुःखस्थिता, पुत्रस्य यः शोकः पीडाप्रादुर्भावः साताऽभावः, स एव दुःखं, तत्र स्थिता पुत्रशोकदुःखस्थिता, एषा ममाऽनाथता ज्ञेया. ॥२५॥ ॥ मूलम् ॥-भायरा मे महाराय । सगा मिठकणिष्ठमा ॥ म य दुक्खा विमोयंति । एसा OCTOHARASHT-CHAC ७४१॥ %9 For Private And Personal Use Only Page #670 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥७४२॥ AAMTHOUGHAE%ER मज्झ अणाया ॥ २६ ॥ व्याख्या-हे महाराज मे मम भ्रातरोऽपि, स्वका आत्मीया ज्येष्टकनिष्टका वृद्धा लघवश्च न मां दुःखाद्विमोचयंतिस्म. एषा ममानाथता ज्ञेया. ॥ २६ ॥ ॥ मूलम् ॥–भयणीओ मे महाराय । सगा जिट्टकणिट्टगा ॥ न य दुक्खा विमोयंति । एसो मज्झ अणाया ॥ २७ ॥ व्याख्या-हे महाराज! मे मम भगिन्योऽपि, स्वका एकमातृजाः, ज्येष्टाः कनिष्टाश्च मां दुःखान्न विमोचयंतिस्म. एषा ममाऽनाथता ज्ञेया. ॥ २७॥ ॥ मूलम् ॥-भारिया मे महाराय । अणुरत्ता अणुवया ॥ अंसुपुण्णेहिं नयणेहिं । उरं मे | परिसिंचई ॥ २८ ॥ अन्न पाणं च न्हाणं च । गंधमल्लविलेवणं ॥ मए नायमनायं वा । सा बाला नो-18 वर्भुजई ॥ २९ ॥ खणंपि मे महाराय । पासाओ न विफिट्टई ॥ न य दुक्खा विमोयंति । एसा मज्झ अणाया ॥ ३०॥ तिसृभिर्गाथाभिः कुलकं ॥ व्याख्या-हे महाराज! मे मम भार्या कामिन्यपि दुःखान्मां न मोचयतिस्म. कथंभूता भार्या? अनुरक्ता अनुरागवती. पुनः कथंभूता? अनुव्रता पतिव्रता, पतिमनु लक्ष्यीकृत्य व्रतं यस्याः साऽनुव्रता. एतादृशी भार्या मे मम उरो हृदयमश्रुपूर्णाभ्यां BACHCHECK IS ॥७४६ For Private And Personal Use Only Page #671 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥७४३॥ RADHANSINCHES लोचनाभ्यां सिंचतिस्म. ॥ २८ ॥ पुनः सा बाला मत्कामिनी अन्नमशनं मोदकादिकं भक्ष्यं, पानं शर्करोदकादिकं, पुनः स्नानं कुंकुमादिपानीयैः. गंधैः सुरभितैलचोवकगोशीर्षचंदनप्रमुखः, माल्यैरनेकसुरभिपुष्पदामभिर्विलेपनं गात्रार्चनं, मया ज्ञातं वा अज्ञातं, स्वभावेनैवैतत्सर्व भोगांगं नोपभुक्ते, नानुभवति. मम दुःखात्तया सर्वाण्यपि भोगांगानि त्यक्तानि. ॥ २९ ॥ पुनहें महाराज! सा बाला मम पान्निकट्यान्न' विफिट्टइ' इति न विफिट्टति, नापयातीत्यर्थः. परं दुःखान्मां न विमोचयति, एषा ममाऽनाथता ज्ञेया. ॥ ३०॥ ॥ मूलम् ॥-तओहं एवमाहिंसु । दुक्खमा हु पुणो पुणो ॥ वेयणा अणुभवेउं जे। संसारंमि अणंतए ॥ ३१॥ व्याख्या-ततोऽनंतरं प्रतीकारेषु विफलेषु जातेष्वहमेवमवादिषं. एवमिति किं ? हु इति निश्चयेन या वेदना अक्षिरोगप्रमुखा अनुभवितुं दुःक्षमाः, भोक्तुमसमर्थाः, ता वेदनाः संसारे पुनः पुनर्भुक्ता इति शेषः. वेद्यते दुःखमनयेति वेदना. ता वेदना दुःखेन क्षम्यंते सोते इति दुःक्षमा दुःसहाः. कीडशे संसारे? अनंतकेऽपारे. ॥३१॥ ॥७४३॥ For Private And Personal Use Only Page #672 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥७४४॥ CR- MASSAGE ॥ मूलम् ।।-सई च जइ मुचिज्जा । वेयणा विउलाउ मे ॥ खतो दंतो निरारंभो। पवइओ|| सटोक अणगारियं ॥ ३२॥ व्याख्या-अहं किमवादिषं तदाह-यदि सकृदप्येकवारमप्यहं वेदनाया विमुच्ये, तदाहं क्षांतो भूत्वा, पुनदाँतो जितेंद्रियो भूत्वा निरारंभः सन्ननगारत्वं साधुत्वं प्रव्रजामि दीक्षां गृह्णामीति भावः. कथंभूताया वेदनायाः? विपुलाया विस्तीर्णायाः ॥ ३२ ॥ ॥मूलम् ॥-एवं चिंतइत्ताणं । पसुत्तोमि नराहिवा ॥ परिवत्तंति राईए । वेयणा मे खयं गया ॥ ३३ ॥ व्याख्या एवं पूर्वोक्तं चिंतितं चिंतयित्वा हे नराधिप! यावदहं सुप्तोऽस्मि, तावत्तस्यामेव रात्रौ प्रवर्तमानायामतिक्रामत्यां मे मम वेदनाः क्षयं गताः,वेदना उपशांता इत्यर्थः. ३३ ॥ मूलम् ॥ तओ कल्ले पभायंमि । आपुच्छित्ताण बंधवे ॥ खंतो दंतो निरारंभो । पवईओ अणगारियं ॥ ३४ ॥ व्याख्या-ततो वेदनोपशांतेरनंतरं कल्ये इति नीरोगे जाते सति प्रभातसमये बांधवान् वज्ञातीनापृच्छयाहमनगारत्वं साधुत्वं प्रबजितः, साधुधर्ममंगीकृतवान्. कीदृशोऽहं? क्षांतः, P७४४॥ पुनातः, पुनरहं निरारंभः ॥ ३४ ॥ -NCREASE For Private And Personal Use Only Page #673 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandie उत्तरा ॥७४५॥ GOL REKARESCAM-1545 ॥ भूलम् ॥-तेओहं णाहो जाओ। अप्पणो य परस्स य ॥ सवेसिं चेव भृयाणं । तसाणं सटोक थावराण य ॥ ३५॥ व्याख्या-हे राजन् ! ततो दीक्षानंतरमात्मनश्च पुनः परस्य नाथो योगक्षेमकरत्वेन स्वामी जातः. आत्मनो हि नाथः शुद्धप्ररूपणत्वात्, अपरस्य च हितचिंतनात्. एव निश्चयेन सर्वेषां भूतानां त्रसानां च पुनः स्थावराणां नाथो जातः. ॥३५॥ अथ यश्चात्मनो नाथः, सच सर्वेषां नाथः, तदेव दृढयति ॥ मूलम् ॥- अप्पा नई वेयरणी । अप्पा मे कूडसामली ॥ अप्पा कामदुधा घेणु । अप्पा । ४ मे नंदणं वणं ॥ ३६॥ व्याख्या-हे राजन्! दीक्षायां गृहीतायामहं नाथोऽभूवं, पूर्वमनाथ आसं. तत्कथं ? उच्यते-अयमात्मा जीवो वेतरणीनदी प्रवर्तते, पुनर्ममात्मैव कूटशाल्मलीवृक्षो नरकस्थो। वर्तते. पुनरयमात्मैव कामदुधा धेनुर्वर्तते, कामं दोग्धि पूयतीति कामदुघा. जीवो यां शुभक्रियां करोति सा शुभक्रिया सुखदेत्यर्थः. मे ममात्मा नंदनं वनं, देवानां सुखदायकं वनमस्ति. ॥ ३६॥ H॥७४५॥ ॥ मूलम् ॥-अप्पा कत्ता विकित्ता य । सुहाण य दुहाण य ॥ अप्पा मित्तममित्तं च । दु -ENESCREGDrato For Private And Personal Use Only Page #674 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥७४६॥ प्पइहि य सुप्पइटिओ ॥ ३७ ॥ व्याख्या हे राजन्नात्मा जीवः स एव कर्ता, च पुनरात्मैव विकिरिता विक्षेपकः. केषां ? तदाह-सुखानां च पुनर्दुःखानां, अर्थात् सुखासुखयोः कर्ता विकिरिता विनाशकश्चात्मैव. च पुनरात्मा मित्रमुपकारकृत् सुहृद्वर्तते. तथात्मैवामित्रं शत्रुरहितकारी वर्तते. हे राजन्नयमात्मा दुष्टाचारे प्रस्थितःप्रवर्तितो वैतरण्यादिनरकभूमिदर्शको वर्तते, अयमेवा| त्मा सुष्टु आचारे प्रस्थितः प्रवर्तितः कामधेन्वादिनंदनवनादिवद्धर्षदो वर्तते. ॥ ३७॥ ॥ मूलम् ॥-इमा ह अण्णावि अणाहया निव । तमेगचित्तो निहओ सुणेहि ॥ नियंठधम्म लहियाण वी जहा। सीयंति एगे बहु कायरा नरा ॥ ३८॥ व्याख्या-हे नृप ! हे राजन् ! हु | इति निश्चये, इयमनाथता, अन्याप्यनाथता वर्तते, तामनाथतामेकचित्तः पुनर्निभृतोऽन्यकार्येभ्यो निवृत्तः सन्नान्निश्चिंतः सन् शृणु ? यथा निग्रंथधर्म लब्ध्वाप्येके केचिजना बहुकातराः, वहु यथा | स्यात्तथा हीनसत्वाः पुरुषाः सीदंति, साध्वाचारे शिथिला भवंति. ॥ ३८॥ ॥ मूलम् ॥-जो पवइत्ताण महत्वयाई। सम्मं च नो फासयई पमाया ॥ अणिग्गहप्पा य C-DACHERE ॥७४६॥ For Private And Personal Use Only Page #675 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie A सटोकं रसेसु गिद्धे । न मूलओ छिंदइ बंधणं से ॥३९॥ व्याख्या-हे राजन् ! यो मनुष्यः प्रव्रज्य, दीक्षां|| उत्तरा गृहीत्वा महाव्रतानि प्रमादात् सम्यग्विधिना न स्पृशति, न सेवते, से इति स प्रमादयशवर्ती, प्रमा॥७४७॥ दादनिग्रहात्मा विषयाऽनियंत्रितात्मा, अत एव रसेषु मधुरादिषु गृहो बंधनं कर्मबंधनं रागद्वेषलक्षणं संसारकारणं मूलतो मूलान्न छिनत्ति, मूलतो नोत्पाटयति, सर्वथा रागद्वेषो न निवारयतीत्यर्थः. ॥मलम् ॥-आउत्तया जस्स य नस्थि कोई । इरियाए भासाए तहेसणाए ॥ आयाणनिक्खेबदुगंछणाए । न धीरजायं अणुजाइ मग्गं ॥ ४० ॥ व्याख्या-हे राजन् ! स साधुरियातं मागं ना४ । नुयाति, धीरैर्महापुरुषैस्तीर्थकरैर्गणधेरैश्च यातं प्राप्तं, अर्थान्मोक्षमार्ग न प्राप्नोति, स कः? यस्य साधो रीर्यायां गमनागमनसमिती, तथा भाषायां, तथैषणायामाहारग्रहणसमिती पुनरादाननिक्षेपणसमिती, वस्तूनां ग्रहणमोचनविधौ, तथा 'दुगंछणाए' इति उच्चारप्रश्रवणश्लेष्मजल्लसिंघाणादीनां परिष्टापनसदामितो आयुक्तता काचिन्नास्ति.॥४०॥ ॥ मूलम् ॥-चिरंपि से मुंडराई भवित्ता । अथिरवए तवनियमेहिं भट्टे॥ चिरंपि अप्पाण MANNA18 Karware ७४७॥ For Private And Personal Use Only Page #676 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie W उत्तरा सटोक ॥७४८॥ RIHARIES किलेसइत्ता । न पारए होइ हु संपराए ॥४१॥व्याख्या-स पूर्वोक्तः पंचसमितिरहितो मुन्याभासश्चिरं मुंडरुचिर्भूत्वा, आत्मानमपि चिरं क्लेशयित्वा क्लेशे पातयित्वा, हु इति निश्चयेन संपराए संसारे पारगो न भवति. कीदृशः सः? अस्थिरतोऽस्थिराणि व्रतानि यस्य सोऽस्थिरव्रतः. पुनः कीदृशः सः? तपोनियमभ्रष्टः. यः कदापि तपो न करोति, तथा पुनर्नियममभिग्रहादिकं च न करोति, केवलं द्रव्यमुंडो भवति, स संसारस्य पारं न प्राप्नोतीत्यर्थः. ॥४१॥ ॥ मूलम् ॥-पोल्ले च मुट्ठी जह से असारो। अयंतिए कूडकहावणे व ॥ राढामणी वेरुलियप्पगासे । अमहग्घए होइ हु जाणएसु ॥ ४२ ॥ व्याख्या-स पूर्वोक्तमुंडरुचिरसारो भवति, अंतःकरणे धर्माऽभावाद्विक्तोऽकिंचित्करो भवति. स क इव? पोल्लो मुष्टिरिव, यथा रिक्तो मुष्टिरसारो मध्ये शुषिर एव. तथा स मुंडरुचिः कूटकार्षापण इवाऽसत्यनाणकमिवाऽयंत्रितो भवति, न यंत्रितोऽयंत्रितोऽनादरणीयो निर्गुणत्वादुपेक्षणीयः स्यादित्यर्थः. उक्तमर्थमांतरन्यासेन दृढयति-ह यस्मात्कारणात् राढामणिः काचमणिः 'जाणएसु' इति ज्ञातृकेषु मणिपरीक्षकनरेषु वैडूर्यप्रकाशोऽमहर्घको P॥७४८॥ For Private And Personal Use Only Page #677 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७४९ ॥ 6% ल www.kobatirth.org. भवति, बहुमूल्यो न भवति वैडूर्यमणिवत् प्रकाशो यस्य स वैडूर्यमणिप्रकाशः, वैडूर्यमणिहग्तेजाः. महत्वर्घा यस्य स महर्घः, महर्घ एव महार्घकः, न महार्घकोऽमहार्घकोऽबहुमूल्य इत्यर्थः यथा मणिज्ञेषु | वैडूर्यमणिर्वहुमौल्यः स्यात्तथा काचमणिर्वहुमौल्यो न स्यात् एवं धर्महीनो मुनिः साधुगुणज्ञेषु यथा | सद्धर्माचारयुक्तः साधुवंदनीयः स्यात्, तथा स मुंडरुचिवंदनीयो न स्यादिति भावः ॥ ४२ ॥ ॥ मूलम् ॥-कुसीललिंगं इह धारयित्ता । इसिज्झयं जीविय बृहइत्ता | असंजए संजय लप्प| माणे । विणिघायमागच्छइ से चिरंपि ॥ ४३ ॥ व्याख्या से इति स साध्वाचाररहित इह संसारे चिरं चिरकालं यावद्विनिघातमागच्छति पीडां प्राप्नोति किं कृत्वा ? कुशीललिंगं पार्श्वस्थादीनां चिह्नं धारयित्वा पुनर्जीविकायै आजीविकार्थं ऋषिध्वजं रजोहरणमुखपोतिकादिकं वृंहयित्वा वृद्धिं प्रापयित्वा, विषेशेण निघातं विनिघातं विविधपीडां स किं कुर्वाणः ? असंयतः सन्नहं संयत इति लालप्यमानः, असाधुरपि साधुरहमिति ब्रुवाणः ॥ ४३ ॥ ॥ मूलम् ॥ विसं तु पीयं जह कालकूटं । हणाइ सत्थं जह कुग्गहीयं ॥ एमेव धम्मो वि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥७४९ ॥ Page #678 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ७५० ॥ 320) www.kobatirth.org सओववन्नो । हणाइ वेयाल इवाविवन्नो ॥ १४ ॥ व्याख्या - हे राजन् ! यथा कालकूटो महाविषः पीतः सन् ' हणाइ ' इति हंति, पुनर्यथा कुगृहीतं विपरीतवृत्त्या गृहीतं शस्त्रं हंति, एवमेवानेनैव दृष्टांतेन, महाविषकुगृहीतशस्त्रदृष्टांतेन विषयैरिंद्रियसुखैरुपपन्नो विषयोपपन्नो विषयसुखाभिलाषयुक्तो धर्मोऽपि हंति पुनः सविषयो धर्मोऽविपन्नवेताल इव हंति, मंत्रादिभिरकीलितः स्फुरद्दलो मंत्रयंत्ररनिवारितबल वेताल महापिशाचो मारयति, तथा विषयसहितो धर्मोऽपि मारयतीत्यर्थः ॥ ४४ ॥ ॥ मूलम् ॥ - जे लक्खणं सुविणं पउंजमाणे । निमित्तकोऊहलसंपगाढे ॥ कुहेडविजासवदारजीवी । न गच्छई सरणं तंमि काले ॥ ४५ ॥ व्याख्या - यः साधुर्लक्षणं प्रयुंजानः, सामुद्रोक्तं स्त्रीपुरुषशरीरचिन्हं शुभाशुभसूचकं प्रयुंक्ते, गृहस्थानां पुरतो वक्ति. पुनर्यः साधुः, ' सुविणं ' स्वप्रविद्यां प्रयुंजानो भवति, स्वप्नानां फलाफलं वक्ति. पुनर्यः साधुर्निमित्तकौतूहलसंप्रगाढो भवति, निमित्तं च कौतूहलं च निमित्तकौतूहले, तयोः संप्रगाढोऽत्यंतासक्तः स्यात्, तत्र निमित्तं भूकंपोल्कापातकेतुदयादि, कौतूहलं कौतुकं पुत्रादिप्राप्त्यर्थं स्नानभेषजौषधादिप्रकाशनं, उभयत्र संरक्तो भवति. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥७५० ॥ Page #679 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोर्क उत्तरा REEODOAXICA5% पुनर्यः साधुः कुहेटकविद्याश्रवद्वारजीवी भवति, कुहेटका विद्याः कुहेटकविद्याः, अलीकाश्चर्यविधायिमंत्रतंत्रयंत्रज्ञानात्मिकाः, ता एवाश्रवद्वाराणि, तैर्जीवितुमाजीविकां कर्तुं शीलं यस्य स कुहेडकविद्याश्रवद्वारजीवी. एतादृशो यो भवति, हे राजन्! परं तस्मिन् काले लक्षणस्वप्ननिमित्तकौतूहलकुहेटकविद्याश्रवद्वारोपार्जितपातकफलोपभोगकाले स साधुः शरणं त्राणं दुःकृतरक्षाक्षमं न गच्छति । न प्राप्नोति, तं साधु कोऽपि दुःखान्नरकतिर्यग्योन्यादौ न त्रायते इत्यर्थः ॥ ४५ ॥ ॥ मूलम् ॥-तमंतमेणेव उ से असीले । सया दुही विप्परियासुवेई ॥ संधावइ नरगतिरि| क्खजोणिं । मोणं विराहित्तु असाहुरूवे ॥ ४६॥ व्याख्या-तु पुनः स द्रव्यमुंडोऽसाधुरूपो मौनं वि-14 राध्य साधुधर्म दूषयित्वा नरकतिर्यग्योनि संधावति, सततं गच्छति. पुनः सोऽशीलः कुशीलो विपर्यासमपैति, तत्वेषु वैपरीत्यं प्राप्नोति, मिथ्यात्वमूढो भवतीति भावः कीदृशः सः? तमस्तमसैव सदा दुःखी, अतिशयेन तमस्तमस्तमः, तेन तमस्तमसैवाऽज्ञानमहांधकारेणैव संयमविराधनाजनितदःखसहितः ॥ ४६॥ For Private And Personal Use Only Page #680 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Si Kailassagersun Gyarmandie उत्तरा सटीक ॥७५२।। MAMATOGRADHECER ॥ मूलम् ॥-उदेसियं कीयगडं नियागं । न मुच्चई किंचि अणेसणिजं ॥ अग्गीव वा सबभक्खी भवित्ता । इओ चुओ गच्छइ कटु पावं ॥४७॥ व्याख्या-पुनर्यः साधुपाश उद्देशिकं दर्शनिन उद्दिश्य कृतमुद्देशिकमाहारं, नित्यकं नित्यपिंडं गृहस्थस्य गृहे नियतपिंडं, एतादृशं सदोषमाहारमनेषणीयं साधुनाऽग्राह्यं न मुंचति, जिह्वालापटथेन किमपि न त्यजति, सर्वमेव गृह्णाति, सोऽग्निरिव सर्वभक्षीभूय हरितशुक्लप्रज्वालको वैश्वानर इव भृत्वा, प्रासुकाहारं भुक्त्वा, इतश्च्युतो मनुष्यभवाच्च्युतः कुगतिं व्रजति. किं कृत्वा ? पापं कृत्वा, संयमविराधनां विधाय. ॥४७॥ ॥ मूलम् ॥-न तं अरी कंठछित्ता करेइ । जं से करे अप्पणिया दुरप्पा । से णाहई मच्चुमुहं तु पत्ते । पच्छाणुतावेण दयाविहणो ॥४८॥ व्याख्या-हे राजन्नात्मीया दुरात्मता स्वकीया दुष्टाचारप्रवृत्तिर्यमनथं करोति, तमनर्थ कंठे छेत्ता कंठच्छेदकोऽरिरपि न करोति. प्राणापहारकाद्वैरिणोऽपि दुरात्मता दुष्टा. दुष्टाचारप्रवृत्त आत्मा आत्मन एव घातकृदिति हाद. स च दुष्टाचारप्रवृत्त P७५२॥ आत्मा मृत्युमुखं प्राप्तः सन् ‘णाहई' इति ज्ञास्यति. स्वयमेवेति शेषः, केन? पश्चादनुतापेन, हा! For Private And Personal Use Only Page #681 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥७५३॥ PADAKPOORNANCIJ+5+5 मया दुष्टं कर्म कृतमिति पश्चात्तापेन मरणसमये ज्ञास्यति. कीदृशः स दुरात्मा? दयाविहोनः. सटोक ॥ मूलम् ॥-निरठिया नग्गरुई उ तस्स । जे उत्तमढे विवजासमेई । इमेवि से नत्थि प-18 रेवि लोए । दुहओवि से झिज्झइ तत्थ लोए ॥ ४९ ॥ व्याख्या-हे राजन् ! य उत्तमार्थ विपर्यासमेति, तस्य नाग्न्यरुचिर्नाग्न्ये श्रामण्ये रुचिरिच्छा निरर्थिका. उत्तमः प्रधानोऽर्थो मोक्षो यस्मात्स | उत्तमार्थः, तस्मिन्नुत्तमार्थे, अर्थात्पर्यंतसमयाराधनरूपे जिनाज्ञाराधने वैपरीत्यं प्राप्नोति, दुरात्मत्वे सुंदरात्मत्वज्ञानं प्राप्नोति, तस्य नग्नत्वादिरुचिनिर्वस्त्रादिक्लेशवांछा निःफला. मिथ्यात्विनो हि कष्टं निःफलं, यतो ह्यन्यस्य पुरुषस्य तु किंचित्फलं स्यादेव, परंतु मिथ्यात्विनो नग्नत्वरुचेरर्थाद् द्रव्यलिंगिनोऽयं लोको नास्ति, लोचादिनन्नत्वादिकष्टसेवनादिहलोकसुखमपि नास्ति, पुनस्तस्य द्रव्यलिंगिनः संयमविराधनातः परलोकः परलोकसुखमपि नास्ति, कुगतिगमनाद् दुःखं स्यात, तत्रोभयलोकाऽभावे सति स धर्मभ्रष्टो द्विधाप्यैहिकपारलौकिकसुखाऽभावेनोभयलोकसुखयुक्तान्नरानवलोक्यो. म॥७५३॥ | भयलोकसुखा भ्रष्टं मांधिगिति चिंतया 'झिज्झइ' इति क्षीयते जीणों भवति. मनसि दयते इत्यर्थः । H -4- OST.COM/ अटो विधाप्यहिकसमाप नास्ति, कम भयलोकसुखाद For Private And Personal Use Only Page #682 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७५४ ॥ बाल SPI www.kobatirth.org ॥ मूलम् ॥ एमेवहा छंदकुसीलरूवे । मग्गं विराहित्तु जिणुत्तमाणं ॥ कुररी इवाभोगरसाणुगिद्धा । निरसोया परियावमेइ ॥ ५० ॥ व्याख्या - एवमेवामुना प्रकारेण महात्रतविराधनादिप्रकारेणैव यथाछंदः कुशीलरूपः स्वकीयरुचिरचिताचारः कुत्सितशीलस्वभावः साधुर्जिनोत्तमानां तीर्थंकराणां मार्ग विराध्य परितापं पश्चात्तापमेति, क इव प्राप्नोति ? भोगरसानुगृद्धा कुररीव पक्षिणीव, भोगानां जिह्वास्वाददायकानां मांसानां रसेऽनुगृद्धा लोलुपा भोगरसानुगृद्धा. पुनः कीदृशी कुररी ? निरसोया, निरर्थकः शोको यस्याः सा निरर्थकशोका. यथा हि मांसरसगृद्धा पक्षिणी अन्येभ्यो महाबलेभ्यः पक्षिभ्यो विपत्तिं प्राप्य शोचते, तद्विपत्तेः प्रतीकारमनवलोकयंती पश्चात्तापं प्राप्नोति तथा संयमविराधको विषयाभिलाषद्रियसुखार्थी साधुलोंकद्वयानथं प्राप्नोति ततोऽस्य स्वपरित्राणासमर्थत्वेना. नाथत्वमिति भावः ॥ ५० ॥ अथ यत्कृत्यं तदाह ॥ मूलम् ॥ सुच्चाण मेहावि सुभासियं इमं । अणुसासणं नाणगुणोववेयं ॥ मग्गं कुसीलाण जहाय सवं । महानियंठाण वए पहेणं ॥ ५१ ॥ व्याख्या - हे मेधाविन्! हे पंडित ! हे राजन् ! इदं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ७५४ ॥ Page #683 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा ॥७५५॥ PRECAKKARA सुष्टु भाषितं सुभाषितमनुशासनमुपदेशं श्रुत्वा सर्व कुशीलानां मार्ग जहायेति त्यक्त्वा महानि सटोर्क थानां महासाधूनां पथि मागें ब्रजेस्त्वं चरेः ? कीदृशमनुशासनं ? ज्ञानगुणोपपेतं, ज्ञानस्य गुणा ज्ञानगुणास्तैरुपपेतं ज्ञानगुणोपपेतं. ॥ ५१ ॥ ॥ मूलम् ॥-चरित्तमायारगुणन्निए तओ। अणुत्तरं संजमपालियाणं ॥ निरासवे संखवियाण कम्मं । उवेइ ठाणं विउल्लुत्तमं धुवं ॥ ५२॥ व्याख्या-ततस्तस्मात्कारणान्महानिग्रंथमार्गगमनानिराश्रवो मनिर्महाव्रतपालकः साधुर्विपुलमनंतसिद्धानामवस्थानादप्यसंकीणं, उत्तमं सर्वोत्कर्ष, पनध्रुवं निश्चलं शाश्वतमेतादृशं मोक्षस्थानमुपैति प्राप्नोति, कीदृशः साधुः? चारित्राचारगुणान्वितः, चारित्रस्याचारश्चारित्राचारश्चारित्रसेवनं, गुणा ज्ञानशीलादयः, चारित्राचारश्च गुणाश्च चारित्राचारगुणास्तैरन्वितश्चारित्राचारगुणान्वितः. अत्र मकारः प्राकृतत्वात्. किं कृत्वा साधुमोक्षं प्राप्नोति ? | अनुत्तरं प्रधानं भगवदाज्ञाशुद्धं संयम सप्तदशविधं पालयित्वा. पुनः किं कृत्वा ? कर्माण्यष्टावपि || Coun संक्षिपय्य क्षयं नीत्वा. एतावता चारित्राचारज्ञानादिगुणयुक्तः, अत एव निरुद्धाश्रवः प्रधानं संयम +MAHASH1-CAHARAS For Private And Personal Use Only Page #684 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोर्क ॥७५६॥ OMMERCIRCRACHARCHER प्रपाल्य सर्वकर्माणि संक्षयं नीत्वा मोक्षं प्राप्नोतीत्यर्थः ॥ ५२॥ अथोपसंहारमाह ॥ मूलम् ॥-एवुग्गदंतेवि महातवोहणे । महामुणा महापइन्ने महायसे । महानियंठिजमिणं महासुयं । से काहए महया वित्थरेण ॥५३ ॥ व्याख्या-एवममुना प्रकारेण श्रेणिकेन राज्ञा | पृष्टः सन् स महामुनिर्महासाधुर्महता विस्तरेण बृहता व्याख्यानेन इदं महानिग्रंथीयं महाश्रुतमकथयत्. महांतश्च ते निग्रंथाश्च महानिग्रंथाः, तेभ्यो हितं महानिग्रंथीयं, महामुनीनां हितमित्यर्थः. कीदृशः सः? उग्रः कर्मशत्रुहनने बलिष्टः, पुनः कीदृशः सः? दांतो जितेंद्रियः, पुनः कीदृशः? महातपोधनो महच्च तत्तपश्च महातपः, महातपो धनं यस्य स महातपोधनः. पुनः कीदृशः? महाप्रतिज्ञो व्रते दृढप्रतिज्ञाधारकः, पुनः कीदृशः? महायशा महाकीर्तिः ॥ ५४॥ ॥मूलम् ॥ तुह्रो हु सेणिओ राया । ईणमुदाह कयंजली ॥ अणाहत्तं जहाभूयं । सुटु मे उवदंसियं ॥ ५४॥ व्याख्या-श्रेणिको राजा तुष्टो हु इति निश्चयेनेदमुदाहेदमवादीत्. कीदृशः श्रेणिकः? कृतांजलिबद्धांजलिः. इदमिति किं? हे मुने! यथाभूतं यथावस्थितमनाथत्वं मे मम सु ॥७५६ For Private And Personal Use Only Page #685 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा ॥७५७॥ ACCHIKARANSHAH ष्ट्रपदर्शितं, त्वया मे ममाऽनाथत्वं सम्यग्दर्शितमिति भावः. ॥ ५४ ॥ सटोर्क न ॥ मूलम् ॥-तम्हा सुलद्धं खु मणुस्सजम्मं । लाभा सुलद्धा य तुमे महेसी ॥ तुज्झे स-18 णाहा य सबंधवा य । जंभे ठिया मग्गे जिणुत्तमाणं ॥ ५५॥ व्याख्या-किं श्रेणिक आह-हे महर्षे! मानुष्यं जन्म ‘खु' इति निश्चयेन सुलब्धं, सफलं त्वदीयं मानुष्यं जन्म. हे महर्षे! स्वयैब लाभा रूपवर्णविद्यादीनां लाभाः सुलब्धाः, रूपलावण्यादिप्राप्तयः सुप्राप्ताः. हे महर्षे! यूयमेव | सनाथाः, आत्मनो नाथत्वान्नाथसहिताः. च पुनर्पूयमेव सबांधवा ज्ञातिकुटुंबसहिताः, यद्यस्मात्का-IA रणात् 'भे' भवंतो जिनोत्तमानां तीर्थंकराणां मार्गे स्थिताः ॥ ५५ ॥ ॥ मूलम् ॥ तं सणाहो अणाहाणं । सबभूयाण संजया ॥ खामेमि ते महाभाग। इच्छामि अणुसासिउं ॥ ५६ ॥ व्याख्या-हे संयत! त्वमनाथानां सर्वभूतानां प्रसानां स्थावराणां जीवानां नाथोऽसि. हे महाभाग! हे महाभाग्ययुक्त! ते इति त्वामहं क्षमामि. मया पूर्व यस्तवापराधः कृतः ॥७५७॥ सक्षंतव्य इत्यर्थः. अथ भवतोऽनुशासयितुं त्वत्तः शिक्षयितुमात्मानमिच्छामि, मदीय आत्मा तवा 4-744--CARE For Private And Personal Use Only Page #686 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक Dr+A-MAHARA ज्ञावर्ती भववितीच्छामीत्यर्थः ॥ ५६ ।। ॥मूलम् ॥-पुच्छिऊण मए तुज्झं । झाणविग्यो य जो कओ॥ निमंतिओ य भोगेहिं । तं सवं मरिसेहि मे ॥ ५७ ॥ व्याख्या-हे महर्षे! मया तुभ्यं पृष्ट्वा प्रश्नं कृत्वा यस्तव ध्यानविघ्नः कृतः, च पुनर्भोगैः कृत्वा निमंत्रितः, भो स्वामिन् ! भोगान् भुक्ष्वेत्यादिप्रार्थना तव कृता, तं सर्व मे ममापराधं क्षतुमर्हसि, सर्व ममापराध क्षमस्वेत्यर्थः ॥ ५७ ॥ ॥ मूलम् ॥-एवं थुणित्ताण य रायसीहो । अणगारसीहं परमाइ भत्तीए ॥ सोरहो सपरियणो सबंधवो । धम्माणुरत्तो विमलेण चेयसा ॥ ५८ ॥ व्याख्या-स राजसु सिंहो राजसिंहः श्रेणिको है राजा एवममुना प्रकारेण तमनगारसिंहं मुनिसिंह परमयोत्कृष्टया भक्त्या स्तुत्वा विमलेन निर्मलेन चेतसा धर्मानुरक्तोऽभूदिति शेषः कीदृशः श्रेणिकः? सावरोधोंतःपुरेण सहितः, पुनः कीदृशः? सपरिजनः सह परिजनैवर्तत इति सपरिजनो भृत्यादिवर्गसहितः. पुनः कीदृशः? सबांधवः सह बांधवैतृप्रमुखैर्वर्तत इति सबांधवः. पुरापि वनवाटिकायां सर्वांतःपुरपरिजनबांधवकुटुंबसहित एव -%CHACASSESAME ॥७५८॥ SHRS For Private And Personal Use Only Page #687 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा S ॥७५९॥ क्रीडां कर्तुमागात, ततो मुनेर्वाक्यश्रवणात् सर्वपरिकरयुक्तो धर्मानुरक्तोऽभृदित्यर्थः ॥ ५८॥ सटोर्क | ॥ मूलम् ॥-उस्ससियरोमकूवो । काऊण य पयाहिणं ॥ अभिवंदिऊण सिरसा। अइयाओ नराहिवो ॥ ५९ ॥ व्याख्या-नराधिपः श्रेणिकोऽतियातो गृहं गतः. किं कृत्वा ? शिरसा मस्तकेनाभिवंद्य मुनिं नमस्कृत्य, पुनः किं कृत्वा ? प्रदक्षिणां कृत्वा प्रदक्षिणां दत्वा. कथंभूतो नराधिपः? 'उस्ससियरोमकूवो 'उच्छ्वसितरोमकूपः, साधोदर्शनाद्वाक्यश्रवणादुल्लसितरोमकूपः ॥ ५९॥ मूलम् ॥-इयरोवि गुणसमिद्धो। तिगुत्तिगुत्तो तिदंडविरओ य ॥ विहंग इव विप्पमुको । | विहरइ वसुहं विगयमोहोत्तिबेमि ॥ ६० ॥ व्याख्या-अथेतरोऽपि श्रेणिकापेक्षयाऽपरोऽपि मुनिरपि वसुधां पृथिवीं विहरति विहारं करोति. कीदृशः सन् ? विमोहः सन् मोहरहितः सन्, अर्थात केवली सन्. कीदृशो मुनिः ? गुणसमृद्धः सप्तविंशतिसाधुगुणसहितः, पुनः कीदृशः? त्रिदंडविरतस्त्रिदंडेभ्यो मनोवाकायानामशुभव्यापारेभ्यो विरतः, पुनः कीदृशः? विहग इव विप्रमुक्तः, पक्षीव कचि-15 मा॥७५९॥ दपिप्रतिबंधरहितो निःपरिग्रह इत्यर्थः इति सुधर्मास्वामी जंबृस्वामिनंप्रति वदति, अहमिति ब्रवीमि, For Private And Personal Use Only Page #688 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie | सटीक ५. उत्तरा|| इति महानिग्रंथीयमध्ययनं विंशतितमं संपूर्ण ॥ २० ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामु पाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां महानिग्रंथीयाख्यं विंशतितममध्ययनं ॥७६० समाप्तं. ॥ श्रीरस्तु.॥ २% SCI-MAHALAGADIBAER ॥अथैकविंशमध्ययनं प्रारभ्यते॥ पूर्वस्मिन्नध्ययनेऽनाथत्वमुक्तं, तदनाथत्वं विविक्तचर्यया विचार्यते, अतोऽस्मिन्नध्ययने विविक्तचर्योच्यते-- ॥ मूलम् ॥-चंपाए पालिए नाम । सावए आसि वाणिए ॥ महावीरस्स भगवओ। सीसो। सो उ महप्पणो ॥१॥ व्याख्या-चंपाए' इति चंपायां नगयाँ पालित इति नान्ना श्रावको देशविरतिधारो वणिगासीत्. कीदृशःस वणिक् ? भगवतो महावीरस्य महात्मनो महापुरुषस्य तीर्थंकरस्य For Private And Personal Use Only Page #689 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 % शिष्यः शिक्षाधारकः. 'सो उ' इति स पुनः पालितो नाम श्राद्धः कीदृशो वर्तते? तदाह-॥१॥ उत्तरा सटोक द ॥ मूलम् ॥-निग्गंथे पावयणे । सावए सेवि कोविए ॥ पोएण ववहरंते । पिहुंडं नगरमागए ॥७६१॥ ॥२॥ व्याख्या-स पालितनामा श्रावको महात्मा नैग्रंथे प्रावचने श्रीवीतरागस्य सिद्धांते कोवि| दोऽभूत्. स पालित एकदा पोतेन व्यवहरन् प्रवहणेन वाणिज्यं कुर्वन् पिहुंडं नाम नगरमागतः. || चंपानगरीतः प्रवहणमारुह्य व्यापारार्थं पिहुंडनगरं समायात इति. ॥२॥ HI ॥मूलम् ॥–पिहुंडे ववहरंतस्स । वाणिओ देइ धूयरं ॥ तं ससत्तं पइगिज्झ । सयं देसं पडहिए ॥३॥ व्याख्या-अथ तत्र पिहुंडनगरे कश्चिद्वणिक् व्यवहरतस्तस्य पालितस्य गुणैः संतुष्टः सन् पालिताय धूयरमिति पुत्रीं ददाति. स च पालितस्तां परिणीय कतिचिदिनानि तत्र स्थित्वा तां वणिकपुत्री ससत्वां सगी प्रतिगृह्य वकं देशंप्रति प्रस्थितः, पिहुंडाच्चंपांप्रति चलितः. ॥मूलम् ॥-अह पालियस्स घरणी। समुदंमि य पसवई ॥ अह दारए तहिं जाए । सम an७६१॥ का पालोत्ति नामए ॥४॥व्याख्या-अथानंतरं पालितस्य गृहिणी समुद्रे दारकं प्रसूतेस्म. अथ तस्मिन् । REACHERSOCISHA AE%A5 -%AN For Private And Personal Use Only Page #690 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटीक ॥७६२॥ NAGALAAAAADAR |दारके पुत्रे जाते सति समुद्रपाल इति नामतः स बाल आसीदिति शेषः ॥४॥ ॥ मूलम् ॥-खेमेण आगए चंपं । सावए वाणिए घरं ॥ संवढइ घरे तस्स । दारए से सुहोइए ॥ ५॥ व्याख्या-तस्मिन् पालिते नाम्नि वणिजि चंपायां नगयाँ क्षेमेण सुखेन गृहमागते सति समुद्रपालो बालकः संवर्धते. कीदृशः स बालकः? सुखोचितः सुखयोग्यः. ॥५॥ ॥ मूलम् ॥-बावत्तरीकलाओ य । सिखेए नीइकोविए ॥ जोवणेण य संपन्ने । सुरुवे पिय-| दसणे ॥६॥ व्याख्या-च पुनः स समुद्रपालो द्वासप्ततिकलाशिक्षितः सन्नीतिकोविदोऽभूत, लोकनीतिधर्मनीतिचतुरोऽभूत. च पुनर्योवनेन संपन्नः संजात इति गम्यं. कथंभूतः सः? प्रियदर्शनः. पुनः कथंभूतः समुद्रपालः? सुरूपः सुंदररूपः. ॥६॥ ॥ मूलम् ॥-तस्स रूववईभज । पिया आणेइ रूविणं ॥ पासाए कीलिए रम्मे । देवो दो| गुंदगो जहा ॥ ७॥ व्याख्या-अथ तस्य समुद्रपालस्य पिता पालितो रूपवतीं भायां रूपिणीतिनाम्नीमानयति, परिणायतिस्म. ततो रम्ये रमणीके प्रासादे क्रीडां करोति. को यथा? दोगुंदको देवो For Private And Personal Use Only Page #691 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥७६३ ॥ www.kobatirth.org यथा, यर्थेद्राणां पूज्यस्थानीयो देवः सुखानि भुंक्ते, तथा सुखं भुंक्ते इत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥—अह अन्नया कयाई । पासायालोयणे ठिओ ॥ वज्झमंडणसोभागं । वज्झं पस्सई बज्झगं ॥ ८ ॥ व्याख्या - अथानंतरं समुद्रपालोऽन्यदा कदाचित् प्रासादस्य धवलगृहस्या| लोकने प्रासादावलोकने मंदिरगवाक्षे स्थितो वध्यं चौरं पश्यति, वधायाहों वभ्यस्तं कीदृशं वभ्यं ? वध्यमंडनशोभाकं वध्यस्य श्रीरस्य यानि मंडनानि रक्त चंदननिंबपत्रकरवीरपुष्पस्त्रगादीनि वध्यमंडनानि, तैः शोभा यस्य स वध्यमंडनशोभाकस्तं पुनः कीदृशं ? बाह्यगं बहिर्भवं बाह्यं बहिर्भूमंडलं, तद्गच्छति प्राप्नोतीति बाह्यगस्तं, राजपुरुषैर्बहिर्निःसारयंतं. अथवा वध्यगं, इह वध्यशब्देनोपचाराद्वध्यभूमिरुच्यते, तत्र वध्यभूमौ गच्छंतं. ॥ ८ ॥ ॥ मूलम् ॥-तं पासिऊण संविग्गो । समुद्दपालो इणमववी ॥ अहो असुहाण कम्माणं । निजाणं पावगं इमं ॥ ९ ॥ व्याख्या - समुद्रपालः संवेगं प्राप्तः सन्निदमब्रवीत् किं कृत्वा ? तं चोरं वयं दृष्ट्वा इदमिति किं ? अहो इत्याश्चर्येऽशुभानां कर्मणामिदं पापकं निर्याणमशुभं प्रांतं दृश्यते. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ७६३ ॥ Page #692 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीक ॥७६४॥ ROCARPAN ॥ मूनम् ॥-संबुद्धो सो तहिं भयवं । परमसंवेगमागओ ॥ आपुच्छम्मापियरं । पवइए अ-| 5 णगारियं ॥ १० ॥ व्याख्या–स समुद्रपालो भगवान् माहात्म्यवान् संबुद्धः प्रतिबुद्धः सन् परमसंवेगमागतः, परमवैराग्यं प्राप्तः. मातापितरमापृच्छयानगारत्वं प्रबजितः, प्रकर्षणांगीकृतवान् . ॥५ ॥मूलम् ॥-जहित्तु संगंथ महाकिलेसं । महंतमोहं कसिणं भयावहं ॥ परियायधम्म अभि| रायइज्जा । वयाणि सीलाणि परिसहे य ॥ ११ ॥ व्याख्या-समुद्रपालो भगवान् आत्मने 'परियाय-1* धम्म' प्रव्रज्याधर्ममभिरोचयेत्. च पुनर्ब्रतानि अहिंसानृतास्तेयब्रह्माकिंचनत्वलक्षाणि पंच, तथा शीलान्युत्तरगुणरूपाणि शुद्धाचारगोचरीकरणसप्ततिरूपाणि, तान्यप्यात्मनेऽभिरोचयेत् अर्थात्प्रवज्यां जग्राहेत्यर्थः. किं कृत्वा? संगं स्वजनादिसंबंधं त्यक्त्वा, थः पादपूरणे. कथंभूतं संगं? 'महाकिलेसं' महान् क्लेशो यस्मात्स महाक्लेशस्तं. पुनः कथंभूतं संग? महान् मोहो यस्मिन स महामोहस्तं महामोहं प्रचुराज्ञानसहितं. पुनः कथंभूतं ' कसिणं' कृष्णलेश्याया हेतुं, तस्मात्कृष्णं, पुनः कथंभृतं? भयानकं भयजनकमित्यर्थः ॥ ११ ॥ C-SOCIENCECARE ७६४॥ For Private And Personal Use Only Page #693 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie सटोकं ॥ मूलम् ॥-अहिंस सच्चं च अतेणगं च । तत्तो य बंभं अपरिग्गहं च ॥ पडिवजिया पंच उत्तरा महत्वयाई। चरिज धम्म जिणदेसियं विऊ ॥ १२ ॥ व्याख्या-तानि पंचव्रतानां नामान्याह-अ७६५॥ हिंसा, जीवानां वधो हिंसा, न हिंसाऽहिंसा सर्वजीवेषु दया प्रथमं १. च पुनः सत्यं २. च पुनरस्तैन्यकं, स्तेनस्य चौरस्येदं कर्म स्तैन्यं, न स्तैन्यमस्तैन्यं, अस्तैन्यमेवाऽस्तैन्यकं ३. ततोऽनंतरं ब्रह्म शीलं ४. च पुनरपरिग्रहं सर्वथा लोभत्यागः ५. स समुद्रपालः पंच महाव्रतानीमानि प्रतिपद्य जिनदेशितं Hधर्म चरेत् सेवेत, महाव्रतानि गृहीत्वैकत्र न तिष्टेदिति भावः. कथंभूतः सः? 'विऊ' इति वि- 2 द्वान् , वेत्ति हेयोपादेयविधीनिति विद्वान्. ॥ १२॥ ॥ मूलम् ॥-सवेहिं भूएहिं दयाणुकंपे। खंतिखमे संजय बंभयारी ॥ सावज्जजोगं परिवजयंते । चरिज भिख्खू सुसमाहिइंदिए ॥ १३ ॥ व्याख्या- भिख्खू' इति भिक्षुः समुद्रपालितसाधुः सुसमाहितेंद्रियः सन् ' चरिज' इति विचरतेस्म. कथंभूतः सः? सर्वेषु भूतेषु दयानुकंपी, सर्वेषु प्राणिषु दयया हितोपदेशरूपयाऽनुकंपनशीलो दयापालनपरः स दयानुकंपी. पुनः कथंभृतः? क्षांति SSCREWARI ७६५॥ For Private And Personal Use Only Page #694 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोर्क % उत्तरा- | क्षमः, क्षात्या तत्त्वलोचनतया क्षमते दुष्टानां दुर्वचनताडनादिकमिति क्षांतिक्षमः, पुनः कथंभूतः? संयतः साध्वाचारपालकः. पुनः कथंभूतः? ब्रह्मचारी, ब्रह्मणि परमात्मस्वरूपे चरतीति ब्रह्मचारी ॥७६६।। । ब्रह्मचर्यधारको वा. पुनः स किं कुर्वन् विचरतेस्म ? सावद्ययोगं वर्जयन् , सपापयोगं परित्यजन्. ॥ ॥ मूलम् ॥-कालेण कालं विहरेज रहे। बलाबलं जाणिय अप्पणो ऊ॥ सीहोब सद्देण न संतसिज्जा । वयजोग सुच्चा न असप्भमाहु ॥ १४ ॥ व्याख्या-पुनः स साधुः कालेन प्रस्तावेन प्रथमपौरुष्यादिसमयेन कालमवसरयोग्यं कार्य ध्यानानुष्ठानतपस्यादिकं कुर्वन् राष्ट्र मंडले विचरेत्. | किं कृत्वा? आत्मनो बलाबलं ज्ञात्वा, परोषहादिसहनसामर्थ्य विचार्य, यथा संयमयोगहानिन स्यातथेति भावः. पुनः स साधुः सिंह इव शब्देन भयोत्पादकेन न संत्रसेत् सत्त्वान्नात्रसत्. अत एव वाग्योगं श्रुत्वा दुःखोत्पादकं वचनं श्रुत्वा, खलानामसभ्यं वचनं कर्णे विधायाऽसभ्यं वचनं न आह, न ब्रूयात्, आर्षत्वादाहुरिति. ॥ १४॥ ॥ मूलम् ॥-उवेहमाणो उ परिवइज्जा । पियमप्पियं सब तितिक्खइज्जा॥न सब सवत्थभि COMDHAURASHANGA ARSHACHA ॥७६६॥ For Private And Personal Use Only Page #695 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + उत्तरा सटोर्क 5 ॥७६७॥ HICKMANCHI रोयइज्जा । न यावि पूयं गरहं च संजए ॥ १५॥ व्याख्या-तु पुनः स साधुरुपेक्ष्यमाणोऽसभ्यवचनमवगणयन् परिव्रजेत, मनसि वचसि दुर्वचनमधारयन् ग्रामानुग्रामेष्वतिशयेन विचरेत, प्रियं च पुनरप्रियं सर्व तितिक्षेत्. लोकानां सम्यग्वचनं दुष्टं वचनं च सहेत. पुनः स समुद्रपालितसाधुः सर्व वस्तु सर्वत्र न रोचयेत्, आत्मने नाभिलषयेत्. च पुनः स संयतः स साधुः पूजामपि स्तुतिरूपां वाणीमपि निश्चयेन गहाँ निंदां परापवादरूपामपि न रोचयेत. यतो हि स समुद्रपालितसाधुईष्टादृष्टपदार्थेष्वभिलाषुको माभूदिति भावः. ननु किं भिक्षोरप्यन्यथाभावः स्यात्? येनेत्थमित्थमा| त्मनोऽनुशासनमसौ चक्रे इत्याह-॥ १५॥ मूलम् ॥-अणेगछंदा इह माणवेहिं । जे भावओ संपगरेइ भिक्खू ॥ भयभेरवा तत्थ उविंति भीमा । दिवा मणुस्सा अदुवा तिरिच्छा ॥ १६ ॥ व्याख्या-इहास्मिन् जगति मानवेषु मनु| प्येष्वनेकानि छंदांसि बहवोऽभिप्राया वर्तते, याननेकानभिप्रायान् भावतस्तत्ववृत्त्या भिक्षुरपि संप्रकरोति. अतस्तत्र दीक्षायां भयभैरवाः प्रचुरभयोत्पादका भीमा रौद्राः, दिव्या देवसंबंधिनः, अथवा +CCOR -A ॥७६७॥ SOK For Private And Personal Use Only Page #696 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा-बा मानुष्या मनुष्यसंबंधिनः, तिथंचास्तिर्यग्योनिसंबंधिन उत्पद्यते. ॥१६॥ ॥ मूलम् ॥-परीसहा दुविसहा अणेगे । सीयंति जत्था बहुकायरा नरा ॥ से तत्थ पत्ते न ॥७६८।। वहिज भिक्खू । संगामसीसे इव नागराया ॥ १७॥ व्याख्या-दुर्विषहा दुःखेन सोढुं शक्याः परीपहा अनेके उत्पद्यते इति संबंधः. यत्र येषूपसर्गेपुत्पन्नेषु बहुकातरा नरा अनेके कातराः सीदंति, संयमात् श्लथीभवंति. स साधुस्तत्र परीषहे प्राप्ते उदयमागते सति न व्यथेन्न सत्त्वाच्चलेत्. क इव? नागराज इव गजराज इव. यथा गजराजः संग्रामशीर्षे युद्धप्रकर्षे न विपरीतमुखो भवति. ॥ १७॥ ॥ मूलम् ॥-सीउसिणादंसमसगायफासा । आउंका देहं विविहा फुसंति ॥ अकुक्कुओ तस्थ हियासएज्जा । रयाइ खेविज पुरा कडाइ ॥१८॥ व्याख्या-शीतोष्णदंशमशकतृणस्पर्शाः, एते परीषहाः साधोदेहं विविधा आतंका रोगपरीषहाः स्पृशंति, तदा साधुः · अकुक्कुओ इति' कुत्सितं कूजति पीडितः सन्नाक्रंदतीति कुकूजः, न कुकूजोऽकुकूजः, आकंदमकुर्वस्तत्र तान् परीषहानधिसहेत. एवंविधः साधुः पुराकृतानि रजांसि पापानि क्षपयेत् क्षयं नयेत्. ॥ १८ ॥ CAMERASHAN 464KCONCERNECCANCE For Private And Personal Use Only Page #697 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक AMACHAR-ENCASSIST ॥ मूलम् ॥–पहाय रागं च तहेव दोसं । मोहं च भिक्खू सततं वियक्खणो ॥ मेरुव वारण अकंपमाणो । परीसहे आयगुत्ते सहिजा ॥ १९ ॥ व्याख्या-साधुः परीषहान् सहेत. किं कृत्वा ? राग ४ तथा द्वेषं च पुनर्मोहं प्रहाय त्यक्त्वा. कीदृशः साधुः? सततं विचक्षणो निरंतरं तत्वविचाररतः. 4 क इव ? मेरुरिव वातैरकंपमानः, पुनः कीदृशः साधुः? आत्मगुप्तः कूर्म इव गुप्तशरीरः ॥ १९॥ | ॥ मूलम् ॥-अणुन्नए नावणए महेसी । नयावि पूर्य गरहं च संगए ॥ से उज्जुभावं पडि-|| | वज संजया। निवाणमग्गं विरए उवेइ ॥ २०॥ व्याख्या-महर्षिः पूजां स्तुति, च पुनर्गही निंदामपि न संगयेत् संगं न कुर्यात् , स्तुतिनिंदयोः प्रसंगं न कुर्यात्. स्तुतिं श्रुत्वा हर्ष न कुर्यात् , निंदां | च श्रुत्वा दुःखं न कुर्यादिति भावः. कीदृशो महर्षिः? अनुन्नतः, न उन्नतोऽभिमानरहितः, पुनः कीदृशः? नावनतो न अवनतो दीनभावेन रहितः. स एतादृशः समुद्रपालितः संयत ऋजुभावं सरलत्वं प्रतिपद्य विरतः पापानिवृत्तः सन् निर्वाणमार्ग मोक्षमार्गमुपैति प्राप्नोति. ॥२०॥ ॥ मूलम् ॥-अरइरइसहे पहीणसंथवे । विरए आयहिए पहाणवं ॥ परमपए हि चिट्टई। 5947-SCREWAR- 5 ॥७६९॥ For Private And Personal Use Only Page #698 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersal Gyarmandie सटोकं उत्तरा- छिन्नसोए अममे अकिंचणे ॥२१॥ व्याख्या-पुनःस साधुररतिरतिसहः, अरतिश्च रतिश्चारतिरती, ते सहते इत्यरतिरतिसहः, पुनः कीदृशः? प्रहीणसंस्तवः प्रकर्षेण हीनो गतः संस्तवो गृहस्थैः सह। ॥७७०॥ परिचयो यस्य स प्रहीणसंस्तवस्त्यक्तसंगः. पुनः कीदृशः? विरतः पापक्रियातो निवृत्तः.पुनः कोशः? आत्महित आत्मनां सर्वजीवानां हितो हितवांछकः. पुनः कीदृशः? प्रधानवान्, प्रधानः संयमः स + विद्यते यस्य स प्रधानवान् संयमयुक्तः, पुनः स साधुः किं करोति? परमार्थपदेषु तिष्टति, परमार्थ स्य मोक्षस्य पदानि स्थानानि मोक्षदायकत्वात्कारणानि परमार्थपदानि ज्ञानदर्शनचारित्राणि, तेषु तिष्टति. प्राकृतत्वात् सप्तमीस्थाने तृतीया. पुनः कीदृशः सः? छिन्नशोकः, अथवा छिन्नानि श्रोतांसि मिथ्यादर्शनादीनि यस्यासौ छिन्नश्रोताः. इह संयमपदानामानंत्यात्तदभिधायिपदानां पुनः पुनर्वचनेऽपि न पौनरुक्त्यं. पुनः कीदृशः सः? अममो ममत्वरहितः, पुनः कीदृशः? अकिंचनो द्रव्यादि-3 परिग्रहरहितः ॥२१॥ ॥ मूलम् ॥-विवित्तलयणाई भएज्ज ताई। निरुवलेवाइ असंथडाइ ॥ इसीहि चिन्नाइ म CANDRAKARSAE Cameroor ॥७७०॥ . ER For Private And Personal Use Only Page #699 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi K उत्तरा सटोर्क ॥७७१॥ CE1K- AKAR SANCTERS हाजसेहिं । कारण फासिज परीसहाई ॥ २२ ॥ व्याख्या-पुनः स समुद्रपालितः साधुः कीदृशः? त्रायी, त्रायते रक्षति कायपटुकमिति त्रायी, षट्कायरक्षाकारको मुनिरित्यर्थः स विधिकलयनानि स्त्रीपशुपंडकरहितानि धर्मस्थानानि भजेत्. कीदृशानि विविक्तलयनानि? निरुपलेपानि द्रव्यतो भावतश्च लेपरहितानि, द्रव्यतो हि साधुनिमिलेन न लिप्तानि, गृहस्थेन स्वार्थ लितानीत्यर्थः, भावतस्त रागादिलेपरहितानि, मदीयानीमानि स्थानानीति रागबुद्धया रहितानि. पुनः की शानि? ' असंथडाइ' असंस्तृतानि शाल्यादिवीजैरव्यातानि, सचित्तबीजसंघट्टरहितानि. पुनः कीदृशानि? महायशोभिः ऋषिभिश्चीर्णान्यंगीकृतानि सेवितानीत्यर्थः. पुनः स समुद्रपालितः साधुः कायेन परीपहान 'कासिज' इति स्पृशेत् , द्वाविंशतिपरीषहान् सहेत. ॥ २२ ॥ ॥मूलम् ॥ स नाणनाणोवगए महेसी। अणुत्तरं चरित्रं धम्मसंचयं ॥ अणुत्तरे नाणधरे , जसंसी । उभासद सूरिएवंतलिक्खे ॥ ॥ २३ व्याख्या–स समुद्रपालो महर्षिरनुत्तरं प्रधानं धर्म संचयं दशविधधर्म चरित्वासराध्याऽवभासते शोभते. कीदृशः सः? ज्ञानज्ञानोपगतः, ज्ञानेन श्रुत CICitSCk ॥७७१॥ For Private And Personal Use Only Page #700 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक A उत्तरा- || ज्ञानेन यद् ज्ञानं सम्यक् क्रियाकलापवेदनं ज्ञानज्ञानं, तेनोपगतः सम्यग्ज्ञानकियासहितः. पुनः कीदृशः? यशस्वी. स क इव? अंतरिक्षे आकाशे सूर्य इव, यथाकाशे सूर्यों विराजते, तथा स तप॥७७२॥ स्तेजसा विराजते इत्यर्थः ॥ २३ ॥ ॥ मूलम् ॥-दुविहं खविऊण य पुण्णपावं । निरंगणे सवओ विप्पमुक्के ॥ तरित्ता समुदं च महाभवोहं । समुद्दपाले अपुणागमं गई गइत्तिबेमि ॥ २४ ॥ व्याख्या-स समुद्रपालः साधुरपुनरागमगतिं गतः, न विद्यते पुनरागमो यस्याः साऽपुनरागमा, अपुनरागमा चासौ गतिश्चाऽपुनरागमगतिस्तां गति, यत्र गतौ गतानां जीवानां पुनः संसारे आगमो न भवति, मोक्षं गत इत्यर्थः. किं कृत्वा मोक्षं गतः? द्विविधं घातिकं भवोपग्राहिकं पुण्यपापं शुभाशुभप्रकृतिरूपं क्षपयित्वा संपूर्ण भुक्त्वा. पुनः किं कृत्वा? महाभवोघं समुद्र तरित्वोल्लंघ्य, महांतश्च ते भवाश्च महाभवाः, तेषामोघः समूहो यत्र स महाभवौघः, तमेतादृशं समुद्रमर्थात्संसारसमुद्रं विलंध्य सिद्धो बभूवेत्यर्थः. परं की. दृशः स समुद्रपालितः साधुः? सर्वतो बाह्याभ्यंतरपरिग्रहाद्विप्रमुक्तः, अथवा शरीरसंगादपि विप्रमुक्तः, ALOCACASSOCHAR --15RCHIDAE For Private And Personal Use Only Page #701 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोर्क ॥७७३॥ पुनः कीदृशः सः? निरंगनो निर्गतमंगनं चलनं यस्मात्स निरंगनः, संयमे निश्चलः, अंगेर्गत्यर्थत्वात्, साधुमार्गे निश्चलचित्त इत्यर्थः. इत्यहं ब्रवीमि, हे जंबू! श्रीवीरवाक्यात्तवाग्रे इत्यमुना प्रकारेणाहं समुद्रपालितसाधुसंबंधं ब्रवीमि. ॥ २४ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिवि-| रचितायामेकविंशाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ॥ MAHARA-MASEA5% ॐo-CHHOCK ॥ अथ द्वाविंशतितममध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययने विविक्तचर्या धृतिमता कार्या, तत्र च कदाचिन्मनःपरिणामाद्धर्मादभ्रष्टा भवंति, तदा रथनेमिवच्चरणे धृतिराधेया, तदृष्टांतमाह-तत्र श्रीनेमिनाथेन कस्मिन् भवे तीर्थंकर १७७३॥ नामकर्म निबद्ध मिति शिष्यकौतुकोपनोदाय श्रीनेमिचरितं लेशतो लिख्यते-एकस्मिन् सन्निवेशे For Private And Personal Use Only Page #702 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ ७७४॥ उत्तरा- ग्रामाधिपतिसुतो धननामा कुलपुत्र आसीत्, तन्मातुलदुहिता धनवतीनाम्नी तस्य भार्या. अन्यदा | भार्यासहितः कुलपुत्रो ग्रीष्मकाले मध्याह्नसमये प्रयोजनवशेन गतोऽरण्यं तत्रैकं पथः परिभ्रष्टं क्षुधातृषा परिश्रमातीरेकनिमिलितलोचनं भूमितलमधिगतं कृशशरीरं मुनिवरं ददर्श तं च दृष्ट्वा स कुलपुत्र एवं चिंतितवान्, अहो एष महातपस्वीदृशीं विषमावस्थामापन्नः, ततस्तं जलेन सिक्तवान्, चेलांचलेन वीजितवांश्च, स्वास्थ्यमापन्नो नीतः स्वग्रामं, प्रतिजागरितश्चौषधपथ्याहारादिभिः मुनिनापि दत्त उपदेशः, यथेह दुःखप्रचुरे संसारे परलोकहितमवश्यं जनेन कर्तव्यं ततो भवद्भ्यामपि परमांसमद्याखेटकादिनियमं कर्तव्यं यदि पालयितुं शक्तौ, यतो बहुदोषाण्येतानि, यदुक्तं - पंचेंदियवहभूयं । मंसं दुग्गंधमसुइबीभत्थं ॥ रक्खपरितुलिय भक्खग । भीईजणयं कुगईमूलं ॥ १ ॥ तथा - गुरुमोहकलहनिद्दा । परिहर उवहासरोगभयहेऊ ॥ मजं दुग्गइमूलं । हिरिसिरिमइधम्मना - सकरं ॥ २ ॥ अपि च-मजे महुंमि मंसंमि । नवणीयंमि चउत्थए | उप्पजंति असंखा । णा जत्थ जंतुणो ॥ ३ ॥ तथा— सपरोवघायजणणी । इहेव तह नरयतिरियगइमूलं ॥ दुहमारणस्स For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥७७४ ॥ Page #703 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥७७५ ॥ 1566 www.kobatirth.org य हेऊ । पावद्धी वेद्विकरा ॥४॥ इदं श्रुत्वा संविग्नाभ्यां ताभ्यां भणितं, भगवन्! देह्यसमाकं गृहस्थावस्थोचितं धर्मं ? यतिना तु सम्यक्त्वमूलद्वादशवतरूपो धर्मस्तयोर्दत्तः, उक्तं च-सो धम्मो जत्थ दया । दसठ्ठदोसा न जस्स सो देवो ॥ सो हु गुरू जो णाणी । आरंभपरिग्गहा विरओ ॥१॥ श्रावकधर्म प्रपद्य तौ दंपती तुष्टौ यतिना तयोः पुनरेवं शिक्षा प्रदत्ता, यथा-जत्थ वसेज्जा सहो । जईहिं सह जत्थ होइ संजोगो ॥ जत्थ चेइयभवणं । अन्नेवि जत्थ साहम्मी ॥ १ ॥ देवगुरुण तिसं| झं । करेज तह परमवंदणं विहिणा ॥ तह पुप्फवत्थमाईहिं । पूयणं सङ्घकालंपि ॥ २ ॥ अन्यच्चअवनाणगहणं । पच्चक्खाणं सुधम्मसवणं च ॥ कुज्जा सइ जह सत्ति । तवसज्झायाइजोगं वा ॥१॥ अन्यच्च - भोअणसमए सयणे । विबोहणे पवसणे भए वसणे ॥ पंचनमोक्कारं खलु । समरेजा सवसु ॥ १ ॥ एवं तयोः शिक्षां दत्वा साधुरन्यत्र विजहार तौ दंपती स्वगृहे गतौ साधूपदिष्टं धर्मानुष्ठानं कुरुतः कालक्रमेण ताभ्यां यतिधर्मः प्रतिपन्नः कालं कृत्वा धनः सौधर्मदेवलोके देवत्वेनोत्पन्नः सा स्त्री तु तस्यैव मित्रदेवत्वेनोत्पन्ना तत्र सुरसुखमनुभूय धनदेवजीवो वैताढये सूर For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥७७५॥ Page #704 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥७७६॥ CRECORCANCREASILCASTE तेजोराज्ञः पुत्रश्चित्रगतिनामा विद्याधरराजो जातः, धनवत्यपि कस्याचद्राज्ञः कन्या जाता, परिणीता च चित्रगतिनैव. तत्र मुनिधर्म कृत्वा 'माहिंदे धणो समाणिओ इयरो य तम्मित्तो जाओ, तत्तो चइऊण धणो अवराजिओ नाम राया जाओ, सा च पिईमई तस्स पत्ती. काउं समणधम्मं गयाई' द्वावपोमावारण्यकल्पे मित्रदेवो जातो, ततश्च्युतो धनदेवजीवः शंखराजा जातः, धनवतीजीवश्च तस्यैव कांता जाता. तत्र शंखराजा प्रतिपन्नमुनिधर्मो विंशतिस्थानकैर्निबद्धतीर्थकरनामगोत्रः कालं कृत्वाऽपराजितविमाने समुत्पन्नः. तत्कांतापि धर्मप्रभावेण तत्रैवोत्पन्ना. धनजीवस्ततश्च्युत्वा सौर्यपुरे नगरे दशदशाराणां मध्ये ज्येष्टस्य समुद्रविजयस्य राज्ञो भार्यायाः शिवादेव्याः कुक्षौ चतुर्दशमहास्वप्नसूचितः कार्तिककृष्णद्वादश्यां पुत्रत्वेनोत्पन्नः. उचितसमये श्रावणशुद्धपंचम्यां प्रसूता शिवादेवी, जातो दारकः, दिक्कुमारिकाविहितजातकर्मानंतरं सुरासुरैरुमस्तके जन्माभिषेके कृते सति राज्ञापि वर्धापनं कारितं. अस्मिंश्च गर्भगते कदाचित् स्वप्ने शिवादेव्याऽरिष्टरत्नमयो नेमिदृष्टः, अतोऽरिष्टनेमिरित्यस्य नाम कृतं. अयं कुमारोऽष्टवार्षिको जातः, MAHARASHNECH P॥७७६॥ For Private And Personal Use Only Page #705 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4-4 सटोर्क उत्तरा अत्रांतरे कृष्णेन कंसे निपातिते जीवयशावचनेन यादवानामुपरि ऋद्धो जरासिंधुराजा, त च्छंकया सर्वेऽपि यादवाः पश्चिमसमुद्रयावद् गताः. तत्र केशवाराधितवैश्रमणेन कृता सर्वकांचनमयी ॥७७७॥ द्वादशयोजनायामा नवयोजनविस्तारा द्वारिकानाम्नी नगरी. तत्र सुखेन यादवास्तिष्टंति. क्रमेण निहते जरासिंधौ रामकेशवौ भरतार्धस्वामिनी जातो. अरिष्टनेमिर्भगवान् यौवनमनुप्राप्तः. विषयसुखपराङ्मुखोऽपि मित्रैः प्रेर्यमाणोऽसौ नानाविधक्रीडां करोति. अन्यदा समानवयस्कैरनेकराजकमारैः सह क्रीडन् स गतो नारायणस्यायुधशालायां. तत्र दृष्टान्यनेकानि देवाधिष्टितान्यायुधानि. तत्र दिव्यं कालावतं धनुः कौतुकेन गृह्णन् नेमिरायुधपालेन भणितः, कुमार! किमनेनाशक्यानुष्टानेन ? न हि नारायणमंतरेणान्यः कोऽपि नर इदं धनुरारोपयितुं शक्तः, तदा ईषद्धसित्वा नेमिना तद्ध नुर्लीलयवारोपितं, आस्फालिता जोवाः, तस्याः शब्देन मेदिनी कंपिता, विस्मिताः सर्वेऽप्यायुधशादालिका नराः. ततस्तद्धनुर्मुक्त्वा नेमिना शंखो गृहीतः पूरितश्च. तच्छब्देन सर्व जगद्दधिरितं, कंपिता|Years भूमिः, गिरिशिखराणि तुत्रुटुः, सा नगरी तु विशेषाञ्चकंपे. ततः कृष्णश्चिंतयति, किमेष प्रलयका. RDCCASSETHEAS AD-CREENAMOCI-ROS* For Private And Personal Use Only Page #706 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥७७८॥ ENTEMPOSISGॐॐ लकलनामापन्नोऽयं शंखनादः श्रूयते? तावतायुधपालेन कृष्णस्य यथार्थों व्यतिकरः कथितः. ततो सटीक नेमिकुमारपराक्रमेण विस्मितो हरिबलदेवंप्रत्येवं बभाण. यस्य नेमिकुमारस्यैतादृशं सामर्थ्यमस्ति, स वर्धमानो मद्राज्यं सुखेन लास्यति. ततोऽस्य बलं परीक्ष्य राज्यरक्षणोपायं चिंतयामः. बलदेवेन भणितमलमनयाऽलोकशंकया, येनायं पूर्व केवलिभिर्निर्दिष्टो द्वाविंशतितमो जिनः, त्वं पुनर्भरताधस्वामी नवमवासुदेवः. अयं च भगवानकृतराज्य एवं परित्यक्तसकलसावद्ययोगः प्रवज्यां ग्रहीष्यति. एवं निरंतरं बलदेवेन राज्यहरणशंकया वार्यमाणोऽपि कृष्णः कदाचिदुद्याने गत्वा नेमिनंप्र| त्येवमाह-कुमार ! निजनिजबलपरीक्षार्थमावां बाहुयुद्धेन युध्यावः. नेमिना भणितं किमनेन बुध जननिंदनीयेन बाहुयुद्धेन? वाग्युद्धेनैवावां युध्यावः. बाहयुद्धेन हारितस्य तव महानयशःप्राग्भारो भविष्यति. कृष्णेनोक्तं क्रीडया युध्यतोरावयोः कीदृशोऽयमयशःसमूहः? ततो भगवता नेमिना स्वबाहुः प्रसारितः, कथितं चायं मदीयो बाहुर्यदि भवता नामितस्तदा त्वया जितं, मया च हारित 12॥७७८॥ मिति. ततः कृष्णेन सर्वशक्त्यांदोलितोऽपि भगवद्दाहुन मनाक् चलितः. यथास्य भगवतो मनो For Private And Personal Use Only Page #707 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie उत्तरा सटोर्क ७७९॥ MAR SHC-5A5% निश्चलं तथा बाहुरपि निश्चल एवेति जनैः प्रशंसा कृता. ततः परमचमत्कारं गतस्य स्वराज्यहरणशंकाकुलितचेतसो नारायणस्य कियान् कालोऽतिक्रांतः. अन्यदा नेमियॊवनं प्राप्तो विषयसुखनिःपिपासोऽपि समुद्रविजयादिना विवाहार्थं भृशमुक्तोऽपि न विवाहमंगीकुरुते. ततः समुद्रविजयादिभिः केशवस्यैवमुक्तं, केशव! तथा कुरु यथा नेमिर्विवाहमंगीकुरुते. कृष्णेनापि रुक्मिणीप्रमुखाः स्वभार्याः प्रेरिताः, ताभिर्जलकेलिकरणपूर्वकमेवं श्रीनेमिनाथस्योक्तं, स्वामिन् ! लोकोत्तरं तव रूपं, निरुपमाः सौभाग्यादयोऽनंतास्त्वयि गुणाः, निरामयस्तव देहः, सुरसुंदरीणामप्युन्मादजनक तव तारुण्यं. ततोऽनुरूपदारसंग्रहेण सफलं कुरु दुर्लभं मनुष्यत्वं. ततो हसित्वा नेमिनाथेन भणितं मुग्धानामशचिस्वरूपाणां बहुदोषालयानां तुच्छसुखनिबंधनानामस्थिरसंगमानां रमणीनां संगमेन न भवति नरत्वं सफलं. अपि चैकांतशुद्धाया निष्कलंकाया निरुपमसुखायाः शाश्वतसंगमायाः सिद्धिववा एव संगमेन नरत्वं सफलं भवति. यतः-माणुसत्ताइसामग्गी। तुच्छभोगाण कारणा ॥रयणं च कोडिआइच्च । हारिति अबुहा जणा ॥१॥ अहं सिद्धिवधूनिमित्तमेव यतिष्ये. -CHAMATKARIDWARDSC) In७७ For Private And Personal Use Only Page #708 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७८० ॥ 6 www.kobatirth.org नेमेरयमभिप्रायस्ताभिः कृष्णाय निवेदितः कृष्णेन च नेमिः स्वयं भणितः, ऋषभादयस्तीकरा दारसंग्रहं कृत्वा संतानपरंपरां वर्धयित्वा स्वेष्टलोकमनोरथान् पूरयित्वा पश्चिमवयसि निष्कांताः, शिवं प्राप्ताश्च त्वमपि तत्तुल्यस्तत्रैव मोक्षे यास्यसीति, दशारचक्रसंतोपाय किं न पाणिग्रहणं करोषि ? इति कृष्णः प्रकामं विवाहाग्रहं कृतवान् नेमिस्तु मौनमालंब्य स्थितः कृष्णेन चिंतितमनिषिद्धमनुमतमिति न्यायादंगीकृत एव नेमिना विवाह इति दशारचक्रायोक्तवान. संजातहर्षेण दशारचक्रेण भणितः कृष्णस्त्वमेव नेम्यानुरूपां कन्यां गवेषय ? ततः कृष्णेन गवेषय तोग्रसेन पुत्री राजी|मती कन्या नेमितुल्यरूपाता. सा पुनर्धनवतीजीवोऽपराजितविमानाच्च्युत्वा तत्रोत्पन्नास्तीति इयमेव नेम्यनुरूपेति तदर्थं कृष्णेनोग्रसेनः प्रार्थितः तेनापि मनोरथातीतोऽयमनुग्रह इति भणित्वा कन्या दत्ता. ततः कारितं कुलद्वयेऽपि वर्धापनं, गृहीतं विवाहलग्नं, कारितः समस्तजातिवर्गस्य भोजनाच्छादनादिसत्कारः, प्राप्ते च लग्नदिवसे दिव्यरमणीभिः स्नापितोऽलंकृतो विभूषितो मत्तवारणमारूढः, समंतान्मिलित दशारचक्रबलदेव वासुदेवादि यादव परिकरितः, पृष्ठौ वादितानेक कोटिप्रमाणवादित्रः, शिरोधृ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ||७८० ॥ Page #709 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक 4 % तातपत्रचामरैर्वीज्यमानः, पृष्टौ गायमानमंगलः, सर्वतो मागधैः कृतजयजयारवः, सुरनरसंघेन सर्वतो वीक्ष्यमाणः, सुरीभिर्नारीभिश्च प्रार्थ्यमानो नेमिकुमारः प्राप्तो महता विस्तरेणोग्रसेननृपद्वारपु. रोरचितविवाहमंडपासन्नदेशं. राजीमत्यपि सर्वालंकारविभूषिता गवाक्षस्था नेमिं दृष्ट्वानंदपरवशा जाता. एतदपि तदानीं न वेत्ति, काऽहं ? किमत्रास्ति? कोऽयं कालः? कोहशी चेष्टेति. अत्रांतरे करुणारवं श्रुत्वा जानतापि नेमिना पृष्टः सारथिः, कोऽयं मरणभीरूणां प्राणिनामेष करुणारवः? : तेन कथितं स्वामिस्तव विवाहगौरवायानेकजनभोजनाय मेलिता अमी हरिणादयो जीवा व्यापादयिष्यंते, ते च सांप्रतमाकंदं कुर्वतीति. नेमिराह सारथे! रथमितो निवर्तय? नाहं विवाहं करिष्ये. यत्रैतावतां प्राणिनां वधस्तेन विवाहेन मे समाप्तं, संसारपरिभ्रमणहेतुरेवायं विवाहः. नेमिवचनाते सर्वेऽपि प्राणिनो मुक्ता गताः स्वस्थानं सुखेन. विरक्तचित्तं पश्चाद्वलमान नेमिनमालोक्याऽकांडवज्रप्रहारताडितेव विह्वला राजीमती धरणीतले णातल निपतिता मूर्छिता, ससंभ्रमेण सखीजनेन शीतलजलसिक्ता, तालतेन वीजिता लब्धचेतनैवं विल NCREC %- ८ ॥७८१॥ For Private And Personal Use Only Page #710 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥७८२॥ SHRAMCHACHROCHEHERO लाप. अहो! मयात्यंतदुर्लभे भुवननाथेऽनुरागं कुर्वत्याडात्मा लघूकृतः. धिग् मम सुकुलोत्पत्ति, धिग् मम रूपयोवनं च धिग् मम कलाकुशलतां, येनाहं नेमिना प्रतिपद्यापि मुक्ता. हे नाथ! मे जीवितं निर्गच्छति, अंगानि मे त्रुटंति, हृदयं मे स्फुटति. विरहाग्निज्वालाकुलितोऽयं ममात्मा, आहारो मे क्षारसदृशः, जलचंदनचंद्रिकादयः पदार्थाश्चिताग्निसदृशाः स्वामिंस्तव विरहे मम जायंते, स्वामिन् ! मां त्वं किं त्यजसि ? किं मम विरुद्धं त्वया श्रुतं दृष्टं वा? जन्मांतरकृतं ममाशुभकमैवोदितं, स्वामिन्नेकवारं ममाभिमुख दृष्टिं देहि ? प्रेमपरायां मयि त्वं सर्वथा निरपेक्षो माभूः? अथवा सिद्धिवधूत्कंठितस्य तव हृदयं सुरसुंदयोऽपि न हरंति, मनुष्यस्त्रीणां तद्धरणे का गणना? एवं महाशोकभरार्दिता विलपंती राजीमती सखीजनेन भणिता, अलंघनीयो भवितव्यतापरिणामः, ततो धीरत्वावलंबनं कुरु ? अलमत्र विलपितेन, सत्वप्रधाना राजपुत्र्यो भवंतीति भणित्वा संस्थापिता. द्वितीयदिनेऽनया सखीनां पुर एवमुक्तं, अद्य मयेदृशः स्वप्नो दृष्टः, यथा मवारदेशे एको दिव्यपुरुषो देवदानवपरिवृतः सिंहासनमारूढः, तस्याभ्यणेऽनेकजंतवः समायाताः, अहमपि तत्रैव गता. स च चतुरः शारी SAHASRAEXICHARE ॥७८२॥ For Private And Personal Use Only Page #711 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरारमानसदुःखप्रणाशकानि पादपफलानि तेभ्यो ददन्मया प्रार्थितो भगवन् ! ममाप्येतानि फलानि सटो देहि? तेन तानि दत्तानि. तदनंतरं प्रतिबुद्धाहं, सखीभिभीणतं हे प्रियसखि! मुखकटुकोऽपि स्वप्नो॥७८३॥ ऽयं शीघ्रं परिणामसुंदरो भविष्यति, इतश्च नेमिनाथः समुद्रविजयशिवादेव्यादिभिर्विविधैरुपायैः पाणिग्रहणाथं प्रार्थ्यमानोऽपि नैव तमर्थमंगीचकार. अस्मिन्नवसरे लोकांतिकास्तत्रागत्यैवमूचिरे, भगवन् ! सर्वजगजीवहितं त्वं तीर्थ प्रवर्तयेति भणित्वा जननीजनकादीनामंतिके गत्वैवमूचुः, भवत्कुलोत्पन्नः श्रीनेमिः प्रव्रजिषुरस्तीति को भवतां विषादः? नेमिरपि मातृपित्रोः पुरः कृतांजलिरेवमुवाच, इच्छामि युष्मदनुज्ञातः प्रबजितुं. इदं च श्रुत्वा शोकसंघट्टनिरुद्धहृदया धरणोतले निपतिता चूर्णितभुजवलया शिवादेवी, मिलितं तत्र दशारचक्र, जलाभिषेकादिना लब्धसंज्ञा सा भणितुमारब्धा, वत्स! कथमस्माकं मनोरथं मूलादं दुच्छिदसि ? कथं वा त्वं सत्पुरुषोऽपि प्रार्थानाभगं करोषि ? दशारचक्रस्यापि मनःसंतापं किं करोषि? ४ 11॥७८३॥ कथं च वयमुग्रसेनराज्ञो मुखं दर्शयिष्यामः? कथं च त्वदेकचित्ता सा वराकी राजोमती भविष्यति? CONFACE%ACREN - -% 3-5-15 For Private And Personal Use Only Page #712 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥७८४॥ CA-MOFACAA%540 ततोऽस्मदुपरोधेन तस्याः पाणिग्रहणं कुरु ? ततः पश्चात्प्रव्रज्यां गृह्णीयाः? भणितं च भगवता मातमनःसंतापं मा कुर्याः, सर्वभावानामनित्यत्वं भावय? विषयाणां विपाकदारुणत्वमतृप्तिजनकत्वं चा| स्ति. यौवनधनादीनां चंचलत्वं, संध्योसमयाभ्रतुल्यतां च विलासानामवेहि ? अकांडप्रहारत्वं मृत्योः जन्मजरामरणरोगादिप्रचुरत्वं च संसारस्यालोचय? ततोमातामनुजानीहि भवप्रदीपनान्निर्गच्छंतं. अत्रांतरे दशारचक्रेण नेमिर्भणितः, कुमार! संप्रति त्वया परित्यक्तस्य यादवलोकस्य न कश्चित् त्राणमिति, ततः कंचित्कालं प्रत्यक्षस्व ? तदुपरोधशीलया वाण्या भगवता संवत्सरमेकं यावत् स्थितिरंगीकृता, दत्तं च तस्मिन्नेव सांवत्सरिकं दानं. प्रतिपूर्णे च संवत्सरे मातृपित्रादीनामापृच्छ्य श्रावणशुद्धषष्ट्यां स देवमनुष्यपर्षदापरिवृतो नगर्या निर्गत्य गतः सहस्राम्रवनोद्याने, त्रीणि वर्षशतानि गृहस्थावासे स्थित्वा षष्टभक्तेन पुरुषसहस्रेण समं तत्र निष्क्रांतस्तपःसंयमरतो विहरति. इतश्च भगवतो भ्राता रथनेमिः प्रीतिपर एकांते राजीमतोमेवमाह. सुभ्र! मा कुरु विषादं? सौभाग्यनिधि कः को | न प्रार्थयति? भगवान् पुनर्नेमिनाथो वीतरागत्वान्न करोति विषयानुबंध, ततःप्रतिपद्यख मां? सर्व ANSACTS ॥७८४॥ For Private And Personal Use Only Page #713 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटोक GE+ कालमहं त्वदाज्ञाकारी भविष्यामि. तया भणितं यद्यहं नेमिनाथेन परित्यक्ता, तथाप्यहं तं न परित्यजामि. यतोऽहं भगवत एव शिष्यिणी भविष्यामि. ततस्त्वमेनं प्रार्थनानुबंधं त्यज? ततः स कतिचिदिनानि यावन्मोनेन स्थितः. अन्यस्मिन् दिने पुनरपि तेन सा प्रार्थिता. ततस्तया तत्प्रतियोधार्थ तत्प्रत्यक्षमेव क्षीरं पीत्वा मदनफलपानेन वांत्वा, तच्च सोवर्णिककञ्चोलके क्षिप्त्वा समपनीतं रथनेमेणितं चेदं पिव? तेनोक्तं कथं वांतं पिबामि? तया भणितं त्वं किमेतज्जानासि ? स आह बालोऽप्येतजानाति. साख्यत्तर्हि नेमिनाथवांतां मां कथं त्वं पातुमिच्छसि ? इदं राजीमत्या वचः श्रस्वा स उपरतः. राजीमयपि दीक्षाभिमुखी तपोविधानैः शरीरं शोषयंती तिष्टति. अत्रांतरे चतःपं. चाशदिनपर्यंते भगवतः श्रीनेमिनाथस्य रैवतगिरिसहस्राम्रवने केवलज्ञानमुत्पन्नं. देवैः कृतं समवसरणं. तत्र समायातासु द्वादशपर्षत्सु देशना कृता. तां च श्रुत्वा बहवः प्राणिनः प्रव्रजिताः. केचिद् गणधरा जाताः, स्थापितं भगवता तीर्थ, राजीमत्यपि विविधकन्याभिः सह प्रबजिता. रथनेमिरपि विनम्तदानीमेव प्रत्रजितः राजीमती तदानीमेवमचिंतयत् , यो मया तदानी दिव्यपुरुषस्वप्नो दृष्टः 017- म॥७८५॥ 1-45 For Private And Personal Use Only Page #714 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक उत्तरा॥७८६॥ ON-CHAMPCATEGORMA-540 सोऽद्य सफलो जातः. अन्यदा राजीमती साध्वीभिः समं भगवतो वंदनाथ रैवतगिरिं गच्छंत्यकस्मान्मेघवृष्ट्याऽभ्याहता. सर्वा अपि साध्योऽन्यगुहासुनिलीनाः.राजीमत्यप्येकस्यां गुहायां प्रविष्टाऽस्ति, तत्र च पूर्व रथनेमिसाधुः प्रविष्टो परमंधकारप्रदेशे स्थितोऽयं न दृष्टस्तया. ततस्तया चीवराणि सर्वाण्यप्युत्तारितानि, एवं सा निरावरणा जाता. तस्याः शरीरशोभां दृष्ट्वा, इंद्रियाणां च दुर्दाततयाऽनादिभवाभ्यस्ततया च विषयाभिप्रायेण स परवशो जातः, तादृशो रथनेमिश्च तया दृष्टः. ततो भयभ्रांता सा सद्य आत्मानं प्रावृत्य बाहुभ्यां संगोप्य च स्थिता. तेन भणिता हे सुतनु! तावदनुरागवशेनाहमिदंशरीरमरतिपरिगतं धतुं न शहोमि. ततः कृत्वानुग्रहं प्रतिपद्यस्व मया समं विषयसेवनं? पश्चात् संजातमनःसमाधी आवां | निर्मलं तपः संयमं च चरिष्यावः. तयापि साहसमवलंब्य प्रगल्भवचनैः स भणितः, महाकुलप्रसूतस्य तव किमिदं युक्तं स्वयं प्रतिपन्नस्य व्रतस्य भंजनं? जीवितमपि सत्पुरुषास्त्यजंति, न पुनर्वतलोपं कुर्वन्ति. ततो महाभाग! मनःसमाधि कृत्वा चिंतय विपयविपाकदारुणत्वं, शीलखंडनस्य नरकादिकं ७८६॥ For Private And Personal Use Only Page #715 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥७८७ ॥ ॥ 61 www.kobatirth.org. च फलं ? न च विषयसेवनेन मनःसमाधिः, किं तु भूरितराऽरतिर्भविष्यति. विषयसेवनेन लब्धप्रसरस्य मनसः प्रकाममिच्छा वर्धते, उक्तं च-भुत्ता दिवा भोगा । सुरेसु तह य मणुपसु ॥ न य संजाया तत्ति । अतत्ति रंकस्सवि जीअस्स ॥ १ ॥ इत्यादिवाक्यैस्तयाऽनुशासितः स संबुद्धः सम्यहं प्रतिबोधितस्त्वयेति भणन्नात्मानं निंदयित्वा, राजीमतीं च भृशं स्तुत्वा स गतः साधुसभामध्ये, सापि च साध्वीसभामध्ये गतेति. अरिष्टनेमिर्भगवान् मरकतसमवणों दशधनुरुच्छ्रितदेहः शंखलांछनस्त्रीणि वर्षशतानि गृहवासे स्थितः, चतुःपंचाशदिनानि छास्थ्ये स्थितः, चतुःपंचाशदिनानि सप्तशतवर्षाणि केवलपर्यायेण विहृत्यानेकभव्यान् प्रतिबोध्य च सर्वं वर्षसहस्रायुः परिपाल्य गिरावाषाढशुद्धाष्टम्यां सिद्धिं गतः क्रमेण रथनेमिराजीमत्यावपि सिद्धिं जग्मतुः इत्यरिष्टनेमिचरित्रं. सूत्रमये लिख्यते ॥ मूलम् ॥ – सोरियपुरंमि नयरे । आसि राया महट्टिए | वसुदेवत्ति नामेणं । रायलक्खणसंजु ॥ १ ॥ व्याख्या - सौर्यपुरे नाम्नि नगरे वसुदेव इति नाम्ना राजासीत्. यद्यपि सौर्यपुरे समु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 06 सटीकं ॥७८७॥ Page #716 -------------------------------------------------------------------------- ________________ Shri Manar Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोक ॥७८८॥ Jo+MI-RECORDCREACTIONS द्रविजयप्रमुखा दश दशार्हा भ्रातरो विद्यते, तेषु दशसु लघुाता वसुदेवोऽस्ति, तथापि वसुदेवपुत्रो विष्णुरभूत् , तेन वसुदेवस्यैव वर्णनं कृतं. कीदृशो वसुदेवः? महार्द्धिकः, छत्रचामरादिविभूतियुक्तः, पुनः कीदृशः? राजलक्षणसंयुतः, हस्तपादयसेतलेषु राज्ञो लक्षणानि चक्रस्वस्तिकांकुशवज्रध्वजच्छत्रचामरादीनि, तैः सहितः, अथवौदार्यधैर्यगांभीर्यादिसहितः ॥१॥ ॥ मूलम् ॥-तस्स भज्जा दुवे आसि । रोहिणी देवई तहा ॥ ताय दोलंपि दो पुत्ता । अइहा रामकेसवा ॥२॥ व्याख्या-तस्य वसुदेवस्य द्वे भायें आस्तां, रोहिणो तथा देवको. यद्यपि वसुदेवस्य द्वासप्ततिसहस्रं दारा आसन्, तथाप्यत्रोभयोरेव कार्याद्रोहिणीदेवक्योरेव ग्रहणं कृतं. तयो रोहिणीदेवक्योयोों पुत्रावभृता. तो पुत्रौ कौ? रामकेशवी. कीदृशौ तौ? अभिष्टो मातापित्रोरधिकवल्लभी. ॥२॥ ॥मूलम् ।।-सोरियपुरंभि नयरे । आसि राया महड्डिए ॥ समुद्दविजए नामं । रायलक्खणसंजुए ॥३॥ व्याख्या-सौर्यपुरे नगरे समुद्रविजयो राजा महर्द्धिक आसीत्. कीदृशः समुद्र ॥७८८॥ For Private And Personal Use Only Page #717 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥७८९॥ - - विजयः? राजलक्षणसंयुक्तः. अत्र पुनः सौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थ. ॥ मूलम् ॥-तस्स भजा सिवानाम । तीय पुत्ते महायसे ॥ भयवं अरिट्टनेमित्ति । लोगनाहे दमीसरे ॥४॥ व्याख्या-तस्य समुद्रविजयस्य राज्ञः शिवानाम्नी भार्यासीत्. तस्याः शिवादेव्याः पको भगवानैश्वर्यधारी अरिष्टनेमिरासीत्. चतुर्दशस्वप्नदर्शनानंतरमेकमरिष्टरत्नमयं रथचक्रं सा ददर्श, तेनारिष्टनेमिरिति नाम प्रदत्तं. कथंभृतोऽरिष्टनेमिः ? महायशा महाकीर्तिः, पुनः कीदृशोऽरिष्टनेमिः? लोकनाथश्चतुर्दशरज्जुप्रमाणलोकप्रभुः पुनः कीदृशोऽरिष्टनेमिः ? दमीश्वरः, कुमारत्वेऽपि येन कंदपों जितः. तस्मादमिनां जितेंद्रियाणामीश्वरो दमीश्वरः ॥४॥ ॥ मूलम् ॥-सोरिट्टनेमिनामो उ । लक्खणस्सरसंजुओ ॥ अट्ठसहस्सलक्खणधरो। गोयमो कालगच्छवी ॥५॥व्याख्या-अथारिष्टनेमेवर्णनमाह-सोऽरिष्टनेमिनामा भगवानष्टसहस्रलक्षणधरो वर्तते, अष्टभिरधिकं सहस्रमष्टसहस्रं, लक्षणानामष्टसहस्रं लक्षणाष्टसहस्रं, तद्धरतीति लक्षणाटसहस्रधरः. अष्टसहस्रलक्षणानि धरतीति वाऽष्टसहस्रलक्षणधरः. पुनः कीदृशः? लक्षणवरसंयुतः, X ॥७८९॥ For Private And Personal Use Only Page #718 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा- ॥७९॥ -% CHARACTER लक्षणैः सहितः स्वरो लक्षणस्वरस्तेन संयुतः. स्वरस्य लक्षणानि माधुर्यलावण्याऽव्याहतगांभीर्या- || सटीक दीनि, तैः संयुतः. तीर्थंकरस्य हि अष्टाधिकसहस्रलक्षणानि शरीरे भवंति. स्वस्तिकवृषभसिंहश्रीवसशंखचक्रगजाश्वच्छत्राब्धिप्रमुखाणि लक्षणानि हस्तपादादौ भवंति. पुनः कीदृशोऽरिष्टनेमिः? गौतमो गौतमगोत्रीयः, पुनः कीदृशः? कालकच्छविः श्यामकांतिः. ॥ ५॥ ॥ मूलम् ॥-वजरिसहसंघयणे । समचउरसो झसोयरो ॥ तस्स राइमईकण्णं । भज जाचइ केसवो ॥६॥ व्याख्या-पुनः कीदृशः सः? वज्रं कीलिका, ऋषभः पट्टः, नाराच उभयपार्श्वयोर्मर्कटबंधः, एभिः संहननं शरीररचना यस्य स वज्रर्षभनाराचसंहननः. पुनः कीदृशः? समचतुरस्रः प्रथमसंस्थानवान् , यः पद्मासने स्थितः सन् चतुःषु पार्श्वेषु सदृशशरीरप्रमाणो भवति, स समच तुरस्रसंस्थानवानुच्यते. अथ तस्यारिष्टनेमिकुमारस्य केशवः कृष्णो राजीमती कन्यां भार्याय याचते. ४ कृष्णदेवो राजीमत्या जनकपाचे राजीमती कन्यां नेमिनाथस्य भार्या) याचते इति भावः ॥ ६॥ ॥७९०॥ ॥ मूलम् ॥-अह सा रायवरकन्ना । सुसीला चारुपेहिणी ॥ सवलक्खणसंपन्ना । विज्जुसो ECK 3 . For Private And Personal Use Only Page #719 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७९१ ॥ 691-9 www.kobatirth.org यामणिप्पभा ॥ ७ ॥ व्याख्या - अथानंतरं सा वरराजकन्या राजीमती कीदृशी वर्तते ? तद्वर्णनमाह - राजसु वरो राजवरः, षोडशसहस्रमुकुटबद्धभृपेषु श्रेष्ट उग्रसेनो राजा, तस्य कन्या पुत्री राजवरकन्या सा कीदृशी ? सुशीला शोभनाचारा, पुनः कीदृशी ? चारुप्रेक्षणी, चारु प्रेक्षणमवलोकनं यस्याः सा चारुप्रेक्षणी सुंदरावलोकना, सुंदरनयना वा पुनः कीदृशी ? सर्वलक्षणसंपन्ना, चतुःषष्टिकामिनीकलाकोविदा. पुनः कीदृशी ? विद्युत्सौदामिनीप्रभा, विशेषेण द्योतते इति विद्युत्, सा चासो सौदामिनी च विद्युत्सौदामिनी, तद्वत्प्रभा यस्याः सा विद्युत्सौदामिनीप्रभा, स्फुरद्विद्युत्कांतिः ॥ ७ ॥ ॥ मूलम् ॥ - अहाह जणओ तीसे । वासुदेवं महद्वियं ॥ इहागच्छउ कुमारो । जा से कन्नं दलामहं ॥ ८ ॥ व्याख्या - अथ कृष्णेन नेमिकुमारार्थं कन्याया याचनानंतरं तस्या राजीमत्या जनको महर्द्धिकं वासुदेवं कृष्णमाह, हे वासुदेव ! कुमारोऽरिष्टनेमिरिहास्मद्गृहे आगच्छतु, 'जा sar कारणेन ' से ' इति तस्मै अरिष्टनेमिकुमाराय तां राजीमतीं कन्यामहं ददामि . आसन्नक्रोष्टुकिनैमित्तिकादिष्टे लग्ने विवाहविधिनोपढौकयामि ॥ ८ ॥ For Private And Personal Use Only , Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥७९१ ॥ Page #720 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥७९२॥ xtCANCEBCALCREASICAL ॥ मूलम् ॥-सबोसहीहिं पविओ। कयकोउअमंगलो॥ दिवजुअलं परिहिओ। आहरणेहिं विभूसिओ ॥९॥ व्याख्या-अथारिष्टनेमिकुमारः क्रोष्टुक्यर्पितलग्ने सर्वाभिरौषधीभिः, जयाविजयाशल्यविशल्याऋद्धिवृध्यादिभिः स्नपितः, पुनः कृतकौतुकमंगलः, पुनः कीदृशः? परिधृतदिव्ययुगलः, परिहितं दिव्यं विवाहप्रस्तावाद्देवदूष्ययुगलं येन स परिहितदिव्ययुगलः, प्राकृतत्वाच्छब्दविपर्ययः. पुनः कीदृशः? आभरणैः कुंडलमुकुटहारादिभिर्विभूषितोऽलंकृतः॥९॥ ॥ मृलम् ॥—मत्तं च गंधहत्थिं च । वासुदेवस्स जिगं ॥ आरूढो सोहई अहियं । सिरे चूडामणि जहा ॥ १०॥ व्याख्या-च पुनररिष्टनेमिकुमारो वासुदेवस्य ज्येष्टकं मत्तं गंधहस्तिनमारूढोऽधिकं शोभते. क इव? शिरसि मस्तके चूडामणिरिव, यथा मस्तके मुकुटः शोभते, तथा नेमिः सर्वेषां यादवानां मध्ये चूडामणिसदृशो विराजते. ॥१०॥ ॥मूलम् ॥-अह उस्सिएण छत्तेण । चामराहियसोहिओ॥दसारचक्केण य सो। सवओप|रिवारिओ॥११॥ चउरिंगिणीए सेणाए। रइयाए जहक्कम ॥ तुडीयाण सन्निनाएण। दिवेणं BAKASHAADHAR CASS P॥७९२॥ For Private And Personal Use Only Page #721 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक COM ॥७९३१ 4-k - भविस्सई ॥ १९ ॥ व्याख्या-तदा नेमिकुमारः किं चिंतयतीत्याह-यदि मम विवाहादिकारणेनैते सुबहवः प्रचुरा जीवा हनिष्यंते मारयिष्यंते, तदैतद्धिंसाख्यं कर्म परलोके परभवे निःश्रेयसं कल्याणकारि न भविष्यति परलोकभीरुत्वस्यात्यंतमभ्यस्ततयैवमभिधानं, अन्यथा भगवतश्चरमदेहत्वादतिशयज्ञानत्वाच्च कुत एवंविधा चिंतेत भावः ॥ १९ ॥ ॥ मूलम् ।।-सो कुंडलाण जुअलं । सुत्तगं च महाजसो ॥ आभरणाणि य सवाणि । सारहिस्स पणाभए ॥ २० ॥ व्याख्या-स नेमिकुमारो महायशाः, नेमिनाथस्याभिप्रायात् सर्वेषु जीवेषु बंधनेभ्यो मुक्तेषु सत्सु सर्वाण्याभरणानि सारथये प्रणामयति ददाति. कानि तान्याभरणानि? कुंडलानां युगलं, पुनः सूत्रकं कटीदवरकं, चकारादाभरणशब्देन हारादोनि सर्वांगोपांगभूषणानि सारथेर्ददौ. ॥ २०॥ ॥ मूलम् ॥-मणपरिणामे य कए । देवा य जहोइयं समोइन्ना ॥ सबढीए सपरिसा। नि&| खमणं तस्स काउं जे ॥ २१ व्याख्या-तस्मिन्नेमिकुमारे मनःपरिणामे चित्ताभिप्राये दीक्षां प्रति-टू 2-1 HORECAROOPERCO50 RLOCIET--50 For Private And Personal Use Only Page #722 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा- इणमववी ॥१४॥ युग्मं ॥ व्याख्या-अथानंतरं स नेमिकुमारः सारथिमिदमब्रवीत्, किं कृत्वा? तत्र || सटार्क ॥७९४॥ विवाहमंडपासन्ने निर्यन्नधिगच्छन् भयद्वतान् भयव्याकुलान् प्राणान् जीवान स्थलचरान मृगश शकशृकरतित्तिरलावकादीन् मांसाथ भक्षितव्यान् 'पासित्ता' इति विचार्य दृष्ट्वा तादृशान् हृदि निधाय, कथंभूतान् प्राणान् ? वाटकर्भित्तिभिः कंटकवाटिकादिभिर्वा निरुद्धानतिशयेन यंत्रितान्, पुनः पंजरैलोहवंशशलाकादिविनिर्मितेः पक्षिनियंत्रणस्थानः संनिरुद्धान् , अत एव सुदुःखितान्. पुनः कीदृशान् ? जीवितांतं संप्राप्तान्, ते प्राणिन एवं जानंत्यस्माकं मरणमागतं, कुतोऽस्माकं जीवितमिति मरणदशां संप्राप्तान्. कीडशो नेमिकुमारः? महाप्राज्ञो महाबुद्धिसहितः, अर्थाद् ज्ञानत्रयेण विस्तीर्णबुद्धिरित्यर्थः ॥१५॥ ॥ मूलम् ॥–कस्स अट्ठा इमे पाणा । एते सवे सुहेसिणो ॥ वाडेहिं पंजरेहिं च । संनिरुद्धा 8| य अच्छिहि ॥१६॥ व्याख्या-सारथिं किमब्रवीदित्याह-हे सारथे! इमे प्रत्यक्षं दृश्यमानाः सर्वे |8७९॥ प्राणा वाटकैश्च पुनः पंजरैः संनिरुद्धा अत्तंयं नियंत्रिताः कस्यार्थं कस्य हेतोः? ' अच्छिहि' इति For Private And Personal Use Only Page #723 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७९५ ॥ t www.kobatirth.org तिष्टंति कीदृशा इमे प्राणाः ? सुखार्थिनः सर्वे संसारिणो जीवाः सुखार्थिनः संति, किमर्थं दुःखिनः क्रियते ? भगवान् जानन्नपि जीवदयाप्रकटीकरणार्थं सारथिं पप्रच्छेति भावः ॥ १६ ॥ स्वा ॥ मूलम् ॥ अह सारही तओ भणइ । एए भद्दा उ पाणिणो ॥ तुजं विवाहकजंमि । भोयावेउं बहुं जणं ॥ १७ ॥ व्याख्या - अथ नेमिकुमारवाक्यश्रवणानंतरं ततः सारथिर्भणति, मिन्नेते भद्राः प्राणिनो युष्माकं विवाहकार्ये बहुजनान् यादवलोकान् भोजयितुमेकत्र मेलिताः संति. ॥ मूलम् ॥ - सोऊण तस्स वयणं । बहुपाणिविणासणं ॥ चिंतेइ से महापन्ने । साणुको जिए हिओ ॥ १८ ॥ व्याख्या से इति स नेमिकुमारस्तस्य सारथेर्वचनं श्रुत्वा चिंतयति. कीदृशः सः ? महाप्राज्ञो महाबुद्धिमान्, पुनः कीदृशः सः ? जीवे हितो जीवविषये हितेप्सुः पुनः कीदृशः ? सानुक्रोशः, सह अनुक्रोशेन वर्तते इति सानुक्रोशः सदयः, अथवा जीवे हि निश्चयेन सानुक्रोशः सकरुणः, तु शब्दः पादपूरणे. कीदृशं सारथेर्वचनं? बहुप्राणिविनाशनं बहुजीवानां विघातकारकं ॥ ॥ मूलम् ॥ - जइ मज्झ कारणा एए। हन्नंते सुबहुजिया ॥ न मे एयं तु निस्सेयं । परलोए For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥७९५ ॥ Page #724 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा-10 गयणं फुसा ॥ १२ ॥ एयारिसीए इडीए । जुईए उत्तमाइय ॥ नियगाओ भवणाओ। णिज्जाओ || सटोर्क वहिपुड़वो ॥ १३॥ तिमृभिः कुलकं ॥ व्याख्या-अथानंतरं वृष्णिपुड़वो नेमिकुमारो निजकाद्भव॥७९६॥ नात्स्वकीयगृहादेताश्या समीपतरवर्तिन्या ऋध्या, पुनरुत्तमया प्रधानया ग्रुत्या दीप्त्या पाणिग्रहणाय निर्गतः, उग्रसेनगृहंप्रति स्वमंदिरान्निःसृत इत्यर्थः. कीदृश्या ऋध्ध्या? तां ऋद्धिपद्धतिमाहस नेमिकुमार उच्छ्रितेनोच्चैः कृतेन छत्रेण मेघाडंबरछत्रेण, च पुनश्चामराभ्यामुभयपार्श्वयो/ज्यमानः शोभितः, पुनः स नेमिकुमारो दशार्हचक्रेण यादवसमूहेन सर्वतः परिवृतः ॥ ११ ॥ पुनः कीदृशः? चतुरंगिण्या सेनया परिवृतः, पुनः कीदृशः? त्रुटितानां तूर्याणां भेरिमृदंगपटहकरतलतालादीनां , दिव्येन देवयोग्येन सन्निनादेन सम्यक्शब्देन सहितः. कीदृशेन तुर्याणां निनादेन ? गगनस्पृशा, | गगनं स्पृशतीति गगनस्पृक्, तेनाकाशव्यापिना. ॥ १३ ॥ ॥ मूलम् ॥-अह सो तत्थ निजंते । दिस्स पाणे भयदए ॥ वाडेहिं पंजरेहिं च । संनि ॥७९६॥ | रुद्धे सुदुक्खिए ॥ १४ ॥ जीवियंतं तु संपत्ते । मंसट्टा भक्खियवए ॥ पासित्ता से महापन्ने । सारहिं For Private And Personal Use Only Page #725 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie सटोक कृते सति, लोकांतिकदेववचनात्सांवत्सरिकदाने दत्ते सति, देवाश्चतुर्विधा यथोचितं यथायोग्यं सर्वउत्तरा • समवतीर्णास्तत्रागताः. किं कर्तुं? तस्य भगवतो नेमिकुमारस्य निःक्रमणमहोत्सवं दीक्षामहि॥७९७॥ मानं कर्त. जेशब्दः पादपरणे. कीदृशा देवाः? सपरिषदः, सह तिसृभिः परिषद्भिर्वर्तते इति सपरि पदः परीषत्सहिता इत्यर्थः ॥ २१ ॥ ॥मलम् ॥-देवमणुस्सपरिवुडो । सिवियारयणं तओ समारूढो ॥ निक्खमिय बारगाओ। रेवयंमि ठिओ भयवं ॥ २२ ॥ व्याख्या-ततोऽनंतरं नेमिकुमारो भगवान् ज्ञानवान् दीक्षावसरज्ञो - देवमनुष्यैः परिवृतो देवमनुष्यपरिवृतः शिबिकारत्नमुत्तरकुरुनामकं समारूढो द्वारिकापुरितो निःक्रम्य निःसृत्य रेवते रैवताचले स्थितः. ॥ २२ ॥ ॥मूलम् ॥-उजाणे संपत्तो। उइन्नो उत्तमाओ सीयाओ ॥ साहस्सीए परिखुडो। अह निट्र क्खमईहिं चित्ताहिं ॥ २३ ॥ व्याख्या-तत्र रेवताचले उद्याने सहस्राम्रनाम्नि वने संप्राप्तः. पुनरु- तमायाः प्रधानायाः शिबिकाया उत्तीर्णः, सहस्रेण परिवृतः प्रधानपुरुषसहस्रेण संयुतः सन्, अथ 14--05-NCR559 ७९७॥ For Private And Personal Use Only Page #726 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ७९८ ॥ www.kobatirth.org चित्रायां चित्रानक्षत्रे निःक्रामति, दीक्षां गृह्णाति, पंचमहाव्रतोच्चारणं करोति. ॥ २३ ॥ ॥ मूलम् ॥ - अह सो सुगंधगंधिए । तुरियं मउयकुंचिए ॥ सयमेव लुंबई केसे | पंचमुट्टीहिं समाहिए ॥ २४ ॥ व्याख्या -अथ पंचमहात्रतोच्चारणानंतरं स नेमिनाथः स्वयमेवात्मनैव त्वरितं केशान् पंचमुष्टिभिः कृत्वा लुंचते. कीदृशः सन् ? समाहितो ज्ञानदर्शनचारित्ररूपसमाधियुक्तः सन्. कीदृशान् केशान् ? सुगंधगंधिकान् स्वभावतः सुरभिगंधान् पुनः कीदृशान् ? मृदुककुंचितान्, मृदुकाश्च ते कुंचिताश्च मृदुककुंचितास्तान् सुकुमालान् अकुटिलान्. ॥ २४ ॥ ॥ मूलम् ॥ वासुदेवो य तं भणइ । लुत्तकेसं जिइंदियं ॥ इच्छियमणोरहे तुरियं । पावेसू तं दमीसर ॥ २५ ॥ व्याख्या- तदा वासुदेवः कृष्णः, चकारात् समुद्रविजयादिनृपगणोऽपि तं नेमिनाथं जितेंद्रियं पुनर्लसकेशं कृतलोचमिति वचनं भणति इत्याशीर्वादवाक्यं ददाति भो दमीश्वर ! दमिनां जितेंद्रियाणामीश्वरो दमीश्वरः, तत्संबोधनं हे दमीश्वर ! यतीश्वर ! ईप्सितं वांछितं मनोरथं त्वरितं शीघ्रं तमिति त्वं प्राप्नुहि ? ॥ २५ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोके ॥ ७९८ ॥ Page #727 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा ॥७९९॥ RECORDCCIANSRCH ॥ मूलम् ॥-नाणेण दंसणेणं । चरित्तेणं तहेव य ॥ खंतीए मुत्तीए चेव । वडमाणो भवाहि य ॥ २६ ॥ व्याख्या-पुनराशीर्वचनमाह-पुनहें स्वामिंस्त्वं ज्ञानेन दर्शनेन तथैव चारित्रेण, च पुनः क्षांत्या क्षमया, च पुनर्मुक्त्या निर्लोभत्वेन वर्धमानो 'भवाहि' इति भव? ॥२६॥ ॥ मूलम् ॥–एवं ते रामकेसवा । दसारा य बहूजणा ॥ अरिहनेमिं वंदित्ता। अइगया बारगापुरिं ॥ २७ ॥ व्याख्या-एवममुना प्रकारेण रामकेशवौ, च पुनर्दशापि दशार्हाः, च पुनर्बहवोऽन्ये जनाश्चत्वारो वर्णा अरिष्टनेमि स्वामिनं वंदित्वा स्तुत्वा नत्वा च द्वारिकापुरीमतिगताः प्रविष्टाः. ॥मूलम् ॥-सोऊण रायकन्ना । पवजं सा जिणस्स उ॥ नीहासा य निराणंदा । सोगेण य समुच्छया ॥ २८॥ व्याख्या-सा राजवरकन्योग्रसेननृपपुत्री राजीमती शोकेन समुच्छया समवस्मृताऽवष्टब्धा व्याप्तामृदित्यर्थः. किं कृत्वा? जिनस्य नेमिनाथस्य प्रवज्यां दीक्षां श्रुत्वा. कथंभूता सा? निर्हासा निर्गतो हासो यस्याःसा निर्हासा हास्यरहिता. पुनः कीदृशासा? निरानंदा आनंदरहिता. ॥ मूलम् ॥-राईमई विचिंतेइ । धिगत्थु मम जीवियं ॥ जाहं तेणं परिचत्ता । सेयं पवइउं MADARASHALATHER.SHESAR ॥७९९॥ For Private And Personal Use Only Page #728 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥८०० AAAAAA54415 मम ॥ २९ ॥ व्याख्या-सा राजीमती मनसि विचिंतयति, मम जीवितं धिगस्तु.याहं तेन नेमिना- सटोकं थेन परित्यक्ता, अतो मम प्रबजितुं दीक्षां गृहीतुं श्रेयः, न तु गृहे स्थातुं श्रेय इति भावः ॥ २९ ॥ ॥ मूलम् ॥-अह सा भमरसन्निभे। कुच्चफणगसाहिए ॥ सयमेव लुचई केसे । धिइमंता ववस्सिया ॥ ३० ॥ व्याख्या-अथानंतरं सा राजीमती स्वयमेव केशान् लुंचति. कथंभूता सा? धृतिमती धैर्ययुक्ता, पुनः कथंभूता? व्यवसिता निश्चला, धर्म कर्तुं स्थिरा. कीदृशान् केशान् ? 'कुच्चफणगपसाहिए' कूर्चफनकप्रसाधितान कूर्चा गूढकेशोन्मोचको वंशशलाकारचितः केशसंस्कर| णोपकरणविशेषः, फनको गजदंतकाष्टमयः कंकतकः, कूर्चश्च फनकश्च कूर्चफनको, ताभ्यां प्रसाधिताः संस्कृताः कूर्चफनकप्रसाधितारतान्. पुनः कीदृशान् ? भ्रमरसन्निभान् भ्रमरवच्छ्यामान्. ॥ ३०॥ ॥ मूलम् ॥-वासुदेवो य तं भणई । लुत्तकेसं जिइंदियं ॥संसारसागरं घोरं । तर कन्ने लहुं लह ॥ ३१ ॥ व्याख्या-च पुनस्तदा वासुदेवः श्रीकृष्णस्तां राजीमती कन्यां भणति, आशीर्वाद प|mcoom ठति. हे कन्ये! हे राजीमति! घोरं रौद्रं संसारसमुद्रं लघु लघु त्वरितं त्वरितं तर? संसारसमुद्रस्य For Private And Personal Use Only Page #729 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा ८०१॥ पारं कुरु ? लघु लघु इति संभ्रमे आदरे द्विर्वचनं. कीदृशीं राजीमतीं? लुप्तकेशां कृतलोचां, पुनः की सटीक | दृशीं? जितेन्द्रियां साध्वीमित्यर्थः ॥ ३१॥ ॥ मूलम् ।।-सा पवइया संती । पवावेसी तहिं बहुं ॥सयणं परियणं चेव । सीलवंता बहु-४ स्सुया ॥ ३२ ॥ व्याख्या-सा राजीमती प्रजिता सती गृहीतदीक्षा सती, तत्र द्वारिकायां बहन स्वज्ञातीन स्त्रीजनान्, च पुनः परिजनान दास्यादिस्त्रीजनान् प्रावाजयत् , स्वसार्थेऽपरानपि दारान् प्रवाजयामासेत्यर्थः कीदृशी सा? शीलवती, पुनः कीदृशी? बहुश्रुता प्रचुरकृतज्ञानाभ्यासा. ॥ ३२॥ ॥ मूलम् ॥-गिरिं रेवइयं जंती । वासेणुल्ला उ अंतरा ॥ वासंते अंधयारंमि। अंतो लयणस्स सा ठिया ॥ ३३ ॥ व्याख्या-सा राजीमत्येकदा स्वामिवंदनाथ रैवतकं गिरि गिरनारपर्वतं यांती लयनस्य गिरिगुहागृहस्यांतर्मध्ये स्थिता. क्व सति ? वर्षति मेघंधकारे सति, मेघांधकारेण दृक्| प्रचारे निरुद्धे सति. कीदृशी सा? अंतरा अर्धमार्गे वासेणेति वर्षाभिरुल्लागर्दी क्लिन्नसर्वचीवरा.॥३३॥ | dileo१॥ ॥ मूलम् ॥-चीवराणि विसारंती। जहाजाइत्ति पासिया ॥ रहनेमी भग्गचित्तो । पच्छा 4-CL4-A53453 For Private And Personal Use Only Page #730 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा R सटार्क ॥ ८०२ ॥ -5 % AMACHAR E दिहो तीइवि ॥ ३४ ॥ व्याख्या-रथनेमिर्भग्नचित्तोऽभूत्, संयमाञ्चलितमना अभूत. किं कृत्वा ? चीवराणि सामा॑णि शरीरादुत्तार्य विस्तारयंती यथाजातामित्येवंरूपां निर्वस्त्रां तां राजीमतीं दृष्ट्वा, तया राजीमत्यापि स रथनेमिश्चलचित्तः पश्चाद् दृष्टः. पूर्वमंधकारे सति न दृष्टः, अन्यथा यदि पूर्व दृष्टोभविष्यत्, तदैकाकिनी तत्र न प्राविक्षदिति भावः ॥ ३४॥ ॥ मूलम् ॥-भीया य सा तहिं दटुं। एगंते संजयं सयं ॥ वाहाहिं काउं संगोफं। वेवमाणी निसीयई ॥३५॥व्याख्या-सा राजीमती स्वयं तदैकांते गुहायां रथनेमि संयतं साधं दृष्ट्वा भीता, कदाचिदयं मम शीलभंगं कुर्यादिति विचार्य शीलभंगभयाद्वेपमाना कंपमाना सती निषीदति, तदाश्लेष्मपरिहारार्थ भूमावुपविशति. किं कृत्वा? बाहभ्यां द्वाभ्यां भुजाभ्यां संगोफ परस्परवाइसंगुंफनं स्तनोपरि मर्कटबंधं कृत्वा. ॥ ३५॥ ॥ मूलम् ॥-अह सोवि य रायपुत्तो। समुद्दविजयंगओ ॥ भीयं पवेईयं दद्वं । इमं वकमु | हरे ॥ ३६ ॥ व्याख्या-अथानंतरं सोऽपि राजपुत्रः समुद्रविजयांगजो रथनेमिर्मीतां प्रवेपितां कंप 5 % |८०२॥ For Private And Personal Use Only Page #731 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie सटीक २. उत्तरा-8 मानां राजीमती साची दृष्ट्वा इदं वाक्यमुदाहरत्. ॥ ३६॥ ॥ मूलम् ।।—रहनेमो अहं भद्दे । सुरुवे चारुभासिणि ॥ ममं भयाहि सुतणू । न ते पीला ॥८०३॥ भविस्सइ ॥ ३७॥ व्याख्या-किं वाक्यमुवाचेत्याह-हे भद्रे! हे कल्याणि! अहं रथनेमिरस्मि, मामन्यं कपि मा जानीहि ? हे सुरूपे! सुंदराकारे! हे चारुभाषिणि ! हे मधुरवचने! हे सुतनु शो. भनशरीरे! कोमलगात्रि! त्वं मां भजख? भर्तृत्वेनांगीकुरु? ते तव पीडा दुःखं न भविष्यति, मया सह विषयसुखं भुंक्ष्व ? ॥ ३७ ॥ ॥मूलम् ॥-एहि ता भुंजिमो भोए । माणुस्सं खु सुदुल्लहं ॥ भुत्तभोए तओ पच्छा । जिणमग्ग चरिस्लमो ॥ ३८ ॥ व्याख्या-हे राजीमति ! एहि मम समीपे आगच्छ ? तावदावां विषयं भुंजीवहि. हे प्रिये! खु इति निश्चयेन मानुष्यं मनुष्यस्य जन्म सुदुर्लभं वर्तते. ततोऽनंतरमावां भुक्तभोगी भूत्वा पश्चाग्जिनमार्ग जिनोक्तधर्म चारित्रधर्म मोक्षमार्ग चरिष्यावः. पूर्व हि यदा भोगसुखं भुज्यते, ततश्च दीक्षा गृह्यते, तदा भुक्तभोगत्वेन पुनभोंगसुखेषु मनो न स्यात. तस्मात्पूर्वम COUNRENCE A1-%C4OCA-Check ८०३॥ For Private And Personal Use Only Page #732 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥८०४॥ धुना यथेच्छं भोगसुखं भोक्तव्यमिति भावः ॥ ३८॥ ॥ मूलम् ॥-दळूण रहनेमि तं । भग्गजोयं पराइयं ॥राइमई असंभंता । अप्पाण संवरे तहिं॥ ३९ ॥ व्याख्या-तदा राजीमत्यसंभ्रांता सती, निर्भया सती, तया ज्ञातमहं बलात्कारेणापि शीलं रक्षयिष्यामीति निश्चित्याऽत्रस्तासत्यात्मानं शरीरं वस्त्रैः संवृणोत्याच्छादयति, गुहामध्यमेव स्थिता सतोति शेषः. किं कृत्वा ? रथनेमि भग्नयोगं दृष्ट्वा, भग्नो नष्टो योगः संयमोत्साहो यस्य स भग्नयोगस्तं पराजितं स्त्रीपरीषहेण पराभृतं रथनेमि ज्ञात्वा. ॥ ३९ ॥ ॥ मूलम् ॥-अह सा रायवरकन्ना । सुटिया नियमवए ॥ जाई कुलं च सीलं च । रक्खमाणी तवं वए ॥४०॥ व्याख्या-अथानंतरं भग्नयोगस्य रथनेमेर्दर्शनानंतरं सा राजवरकन्या राजीमती | साध्वी तदा वदति, कोदशी सा ? नियमव्रते सुस्थिता, नियमे शौचसंतोषस्वाध्यायतपोलक्षणे स्थिरा. तथा व्रते पंचमहावतलक्षणे स्थिरा. पुनः सा किं कुर्वाणा? जातिकुलं शीलं तपश्च प्रति संरक्षमाणा. तत्र मातुवंशो जातिः, पितुर्वशः कुलमुच्यते, तयोरुभयोरपि नैर्मल्यं विदधतीत्यर्थः ॥४०॥ A5%-4000 ॥८०४॥ For Private And Personal Use Only Page #733 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ८०५ ॥ www.kobatirth.org ॥ मूलम् ॥ – जइसि रूवेण वेसमणो । ललिएणं नलकूबरो ॥ तहावि ते न इच्छामि । - इस सखं पुरंदरो ॥ ४१ ॥ व्याख्या - भो रथनेमे ! यदि त्वं रूपेण वैश्रमणो धनदोऽसि, यदि पुनर्ललितेन मनोहरलावण्यविलासेन नलकूबरो देवविशेषोऽसि, पुनर्यदि हे रथनेमे ! त्वं साक्षात्प्रत्यक्षं पुरंदरोऽसि, इंद्रावतारोऽसि, तथाप्यहं त्वां नेच्छामि, भोगार्थ नाभिलषामि. ॥ ४१ ॥ ॥ मूलम् ॥ पक्खंदे जलियं जोई । धूमकेउं दुरासयं ॥ ने इच्छंति वंतयं भोक्तुं । कुले जाया अगंधणे ॥ ४२ ॥ व्याख्या - हे रथनेमे ! अगंधने कुले जाता उत्पन्नाः, अर्थादगंधकुलोत्पन्नाः सर्पा वातं विषं भोक्तुं, पुनः पश्चाद् गृहीतुं नेच्छति न वांछन्ति ज्वलभ्धूमकेतोरग्नेज्योंतिज्वलां प्रस्कंदे| दिति प्रस्कंदेयुः, प्राकृतत्वाद्बहुवचने एकवचनं. अगंधनजातीयाः सर्पा ज्वलदग्निज्वालां प्रविशेयुः, न तृगणं विषं पश्चाद् गृह्णन्ति कीदृशं धूमकेतोज्योंतिः ? दुरासदं दुस्सहमित्यर्थः ॥ ४२ ॥ ॥ मूलम् ॥ धिगत्थु ते जसोकामी । जो तं जीवियकारणा ॥ वंतं इच्छसि आवेउं । सेयं ते मरणं भवे ॥ ४३ व्याख्या - हे अयशःकामिन्! हे अकीर्तिवांछक ! अथवा हे अयशः ! अकीर्ते ! ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir * क क % न सटीक ॥। ८०५ ॥ Page #734 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥८०६॥ हे कामिन् ! त्वां धिगस्तु. तव जीवितव्यं धिगित्यर्थः, यस्त्वमसंयमजीवितव्यकारणाद्वांतं वदनान्निः सटार्क मृतमाहारं पुनरापातुं भोक्तुमिच्छसि, दीक्षां गृहीत्वा भोगांस्त्यक्त्वा पुनभोंगान् भोक्तुमिच्छसि. अतः कारणात्ते तवाऽस्मादसंयमजीवितव्यात् पंडितमरणेन मरणं श्रेयः कल्याणकारकं भवेत्, न पुनस्तव भोगाभिलाषः श्रेयस्कर इति भावः ॥ ४३ ॥ ॥ मूलम् ॥-अहं च भोगरायस्स । तं चासि अंधवण्हिणो॥मा कुले गंधणा होमो। संजमे निहुओ चर ॥ ४४ ॥ व्याख्या-राजीमती वदति, हे रथनेमे ! अहं भोगराजस्योग्रसेनभूपस्य पु| व्यस्मि, च पुनस्त्वमंधकवृष्णेः समुद्रविजयस्य पुत्रोऽसि, तस्मादावां गंधनौ गंधनकुलोत्पन्नौ सौ मा-18 ऽभूवमभवाव. यतो हि गंधनकुलोत्पन्नः सों वांतं विषं पश्चाद् गृह्णाति, तद्वदावाभ्यां वांता भोगाः पुनर्न वांछनीयाः, यतो हि सर्पा द्विविधाः, अगंधनकुलोद्भवा गंधनकुलोद्भवाश्च. यदा हि कस्यचित्पुरुषस्य सर्पो लगति, तदा मंत्रवादिनोऽग्निं ज्वालयित्वा मंत्रेण सर्पानाकर्षन्ति, तत्र च गंधनकुलो P॥८०६॥ द्भवाः स्वविषं पश्चाद गृह्णन्ति, अगंधनकुलोद्भवास्त्वग्नौ ज्वलंति, न पुनर्वांतं विषं पश्चाद् गृह्णति, त For Private And Personal Use Only Page #735 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा ८०७॥ COLUSICALCORRENC3%-15 स्मादावामगंधनकुलोत्पन्नसर्पतुल्यौ भवाव इति भावः. तस्मात्त्वमिदानी संयमे चारित्रे निभृतो नि सटीक श्चलः सन् चर? साधुमार्गे विचरेत्यर्थः ॥४४॥ ॥ मूलम् ॥-जइ तं काहिसि भावं । जा जा दिच्छसि नारीओ॥ वायाविद्धोव हढो। अट्टिअप्पा भविस्ससि ॥४५॥ व्याख्या-हे मुने! यदि स्वं भावं भोगाभिलाषं करिष्यसि, यां यां नारी द्रक्ष्यसि, अर्थाद्यां यां सुरूपां नारी दृष्ट्वा भोगाभिलाषं करिष्यसि, तदा त्वमस्थिरात्माऽस्थिरचित्तो | भविष्यसि. क इव? वाताविद्धो हठ इव. हठो वनस्पतिविशेषः शेवालः, यथा पानीयोपरि शेवालो वातेन प्रेरितोऽस्थिरो भवति, तथा त्वमप्यतिरूपवती कामिनों दृष्ट्वा कामाभिलाषी सन्नस्थिरचित्तो। भविष्यसि. ॥४५॥ ॥मलम् ॥-गोवालो भंडपालो वा । जहा तद्दवनिस्सरो॥ एवं अणिस्सरो तंपि । सामन्नस्स भविस्ससि ॥४६॥ व्याख्या-हे मुने! तथा त्वमपि श्रामण्यस्य साधुधर्मस्यानीश्वरो भविष्यसि, im८०७॥ भोगाभिलाषकरणेन संयमफलस्याऽभोक्ता भविष्यसि. क इव? गोपाल इव, वाऽथवा भांडपाल इव. MCOLOGICAL- HS For Private And Personal Use Only Page #736 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटांक उत्तरा- | गाः पालयतीति गोपालो गोरक्षकः, उदरपूरणार्थं परकीयगोचारकः. पुनभांडानि परकीयक्रयाणक वस्तूनि भाटकादिना पालयतीति भांडपालकः, गोपालो गवां स्वामी न भवति, तद्रक्षणादुदरपूर्ति॥८०८॥ मात्रफलभाक् स्यात्, न तु गवां स्वामित्वफलभाक्. तथा पुनभांडपालः क्रयाणकाधिपेन क्रयाणकरक्षार्थ रक्षितः पुरुषः क्रयाणकानामीश्वरत्वफलभाग् न भवति, उदरपूर्तिमात्रफलभागेद भवति. ईश्वरत्वफलभाक् त्वपर एव. तथा त्वमपि श्रामण्यवेषधारकत्वेन द्रव्यधर्मपालकत्वादुदरपूर्तिफलPभाग् वर्तसे, न तु भावधर्मफलस्य मोक्षस्येश्वरो भविष्यसीति भावः ॥ ४६॥ ॥ मूलम् ॥-कोहं माणं निगिह्नित्ता। मायं लोभं च सवसो ॥ इंदियाई वसे काउं! अप्पाणं उवसंहरे ॥४७॥ तीसे सो वयणं सुच्चा। संजयाए सुभासियं ॥ अंकुसेण जहा नागो । धम्मे संपडिवाइओ ॥४८॥ युग्मं ॥ व्याख्या-स रथनेमिरिन्द्रियाणि वशीकृत्यात्मानमुपसंहरति स्थिरं करोति, विषयेभ्यो निवारयति. किं कृत्वा? क्रोधं मानं मायां च पुनः सर्वथा लोभं निगृह्याऽत्यंत जित्वा. एवं रथनेमिरात्मानं धर्मे दृढं चकार. एतदेवोक्तं दृष्टांतेन दृढयति-तस्या राजीमत्याः संय K-Saxe I૮૦૮ For Private And Personal Use Only Page #737 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ८०९ ॥ www.kobatirth.org त्याः साध्व्याः सुभाषितेन स रथनेमिः पूर्वं धर्माद् भ्रष्टो धमें संप्रतिपातितो धम्यें मार्गे स्थापितः. केन क इव ? अंकुशेन नाग इव, यथां कुशेन नागो हस्ती मार्गाद् भ्रष्टो मार्गे स्थाप्यते, तथा रथनेमिरपि. ॥ मूलम् ॥-मणगुत्तो वयगुत्तो । कायगुत्तो जिइंदिओ || सामन्नं निच्चलं फासे । जावज्जीवं दढव्वए ॥ ४९ ॥ व्याख्या - यदा स साधुमार्गे स्थिरोऽभूत्तदा कीदृशोऽभूदित्याह - मनसा गुप्तो मनोगुप्तः, तथा वचसा गुप्तो वचोगुप्तो गुप्तवाक्. तथा पुनः कायेन गुप्तः कायगुप्तो गुप्तकाय:, इति गुप्तित्रयमहितः पुनः कीदृशः ? जितेंद्रियो वशीकृतेंद्रियः, एतादृशो रथनेमिर्यावज्जीवं दृढव्रतः सन् श्रामण्यं चारित्रधर्मं निश्चलं यथास्यात्तथा स्पृशति, सम्यक् क्रियानुष्ठानेन पालयति. ॥ ४९ ॥ ॥ मूलम् ॥ उग्गं तवं चरित्ताणं । जाया दुन्निवि केवली ॥ सवं कम्मं खवित्ताणं । सिद्धिं पत्ता अणुत्तरं ॥ ५० ॥ व्याख्या - अनुक्रमेण तौ द्वावपि राजीमतीरथनेमी केवलिनौ जातो. किं कृत्वा ? उग्रमन्यैः कर्तुमशक्यं तपश्चरित्वा तपः कृत्वा, अनुक्रमेण च सर्वाणि कर्माणि क्षपयित्वा, पुनस्तावनुत्तरां सर्वोत्कृष्टां सिद्धिं मोक्षगतिं प्राप्तौ ॥ ५० ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir * % ন জ सटीकं ॥ ८०९ ॥ Page #738 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा १८१०॥ BOOR COLOROSCOCAL ॥ मूलम् ॥-एवं करंति संबुद्धा । पंडिया पवियक्खणा ॥ विणियति भोगेसु । जहा से || सटीक पुरिसुत्तमुत्तिबेमि ॥ ५१ ॥ व्याख्या-पंडितास्तत्वमतियुक्ताः, प्रकर्षेण विचक्षणा विवेकिनः पुरुषाः प्रतिबुद्धाः संतः एवं कुर्वति, किं कुर्वतीत्याह-भोगेभ्यो विशेषेण निवर्तते, कथंचिञ्चेतसि विकारे समुत्पनेऽपि पुनः कस्यचिद्धर्मात्मनः पुरुषस्य धर्मोपदेशधारणेन चित्तं निरंध्य भोगेभ्यो निवर्तते. कर इव? यथा स रथनेमिः पुरुषोत्तमः पूर्व चंचलचित्तो भूत्वा पुनर्धमोपदेशाद्धमें स्थिरचित्तो बभूव. तथान्यैरपि निश्चलचित्तैभवितव्यमिति, न तु चंचलचित्तेन भाव्यमित्यहं ब्रवीमीति श्रीसुधर्मास्वामी जंबूस्वामिनमाह-हे जंबू! अहं भगवद्वचसेति ब्रवीमि. ॥ ५१ ॥ इति रथनेमीयं द्वाविंशतितममध्ययनं संपूर्णं. २२. इतिश्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकोर्तिगणिशिष्यलक्ष्मीवल्लभगणि विरचितायां द्वाविंशतितमस्याध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु । on८१०॥ For Private And Personal Use Only Page #739 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८११॥ OLERA 1. ॥ अथ त्रयोविंशतितममध्ययनं प्रारभ्यते ॥ द्वाविंशतितमेऽध्ययने उत्पन्नविश्रोतसि केनापि रथनेमिवद्रतिश्चरणे विधेयेति कथितं. अथ त्रयोविंशतितमेऽध्ययने ज्ञानिना परेषामपि चित्ते संशयं ज्ञात्वा संशयो दुरीकर्तव्यः केशिगौतमवदित्याह-जिणे पासित्ति नामेणं' इत्यस्यां गाथायां कथितोऽयं पार्श्वनामा तीर्थकरः, कस्मिन सोचानेन तीर्थकरनामकर्म निबद्धमिति सकौतुकश्रोतृवैराग्योत्पादनाथ पार्श्वनाथचरित्रमच्यते व जंबदीपे भरते क्षेत्रे पोतनपुरे नगरेऽरविंदो नाम राजा, तस्य विश्वभूतिर्नामा पुरोहितः । स श्रावकोऽस्ति, तस्य द्वौ पुत्रौ, कमठो मरुभूतिश्च. तयोः क्रमेण भार्या वरुणा वसंधरा च. तयोः कमठमरुभूत्योः शिरसि गृहकार्यभारं विन्यस्य खयं धर्म कुर्वाणः क्रमेण कालं कृत्वा विश्वभूतिर्देव-18 हो गतः तडार्याऽनद्धरी विशेषतपःकरणेन शोषितशरीरा मृता. कमठोऽपि कृतमातृपितप्रेतकार्यः &ा पुरोहितो जातः, मरुभूतिरपि प्रायो ब्रह्मचारिकृत्योद्यतः संपन्नः तस्य भार्या मनोहरा, तस्याश्च यो-18 HCOOK.CON NCHD-5 ॥८११॥ For Private And Personal Use Only Page #740 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ८१२॥ HINCORAKAAॐ15% | वनोद्भेदं दृष्ट्वा कमठस्य चित्तं चलितं, तां सविकारलोचनाभ्यां स पश्यति. सापि कामविरहमसहंती| || सटीक तं सविकारं पश्यति. उभयोर्भशं रंगोल्लासेऽनाचारप्रवृत्तिर्जाता, मरुभूतिनापि सामान्यतो ज्ञाता.विशेषज्ञानाय तस्याः कमठस्य च पुरोऽहं ग्रामांतरं यास्यामीत्युक्त्वा निजमंदिराबहिर्गत्वा संन्यासमये का| पंटिकरूपं कृत्वा स्वरभेदेन कमठप्रत्येवं बभाण. हे महानुभाव! निराधारस्य मम शीतत्राणाय किंचिन्निवासस्थानं देहि ? अविज्ञातपरमार्थेन कमठेन भणितमहो! कार्पटिक ! अत्र चतुर्हस्तमध्ये स्वच्छंदं निवस? ततस्तत्र रात्री स्थितो मरुभूतिस्तयोः सर्वमनाचारस्वरूपमालोक्येापरवशो जातः. परं लोकापवादभीरुत्वान्न तयोः प्रतीकारं चकार. प्रभाते च राजांतिके गत्वा सर्व तयोः स्वरूपं य१ थास्थितमाख्यातवान्. राज्ञा च कुपितेन समांदिष्टाः स्वपुरुषाः, तैर्डिंडिमास्फालनपूर्व गलारोपितश रावमालः खरारूढः कमठः सर्वतो नगरे भ्रामितः, भ्रातृजायाभोगकार्ययमिति जनानां पुरो निघोषं कृत्वा स नगरान्निष्कासितः. ततः संजातामर्षः कमठोऽपि समुत्पन्नवैराग्यो गृहीतपरिव्राजक P॥८१२॥ लिंगो दुष्करं तपः कतु लग्नः. तं च वृत्तांतं ज्ञात्वा मरुभूतिः संजातपश्चात्तापः स्वापराधक्षामणाय R-CHARHARKHA For Private And Personal Use Only Page #741 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक APPROACHOOL तस्यांतिके गत्वा पादयोः पपात. कमठोऽपि तदानीं समुत्पन्नपूर्ववैरोल्लासेन मरुभूतेर्मळ उपरि महाशिला पातितवान्. ततो मरुभूतिस्तस्याः प्रहारेणारटन् कालं कृत्वा विंध्याचले बयथाधिपतिः करी समुत्पन्नः. इतश्चारविंदराजा कदाचिच्छरकाले सांतःपुरः प्रासादोपरि स्थितः क्रीडन् शरदभ्रं सुस्निग्धं प्रच्छादितनभःस्थलं मनोहरं ददर्श. पुनस्तत्क्षणादेव वायुना विलीनं तदभ्रं पश्यन् | दृष्टांतावष्टंभेन सर्वेषां भावानां क्षणभंगुरतां भावयन् समुत्पन्नावधिज्ञानः परिजनेन प्रियमाणोऽपि दत्तनिजयुत्रराज्यः स प्रबजितः. अन्यदा स राजर्षिर्विहरन् सागरदत्तसार्थवाहेन समं सम्मेतशिखरे ४/चैत्यवंदनाथ प्रस्थितः. सागरदत्तसार्थवाहेन पृष्टं भगवन् ! क गमिष्यसि ? यतिनोक्तं तीर्थयात्रायां. | सार्थवाहेनोक्तं कीदृशो भवतां धर्मः? मुनिना कथितो दयादानविनयमूलः सविस्तरस्तस्य धर्मः, तं श्रुत्वा स सार्थवाहः श्रावको जातः, क्रमेण महाटवीं प्राप्तः, यत्र स मरुभूतिजीवः करी जातोऽस्ति, तत्र महासरोवरं दृष्ट्वा तत्तीरे सार्थ उत्तीर्णः. अत्रांतरे तस्मिन्नेव सरसि बहहस्तिनीपरिवृतः स करी जलपानार्थमागतो जलं सबिलासं पीत्वा LOCACHER-CASS - For Private And Personal Use Only Page #742 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ८१४ ॥ www.kobatirth.org पालमारूढः सर्वत्र चक्षुर्विक्षिपन् साथै दृष्ट्वा तद्विनाशनाथ त्वरितं धावितः तं च तथागच्छंतं दृष्ट्वा सार्थजना इतस्ततः प्रणष्टाः, मुनिस्त्ववधिना ज्ञात्वा स्वस्थाने स्थितः कायोत्सर्गेण तेन करिणा सर्व सार्थप्रदेशं भ्रमता दृष्टः स महामुनिः, तदभिमुखं स धावितः आसन्नप्रदेशे गत्वा तं पश्यन्नुपशांतकोपोऽसौ निश्चलः स्थितः तथारूपं तं दृष्ट्वा तत्प्रतिबोधार्थ पारितकायोत्सर्गे मुनिरेवमूचे. भो मरुभूते! किं न त्वं स्मरसि मामरविंदनरपतिमात्मनः पूर्वभवं वा ? एतन्मुनिवचः श्रुत्वा |करी संजातजातिस्मरणः पतितो मुनिचरणयोः मुनिनापि सविशेषदेशनाकरणपूर्वं स श्रावकः कृतः. ततः प्रणम्य स करी स्वस्थानं गतः. अत्रांतरे उपशांतं तं करिणं दृष्ट्वा साश्वर्यः सार्थजनः पुनस्तत्र मिलितः, प्रणम्य च मुनिचरणयुगलं प्रतिपन्नवान् दयामूलं श्रावकधर्मं ततः कृतकृत्यः सर्वोऽपि सार्थो मुनिश्च स्वस्वाचारनिरतो विजहार. इतश्च स कमठपरिव्राजको मरुभूतिविनाशनेनाप्यनिवृत्तवैरानुबंधो निजायुःक्षये मृत्वा समुत्पन्नः कुर्कुटसर्पः, विंध्यावनौ परिभ्रमता तेन दृष्टः स हस्ती पंकनिमग्नः पूर्ववैरोल्लासेन कुंभस्थले For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ८१४ ॥ Page #743 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ८१५ ॥ www.kobatirth.org दष्टः, तद्विषवेदनामनुभवन्नपि श्रावकत्वात् क्षमावान् मृत्वा समुत्पन्नः सहस्रारकल्पे देवः कुर्कुटसपोंsपि समये मृत्वा सप्तदशसागरोपमायुः पंचमनरकपृथिव्यां नारकः संजातः इतश्च स हस्तिदेवइच्युत इहैव जंबूद्वीपे पूर्वविदेहे कच्छविजये वैताढ्यपर्वते तिलकानगर्यां विद्युतिविद्याधरस्य भार्यायाः कनकतिलकायाः किरणवेगो नाम पुत्रो जातः स च तत्र क्रमागतराज्यमनुपालय सुगुरुसमीपे प्रब्रजितः, ए कत्वविहारी चारणश्रमणो जातः अन्यदाप्रकाशविहारेण स गतः पुष्करद्वीपे, तत्र कनकगिरिसन्निवेशे कायोत्सर्गेण स्थितः किंचित्तपः कर्तुमारब्धः इतश्च स कुर्कुटसर्पजीवो नरकादुधृत्य तस्यैव कनकगिरेः समीपे संजातो महोरगः, तेन स मुनिर्दृष्टो दष्टश्च विधिना कालं कृत्वा - ऽच्युतकल्पे जंबूद्रुमावर्त्तविमाने देवो जातः सोऽपि महोरगः क्रमेण कालं कृत्वा पुनरपि सप्तदशसागरोपमायुः पंचमपृथिवीनारको जातः किरणवेगदेवोऽपि ततश्च्युत्वेहैव जंबूद्वीपेऽपरविदेहे सुगंधविजये शुभंकरानगयां वज्रवीर्यराज्ञोऽक्षिमताया भार्याया वज्रनाभनामा पुलः समुत्पन्नः सोऽपि तत्र क्रमागतं राज्यमनुपालय दत्तचक्रायुधनामखपुत्रराज्यः क्षेमंकरजिनसमीपे प्रत्रजितः तत्र विधिना For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1- 42% सटीकं ॥ ८१५ ॥ Page #744 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie उत्तरा - HOCIACOCKASSAGE तपोविधानेन बहलब्धिसंपन्नोऽसौ गतः सुकच्छविजयं. तत्रा प्रतिबद्धविहारेण विहरन् स संप्राप्तो || सटीक ज्वलनगिरिसमीपं. दिने चास्तमिते तत्रैव कायोत्सर्गेण स्थितः. प्रभाते ततश्चलितोऽटव्यां प्रविष्टः. इतश्च स महोरगनारकः पंचमपृथिवीत उध्धृत्य कियंतं संसारं भ्रांत्वा तस्यैव ज्वलनगिरेः समीपे भीमाटव्यां जातो वनेचरश्चांडालः. तेनाखेटकनिमित्तं निर्गच्छता दृष्टः प्रथमं स साधुः, ततः पूर्व भववैरवशतोऽपशकुनोऽयमिति कृत्वा बाणेन विद्धः, तेन विधुरोकृतवेदनो विधिना मृत्वा स वज्रP| नाभो मुनिर्मध्यप्रैवेयके ललितांगो नाम देवो जातः. सोऽपि चांडालवनेचरस्तं विपन्नं महामुनिं । दृष्ट्वा हो! अहं महाधनुर्धर इति मन्यमानो निकाचितक्रूरकर्मा कालेन मृत्वा सप्तमे नरके नारकत्वेन समुत्पन्नः. वज्रनाभदेवस्ततश्च्युत इहैव जंबूद्वीपे पूर्व विदेहे पुराणपुरे कुशलबाहुराज्ञः सुदर्शनादेव्याः कनकप्रभो नाम पुत्रो जातः, स च क्रमेण चक्रवर्ती जातः. अन्यदा प्रासादोपरि संस्थितेन तेनाकाशे निर्गच्छन् देवसंघातो दृष्टः. तद्दर्शनादेव विज्ञातजगन्नाथतीर्थकरागमः स्वयं ४ IN८१६॥ निर्गतस्तद्वंदनाथ. वंदित्वा च तत्रोपविष्टस्य तस्य पुरतो भगवता देशना कृता. तां च श्रुत्वा हृष्ट CORROSHARE For Private And Personal Use Only Page #745 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा CA% ८१७॥ SECTION A5% श्चक्रवर्ती वंदित्वा स्वनगाँ प्रविष्टः, अन्यदा स कनकप्रभनामा चक्रवर्ती तां तीर्थंकरदेशनां भावयन जातजातिस्मरणः पूर्वभवान् दृष्ट्वा भवविरक्तचित्तः प्रवजितः. इतश्च स क्रमेण विहरन क्षीरखनाटव्यां क्षीरपर्वते सूर्याभिमुखं कायोत्सर्गेण स्थितः, इतश्च स चांडालवनेचरजीवस्ततो नरकादुम्धृत्य तस्यामेवाटव्यां क्षीरपर्वतगुहायां सिंहो जातः. स च भ्रमन् कथमपि संप्राप्तस्तस्य मुनेः समीपे, ततः समुच्छलितपूर्ववैरेण तेन विनाशितः स मनिः समाधिना कालं कृत्वा निबद्धतीर्थकरनामकर्मा प्राणतकल्पे महाप्रभे विमाने उत्पन्नो विंशतिसागरोपमायुदेवः. सोऽपि सिंहो बहुलसंसारं भ्रांत्वा कर्मवशाद् ब्राह्मणो जातः. तत्रापि पापोदयवशेन जातमात्रस्य तस्य पितृमातृभ्रातृप्रमुखः सकलोऽपि स्वजनवर्गः क्षयं गतः, स च दयापरेण लोकेन जीवितः. संप्राप्तयौवनोऽपि कुरूपो दुर्भगो दुःखेन वृत्ति कुर्वन् वैराग्यमुपगतो वने कंदमूलफलाहारस्तापसो जातः, करोति च बहुप्रकारमज्ञानतपोविशेषं. इतश्च स कनकप्रभचक्रवर्तिदेवः प्राणतकल्पाच्चैत्रकृष्णचतुर्थ्यां च्युत्वा इहैव जंबूद्वीपे भरते क्षेत्रे काशीदेशे वाराणस्यां नगर्यामश्व C4% AA5% 154 ॥८१७॥ For Private And Personal Use Only Page #746 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie उत्तरा ॥८१८॥ HDHARAMPARANASI सेनस्य राज्ञो वामादेव्याः कुक्षी मध्यरात्रिसमये विशाखानक्षत्रे त्रयोविंशतितमतीर्थकरत्वेन समुत्प- सटोक न्नः. तस्यामेव रात्री सा वामादेवी चतुर्दशस्वप्नान् ददर्श, निवेदयामास च राज्ञः. तेनापि राज्ञातीवानंदमुद्वहता भणितं, प्रिये! सर्वलक्षणसंपूर्णः सर्वकलाकुशलस्तव पुत्रो भविष्यति. तद्वचः श्रुत्वा सुष्टुतरं परितुष्टा सा. प्रभाते च राज्ञा स्वप्नपाठकानाहय तान् यथार्थानाचख्यो. तेऽपि पूर्ण स्वप्नाध्यायं सविस्तरमाख्याय चतुर्दशस्वप्नानां फलमेवमाहुः, तीर्थकरमाता चक्रवर्तिमाता वा एतांश्चतुर्दश स्वप्नान् पश्यति. ततोऽस्याः कुक्षौ तीर्थकरश्चक्री वा समुत्पन्नोऽस्तीति स्वप्नानुसारेण. इदं च तेषां वचः श्रुत्वाऽानंदातिरेकेण पुलकिततनुभूपतिस्तानतीवसत्कारपूर्वं विसर्जितवान्. वामादेवी | सुखं सुखेन गर्भमुद्वहति. क्रमेण पूर्णेषु मासेषु शुभवेलायां भगवान् जातः. षट्पंचाशदिक्कुमारोभिजन्ममहोत्सवः पूर्वं कृतः. ततः स्वासनकंपाद्विज्ञातभगवजन्मभिः शरुशिरसि जन्माभिषेकः कृतः. प्रभाते चाश्वसेनोऽपि नगरांतर्दशाहिकोत्सवं कृतवान्. अस्मिन् गर्भ स्थिते भगवति जनन्या पाश्चे Pn८१८॥ गच्छन् सपों रात्रो दृष्टः, ततोऽस्य पार्श्व इति नाम कृतं. ततः कल्पतरुवज्जनानंदकः स भगवान् For Private And Personal Use Only Page #747 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi सटीक उत्तरा १८१९॥ ५-०२ CATEACOCOPYRICASASH वृद्धिं प्राप, अष्टवार्षिकश्च भगवान् सर्वकलाकुशलो बभूव. अथ भगवान् सर्वमनोहरं यौवनं प्राप. पित्रा च तदानीं प्रभावती कन्यां परिणायितः, भगवान् तया समं विषयसुखं बुभुजे. अन्यदा भग|वता प्रासादोपरि गवाक्षजालस्थेन दिगवलोकनं कुर्वता दृष्टो नगरलोकः प्रवरकुसुमहस्तो बहिर्गच्छन. पृष्टं च भगवता कस्यचित्पार्श्ववर्तिनः, भो किमद्य कश्चित्पर्वोत्सवोऽस्ति? येनैष जनः पुष्पहस्तो बहिगच्छन्नस्ति? तेन पुरुषेणोक्तमद्य कोऽपि पर्वोत्सवो नास्ति, किंतु कमठो नाम महातपस्वी पुरीबहिः | समागतोऽस्ति, तद्वंदनाथ प्रस्थितोऽयं जनः. ततस्तद्वचनमाकर्ण्य जातकौतुकविशेषो भगवांस्तत्र गतः पंचाग्नितपः कुर्वाणं कमळं दृष्टवान्. त्रिज्ञानवता भगवता ज्ञात एकस्मिन्नग्निकुंडे प्रक्षिप्तातीवमहत्काष्टमध्ये प्रज्वलन् सर्पः. उत्पन्नपरमकरुणेन भगवता भणितमहो कष्टमज्ञानं, यदीडशेऽपि तपसि क्रियमाणे दया न ज्ञायते. ततः कमठेन भणितं राजपुत्रास्तु कुंजरतुरगखेलनमेव जानंति, धर्मं तु मुनय एव विदंतीति. ततो भगवतैकस्य स्वपुरुषस्यैवमादिष्टं, अरे! इदमग्निमध्ये प्रक्षिप्तं काष्टं कुठारेण द्विधा कुरु? तेन पुरुषेण २ For Private And Personal Use Only Page #748 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ८२० ॥ www.kobatirth.org तत्काष्ट द्विधा कृतं तत्र दृष्टो दह्यमानः सर्पः, तस्य भगवता स्वपुरुषवदनेन पंचपरमेष्टिनमस्काराः प्रदापिताः. नागोऽपि तत्प्रभावान्मृत्वा समुत्पन्नो नागलोके धरणेंद्रो नागराजा. लोकैश्चाहो भगवतो ज्ञानशक्तिरिति भणद्भिर्महान् सत्कारः कृतः ततो विलक्षीभृतः कमठपरिवाजको गाढमज्ञानतपः कृत्वा मेघकुमार निकायमध्ये समुत्पन्नो मेघमालीनाम भवनवासी देवः अन्यदा सुखेन तिष्टतो भगवतो वसंतसमयः समागतः तत् ज्ञापनार्थमुद्यानपालेन सहकारमंजरी भगवतः समर्पिता. भगवता भणितं भो ! किमेतत् ? स आह भगवन् ! बहुविधक्रीडानिवासो वसंतसमयः प्राप्तः ततो मित्रप्रेरितः श्रीपार्श्वकुमारो वसंतक्रीडानिमित्तं बहुजनपरिवारसमन्वितो यानारूढो गतो नंदनं वनं, तत्र यानात्समुत्तीर्य स निषण्णो नंदनवनप्रासादमध्यस्थितकनकमयसिंहासने. अतिरमणीयं नंदनवनं सर्वतः पश्यन्, भित्तिस्थं परमरम्यं चित्रं दृष्ट्वा अहो ! किमत्र लिखितं ? ज्ञातमिति सम्यग् निरूपयता भगवता दृष्टमरिष्टनेमिचरित्रं. ततः स चिंतितुं प्रवृत्तो धन्यः सोऽरिष्टनेमियों विरसावसानं विषयसुखमाकलय्य निर्भरानुरागां For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥। ८२० ॥ Page #749 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥८२१॥ CIRCRACHHORSCIETTE निरुपमरूपलावण्यां जनकवितीर्णा राजकन्यां च त्यक्त्वा भग्नमदनमंडलप्रचारः कुमार एवं निष्क्रांतः. ततोऽहमपि करोमि सर्वसंगपरित्यागं. अत्रांतरे लोकांतिका देवास्तत्रागत्य भगवंतं प्रतिबोधयंतिस्म. त्रिंशद्वर्षाणि गृहस्थवासेऽसौ स्थितः, ततो मार्गणगणस्य यथोचितं सांवत्सरिकदानं दत्वा । भगवान् मातृपित्राद्यनुज्ञया महामहःपूर्वमाश्रमपदोद्यानेऽशोकपादपस्याधः पौषशबैकादशीदिने प्रर्वाह्नसमये पंचमौष्टिकं लोचं कृत्वा अपानकेनाष्टमभक्तेनैकं देवदूष्यमादाय त्रिभिः पुरुषशतैः समं निष्क्रांतः. अथ श्रीपाश्वों भगवान् विहरन्नेकदा वटपादपाधः कायोत्सर्गेण स्थितः. इतश्च स कमठजीवो मेघमाली असुरोऽवधिना ज्ञात्वात्मनो व्यतिकरं, स्मृत्वा च पूर्वभववैरकारणं समुत्पन्नतीबामर्षः समागतस्तत्र. प्रारब्धास्तेनानेकसिंहादिरूपैरनेके उपसर्गाः, तथापि भगवान् श्रीपाश्ोषब्धो धर्मध्यानान्न चलितः. तादृशं तं ज्ञात्वा कमठ एवं चिंतायामास, अहमेनं जलेन प्लावयित्वा मारयामीति ध्यात्वा भगवदुपरिष्टान्महामेघवृष्टिं चकार. जलेन भगवदंगं नाशिकांयावयाप्तम्, अत्रांतरे कंपितासनेन धरणेंद्रेणावधिना ज्ञातभगवयतिकरण समागत्य स्वामिशीर्षोपरि फणि ॥८२१॥ For Private And Personal Use Only Page #750 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा A सटोर्क ॥८२२॥ % CAMPARAMA1504 फणाटोपं कृत्वा फणिशरीरेण भगवच्छरीरमावृत्य जलोपसर्ग च निवार्य भगवत्पुरो वेणुवीणागीतनिनादैः प्रवरं प्रेक्षणं कर्तुमारब्धवान्. कमठासुरस्तादृशमक्षोभ्यं भगवंतं धरणेंद्रकृतमहिमानं च दृष्ट्वा समुपशांतदर्पो भगवच्चरणी प्रणम्य गतो निजस्थाने. धरणेंद्रोऽपि भगवंतं निरुपसर्ग ज्ञात्वा । स्तुत्वा च स्वस्थानं गतवान्. पार्श्वस्वामिनो निष्क्रमणदिवसाच्चतुरशीतितमे दिवसे चैत्रकृष्णाष्टम्यामष्टमभक्तेन पूर्वाह्नसमयेऽशोकतरोरधः शिलापट्टे सुखनिषण्णस्य शुभध्यानेन क्षीणघातिकर्मचतुष्कस्य सकललोकावभासि केवलज्ञानं समुत्पन्नं. चलितासनैः शकैस्तत्रागत्य केवलज्ञानोत्सवो महान् कृतः. पाश्वोऽर्हन् सप्तफणाहिलांछनो वामदक्षिणपार्श्वयोवेरोट्याधरणेद्राभ्यां पर्युपास्यमानः प्रियंगुवर्णदेहो नवहस्तशरीरो भव्यसत्त्वान् प्रतिबोधयन् चतुस्त्रिंशदतिशयसमेतः पृथिवीमंडले विहरति. पार्श्वभगवतो दश गणधरा अभवन्. आर्यदिन्नप्रमुखाः षोडशसहस्रसाधवोऽभवन्. पुष्पचूलाप्रमुखा अष्टत्रिंशत्सहस्रार्यिका अभवन्. सुव्रतप्रमुखाः श्रमणोपासका एकं लक्षं चतुःषष्टिसहस्राश्चाभवन्. सुनंदाप्रमुखाः श्रमणोपासिका लक्षत्रयं सप्तविंशतिसहस्राश्चाभवन्. सार्धत्रीणि शतानि चतुर्दशपूर्वि ARISH For Private And Personal Use Only Page #751 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ८२३ ॥ 4X1 छ www.kobatirth.org णामभवन् अवधिज्ञानिनां चतुर्दशशतानि, केवलज्ञानिनां दशशतानि, वैकियलब्धिमतामेकादशशतानि, विपुलमतीनां सार्धत्रीणि शतानि, वादिनां षट्शतानि, अंतेवासिनां दशशतानि सिद्धिं गतानि. आर्यिकाणां विंशतिशतानि सिद्धानि अनुत्तरोपपातिकानां द्वादशशतान्यभवन्. श्रीपार्श्वनाथस्यैषा परिवारसंपदभूत् ततः पार्श्वो भगवान् देशोनानि सप्ततिवर्षाणि केवलपर्यायेण विहृत्यैकं वर्षशतं सर्वायुः परिपाल्य सम्मेतशिखरे ऊर्ध्वस्थित एवाधः कृतपाणिर्निर्वाणमगमत्. तत्कलेवरसं|स्कारोत्सवः शक्रादिभिस्तत्रैव विहितः ॥ इति श्रीपार्श्वनाथचरित्रं ॥ अथाग्रे सूत्रं लिख्यते ॥ मूलम् ॥ - जिणे पासित्ति नांमेणं । अरहा लोगपूईए ॥ संबुद्धपाय सबन्नू । धम्मतित्थयरे जिणे ॥ १ ॥ व्याख्या - पार्श्व इति नामाऽर्हन्नभूत्तीर्थकरोऽभूत् कीदृशः सः ? जिनः परीषहोपसर्ग| जेता, रागद्वेषजेता वा पुनः कीदृशः स पार्श्वजिनः ? लोकपूजितो लोकेन त्रिजगताऽर्चितः पुनः कथंभूतः सः ? ' संबुद्धप्पा' संबुद्धात्मा तत्त्वावबोधयुक्तात्मा पुनः कीदृशः स पार्श्वः ? सर्वज्ञः पुनः कीदृशः पार्श्वः ? धर्मतीर्थकरः, धर्म एव भवांबुधितरणहेतुत्वात्तीर्थ, धर्म तीर्थं करोतीति धर्मतीर्थकरः. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ।। ८२३ ॥ Page #752 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ८२४ ॥ 1596 www.kobatirth.org पुनः कीदृशः ? जयतिस्म सर्वकर्माणीति जिनः, द्वितीयजिनविशेषणेन श्रीपार्श्वनाथस्य मुक्तिगमनं सूचितं तदा हि श्रोमहावीरः प्रत्यक्षं तीर्थकरो विहरति, श्रीपार्श्वनाथस्तु मुक्तिं जगामेति भावः. ॥ मूलम् ॥ - तस्स लोगपईवस्स । आसि सीसं महाजसे । केसीकुमारसमणे | विज्ञाचरपारगे ॥ २ ॥ व्याख्या — तस्य लोकप्रदीपस्य श्रीपार्श्वनाथतीर्थंकरस्य केशीकुमारः शिष्य आसीत्. कुमारो परिणीततया, कुमारत्वेनैव श्रमणः संगृहीतचारित्रः कुमारश्रमणः कथंभूतः सः ? महायशा महाकीर्तिः, पुनः कीदृशः ? विद्याचरणपारगो ज्ञानचारित्रयोः पारगामी इति. ॥ २ ॥ ॥ मूलम् ॥ - ओहिनाणसुएबुद्धे । सीससंघसमाकुले ॥ गामाणुगामं रोयंते । सावत्थि नगरिमागए ॥ ३ ॥ व्याख्या - स केशी कुमारभ्रमणः श्रावस्त्यां नगर्यामागतः, किं कुर्वन् ? ग्रामानुग्रामं ' रीयंते ' इति ग्रामानुग्रामं विचरन् कीदृशः सः ? ' ओहिनाणसुएबुद्धे ' इत्यवधिज्ञानश्रुताभ्यां बुasara तत्वो मतिश्रुतावधिज्ञानसहितः पुनः कीदृशः ? शिष्यसंघसमाकुलः शिष्यवर्गसहितः ॥३॥ ॥ मूलम् ॥ तिंदुयं णाम उज्जाणं । तम्मी नयरमंडले || पासुए सिजसंधारे । तत्थ वासमु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ८२४ ॥ Page #753 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८२५॥ CHOPRORNCAE%ESS वागए ॥४॥ व्याख्या-स केशीकुमारश्रमणस्तत्र श्रावस्त्यां नगया, तस्याः श्रावस्त्या नगरमंडले पुरपरिसरे तिंदुकं नामोद्यानं वर्तते, तत्रोद्याने प्रासुके प्रदेशे जीवरहिते शय्यासंस्तारे वासमुपागतः. शय्या वसतिस्तस्यां संस्तारः शिलाफलकादिः शय्यासंस्तारस्तस्मिन् समवसृत इत्यर्थः ॥४॥ मूलम् ॥-अह तेणेव कालेणं । धम्मतित्थयरे जिणे ॥ भगवं वद्धमाणुत्ति । सबलोगंमि विस्सुए ॥५॥ व्याख्या-अथशब्दो वक्तव्यांतरोपन्यासे. तस्मिन्नेव काले धर्मतीर्थकरो जिनो भग-|| वान् श्रीवर्धमान इति सर्वलोके विश्रुतोऽभूत्. ॥ ५॥ ॥ मूलम् ॥ तस्स लोगपईवस्स । आसि सोसे महाजसे ॥ भयवं गोयमं नामे । विजाचरणपारगे ॥६॥ व्याख्या-तस्य श्रीवर्धमानस्वामिनो लोकप्रदीपस्य तीर्थकरस्य गौतमनामा शिध्योऽभूत्. कथंभूतो गौतमः? महायशा महाकीर्तिः, पुनः कीदृशो गौतमः? विद्याचरणपारगो ज्ञानचारित्रधारी. पुनः कीदृशो गौतमः? भगवांश्चतुर्ज्ञानी मतिश्रुतावधिमनःपर्यायज्ञानयुक्. ॥६॥ ॥ मूलम् ॥-बारसंगंविउ बुद्धे । सीससंघसमाकुले ॥ गामाणुगाम रीयंते । सोवि सावत्थी ॥८२५॥ For Private And Personal Use Only Page #754 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie ॥८२६॥ RECASTER मागए ॥७॥ व्याख्या-स गौतमोऽपि ग्रामानुग्रामं विहरन् श्रावस्त्यां नगर्यामागतः कीदृशो गौ-1|| सटीक तमः? द्वादशांगवित्, एकादशांगानि दृष्टिवादसहितानि येन गौतमेन संपूर्णानि ज्ञातानीत्यर्थः. पुनः कीदृशो गौतमः? बुद्धो ज्ञाततत्वः. पुनः कीदृशः? शिष्यसंघसमाकुलः ॥ ७॥ ॥ मूलम् ॥-कोहगं णाम उजाणं । तम्मि नगरमंडले ॥ फासुए सिजसंथारे । तत्थ वासमुवागए ॥८॥ व्याख्या-तस्याः श्रावस्त्या नगर्या मंडले परिसरे क्रोष्टुकं नामोद्यानं वर्तते. तत्र | प्रासुके शय्यासंस्तारे वासमवस्थानमुपागतःप्राप्तः. ॥८॥ ॥ मूलम् ॥-केसीकुमारसमणे । गोयमे य महाजसे ॥ उभओवि तत्थ विहरिंसु । आलीणा सुसमाहिया ॥९॥ व्याख्या केशीकुमारश्रमणश्च पुनौतम एतावुभावपि व्यवाहार्टामागातां. | कीदृशौ तावुभौ ? महायशसौ, पुनः कीदृशौ? आलीनौ मनोवाकायगुप्तिष्वाश्रितो, पुनः कीदृशौ? सुसमाहितौ सम्यक्समाधियुक्तौ. ॥९॥ P ८२६॥ मूलम् ॥-उभओ सीससंघाणं । संजयाणं तवस्सिणं ॥ तत्थ चिंता समुप्पन्ना । गुणवं %ARRRRRRRRRRCE For Private And Personal Use Only Page #755 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराहा ताण ताइणं ॥१०॥ व्याख्या-तत्र तस्यां श्रावस्त्यामुभयोः केशीगौतमयोः शिष्यसंघानां संयतानां ||5|| सटीक तपखिना साधूनां गुणवतां ज्ञानदर्शनचारित्रवतां त्रायिणां षड्जीवरक्षाकारिणां परस्परावलोकना८२७॥॥ चिंता समुत्पन्ना, विचारः समुत्पन्नः. ॥१०॥ | ॥मूलम् ॥–केरिसो वा इमो धम्मो । इमो धम्मो व केरिसो ॥ आयारधम्मपणिही । इमा | वा सा व केरिसी ॥ ११॥ व्याख्या-अयमस्मत्संबंधी धर्मः कीदृशः? वा इति विकल्पे, वशब्दोR! ऽपि वार्थे, वाऽथवाऽयं धमों दृश्यमानगणभृच्छिष्यसंबंधी कीदृशः? पुनरयमाचारधर्मप्रणिधिरस्माकं | कीदृशः? पुनरेतेषां वाचारधर्मप्रणिधिः कीदृशः? प्राकृतत्वाल्लिंगव्यत्ययः, आचारोवेषधारणादिकोबा ह्यः क्रियाकलापः,स एव धर्मस्तस्य प्रणिधिर्व्यवस्थापनमाचारधर्मप्रणिधिः पृथक् पृथक कथं ? सर्वज्ञोक्तस्य धर्मस्य तत्साधनानां च भेदे हेतुं ज्ञातुमिच्छाम इति भावः ॥ ११ ॥ ॥ मूलम् ॥-चाउजामो य जो धम्मो । जो इमो पंचसिक्स्विओ ॥ देसिओ वद्धमाणेणं । ॥८२७१ पासेण य महामुणी ॥ १२॥ अचेलगोय जो धम्मो । जो इमो संतरुत्तरो॥ एककज्जपवन्नाणं । RECALCREAXERCASHBAR For Private And Personal Use Only Page #756 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥८२८॥ DOMANOHARASHIONEHA विसेसो किं नु कारणं ॥ १३॥ युग्मं ॥ व्याख्या—यश्चायं चातुर्यामो धर्मः पार्श्वन महामुनिना | तीर्थकरेण दर्शितः, चत्वारश्च यामाश्च चतुर्यामस्तत्र भवश्चातुर्यामश्चातुर्वतिकोऽहिंसा १ सत्य २ चौयेत्याग ३ परिग्रहत्याग ४ लक्षणो धर्मः प्रकाशितः. यश्च पुनरयं धर्मो वर्धमानेन पंचशिक्षिकः पंचशिक्षितो वा, पंचभिर्महाव्रतैः शिक्षितः पंचशिक्षितः प्रकाशितः. पंचसु शिक्षासु भवः पंचशिक्षिकः पंचमहावतात्मा, अहिंसा १ सत्य २ चौर्यत्याग ३ मैथुनपरिहार ४ परिग्रहत्याग ५ लक्षणो धर्मः प्रकाशितः ॥ १२ ॥ पुनर्वर्धमानेनाऽचेलको धर्मः प्रकाशितः, अचेलं मानोपेतं धवलं जीर्णप्रायमल्पमूल्यं वस्त्र धारणीयमिति वर्धमानस्वामिना प्रोक्तं, असदिव चेलं यत्र सोऽचेलः, अचेल एवाऽचेलकः, यद्वस्त्रं सदप्यसदिव तद्धार्यमित्यर्थः, पुनयों धर्मः पार्श्वेन स्वामिना सांतरोत्तरः, सह अंतरेणोत्तरेण प्रधानबहुमुल्येन नानावणेन प्रलंबेन वस्त्रेण च वर्तते यः स सांतरोत्तरः सचेलको धर्मः प्रकाशितः. एककायें मुक्तिरूपे कार्ये प्रवृत्तयोः श्रीवीरपार्श्वयोर्धर्माचारप्रणिधिविषयो विशेषस्तत्र किं नु कारण? को हेतुः? कारणभेदे हि कार्यभेदसंभवः कार्य तूभयोरेकमेव, कारणं च पृथक् पृथक् कथमिति भावः, ACROSS ॥८२८॥ For Private And Personal Use Only Page #757 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीक ACESCR किमिति प्रश्ने, नु इति वितर्के. ॥ १३ ॥ ॥मलम ॥-अह ते तत्थ सीसाणं । विन्नाय पवियतक्कियं ॥ समागमे कयमई। उभओ के-17 सिगोयमे ॥ १४ ॥ व्याख्या-अथानंतरं तयोरुभयोस्तत्र श्रावस्त्यामागमनानंतरं केशिगौतमौ तावुभौ समागमे कृतमती अमृतां. किं कृत्वा ? शिष्याणां क्षुल्लकानां प्रवितर्कितं विज्ञाय, विकल्पं ज्ञात्वा. ॥ मूलम् ॥-गोयमे पडिरुवन्नू । सिस्ससंघसमाकुले ॥ जिई कुलमविक्खंतो। तिंदयं वणमागओ॥१५॥व्याख्या-गौतमस्तिंदुकं वनमागतः, केशीकुमाराधिष्टिते वने आगतः, कोहशो गौतमः? प्रतिरूपज्ञः प्रतिरूपो यथोचितविनयस्तं जानातीति प्रतिरूपज्ञः, पुनः कीदृशः? शिष्यसंघसमाकलः शिष्यवृंदसहितः, गौतमः किं कुर्वाणः? ज्येष्टं कुलमपेक्षमाणो ज्येष्टं वृद्धं प्रथमभवनात् पार्श्वनाथस्य कुलं संतानं विचारयन्नित्यर्थः. ॥ १५॥ ॥मूलम् ॥–केसीकुमारसमणे । गोयमं दिस्समागयं ॥ पडिरूवं पडिवतिं । सम्मं च पडि-13 P वजई ॥ १६ ॥ व्याख्या-केशीकुमारश्रमणो गौतममागतं दृष्ट्वा सम्यक् प्रतिरूपामागतानां योग्यां । 4-54MARA-CONOCT 5R-CRE-EX For Private And Personal Use Only Page #758 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ८३० ॥ 4 बार www.kobatirth.org प्रतिपत्ति सेवां संप्रतिपद्यते सम्यक्करोतीत्यर्थः ॥ १६ ॥ ॥ मूलम् ॥ - पलालं फासूयं तत्थ । पंचमं कुसतणाणि य ॥ गोयमस्स निसिजाए । खिप्पं संपणामए ॥ १७ ॥ व्याख्या -तत्र तिंदुकोद्याने एव केशीकुमारश्रमणो गौतमस्य निषद्याये गौतमस्योपवेशनार्थ प्रासुकं निर्बीजं चतुर्विधं पलालं, पंचमानि कुशतृणानि चकारादन्यान्यपि साधुयोग्यानि तृणानि ' संपणामए ' समर्पयति. पंचमत्वं हि कुशतृणानां पलालभेदेन, चतुर्विधं पलालं यथा-तणपणगं पन्नत्तं । जिणेहिं कम्मट्ठगंठिमहणेहिं ॥ साली १ वीही २ कोदव ३ । रालंग ४ रन्ने तणा ५ पंच ॥ १ ॥ इति वचनात् चत्वारि पलालानि साधुप्रस्तरणयोग्यानि, पंचमं हि दर्भादि प्रासुकं तृणं वर्तते तत् केशीकुमारश्रमणेन गौतमस्य प्रस्तरणार्थं प्रदत्तमिति भावः ॥ १७ ॥ ॥ मूलम् ॥ – केसीकुमारसमणो । गोयमे य महाजसे ॥ उभओ निसन्ना सोहंति । चंदसूरसमप्पभा ॥ १८ ॥ व्याख्या - तदा केशीकुमार श्रमणश्च पुनर्गोतमो महायशाः, एतावुभौ तत्र तिंदुकाने निषण्णावुपविष्टौ शोभेते विराजेते. कथंभूतौ तौ ? चंद्रादित्यसमप्रभौ ॥ १८ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ८३० ॥ Page #759 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक C% ॥८३१॥ ARRIERRACHARYANHIBASTI ॥मूलम् ॥-समागया बहु तत्थ । पासंडा कोउगा मिया । गिहित्थाणं अणेगाओ। सहस्सीओ समागया ॥ १९ ॥ व्याख्या-तत्र तस्मिंस्तिदुकोद्याने बहवः पाखण्डा अन्यदर्शनिनः परिव्राजकादयः समागताः. कोहशास्ते पाखण्डाः? कौतुकान्मृगा आश्चर्यान्मृगा इवाऽज्ञानिनः. तु पुन| गुहस्थानामनेकलोकानां सहस्रं समागतं. अनेका प्रचुरा लोकानां सहस्रीति आर्षत्वात्, समागता तत्र संप्राप्ता. ॥१९॥ ॥ मूलम् ॥ देवदाणवगंधवा । जक्खरक्खसकिन्नरा ॥ अदिस्साणं च भूयाणं । आसी तत्थ समागमो ॥ २०॥ व्याख्या-तत्र तस्मिन् प्रदेशे देवदानवगंधर्वा यक्षराक्षसकिन्नराः समागता इति शेषः. च पुनस्तत्राऽदृश्यानां भूतानां किलकिलव्यंतरविशेषाणां समागमः संगम आसीत्. ॥ &ा ॥ मूलम् ॥-पुच्छामि ते महाभाग । केसी गोयममववी ॥ तओ केसी तुवंतं तु । गोयमो इणमववी ॥ २१॥ व्याख्या-तयोर्जल्पमाह-तदा केशी गौतममब्रवीत्, किमब्रवीदित्याह-हे महाभोग! ते त्वामहं पृच्छामि, यदा केशीकुमारेणेत्युक्तं तदा केशीकुमारश्रमणं त्रुवंतमिदमब्रवीत्. CE-COCA--1 In८३ For Private And Personal Use Only Page #760 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmande ८३२॥ WI-COLORCA494GES ॥ मूलम् ॥-पुच्छ भंते जहित्थं ते । केसिं गोयममववी ॥ तओ केसी अणुन्नाए । गोयम सटीक इणमववी ॥ २२ ॥ व्याख्या-गौतमो वदति, हे भदंत! हे पूज्य! ते तव यथेच्छं यत्तव चेतस्यवभासते तत्त्वं पृच्छ ? मम प्रश्नं कुरु ? इति केशीकुमारंप्रति गौतमोऽब्रवीत्. ' गौतमं' इति प्राकृतत्वात्प्रथमास्थाने द्वितीया, ततो गौतमवाक्यादनंतरं केशीकुमारो गौतमेनानुज्ञातः सन् गौतमेन दत्ताज्ञः सन् गोतमंप्रतीदं वक्ष्यमाणं वचनमब्रवीत्. ॥ २२ ॥ ॥ मूलम् ॥-चाउज्जामो य जो धम्मो । जो इमो पंचसिक्खिओ॥ देसिओ वद्धमाणेण । पासेण | य महामुणी ॥ २३ ॥ एककजपवन्नाणं । विसेसे किं नु कारणं ॥ धम्मे दुविहे मेहावी । कहं विपच्चओ न ते ॥ २४ ॥ युग्मं ॥ व्याख्या-हे गौतम! पावेन महामुनिना तीर्थकरेण यश्चातुर्यामश्चातुव्रतिकोऽयमस्माकं धर्म उद्दिष्टः, पुनर्योऽयं धर्मों वर्धमानेन पंचशिक्षिकः पंचमहाव्रतात्मको दिष्टः कथितः, ॥ २३ ॥ एककायें मोक्षसाधनरूपे कार्ये प्रपन्नयोः श्रीपार्श्वमहावीरयोर्विशेषे भेदे किं कारण? हे IP॥८३२॥ मेधाविन् ! द्विविधे धर्म तव कथं विप्रत्ययः संशयो न भवति? यतो द्वावपि तीर्थकरौ, द्वावपि मोक्ष VASHANCHAR For Private And Personal Use Only Page #761 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८३३॥ RECIRCONCE कार्यसाधने प्रवृत्तौ, कथमनयो द इति हेतोस्तव मनसि कथं विप्रत्ययो न भवति? संदेहो न भवति? ॥ मूलम् ॥-तओ केसिं वुवंतं तु । गोयमो इणमववी ॥ पण्णा समिक्खए धम्मं । तत्तं तत्थ विणिच्छयं ॥२५॥ व्याख्या-ततोऽनंतरं केशीकुमारश्रमणं बुवंतं कथयंतं गौतम इदमब्रवीत, हे केशीकुमारश्रमण! प्रज्ञा बुद्धिर्धर्मतत्वं धर्मस्य परमार्थ पश्यति, धर्मतत्वं बुध्ध्यैव विलोक्यते; न टू |तु चर्मचक्षुषा धर्मतत्वं विलोक्यते. सूक्ष्मं धर्म सुधीर्वेत्तीति वचनात्. कीदृशं धर्मतत्वं ? तत्वविनिश्चयं, तत्वानां जीवादीनां विशेषेण निश्चयो यस्मिंस्तत्तत्वविनिश्चयं. केवलं धर्मतत्वस्य श्रवणमात्रेण निश्चयो न भवति, किंतु प्रज्ञावशादेव धर्मतत्वस्य निश्चयः स्यादिति भावः ॥ २५ ॥ ॥ मूलम् ॥-पुरिमा उज्जुजडा उ । वक्कजडा य पच्छिमा ॥ मज्झिमा उजुपन्नाओ। तेण धम्मो दुहा कओ॥ २६ ॥ व्याख्या-हे केशीकुमारश्रमण! पुरिमाः पूर्वे प्रथमतीर्थकृत्साधव आदीश्वरस्य मुनय ऋजुजडाः, ऋजवश्च ते जडाश्च ऋजुजडा बभूवुरिति शेषः. शिक्षाग्रहणतत्परा ऋजवः, दुःप्रतिपाद्यतया जडा मूर्खाः, तुशब्दो यस्मादर्थे. पश्चिमाः पश्चिमतीर्थकृत्साधवो महावीरस्य मुनयो CACCE-CAR-CAS ॥८३३॥ For Private And Personal Use Only Page #762 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटार्क ॥८३४। CAMECACANCE5%ASHA वक्रजडाः, वक्राश्च ते जडाश्च वक्रजडाः, वक्राः प्रतिबोधसमये वक्रज्ञानाः, जडाः कदाग्रहपराः, तादृशा बभूवुः. तु पुनर्मभ्यमा मध्यमतीर्थकराणां मुनयो द्वाविंशतितीर्थकृत्साधव ऋजुप्राज्ञा बभूवुः, ऋजवश्च ते प्राज्ञाश्च ऋजुप्राज्ञाः, ऋजवः शिक्षाग्रहणतत्पराः, पुनः प्राज्ञाः प्रकृष्टबुद्धयः, तेन कार| णेन हे मुने! धर्मो द्विधा कृतः ॥ २६॥ मूलम् ॥-पुरिमाण दुविसोज्झो। चरिमाणं दुरणुपालओ चेव ॥ कप्पो मज्झिमगाणं तु । सुविसोझो सुपालओ ॥ २७ ॥ व्याख्या-'पुरिमाणं' इति प्रथमतीर्थकृत्साधूनां कल्पः साध्वाचारो दुर्विशोध्यो दुःखेन निर्मलीकरणीयः. आदोश्वरस्य साधव ऋजुजडाः, ऋजुजडत्वात्कल्पनीयाकल्पनीयज्ञानविकलाः. पुनश्चरमाणां चरमतीर्थकृत्साधूनां दुरनुपालको दुःखेनानुपाल्यते इति दुरनुपालकः, महावीरस्य साधवो वक्रजडाः, वक्रत्वाद्विकल्पबहुलत्वात्साध्वाचारं जानंतोऽपि कर्तुमशक्ताः. तु पुनर्मध्यमगानां द्वाविंशतितीर्थकृत्साधूनामजितनाथादारभ्य पार्श्वनाथपर्यंततीर्थकरमुनीनां कल्पः साध्वाचारः सुविशोभ्यः सुपालकश्च सुखेन निर्मलीकर्तव्यः, पुनः सुखेन पाल्यः. द्वाविंश KAR-SHIRGERCARKe 15 For Private And Personal Use Only Page #763 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +- उत्तरा सटीक + --HANSAR तितीर्थकृत्साधवो हि ऋजुप्राज्ञाः, स्तोकेनोक्तेन बहुज्ञाः, तस्माच्चातुर्ऋतिको धर्म उद्दिष्टः, मैथुनं हि परिग्रहे एव गण्यते. आदीश्वरस्य साधूनां यदि पंच महाव्रतानि प्राणातिपातविरतिमृषावादविरतिस्तेयविरतिमैथुनविरतिपरिग्रहविरतिरूपाणि पृथक् पृथक् कथ्यंते, तदा ते ऋजुजडाः पंचमहाव्रतानि पालयंति, नो चेत्ते व्रतभंगं कुर्वति, ते तु यावन्मात्रमाचारं शृण्वंति तावन्मात्रमेव कुर्वति, अधिकं स्वबुध्ध्या किमपि न विदंति. महावीरस्य साधवस्तु चेत्पंचमहाव्रतानि शृण्वंति तदैव पालयंति,तेऽपि वका जडाश्च चेच्चत्वारि व्रतानि शृण्वंति तदा चत्वार्येव पालयंति, न तु पंचमं पालयंति. वक्रजडा हि कदाग्रहग्रस्ता अतीवहठधारिणः. द्वाविंशतितीर्थकृत्साधव ऋजवः प्राज्ञाश्च चत्वारि व्रतानि श्रुत्वा सुबुद्धित्वात् पंचापि व्रतानि पालयंति. तस्माच्चत्वारि व्रतानि प्रोक्तानि. तस्माद्धमों द्विविधः कृतः, चातुबतकः पंचवतात्मकश्च. स्वस्ववारकपुरुषाणामभिप्रायं विज्ञाय तीर्थकरधर्म उपदिष्ट इति भावः ॥२७॥ ॥मूलम् ॥–साह गोयम पन्ना ते। छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं मे कह सुगोयमा ॥ २८ ॥ व्याख्या-इति श्रुत्वा केशीकुमारः श्रमणो वदति, हे गौतम! ते तव -5916 H॥८३५॥ For Private And Personal Use Only Page #764 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा- साधुप्रज्ञास्ति; सम्यग्बुद्धिरस्ति, मे ममायं संशयस्त्वया छिन्नो दूरीकृतः, अन्योऽपि मम संशयोऽस्ति, तमिति तस्योत्तरं हे गौतम ! त्वं कथयस्व ? इदं वचनं हि शिष्यापेक्षं, न तु तस्य केशीमुनेर्ज्ञान॥८३६॥ त्रयवत एवंविधसंशयसंभवः ॥ २८ ॥ ॥ मूलम् ॥-अचेलगो य जो धम्मो । जो इमो संतरुत्तरो ॥ देसिओ वद्धमाणेण । पासेण य महाजसा ॥ २९ ॥ एककज्जपवन्नाणं । विसेसे किं नु कारणं ॥ लिंगे दुविहे महावी । कहं विप. च्चओ न ते ॥ ३०॥ युग्मं ॥ व्याख्या-वर्धमानेन चतुर्विंशतितमतीर्थकरेण यो धर्मोऽचेलकः प्र. | माणोपेतजीर्णप्रायधवलवस्त्रधारणात्मकः साध्वाचारो दिष्टः, च पुनः पावेन महायशसा त्रयोविंश- | तितमतीर्थकरेण योऽयं धर्मः सांतरुत्तरः पंचवर्णबहुमूल्यप्रमाणरहितवस्त्रधारणात्मकः साध्वाचारः प्रदर्शितः. हे मेधाविन् ! एककार्यप्रतिपन्नयोः श्रीवीरपार्श्वयोर्विशेषे भेदे किं कारणं? को हेतुः? हे गौतम! द्विविधे लिंगे द्विप्रकारके साधुवेषे ते तव कथं विप्रत्ययो नोत्पद्यते? कथं संदेहो न जायते? Pin८३६॥ 3 उभावपि तीर्थकरौ मोक्षकार्यसाधकौ, कथं ताभ्यां वेषभेदः प्रकाशितः? इति कथं तवायं संशयो AAAAAACADVIDEOS 4%AE%ENCEKASGANESC For Private And Personal Use Only Page #765 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie सटीक उत्तरा १८३७॥ A HOLESALOES-5RCIS-545 न भवति?॥३०॥ ॥मूलम् ॥-केसिं एवं वुवंताणं । गोयमो इणमबवी ॥ विन्नाणेण समागम्म । धम्मसाहणमिच्छयं ॥ ३१ ॥ व्याख्या-तु पुनर्गौतम एवं ब्रुवाणं केशीकुमारं मुनिमिदमब्रवीत्, हे केशीमुने! तीर्थकर्विज्ञानेन विशिष्टज्ञानेन केवलज्ञानेन समागम्य यद्यद्यस्योचितं तत्तथैव ज्ञात्वा धर्मसाधनं धर्मोपकरणं वर्षाकल्पादि, इदमृजुप्राज्ञयोग्यं, इदं च वक्रजडयोग्यमितीप्सितमनुमतमिष्टं कथितमिति यावत् . यतो हि वीरशिष्याणां रक्तवर्णादिवस्त्रानुज्ञाने वक्रजडत्वेन रंजनादिषु प्रवृत्तिनिवारैव स्यात्. पार्श्वनाथशिष्यास्तु ऋजुप्राज्ञत्वेन शरीराच्छादनमात्रेण प्रयोजनं जानंति, न च ते किंचित्कदाग्रहं कुर्वति. ॥ ३१॥ ॥ मूलम् ॥-पच्चयत्थं च लोगस्स । नाणाविहविगप्पणं ॥ जत्तत्थं गहणत्थं च । लोगे लिंगप्पओयणं ॥ ३२॥ व्याख्या-हे केशीमुने! नानाविधविकल्पनं नानाप्रकारोपकरणपरिकल्पनमनेकप्रकारोपकरणचतुर्दशोपकरणधारणं वर्षाकल्पादिकं च यत्पुनलोंके लिंगस्य प्रयोजनं, साधुवेषस्य प्रवर्तनं 1-4404SOSIA ॥८३७॥ For Private And Personal Use Only Page #766 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा- ॥८३८॥ यत्तीर्थकररुक्तं तल्लोकस्य प्रत्ययार्थ, लोकस्य गृहस्थस्य प्रत्ययाथ, यतो हि साधुवेषं लंचनाद्याचारं च सटाक दृष्ट्राऽमी तिन इति प्रतीतिरुत्पद्यते. अन्यथा विडंबकाः पाखडिनोऽपि पूजाद्यर्थ वयं वतिन इति ब्रुवीरन्, ततश्च व्रतिष्वप्रतीतिः स्यात् , अतो नानाविधविकल्पनं लिङ्गप्रयोजनं च पुनर्यात्रार्थं संयमस्य निर्वाहार्थ. यतो हि वर्षाकल्पादिकं विना वृष्ट्यादिना संयमनिर्वाहो न स्यात् , तेन वर्षाकल्पादिकं वर्षर्तुयोग्याचारोपकरणधारणं च दर्शितं. पुनर्ग्रहणं ज्ञानं, तदर्थमिति ग्रहणार्थ ज्ञानायेत्यर्थः. यदि कदाचिच्चित्तविप्लवोत्पत्तिः स्यात्, परीषहोत्पत्ती संयमेऽरतिरुत्पद्यते, तदा साधुवेषधारी मनस्येतादृशं ज्ञानं कुर्यात् , यतोऽहं साधोद्वेषधार्यस्मि, यतो 'धम्म रक्खइ वेसो' इत्युक्तत्वात् . इत्यादि-18 हेतोर्लिङ्गधारणं ज्ञेयं. ॥ ३२॥ । मूलम् ॥-अह भवे पइन्नाओ । मोक्खसप्भूयसाहणे ॥ नाणं च दंसणं चेव । चरितं चेव निच्छए ॥ ३३ ॥ व्याख्या-पुनर्गौतमो वदति, हे केशीकुमारश्रमण! निश्चयनये मोक्षसद्भूतसाध IP॥८३८॥ नानि ज्ञानदर्शनचारित्राणि संति. मोक्षरूपस्य कार्यस्य ज्ञानदर्शनचारित्राणि सत्यानि साधनानि For Private And Personal Use Only Page #767 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ८३९ ॥ 1969 www.kobatirth.org निश्चयनये वर्तते. अथ प्रतिज्ञा भवेत्, श्रीपार्श्वनाथमहावीरयोरियमेकैव प्रतिज्ञा भवेत्. श्रीपार्श्वनाथस्यापि मोक्षस्य साधनानि ज्ञानदर्शनचारित्राण्येव, श्रीवीरस्यापि मोक्षस्य साधनानि ज्ञानदर्श| नचारित्राण्येव. श्रीपाश्ववीरयोरेषा प्रतिज्ञा भिन्ना नास्तीत्यर्थः वेषस्यांतरं ऋजुजडवक्रजडाद्यर्थं, मोक्षस्य साधने वेषो व्यवहारनये ज्ञेयः, न तु निश्चये नये वेषः, निश्चये नये तु ज्ञानदर्शनचारित्राण्येव तल ज्ञानं मतिज्ञानादिकं, दर्शनं तत्वरुचिः, चारित्रं सर्वसावयविरतिरूपं तस्मान्निश्चयव्यवहारनयौ ज्ञातव्यावित्यर्थः ॥ ३३ ॥ ॥ मूलम् ॥ - साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं मे कह सुगोयमा ॥ ३४ ॥ व्याख्या - अस्या अर्थस्तु पूर्ववत्, न वरं प्रसंगतः शिष्याणां व्युत्पत्त्यर्थं | जानन्नप्यपरमपि वस्तुतत्वं गौतमस्य स्तुतिद्वारेण पृच्छन्नन्योऽपि संशय इत्याद्याह ॥ ३४ ॥ ॥ मूलम् ॥ - अणेगाण सहस्साणं । मज्झे चिठ्ठसि गोयमा । ते य ते अभिगच्छति । कहं ते निज्जिया तुमे ॥ ३५ ॥ व्याख्या - केशी वदति, हे गौतम! अनेकेषां शत्रुसंबंधिनां सहस्राणां For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ८३९ ॥ Page #768 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा II सटार्क ॥८५० AMACARALA15615 मामध्ये स्वं तिष्टसि, ते चानेकसहस्रसंख्याः शत्रवस्ते इति स्वामभि लक्षीकृत्य गच्छंति सन्मुख धावंति, ते शत्रवस्त्वया कथं निर्जिताः? ॥ ३५॥ अथ गौतम उत्तरं वदति६ ॥ मूलम् ॥–एगे जिए जिया पंच । पंचे जिए जिया दस ॥ दसहा उ जिणित्ताणं । स-|| वसत्त जिणामिहं ॥ ३६ ॥ व्याख्या-हे केशीमुने! एकस्मिन् शत्रो जिते पंच शत्रवो जिताः, पंचसु + जितेषु दश शत्रवो जिताः, दशैव वैरिणो वशीकृताः. दशप्रकारान् शत्रून् जित्वा सर्वशत्रून् जयामि.4 यद्यपि चतुर्णा कषायाणामांतरभेदेन षोडशसंख्या भवति, नोकषायाणां नवानां मीलनात् पंचविंशतिभेदा भवंति, तथापि सहस्रसंख्या न भवति, परंतु तेषां दुर्जयत्वात् सहस्रसंख्या प्रोक्ता. | ॥ ३६ ॥ अथ केशी पृच्छति ॥मूलम् ॥ सत्न य के य ते वुत्ते । केसी गोयममववी ॥ तओ केसी बुवंतं तु । गोयमो इण. मव्ववी ॥ ३७॥ एगप्पा अजिए सत्त । कसाया इंदियाणि य ॥ ते जिणितु जहा नायं । विहरामि अहं मुणी ॥३८॥ व्याख्या-हे मुने! एक आत्मा चित्तं, तस्याऽभेदोपचारादात्ममनसोरेकीभावे ॥८४० For Private And Personal Use Only Page #769 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ८४१॥ PRAKAMALAIEX- S मनसः प्रवृत्तिः स्यात्, तस्मादेक आत्मा अजितः शत्रुर्दुर्जयो रिपुरनेकदुःखहेतुत्वात्. एवं सर्वेऽप्येते उत्तरोत्तरभेदादेकरिमन्नात्मनि जिते चत्वारः कषायाः, तेषां मीलनात्पंच, पंचवात्मकषायेषु जितेष्विंद्रियाणि पंच जितानि, तदा दश शत्रवो जिताः, आत्मा १ कषायाश्चत्वारः, एवं पंच, पुनः पंचेंद्रियाणि, एवं दशैव. आत्मा, कषायाः, नोकषायाः, इंद्रियाणि च, एते सर्वे शत्रवोऽजिताः संति. तान् सर्वान् शत्रन् यथान्यायं वीतरागोक्तवचसा जित्वाऽहं विहरामि. तेषां मध्ये तिष्टन्नप्यप्रतिबद्धविहारेण विचरामि. अत्र पूर्व हि प्रश्नकालेऽनेकषां सहस्राणामरीणां मध्ये तिष्टसीत्युक्तं, उत्तरसमये तु कषायाणामांतरभेदेन षोडशसंख्या भवंति, नोकषायाणां नवानां मीलनाच्च पंचविंशतिभेदा भवंति. तथात्मेंद्रियाणामपि सहस्रसंख्या न भवति, परंत्वेतेषां दुर्जयत्वात् सहस्रसंख्योक्तेति भावः ॥३८॥ ॥ मूलम् ॥–साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं | | मे कह सुगोयमा॥ ३९ ॥ व्याख्या-अस्या अर्थः पूर्ववत्. ॥ ३९॥ ॥ मुलम् ॥-दीसंति बहवे लोए। पासबद्धा सरीरिणो ॥ मुक्कपासो लहष्भूओ। कहं सं WERS । H॥८४१॥ For Private And Personal Use Only Page #770 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagersuri Gyarmande उत्तरा- »--4- ॥८४२॥ e -* विहरसी मुणी ॥ ४०॥ व्याख्या-पुनः केशी वदति, हे गौतममुने ! लोके संसारे बहवः शरीरिणः || सटाके पाशबद्धा दृश्यंते, त्वं मुक्तपाशः सन् लघूभृतो वायुरिव कथं विहरसि ? ॥ ४० ॥ अथ गौतमः प्राह ॥ मूलम् ॥ ते पासे सवसो छित्ता। निहंतूणं उवायओ ॥ मुक्कपासो लहुप्मृओ । विहरामि अहं मुणी ॥ ४१ ॥ व्याख्या-हे केशीमुने! तान् पाशान् सर्वशः सर्वान् छित्वा, पुनस्तान् पाशानुपायतो निस्संगादित्वाभ्यासान्निहत्य पश्चान्मुक्तपाशो बंधनरहितः सन् लघूभूतोऽहं विहरामि. ॥४१॥ ॥ मूलम् ॥-पासा इइ के वुत्ते । केसी गोयममववी ॥ तओ केसी दुवंतं तु । गोयमो इणमववी ॥ ४२ ॥ व्याख्या-इति गौतमवाक्यादनंतरं केशीश्रमणो गौतममब्रवीत, हे गौतम! पाशाः के उक्ताः? बंधनानि कान्युक्तानि? तत इति पृच्छंतं केशीकुमारमुनि गौतम इदमुत्तरमब्रवीत्. ॥४२॥ ॥ मूलम् ॥--रागदोसाइओ तिवा । नेहपासा भयंकरा ॥ ते छिंदित्त जहानायं । विहरामि जहक्कम ॥ ४३ ॥ व्याख्या-हे केशीमुने! जीवानां रागद्वेषादयस्तीत्राः कठोराश्छेत्तुमशक्याः स्नेहपा- IP८४२. |शा मोहपाशा उक्ताः, कीदृशास्ते स्नेहपाशाः? भयंकरा भयं कुर्वतीति भयंकराः, रागद्वेषावादौ येषां * * For Private And Personal Use Only Page #771 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक HONGER- E 18| ते रागद्वेषादयः, रागद्वेषमोहा एव जीवानां भयदाः, तान् स्नेहपाशान् यथान्यायं वीतरागोक्तोपदे शेन छित्वा यथाक्रमं साध्वाचारानुक्रमेणाहं विहरामि, साधुमागें विचरामि. ॥४३॥ 1८४३॥ ॥ मूलम् ॥--साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं ६ मे कहसु गोयमा ॥ ४४ ॥-व्याख्या-अस्या अर्थस्तु पूर्ववत्. ॥४४॥ ॥मूलम् ॥-अंतोहिययसंभूया । लया चिठ्ठइ गोयमा ॥ फलेइ विसभक्स्वीणं । सा उ उद्धरिया कहं ॥४५॥ व्याख्या-हे गौतम! सा लता सा वल्ली त्वया कथं केन प्रकारेणोध्धृतोत्पाटिता? सा का? या लता अंतर्हृदयसंभूता सती तिष्टति. अंतर्हृदयं मन उच्यते, एतावता मनस्यद्गता, पुनर्या वल्ली विषभक्ष्याणि फलानि फलति. विषवद्भक्ष्याणि विषभक्ष्याणि विषफलानि निप्पादयति, पर्यंतदारुणतया विषोपमानि फलानि यस्या लताया भवंति. ॥४५॥ ॥मूलम् ॥-तं लयं सबसो छित्ता । उद्धरित्ता समूलियं ॥ विहरामि जहानायं । मुक्कोमि H॥८४३1 ला विसभक्खणा ॥ ४६॥ व्याख्या-गौतमो वदति हे मुने! तां लतां सर्वतः सर्वप्रकारेण छित्वा खं PRASHAGRAAe SH-13 For Private And Personal Use Only Page #772 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा- ॥८४४॥ R-CAECCARALASACH डोकृत्य, पुनः समृालेका मूलसहितामुग्धृत्योत्पाव्य यथान्यायं साधुमार्गे विहरामि. ततोऽहं विषभक्ष सटार्क णाद्विषोपमफलाहारान्मुक्तोऽस्मि. ॥ ४६॥ ॥ मूलम् ॥–लया इइ का वुत्ता । केसी गोयममववी ॥ तओ केसी वुवंतं तु । गोयमो इणमबवी ॥४७॥ व्याख्या-हे गौतम! लता इति का उक्ता? इति पृष्टे सति, इति ब्रुवंतं केशीमुनि गौतम इदमब्रवीत्. ॥४७॥ ॥ मूलम् ॥-भवतण्हा लया वुत्ता । भीमा भीमफलोदया॥ तमुद्धित्तु जहानायं । विहरामिद महामुणी ॥४८॥ व्याख्या-हे केशीमुने! भवे संसारे तृष्णा लोभप्रकृतिलता वल्ल्युक्ता, कोदशी सा? भीमा भयदायिनी, पुनः कीदृशी? भीमफलोदया, भीमो दुःखकारणानां फलानां दुष्टकर्मणामुदयो विपाको यस्याः सा भीमफलोदया, दुःखदायककर्मफलहेतुभूता, लोभमूलानि पापानीत्युक्तत्वात्. तां तृष्णावल्ली यथान्यायमुध्धृत्याहं विहारं करोमि. ॥१८॥ ॥८४४॥ ॥ मूलम् ॥-साह गोयम पन्ना ते । छिन्नो मे संसओ इमो॥ अन्नोवि संसओ मज्झं । तं E-%BRANCRECE940 For Private And Personal Use Only Page #773 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥८४५॥ FREEKAR-SOCID- 15 मे कहसु गोयमा ॥ ४९ ॥ व्याख्या-अर्थस्तु पूर्ववत. ॥ ४९ ॥ ॥ मूलम् ॥-संपजलिया घोरा । अग्गी चिठ्ठइ गोयमा ॥ जे डहति सरीरत्था । कहं विज्झाविया तुमे ॥५० व्याख्या हे गौतम ! संप्रज्वलिता जाज्वल्यमाना घोरा भीषणा अग्नयः संसारे तिष्टंति, येऽग्नयः शरीरस्थान् अर्थात् प्राणिनो जीवान् दहंति ज्वालयंति, तेऽग्नयस्त्वया कथं विध्यापिताः? कथं शामिता इत्यर्थः ॥ ५० ॥ ॥ मूलम् ॥-महामेहप्पभूयाओ। गिज्झ वारि जलुत्तमं ॥ सिंचामि सययं ते उ। सित्ता नेव | डहंति मे ॥५१॥ व्याख्या हे केशीमुने! महामेघप्रभूतान्महामेघसमुत्पन्नादर्थान्महानदीप्रवाहा द्वारि पानीयं गृहीत्वा तानग्नीन् सततं निरंतरं सिंचामि. तेऽग्नयो जलेन सिक्ताः संतो मां नैव दहति. | कथंभृतं तद्वारि ? ' जल्लुत्तमं' जलोत्तम, सर्वेषु जलेषु मेघोदकस्यैवोत्तमत्वात्. ॥ ५१ ॥ ॥ मूलम् ॥-अग्गी इइ के वुत्ते । केसी गोयममववी ॥ तओ केसी वुवंतं तु । गोयमो। है| इणमववी ॥ ५२ ॥ व्याख्या-तदा केशीश्रमणो गौतममिदमब्रवीत्, हे गौतम ! तेऽग्नय इति के CE-CR % 1%2CCE- ४५॥ For Private And Personal Use Only Page #774 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक उत्तरा-14 | उक्ताः” इत्युक्तवंतं केशीकुमारमुनि गौतम इदमब्रवीत्. ॥ ५२ ॥ ॥ मूलम् ॥–कसाया अग्गिणो वुत्ता। सुय सील तवो जलं ॥सुयधाराभिहया संता । भिन्ना ॥ ८४६॥ हुन डहंति मे ॥ ५३ ॥ व्याख्या हे केशीमुने! कषाया अग्नय उक्ताः, श्रुतं शीलं तपश्च जलं वर्तते, तत्र श्रुतं च श्रुतमध्योपदेशः, महामेघस्तीर्थकरः, महाश्रोतश्च तदुत्पन्न आगमः, ते कषायाग्नयः श्रुतधाराभिहताः, श्रुतस्यागमवाक्यस्य, उपलक्षणत्वाच्छीलतपसोरपि, धारा इव धाराः, ताभि रभिहता विध्यापिताः श्रुतधाराभिहताः संतो भिन्ना विध्यापिताः, ह निश्चयेन मे इति मां न दह|ति, मां न ज्वालयंति. ॥ ५३ ॥ ॥ मूलम् ॥-साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो॥ अन्नोवि संसओ मज्झं । तं मे कहसु गोयमा ॥ ५४ ॥ व्याख्या-अर्थस्तु पूर्ववत् ॥ ५४॥ ४॥ ॥ मूलम् ॥-अइसाहसिओ भीमो । दुहस्सो परिधावई ॥ जंसि गोयममारूढो । कहं तेण | न हिरसि ॥ ५५ ॥ व्याख्या-हे गौतम! अतिसाहसिको दुष्टाश्वः परिधावति, यस्मिन् दुष्टाश्वे CAMOROCOCCASION RRRRRRRRRRRE ॥८४६॥ For Private And Personal Use Only Page #775 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 सटोर्क उत्तरा %A ॥८४७॥ हे गौतम! त्वमारूढोऽसि, तेन दुष्टाश्वन कथं न ह्रियसे? कथमुन्मार्ग न नीयसे ? कथंभूतः स | दुष्टाश्वः? सहसाऽविचार्य प्रवर्तते इति साहसिकः, अविचारिताध्वगामी. पुनः कीदृशो दुष्टाश्वः? भीमो भयानकः ॥ ५५॥ ॥ मूलम् ॥–पहावंतं निगिलामि । सुयरस्सीसमाहियं ॥ न मे गच्छई उम्मग्गं । मग्गं च | पडिवजई॥ ५६ ॥ व्याख्या-अथ गौतमो वदति, हे केशीमुने! तं दुष्टाश्वं प्रधावंतमुन्मार्ग ब्रजतमहं निगृह्णामि वशीकरोमि. कीदृशं तं दुष्टाश्वं ? श्रुतरश्मिसमाहितं सिद्धांतवल्गया बद्धं. ततः स मे मम दुष्टाश्व उन्मार्ग न गच्छति, स दुष्टाश्वो मार्ग च प्रतिपद्यतेंगीकरोति. ॥ ५६ ॥ | ॥ मूलम् ॥-अस्से इइ के बुजे । केसी गोयममववी ॥ तओ केसी दुवंतं तु । गोयमो इणमबवी ॥ ५७ ॥ व्याख्या-केशी पृच्छति, हे गौतम! अश्व इति क उक्तः? तत इति अवंतं केशीमुनि गौतम इदमब्रवीत्. ॥ ५७ ॥ an८४७॥ ॥ मूलम् ॥-मणो साहसिओ भीमो । दुट्ठस्सो परिधावई ॥ तं सम्मं निगिहामि । धम्मसि CTRESC-CGL For Private And Personal Use Only Page #776 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक BOLE N ॥८४८॥ KARMACECACADOESGACHAR क्खाय कंथगं ॥ ५८ ॥ व्याख्या-हे केशीमुने! मनो दुष्टाश्वः साहसिकः परिधावति, इतस्ततः परिभ्रमति. तं मनोदुष्टाश्वं धर्मशिक्षायै धर्माभ्यासनिमित्तं कथकमिव जात्याश्वमिव निगृह्णामि वशीकरोमि, यथा जात्याश्वो वशीक्रियते, तथा मनोदुष्टाश्वं वशीकरोमि. ॥ ५८ ॥ ॥ मूलम् ॥-साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं | मे कहसु गोयमा ॥ ५९ ॥ व्याख्या-अस्या अर्थस्तु पूर्ववत्. ॥ ५९ ॥ | ॥मूलम् ॥-कुप्पहा बहवो लोए। जहिं नासंति जंतवो ॥ अद्धाणे कह वहृतो। तं न नासिसि गोयमा ॥ ६० ॥ व्याख्या-हे गौतम! लोके बहवः कुपथाः कुमार्गाः संति, यैः कुमार्गेर्जतवो नश्यति, दुर्गतिवने ब्रजंता विलीयंते, सन्मार्गाच्च्यवंते इत्यर्थः. हे गौतम! त्वमध्वनि वर्तमानः सन् कथं न नश्यसि ? नाशं न प्राप्नोषि? सत्पथात्त्वं कथं न च्यवसे? ॥ ६॥ ॥मूलम् ॥-जे य मग्गेण गच्छंति । जे य उम्मग्गपट्ठिया ॥ ते सवे विइया मज्झं । तो ण णस्सामिहं मुणी। ६१॥ व्याख्या-हे केशीमुने! ये भव्यजना मार्गेण वीतरागोपदेशेन गच्छंति, च ext ॥ ८४८॥ For Private And Personal Use Only Page #777 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie + उत्तरा ८४२ R-CHANNECASSES पुनर्येऽभव्या उन्मार्गप्रस्थिता भगवदुपदेशाविपरीतं प्रचलितास्ते सर्वे मया विदिताः. भव्याभव्ययोः सटोक सन्मार्गाऽसन्मार्गयोर्ज्ञानं मम जातमिति भावः. 'तो' तस्मात्कारणादहं न नश्यामि, अपथपरिज्ञानान्नाशं न प्राप्नोमि. ॥ ६१ ॥ ॥ मूलम् ॥-मग्गे इइ के वुत्ते । केसी गोयममव्ववी ॥ तओ केसी बुवंतं तु । गोयमो इणम- || ववी ॥ १२ ॥ व्याख्या-अस्या अर्थः पूर्ववत्. ॥ ६२ ॥ ॥मूलम् ॥-कुप्पवयणपासंडा । सवे उम्मग्गपट्ठिया । समग्गं तु जिणक्खायं । एस मग्गे | हि उत्तमे ॥ ६३ ॥ व्याख्या-हे केशीमुने! कुत्सितानि प्रवचनानि कुप्रवचनानि कुदर्शनानि, तेषु | 8 पाखंडिनः कुप्रवचनपाखंडिन एकांतवादिनः, ते सर्वे उन्मार्गे प्रस्थिताः, उन्मार्गगामिनः संति. स न्मार्ग तु पुनर्जिनाख्यातं विद्यते, एष जिनोक्तो मार्गः सर्वमार्गेषूत्तमः, सर्वमार्गेभ्यः प्रधानो विनयट्र मूलत्वादित्यर्थः ॥ ६३॥ IH॥८४९॥ ॥मूलम् ॥—साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं , 5%CE-CREE For Private And Personal Use Only Page #778 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक 5 ॥८५०॥ मे कहसु गोयमा ॥ ६ ॥ व्याख्या-अस्या अर्थस्तु पूर्ववत्. ॥ ६४ ॥ ॥मूलम् ॥-महाउदगवेगेणं । बुड्डमाणाण पाणिणं ॥ सरणं गईपइहाय। दोवं कं मन्नसी मुणी ॥ ६५ ॥ व्याख्या-केशी गौतमंप्रति पृच्छति, हे गौतममुने! महोदकवेगेन महाजलप्रवाहेण बुड्यमानानां प्लवतां प्राणिनां त्वं दीपं कं मन्यसे? इति प्रश्नः कीदृशं द्वीपं ? शरणं रक्षणक्षम, पुनः कोदृशं ? गतिमाधारभृमि. पुनः कीदृशं ? प्रतिष्टां स्थिरावस्थानहेतुं. द्वीपं निवासस्थानं जलमध्यवर्ति. ॥ मूलम् ॥-अस्थि एगो महादीवो । वारिमज्झे महालओ ॥ महाउदगवेगस्स । गइ तत्थ न विजई ॥ ६६ ॥ व्याख्या-हे केशीमुने! वारिमध्ये पानीयांतराले यो ' महालओत्ति 'महानुच्चैस्त्वेन विस्तीर्णतया वाालयः स्थानं यस्य स महालयो विस्तीर्ण एको द्वीपोऽस्ति, द्विर्गता आपो यस्मिन् स द्वीपः, तत्र तस्मिन् द्वीपे महोदकवेगस्य गतिर्न विद्यते, पातालकलशवातैः क्षुभितस्य जलवेगस्य गमनं नास्ति. अपरत्र द्वीपे प्रलयकाले समुद्रजलस्य गतिरस्ति, परं तत्र द्वीपे नास्ति. P८५०॥ ॥ मूलम् ॥-दीवे इइ के वुत्ते । केसी गोयममत्ववी॥ तओ केसी बुवंतं तु । गोयमो इण 554 For Private And Personal Use Only Page #779 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा मववी ॥ ६७ ॥ व्याख्या-केशी गौतमं पृच्छति, हे गौतम! द्वीपमिति किमुक्तं ? इत्युक्तवंतं केशी श्रमणप्रति गौतम इदमब्रवीत्. ॥ ६७ ॥ ॥८५१॥ ॥ मूलम् ॥-जरामरणवेगेणं । बुड्डमाणाण पाणिणं ॥ धम्मो दीवो पइहा य । गई सरणम-16 दत्तमं ॥ ६८॥ व्याख्या-हे केशीमुने! जरामरणजलप्रवाहेण बुडतां वहतां प्राणिनां संसारसमुद्रे श्रु तधर्मश्चारित्रधर्मरूपो द्वीपो वर्तते, मुक्तिसुखहेतुर्धर्मोऽस्तीति भावः. कीदृशः स धर्मः? प्रतिष्टा निश्चलं H! स्थानं. पुनः कीदृशो धर्मः? गतिर्विवेकिनामाश्रयणीयः.स धर्म उत्तम प्रधानं स्थानं शरणमस्तीति भावः. A ॥मूलम् ॥ साह गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं। तं मे 18|| कहसु गोयमा ॥ ६९ ॥ व्याख्या-अस्या अर्थस्तु पूर्ववत्. ॥ ६९॥ मलम् ॥-अन्नवंसि महोहंसि । नावा विपरिधावई ॥ जंसि गोयममारूढो। कहं पारंग| मिस्ससि ॥ ७० ॥ व्याख्या-हे गौतम! महोघेणवे महाप्रवाहे समुद्रे नावा इति नौविपरिधावति, इतस्ततः परिभ्रमति. यस्यां नौकायां त्वमारूढः सन् कथं पारं गमिष्यसि ? कथं पारं प्राप्स्यसि | CREATOR- 5555 *+CAL-CADEMICS For Private And Personal Use Only Page #780 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटीक CH ॥८५२ S HAMARHCOCOGAVACASH ॥ ७० ।। अथ केशीमुनिना प्रश्ने कृते सति गौतमो वदति ॥ मूलम् ॥-जा उ आस्साविणी नावा । न सा पारस्स गामिणी ॥ जा निस्साविणी नावा || सा उ पारस्स गामिणी ॥ ७१ ॥ व्याख्या-हे केशीमुने! या नौः आश्राविणी छिद्रसहितास्ति, आश्रवत्यागच्छति पानीयं यस्यां सााश्राविणी, सा नौः पारस्य गामिनी नास्ति, या निःश्राविणी निश्छिद्रा नौः, सा तु पारस्य गामिनी. ॥ ७१ ॥ अथ केशी पृच्छति ॥ मूलम् ॥–नावा इइ का वुत्ता। केसी गोयममववी ॥ तओकेसी वुवंतं तु । गोयमो इणमववी ॥७२॥व्याख्या-नोः इति का उक्ता? इति केशी गौतमं अब्रवीत्, ततः केशीमुनिंप्रति गौतमोऽब्रवीत्. ॥ मूलम् ॥-सरीरमाहुनावित्ति । जीवो वुच्चइ नाविओ ॥ संसारो अन्नवो वुत्तो । जं तरंति महेसिणो ॥ ७३ ॥ व्याख्या-हे केशीमुने! शरीरं नौवर्तते, जीवो नाविको नौखेटक उच्यते. संसारोऽर्णवः समुद्र उक्तः, यं संसारसमुद्रं महर्षयस्तरंति, एतावता महर्षयः खजीवं तपोऽनुष्टानक्रियावंतं नौवाहक नाविकं कृत्वा चतुर्गतिभ्रमणरूपेभवार्णवे स्वशरीरं धर्माधारकत्वेन नावं कृत्वा पारं प्राप्नुवंति, S-2551 P॥८५२॥ For Private And Personal Use Only Page #781 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा ८५३॥ R-CHCPNANCHAR | मोक्षं व्रजंतीति भावः. ॥ ७३ ॥ ६ ॥ मूलम् ॥-साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं | मे कहसु गोयमा ॥ ७४ ॥ व्याख्या-अस्या अर्थस्तु पूर्ववत् ॥ ७४ ॥ ॥ मलम् ॥-अंधयारे तमे घोरे । चिलुते पाणिणो बहू ॥ को करिस्सइ उज्जोयं । सबलोग| मि पाणिणं ॥ ७५॥ व्याख्या-अथ पुनः केशीश्रमणो गौतमं पृच्छति, हे गौतम! अंधकारे तमसि प्रकाशाभावे बहवः प्राणिनस्तिष्टंति. अंधकारतमः शब्दयोर्यद्यप्येक एवार्थस्तथाप्यत्रांधकारश- | ब्दस्तमसो विशेषणत्वेन प्रतिपादितः कीदृशे तमसि ? अंधकारे, अंधं करोति लोकमित्यंधकारं, तस्मिन्नंधकारे. पुनः कीदृशे तमसि ? घोरे रौद्रे भयोत्पादके. हे गौतम ! एतादृशे सर्वस्मिन् लोके सर्वेषां प्राणिनां सर्वजीवानां कः पदार्थ उद्योतं करिष्यति? प्रकाशं करिष्यति ? न किंचित्तादृशं पश्याम इति भावः ॥ ७५ ॥ ॥ मूलम् ॥-उग्गओ विमलो भाणू। सबलोगप्पभंकरो ॥ सो करिस्सइ उज्जोयं । सबलो For Private And Personal Use Only Page #782 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीक A- ॥८५४|| CAREERS 45%BCIE | गंमि पाणिणं ॥ ७६ ॥ व्याख्या- गौतमः प्राह, हे केशीमुने! सर्वलोकप्रभाकरो विमलो भानुरुद्वतः, स भानुः सर्वस्मिन् लोके सर्वेषां प्राणिनामुद्योतं करिष्यति. सर्वस्मिन् लोके प्रभां करोतोति सर्वलोकप्रभाकरः, सर्वलोकालोकप्रकाशको निर्मलो वादलादिनाऽनाच्छादितो भानुरेव सर्वेषां प्राणिनां सर्वत्रोद्योतं करोति, नान्यः कोऽपि तेजस्वी पदार्थ इति भावः ॥ ७६ ॥ ॥ मूलम् ॥-भाणू य इइ के वुत्ते । केसी गोयममववी ॥ तओ केसी दुवंतं तु । गोयमो इणमववी ॥ ७७ ॥ व्याख्या-तदा केशीमुनिौतमं पृच्छति, हे गौतम ! भानुरिति क उक्तः? केशीमुनिर्गौतममित्यब्रवीत्. ततः केशीमुनिमिति ब्रुवंतं गौतम इदमब्रवीत्. ॥ ७७ ॥ ॥ मूलम् ॥-एगओ खीणसंसारो। सबन्न जिणभक्खरो ॥ सो करिस्सइ उजोयं । सबलोगंमि पाणिणं ॥ ७८ ॥ व्याख्या-हे केशीमुने! क्षीणः संसारो भवभ्रमणं यस्य स क्षीणसंसारः क्षयोकृतसंसारः, सर्वज्ञः सर्वपदार्थवेत्ता, जिनो रागद्वेषयोविजेता, स एको भास्करः सूर्यः सर्वस्मिन् | लोके चतुर्दशरज्ज्वात्मके लोके सर्वेषां प्राणिनामुद्योतं करिष्यति, प्रकाशं करिष्यति. ॥ ७८॥ OCIAASAROKE ॥८५४॥ For Private And Personal Use Only Page #783 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ACEAE- उत्तरा ॥ मूलम् ॥ साहु गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ अन्नोवि संसओ मज्झं । तं मे सटोकं कहसु गोयमा ॥ ७९ ॥ व्याख्या-अस्या अर्थस्तु पूर्ववत्. ॥ ७९ ॥ ॥८५५॥॥ ॥ मूलम् ॥-सारीरमाणसे दुक्खे । बज्झमाणाण पाणिणं ॥ खेमं सिवं अणावाहं । ठाणं टू दकिं मन्नसी मुणी ॥ ८०॥ व्याख्या-अथ पुनः केशीश्रमणो गौतमं पृच्छति, हे गौतममुने! शारीरकैः | शरीरादुत्पन्नैः, तथा मानसैर्मनस उत्पन्नैर्दुःखेर्वध्यमानानां पीड्यमानानां प्राणिनां त्वं क्षेमं व्याभ्याधिरहितं, शिवं जरोपद्रवरहितं, अनाबाधं शत्रुजनाऽभावात्स्वभावेन पीडारहितं, एतादृशं स्थानं किं मन्यसे? मां वदेरिति शेषः. ॥ ८॥ ॥ मूलम् ॥-अत्थि एगं धुवं ठाणं । लोगग्गंमि दुरारुहं ॥ जत्थ नत्थि जरा मच्चू । वाहि णो । वेयणा तहा ॥ ८१॥ व्याख्या-हे केशीमुने! लोकाग्रे लोकस्य चतुर्दशरज्ज्वात्मकस्याग्रं लोकाग्रं, | तस्मिन् लोकाग्रे एकं ध्रुवं निश्चलं स्थानमस्ति. कथंभूतं तत्स्थानं ? दुरारोह, दुःखेनारुह्यते यस्मिंस्तद् | narun दुरारोहं दुःप्रापमित्यर्थः, पुनर्यत्र यस्मिन् स्थाने जरामृत्यू न स्तः, जरामरणे न विद्यते. पुनर्यस्मिन -IACE-CREAKHOL CASS For Private And Personal Use Only Page #784 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersi Gyanmandie उत्तरा सटीक ॥८५६॥ CANOHAROGRAHASKAR व्याधयस्तथा वेदना वा वातपित्तकफश्लेष्मादयो न विद्यते. ॥ ८१॥ ॥मूलम् ॥-ठाणे य इइ के वुत्ते । केसी गोयममववी ॥ तओ केसी तुवंतं तु । गोयमो इणमववी ॥ ८२ ॥ व्याख्या हे गौतम! स्थानमिति किमुक्तं? केशीश्रमणो गोतममित्यब्रवीत. ततः केशीकुमारमिति ब्रुवंतं गौतम इदमब्रवीत्. ॥ ८२ ॥ ॥मूलम् ॥-निवाणंति अवाहंति । सिद्धी लोगग्गमेव य ॥ खेमं सिवमणाबाहं । जं चरंति महेसिणो ॥ ८३॥ तं ठाणं सासयं वासं । लोयग्गंमि दुरारुहं ॥ ज संपत्ता ण सोयति । भवोहंतकरा मुणी ॥ ८४ ॥ युग्मं ॥ व्याख्या-हे केशीमुने! तत् शाश्वतं सदातनं वासं स्थानं लोकाग्रे वर्तते, यत्स्थानं संप्राप्ताः संतो भवौघांतकराः संसारप्रवाहविनाशका मुनयो न शोचंते, शोकं न कुर्वति. कीदृशं तत्स्थानं ? दुरारोह, दुःखेन तपःसंयमयोगेनारुह्यते आसाद्यते इति दुरारोहं दुःप्राप्यमिति | द्वितीयगाथया संबंधः. अथ प्रथमगाथाया अर्थः-पुनः कोदृशं तत्स्थानं ? यत्स्थानमेभिर्नामभिरु- | च्यते-कानि तानि नामानि ? निर्वाणमिति, अबाधमिति, सिद्धिरिति, लोकाग्रमेव, च पुनः शिव BARSHAN ॥८५६॥ For Private And Personal Use Only Page #785 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir उत्तरा CA% सटीक ॥८५७॥ AE% मिति नामानि, एतादृशैः सार्थकैरभिधानैर्यत्स्थानमुच्यते, तेषां नान्नामों यथा-निर्वाति संतापस्यादू भावात् शीतीभवंति जीवा यस्मिन्निति निर्वाणं. न विद्यते बाधा यस्मिंस्तदवाध निर्भयं. सिध्यति । समस्तकार्याणि भ्रमणाऽभावाद्यस्यामिति सिद्धिः. लोकस्याग्रमग्रभूमिर्लोकाग्रमेव. क्षेमं क्षेमस्य शा-टू श्वतसुखस्य कारकत्वात्क्षेमं, शिवमुपद्रवाऽभावात्. पुनर्यत्स्थानंप्रति महर्षयोऽनाबाधं यथा स्यात्तथा चरंति व्रजंति सुखेन मुनयः प्राप्नुवंति. मुनयो हि चक्रवर्त्यधिकसुखभाजः संतो मोक्षं लभंते इति । भावः ॥८५॥ ॥ मूलम् ॥-साह गोयम पन्ना ते । छिन्नो मे संसओ इमो ॥ नमो ते संसयातीत । सव-14 सुत्तमहोयही ॥ ८५॥ व्याख्या-अथ केशीकुमारो मुनिर्गौतमं स्तौति, हे गौतम! ते तव प्रज्ञा सा-5 ४ाध्वी वर्तते, मे ममायं संशयश्छिन्नः, संदेहो दूरीकृतः. हे संशयातीत ! हे संदेहरहित ! हे सर्वसूत्रमहोदधे! सकलसिद्धांतसमुद्र! तुभ्यं नमो नमस्कारोऽस्तु.॥ ८५॥ ॥ मूलम् ॥ एवं तु संसए छिन्ने । केसी घोरपरक्कमे ॥ अभिवंदित्ता सिरसा। गोयमं तु महा C5%4 - NEETACADA 0 For Private And Personal Use Only Page #786 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८५८॥ -CRACOCALCIASHASALA जसं ॥८६॥ पंचमहत्वयं धम्मं । पडिवजइ भावओ॥ पुरिमस्स पच्छिमंमि । मग्गे तत्थ सुहावए ॥ ८७॥ युग्मं व्याख्या-केशीकुमारश्रमणो भावतःश्रद्धातः पुरिमस्स' इति प्रथमतीर्थकृतो मार्गे, पश्चिमे पश्चिमतीर्थकरस्य मार्गे, अर्थादादीश्वरमहावीरयोःसुखावहे मार्गे, तत्र तिंदुकोद्याने पंचमहानतरूपं धर्म प्रतिपद्यतेंगीकरोति. किं कृत्वा? गौतमं शिरसा मस्तकेनाभिवंद्य नमस्कृत्य. क्व सति? एवममुना प्रकारेण गौतमेन संशये छिन्ने सति. कीदृशं गौतमं? महायशसं. कीदृशः केशीमुनिः? घोरपराक्रमो रौद्रपुरुषाकारयुक्तः. पूर्व केशीकुमारश्रमणेन चत्वारि व्रतानि गृहीतान्यासन् , तदा गौतमवाक्यात्पंचमहाव्रतान्यंगीकृतानीति भावः ॥ ८७॥ ॥मूलम् ॥ केसीगोयमओ निच्चं । तम्मि आसि समागमो॥ सुयसीलसमुक्करिसो। महस्थविणिच्छओ ॥ ८८ ॥ व्याख्या-तत्र तस्यां नगर्यां केशीगौतमयोर्नित्यं समागम आसीत. तयोः पुनः श्रुतशीलसमुत्कर्षः श्रुतज्ञानचारित्रयोः समुत्कर्षोऽतिशयोऽभूत्. पुनस्तयोरुभयोर्महानर्थविनिश्च- योऽभूत, शिक्षावततत्वादीनां निर्णयोऽभूत्. ॥ ८८॥ AAKAASAN ॥८५८॥ For Private And Personal Use Only Page #787 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ मूलम् ॥-तोसिया परिसा सवा। सम्मग्गं समुवठिया ॥ संथुया ते पसीयंतु । भयवं केसिगोयमेत्तिबेमि ॥ ८९॥ व्याख्या-तदा सर्वा परिषत् सदेवमनुजासुरसभा तोषिता प्रीणिता, सम्यग्मार्गे समुपस्थिता सावधाना जाता. तो भगवंतो ज्ञानवंतो केशीगौतमौ परिषदि संस्तुतो। प्रसीदतां प्रसन्नौ भवतां सतामिति शेषः, इत्यहं ब्रवीमि. इति सुधर्मास्वामी जंबूस्वामिनं प्राह. ॥८९॥ इति केशिगौतमाध्ययनं संपूर्ण. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां केशीगौतमीयमध्ययनं त्रयोविंशतितमं संपूर्ण. ॥ २३ ॥ CHHALPARASICAL 型 番 长安盛安企业 ,以“基 ॥ अथ चतुर्विंशतितमाभ्ययनस्याथों व्याख्यायते ॥ Wha333333392999993340amana3933939792392989220aamwali पूर्वस्मिन्नध्ययने परेषां चित्तविप्लुतिः केशीगौतमवद् दूरीकर्तव्या, तद् दूरीकरणं सम्यग्वाग्योगेन ॥८५९॥ For Private And Personal Use Only Page #788 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥८६० R GARH MEDNA-CA-MAHARAGADHECE स्यात्, वाग्योगो हि अष्टप्रवचनमातृस्वरूपः, अतोऽष्टप्रवचनमातृस्वरूपं चतुर्विंशतितमेऽध्ययने कथ्यते-सूत्रं ॥ मूलम् ॥-अ पवयणमायाओ। समिई गुत्ती तहेव य ॥ पंचेव य समिईओ।तिओ गुत्ती उ आहिया ॥१॥ व्याख्या-एता अष्टौ प्रवचनमातर आहिता आख्याताः, प्रवचने सिद्धांते मातरश्चारित्रस्य जनन्यः प्रवचनमातरः, साध्वाचारजननात्परिपालनाजनन्यस्तीर्थकरैः कथिताः. ता अष्ट प्रवचनमातरः काः? समितयः कति ? गुप्तयश्च कति ? तयोः समितिगुप्त्योः संख्यां वदति. पंचैव, एव निश्चये पादपूरणे वा. पंच समितयस्तिस्रो गुप्तयः. उभयोर्मीलनेऽष्टप्रवचनमातर उक्ताः. ॥ मूलम् ॥-इरिया भासेसणादाणे । उच्चारे समिईइय ॥ मणगुत्ती वयगुत्ती । कायगुत्ती य अट्टमा ॥२॥ व्याख्या-एताः पंच समितयः, प्रथममीर्यासमितिः, ईरणमीर्या, समितिशब्दस्य प्रत्येकमभिसंबधः. ईर्यायां गमनागमने सं सम्यक् प्रकारेण इतिरात्मचेष्टा ईर्यासमितिः, सार्धहस्तत्रयावलोकनं वा चक्षुषा कृत्वा यत्नेन चंक्रमणमीर्यासमितिः १. द्वितीया भाषासमितिः, विचार्य KESARHA For Private And Personal Use Only Page #789 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie सटीक भाषणं भाषासमितिः. २. तृतीया एषणासमितिः, शुद्धस्याहारस्य ग्रहणमेषणासमितिः. ३. चतुर्थी उत्तरा आदानसमितिर्वस्त्रपात्रप्रमुखोपकरणानामादानं ग्रहणं, उपलशगानानिक्षेपो मुंचनमादाननिक्षेपस॥८६१॥ मितिः. ४. पंचम्युच्चारादीनां व्युत्सर्जनमुच्चारप्रश्रवणश्लष्मसिंघाणजल्लपारिष्टापनिकासमितिः, ५. तत्रोच्चारं विष्टा, प्रश्रवणं मृत्रं, श्लेष्म मुख मलं, सिंघाणो नासिकामलं, जल्लो देहमलं, एताः पंच समितयः. तिस्रो गुप्तयः, गोपनं गुप्तिर्मनसोऽशुभव्यापारान्निवर्तनं मनोगुप्तिः प्रथमा १. अथ द्वितो| या वचनस्याऽशुभव्यापाराद्गोपनं वचनगुप्तिः २. तृतीया कायगुप्तिः, कायस्याऽशुभकर्मणो गोपनं निवर्तनं कायगुप्तिः ३. एवं पंचसमितीनां तिसृणां गुप्तीनां च मीलनादष्टौ प्रवचनमातरो ज्ञेयाः, ॥२॥ ॥ मूलम् ॥-एया उ अट्ट समिईओ। समासेण वियाहिया ॥ दुवालसंगं जिणक्खायं । || मायं जत्थ उ पवयणं ॥३॥ व्याख्या-एतास्तु समासेन संक्षेपेणाष्टो समितयो व्याख्याताः, विस्तरत्वेन चेद्वर्ण्यते तर्हि पंच समितय उच्यते, तिस्रो गुप्तयश्चोच्यते. समासेन संक्षेपेण चेदुच्यते तष्टिावपि समितय उच्यते. तस्मादेतासामष्टानामपि समितिसंज्ञोच्यते. यत्तु पूर्व पंचानां समिति AEXERCIS-1545 For Private And Personal Use Only Page #790 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ८६२ ॥ www.kobatirth.org संज्ञा, तिसृणां च गुप्तिसंज्ञा, तत्कथंचिद्भेदख्यापनार्थ यत्र यास्वष्टासु मातृषु द्वादशांगं जिनाख्यातं प्रवचनं श्रुतं चारित्रं वा 'मायं ' इति मातं, संपूर्णत्वेन संस्थितं यतो हि सर्वा एता अष्टावपि चारित्ररूपाः, चारित्रं हि ज्ञानदर्शनं विना न भवति, ज्ञानदर्शनचारित्रेभ्योऽतिरिक्तं द्वादशांगं न भवति तस्माद् द्वादशांग्यष्टासु मातृषु स्थिता, तेनैतासां प्रवचनजननीसंज्ञा ॥ ३ ॥ प्रथममीर्यासमितिस्वरूपमाह - ॥ मूलम् ॥ आलंबणेण १ कालेण २ । मग्गेण ३ जयणा ४ इय ॥ चउकारणपरिसुद्धं । संजए इरियं रिए ॥ ४ ॥ व्याख्या - संयतः साधुरेभिश्चतुर्भिः कारणैः परिशुद्धया निर्दोषया, इर्यया निर्दोषया गत्या रोयेत गच्छेत्, प्राकृतत्वात् तृतीयास्थाने प्रथमा तानि चत्वारि कारणानि कानि ? आलंब्यते निश्चलः क्रियते मनो येनेत्यालंबनं, तेनालंबनेन. १. पुनर्द्वितीयं कारणं काल ईर्यायाः समयस्तेन कालेन. २. पुनस्तृतीयं कारणं मार्गः पंथा, तेन विहारयोग्यमार्गेण. ३. पुनश्चतुर्थं कारणं यत्ना यतनं, यत्ना जीवदया तथा यतनया. ४. एवं चतुर्भिः कारणैः शुद्धया गत्या साधुना गंतव्यमिति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक | ८६२ ॥ Page #791 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie सटीक उत्तरा ॥८६३॥ AC |भावः. ॥ ४॥ पूर्व चतुणां कारणानां नामान्युक्त्वाथ विस्तरेण वर्णयति ॥ मूलम् ॥ तत्थ आलंबणं नाणं । दसणं चरणं तहा ॥ काले य दिवसे वुत्ते । मग्गे उप्पहवजिए॥५॥ व्याख्या-तत्र चतुःषु कारणेष्वालंबनं, यदालंब्य गमनमनुज्ञायते तदालंबनं. | यतो ह्यालंबनंविना निरर्थकं गुरुभिर्गमनमनुज्ञातं नास्ति, तदालंबनं ज्ञानं सूत्रं अर्थ तदुभयं सूत्रार्थ- 18 ज्ञानं सिद्धांतपठनपाठनं. ततो दर्शनं सम्यक्त्वं तत्वरुचिरूपं, तस्य ग्रहणं ग्राहणं वा, तदपि कारणं. पश्चाचरणं चारित्रं, अत्र चारित्रशब्देन सामायिकादिकं, सामाइयं समईयं । सम्मावाओ समा- 2 ससंखेवो ॥ अणवजं च परिणा। पच्चक्खाणे य ते अट्ठ ॥१॥ इत्याद्यपि कारणं. यतो हि ज्ञानाथ दर्शनार्थ चारित्राथ, एवं द्वयोरथ, एवं पृथक् पृथक्, एवं त्रयाणामप्यर्थ, एवमष्टादश भेदा भवंति. च पुनः काल ईर्यायाः समयो दिवस एवोक्तः, न तु रात्रिर्यायाः समयोऽस्ति. रात्रौ हि विहारं कुर्वतः साधोरीर्याशुद्धिन स्यादित्यर्थः. मार्गस्तृत्पथवर्जनमुन्मार्गस्य त्यागः, उन्मार्गे चलमानस्यात्मनः संयमस्य विराधना स्यात्. ॥५॥ SAHITY-SANSAR -A - - ॥८६३॥ For Private And Personal Use Only Page #792 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा व- सटोर्क ८६४॥ %9CC 17-04-NCREATOGR45% AER ।। मूलम् ॥-दवओ खित्तओ चेव । कालओ भावओ तहा ॥ जयणा चउबिहा वुत्ता । तं मे कित्तयओ सुण ॥६॥ व्याख्या-तीर्थकरैरित्यध्याहारः, तीर्थकरैर्गणधरैश्च चतुर्विधा यत्नोक्ता, तां चतुर्विधां यत्नां मे मम कथयतस्त्वं शृणु? भो शिष्य! तदेव चतुर्विधत्वमाह-द्रव्यतो यत्ना, च पुनः क्षेत्रतो यत्ना, कालतो यत्ना, तथा भावतो यत्ना. ॥६॥ अथ द्रव्यतः कथं यत्ना? तमाह ॥ मूलम् ॥-दवओ चक्खुसा पेहे । जुगमित्तं च खित्तओ॥ कालओ जाव रीएज्जा । उवउत्ते य भावओ॥७॥ व्याख्या-द्रव्यतो द्रव्यमाश्रित्यैवं यत्ना, यच्चक्षुषा जीवादिद्रव्यं विलोकयेत्. क्षेत्रतः क्षेत्रमाश्रित्य युगमात्रं चतुर्हस्तप्रमाणं क्षेत्रं मार्ग प्रेक्षेत विलोकयेत्, इयं क्षेत्रतो यत्ना. कालतः कालमाश्रित्येयं यत्ना यावत्कालं यावत्कालप्रमाणेन रीयते गमनं विधीयते, सा च कालयत्ना. यः साधुरुपयुक्तस्तत्रेयां सावधानः स्यात्, सा भावतो यत्ना ज्ञेया. ॥ ७॥ अथोपयुक्तत्वमेव विस्तरेण वर्णयति Pn८६४॥ ॥ मूलम् ॥-इंदियत्थे विवजित्ता। सज्झायं चेव पंचहा ॥ तम्मुत्ती तप्पुरकारे । उवउत्तेरियं CC For Private And Personal Use Only Page #793 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक PCASHEGAS रिये ॥८॥ व्याख्या-साधुरुपयुक्तः सन् ईर्यायां साधुयोग्यायां गतौ रीयेद् ब्रजेत्. किं कृत्वा? पंचें- | द्रियार्थान् पंचानामिद्रियाणामर्थान् विषयान् विवm, च पुनर्वाचनादिभेदतः पंचप्रकारं स्वाध्यायं ॥८६५॥ विवर्य, पुनः साधुः कीदृशः सन्नीर्यायां रीयेत्? तन्मूर्तिः सन्, तस्यामीर्यासमिती मूर्तिः शरीरं यस्य स तन्मूर्तिः, न तु यतस्ततः शरीरं धूनयन् गच्छेत्, कायचापल्यरहित इति भावः. पुनः कीदृशः साधुः? तरपुरस्कारः, तामेव पुरस्करोतीति तत्पुरस्कारः, तामीर्यासमिति प्राधान्येनांगीकुरुते इत्यर्थः, अनेन कायमनसोस्तत्परतोक्ता. एवमुपयुक्तः सावधानो विचरेदित्यर्थः ॥ ८॥ ॥मूलम् ॥-कोहे माणे य माया य । लोभे य उवउत्तया ॥ हासे भय मोहरिए । विग15 हासु तहेव य ॥ ९॥ एयाइं अट्टठाणाइं । परिवजिन्तु संजए ॥ असावजं मिअं काले । भासं भा सिज पन्नवं ॥ १०॥ व्याख्या-अथ द्वाभ्यां गाथाभ्यां भाषासमितिमाह-' पन्नवं' इति प्रज्ञावान् संयतः काले प्रस्तावे भाषायाः समयेऽसोवद्यां निःपापां, तथा मितां स्वल्पां भाषां भाषेत, किं कृत्वा? एतान्यष्टौ स्थानान्युपयुक्ततयैकाग्रत्वेन परित्यज्य त्यक्त्वा. एतान्यष्ट स्थानानि कानि? क्रोधो १ मा CLOPEXERCIS-ASS A RASk% For Private And Personal Use Only Page #794 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८६६॥ 54OCA-NCREACOCCASICS नो २ माया ३ लाभश्च ४ हास्यं ५ भयं ६ मौखरिका ७ विट्चेष्टा असंबद्धवचनभाषणं वा, विकथां |८ च राज्यादिचतुर्विधां. एतान्यष्टावसत्यवाक्यस्थानानि. तस्मात्प्रत्येकं क्रोधे माने मायायां लोभे च हास्ये भये मौखरिकायां तथैव विकथासु च मृषादिरूपमसद्वाग्योग परिहत्याऽसावद्यां निदोषां| परिमितां प्रस्तावे भाषां वदेदित्यर्थः ॥ १०॥ अथैषणासमितिमाह ॥ मूलम् ॥-गवेषणा य गहणे य। परिभोगेसणा य जा॥ आहारोवहिसिज्झाए। एए तिन्नि विसोहिए ॥११॥ व्याख्या-गवेषणायामेषणा गवेषणैषणा, गौरिवेषणा गवेषणा, विशुद्धाहारदर्शनविचारणा प्रथमैषणा १. द्वितीया ग्रहणैषणा, विशुद्धाहारस्य ग्रहणं ग्रहणैषणा २. तृतीया परिभोगे| षणा, परि समंताद् भुज्यते आहारादिकमस्मिन्निति परिभोगो मंडलीभोजनसमयः, तत्रैषणा विचारणा परिभोगैषणा ३. एतास्तिस्रोऽप्येषणा आहारोपधिशय्यासु विशोधयेत्, केवलमाहारे एवैताएषणा न भवेयुः, किंवाहारे उपधौ वस्त्रपात्रादौ, शय्या उपाश्रयः संस्तारकादिश्च, तत्र सर्वत्रैषणा विधेयेत्यर्थः. ॥ मूलम् ॥-उग्गमुप्पयणं पढमे । बिइए सोहिज एसणं ॥ परिभोगंमि चउकं च । विसो ॥८६६॥ For Private And Personal Use Only Page #795 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ८६७ ॥ www.kobatirth.org हिज्ज जयं जइ ॥ १२ ॥ व्याख्या -' जयं ' इति यत्नावान् ' जइ ' इति यतिः साधुः प्रथमे इति प्रथमायां गवेषणैषणायामुद्गमोत्पादनान् दोषान् विशोधयेद्विशेषेण विचारयेत्. पुनः साधुर्द्वितीयायां ग्रहणैषणायां शंकितादिदोषान् विचारयेत्. पुनस्तृतीयायां परिभोगैषणायां चतुष्कं दोषचतुष्टयं विशोधयेत्. ॥ १२ ॥ इति गाथार्थः अत्र प्रथमायां गवेषणैषणायां द्वात्रिंशदोषा भवति, तद्यथा-प्रथमं षोडशोद्गमदोषाः, उद्गमशब्देनार्धकर्मकादिषोडशदोषाः, एते दोषा गृहस्थादेवोत्पद्यते तथा प्रथमैपणायामेव षोडशोत्पादनादिदोषा भवंति उत्पाद्यंते साधुना ये ते उत्पादनाः, साधोः सकाशादेव | षोडश दोषा उत्पद्यंते, ते च धात्रीप्रमुखाः, एवं द्वात्रिंशदोषाः द्वितीयायामेषणायां ग्रहणैषणायां शंकितादिदशदोषा उभयतो दायकाद्वाहकाच्च भवंति एवं द्विचत्वारिंशद्दोषा भवति तत्र प्रथम आर्धकर्मिकः, अर्धकर्मणि भव आर्धकर्मिकः, यदाहारं गृहस्थेन सर्वान् दर्शनिनः, सर्वान् लिंगिन | उद्दिश्य कृतमार्धकर्मिकमुच्यते. १. साधुयोगे सति यदुद्दिश्य कृत्वा दीयते तदुद्देशिकमुच्यते. २. अयं द्वितीयो दोषः. बहुतरे विशुद्धे आहारे आर्धकर्मिकाहारकणैकयुक्तं यदा भवति, तदा पूतिकर्मदोषः, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ८६७ ॥ Page #796 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८६८।। CATHOLARS5%A5 यथा शुचिपयोघटेऽप्येकेन मद्यबिंदुनाऽशुचिः स्यात्, तथा पूतिकर्मणा विशुद्धाहारमप्याकिर्मि| कयोगात्पूतिकं स्यात्, अयं तृतीयो दोषः ३. अथ चतुर्थो मिश्रकर्मदोषः, किंचित्साधुनिमित्तं, किं-18 चिदात्मार्थ गृहस्थो यदाहारं कारयति तदा मिश्रितदोष उत्पद्यते ४. अथ पंचमं स्थापनाकर्म, स्था प्यते साधुनिमित्तमिति स्थापना, यदा साधुरायास्यति तदा साधवे दास्यामीति विचार्य यदाहारं है रक्षितं, तदाहारं स्थापनाकर्मदोषयुक्तं स्यात् ५. अथ षष्टो दोषः प्राभृतकः, गृहस्थः स्वगृहे उत्सवं 4 ज्ञात्वा संखडिकस्य प्राभृतं करोति स प्राभृतिको दोषः ६. अंधकारे उद्योतं कृत्वा मुनये आहारं यदा दीयते तदा प्रादुःकरणदोषः सप्तमः ७. यदा गृहस्थो मौल्येनानीय साधवे ददाति तदा की. ताख्यो दोषश्चाष्टमो ज्ञेयः ८. यदा गृहस्थः साधुनिमित्तमुद्धारकमानीयाहारादिकं ददाति, तदा नवमः प्रामित्यदोषः ९. यदाहारादिकं परावृत्य सरसनीरसयोः परावर्तनं कृत्वा साधवे ददाति तदा दशमः परावर्तदोषो भवति १०. यदा स्वगृहाइहिामाद्वाजहारादिकं मुनिसन्मुखमानीय मुनये दी. In८६८॥ यते, तदाऽभ्याहृतो दोष एकादशः स्यात् ११. यदा कोष्टकादौ गर्भगृहादौ मुद्रितमुद्घाट्याहारादिकं For Private And Personal Use Only Page #797 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाति तदा सटीक ॥८६९॥ 1-MAID1AE KALAX- -A निष्कास्य दीयते तदोद्भिन्नदोषो द्वादशः स्यात् १२. यदोच्चस्थानादुत्तीर्यानीयाहारादि ददाति तदा मालाहृतस्त्रयोदशो दोषः स्यात्, एवं नीचैरपि दुःखीभूय ददाति, तदापि स एव मालापहृतो दोषः स्यात् १३. यदा कस्माचिनिर्बलादुद्दाल्याहारादिकं ददाति, तदाच्छिद्यश्चतुर्दशो दोषः १४. यदा द्वित्राणां पुरुषाणां साधारणे आहारे एकोऽन्याननापृच्छय साधवे ददाति तदा पंचदशोऽनिसृष्टो दोषः १५. यदा स्वनिमित्तमाहारे राध्यमाने साधुनिमित्तमपि तस्मिन्नाहारेऽधिकं हंडिकायां पूर्यते तदाऽध्यवपूरो दोषः षोडशः १६. एते षोडशोद्गमदोषाः, एते दायकादोषा उत्पद्यते. ___अथाऽनगारात् षोडश दोषा उत्पयंते, ते चोत्पादनदोषा अमी-प्रथमो धात्रीदोषः, यदा सा-12 धुम्रहस्थस्य बालकान् चिप्पिटिकादिभिः क्रीडयित्वा धात्रीवत्प्रमोदमुत्पाद्याहारं गृह्णाति, तदा प्रथमो धात्रीदोष. १. यदा गृहस्थगृहे गुप्तप्रकटसमाचारान् स्वजनादीनां कथयित्वााहारं गृह्णाति तदा दूतकर्माख्यो द्वितीयो दोषः २. यदा लाभालाभजीवितमृत्युसुखदुःखादिनिमित्तं त्रिकालस्थं गृहस्थाग्रे उक्त्वामहारं गृह्णाति तदा निमित्तदोषस्तृतीयः ३. यदा गृहस्थस्य ज्ञातिं कुलं ज्ञात्वात्मीय -CRA C%-55 मा८६ C K For Private And Personal Use Only Page #798 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा- मपि साधुस्तामेव ज्ञाति, तदेव कुलं च प्रकाश्याहारं गृह्णाति तदाजीविकादोषश्चतुर्थः ४. यदा सटोक खकीयं दीनत्वं दयालुत्वं गृहस्थाने प्रकटीकृत्याहारादिकं गृह्णाति तदा वनीपको दोषः पंचमः ५. ८७०॥ यदा वैद्यवन्नाडिकां दृष्ट्वा वमनविरेचनाजीर्णज्वरादीनां भेषजमुपदिश्य वैद्यकं कृत्वााहारं गृह्णाति | तदा चिकित्सादोषः ६. यदा गृहस्थं भापयित्वा शापं दत्वााहारं गृह्णाति तदा क्रोधपिंडः सप्तमो दोषः ७. यदा साधूनां समक्षं पणं कृत्वा, तदाहं लब्धिमान् यदा भवतां सरसमाहारममुकगृहादा नीय ददामि, इत्युक्त्वा गृहस्थं विडंब्य गृह्णाति तदाऽष्टमो मानपिंडदोषः ८. यदा मायां कृत्वा लो २ भाद्वेषं परावृत्याहारं गृह्णाति तदा मायापिंडो नवमो दोषः ९. यदा लोभेन सरसाहारलौल्येन भ्रांत्वा भ्रांत्वामहारं गृह्णाति तदा लोभपिंडो दशमो दोषः १०. यदा पूर्व पश्चाद्वा गृहस्थस्य स्तुतिं विधत्ते, | आहारं च गृह्णाति तदा संस्तवदोष एकादशः ११. यदा विद्यया सुरं साधयित्वा भोजनं साधयति, तदा विद्यापिंडो द्वादशो दोषः. अथवा विद्यां पाठयित्वा ग्रंथमध्याप्य भोजनादिकं गृहस्थाद् गृह्णाति, P॥८७०॥ तदा विद्यापिंडो द्वादशो दोषः. १२. यदा कार्मणं मोहनं यंत्रमंत्र साधयित्वा कृत्वा दत्वामहारादिकं HAMARCANCER-546CS For Private And Personal Use Only Page #799 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा-1 ॥८७१॥ HOOLCANCHORE-REC5-151560 गृह्णाति तदा मंत्रदोषस्त्रयोदशः १३. यदा अदृश्यीकरणाद्यं जनमोहनचूर्णयोगेनाहारं गृह्णाति तदा चतुर्दशश्चर्णयोगो दोषः १४. यदा मुग्धलोकान् सौभाग्यादिविलेपनराजवशीकरणादितिलकेन जलस्थलमागोल्लंघनसुभगदुर्भगविधिमुपदिश्याहारं गृह्णाति, तदा योगपिंडदोषः पंचदशः १५. यदा पुत्रादिजन्मदूषणनिवारणार्थ मघाज्येष्टाश्लेषामूलादिनक्षत्रशांत्यर्थं मूलैः स्नानमुपदिश्याहारादिकं गृह्णाति, तदा षोडशो मृलकर्मदोषः १६. एवमुद्गमोत्पादनादिदोषाः, सर्वेऽपि गवेषणायां द्वात्रिंशदोषा भवंति. ३२. अथ द्वितीयायां ग्रहणैषणायां दश दोषाः कथ्यंते-यदा दायकः शंकां कुर्वन् ददाति, साधुरपि जानात्यसौ दायकः शंकां करोति, एवं सत्याहारं गृह्णाति, तदा प्रथमं शंकितो दोषः, १. द्वितीयो मेक्षितो दोषः स द्विविधः, सचित्तेन खरंटित आहारः, अचित्तेन खरंटितश्चाहारो भवति, तदा म्रक्षितदोष उच्यते २. यदा पृथिव्यां जलेऽग्नो वनस्पतिमध्ये त्रसजीवानां मध्ये निक्षिप्तमाहारं ददाति, तदा निक्षिप्तस्तृतीयो दोषः३. यदा चित्तमाहारमपि सचित्तेनाच्छादितं स्यात्तदा पिहितदोषश्चतुर्थः४. पिहितदोषस्य चतुभंगी यथा-सचित्तमाहारं सचित्तेन पिहितं १, अचित्तमाहारमचित्तेन पिहितं २,अ C5%CE -% ॥८७१॥ For Private And Personal Use Only Page #800 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥८७२॥ % %AG-NESCHOOLG-15- 16CK चित्तमाहारं सचित्तेन पिहितं ३, सचित्तमाहारमचित्तेन पिहितं ४. एवं चतुर्भग्यामचित्ताहारमचित्तेन सटोक पिहितमत्र कोऽपि न दोषः. यदा बृहद्भाजने स्थितमाहारं तत्रस्थभाजनेन दातुमशक्यत्वेन तद्भाजने स्थितमपरत्रोत्तार्य, अथवा तस्माद्भाजनादपरस्मिन् भाजने उत्तार्याहारं ददाति स संहृतदोषः पंचमः ५. यदा असमर्थः पंडकः शिशुः स्थविरोध उन्मत्तो मत्तो ज्वरपीडितः कंपमानशरीरो निगडबद्धो हडे क्षिप्तो गलितहस्तश्छिन्नपादः, एतादृशो वा दाता ददाति तदा दायकदोषः. पुनर्यदा कश्चिदायिका दायको वाऽग्निं प्रज्वालयन्, अरहट्टकं भ्रामयन, घरट्टके चान्नपीषणं कुर्वन्, मुशलेन खंडयन्, शिलायां लोप्टकेन वर्तयन्, चरख्यां कार्पासादिकं लोढयन्, रुतं वा पिंजयन्, सूर्पकेण धान्यमाच्छोटयन्, फलादिकं विदारयन् , प्रमार्जनेन रजः प्रमार्जयन्, इत्याद्यारंभं कुर्वन्, तथा भोजनं कुर्वन्, स्त्री च या संपूर्णगर्भा स्थिता भवति, पुनर्या च स्त्री बालंप्रति स्तन्यं पाययंती, पुनस्तं बालं रुदंतं मुक्त्वाजहारदानायोत्तिष्टति, पुनर्यः षट्कायसंमर्दनं संघद्दनं वा कुर्वन् साधुं दृष्ट्वा हंडिकोपरिस्थमग्रपिंडमुत्ता P८७२॥ रयति, इत्यादयो बहवो दायकदोषाः. इति षष्टो दायकदोषः ६. यदाऽनाभोगेनाऽविचार्यैव शुद्धा EKAR For Private And Personal Use Only Page #801 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie ॥८७३॥ ORRE-REK+EHA शुद्धमाहारं संमील्य ददाति, तदा सप्तम उन्मिश्रितदोषः ७. यदा द्रव्येणाऽपरिणतमाहारं, भावेनो- सटीक भयोः पुरुषयोराहारं वर्तते, तन्मध्ये एकस्य साधवे दातुं मनोऽस्ति, एकस्य च नास्ति, तदाहारमपरिणतदोषयुक्तं स्यात्, इत्यपरिणतदोषश्चाष्टमः ८. यदा दधिदुग्धक्षरेय्यादिद्रव्यं, येन द्रव्येण दर्वीकरो वा लिप्तः स्यात्तदा पश्चात्कर्मत्वेन लिप्तपिंडो नवमो दोषः स्यात् ९. यदा सिक्थानि घृतदधिदुग्धादिबिंदन पातयन्नाहारं ददाति, तदा छर्दितो दशमो दोषः स्यात्. १०. इति ग्रहणेषणायां दायकग्राहकयोरन्योन्यं दोषसंभवः. एवं सर्वमीलने द्विचत्वारिंशदोषा भवति. अथ परिभोगैषणायां ग्रासैषणायां पंच दोषाः संभवंति. तद्यथा-यदा क्षीरखंडघ्रतादिद्रव्यं संमील्य रसलौल्येन भुंक्ते, तदा संयोजनादोषः प्रथमः १. यावत्प्रमाणः सिद्धांते पुरुषस्याहार उक्तोऽस्ति तस्मादाहारप्रमाणात्स्वादलोभेनाधिकमाहारं यदा करोति, तदाऽप्रमाणो द्वितीयो दोषः २. यदा सरसाहारं कुर्वन् धनवंतं दातारं वर्णयति तदेङ्गालदोषस्तृतीयः ३. विरसमाहारं कुर्वन् दरिद्रं कृपणं ||Mean वा निंदति, तदा चतुर्थो धूमदोषः ४. यदा तपःस्वाध्यायवैयावृत्त्यादिकारणषट्कं विना बलवीर्यायथ PRAKARAKASHRA For Private And Personal Use Only Page #802 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोर्क ॥८७४॥ CALCARALAB सरसाहारं करोति तदा पंचमोऽकारणदोषः ५. एते पंच दोषाः परिभोगेषणाया ज्ञेयाः. एवं सर्वे सप्तचत्वारिंशदोषा भवंति. परिभोगैषणायां चतुष्कं दोषचतुष्टयं सूत्रे उक्तं, तत्त्विंगालधूमयोर्मोहनीयकोंदयादेव दायकस्य प्रशंसातो निंदातश्च प्रादुर्भावादेकत्वमेवांगीकृतं, तस्माच्चत्वार एव दोषा गृहीताः. एवं षट्त्वारिंशदोषा भवंति. अथवा परिभोगैषणायां परिभोगसमये आसेवनासमये पिंडं १ शय्यां २ वस्त्रं ३ पात्रं ४ चैतच्चतुष्कं विशोधयेत्, अयमप्यों विद्यते, इत्यनेन 'उग्गमुप्पायणं पढमे' इति गाथाया अर्थः ॥ १२॥ इत्येषणासमितिः. अथ चतुर्थी समिति प्राह ॥ मूलम् ॥-ओहोवहोग्गहियं । भंडगं दुविहं मुणी ॥ गिण्हतो निक्खिवंतो यं । पउंजिज इमं विहिं ॥ १३ ॥ व्याख्या-ओघोपधिकं सामुदायिकं, उपग्राहिकोपधिकं, उपगृह्यते वारंवारं यत्नार्थमित्युपग्राहिकं रजोहरणपोतिकादिकं. अत्रोपधिशब्दस्य प्रत्येकं प्रयोगः, एवं भांडमुपकरणं द्विविधं भवति, रजोहरणदंडकादिकं द्विप्रकारं वर्तते, मुनिस्तं द्विविधमपि भांडं गृह्णन्, च पुनर्निक्षिपन् मुंच-21८७४॥ निमं विधि प्रयुजीत. ॥ १३ ॥ तं विधि प्राह For Private And Personal Use Only Page #803 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक CA -C COMnCEBOX-SRANCIS-5 ॥ मूलम् ॥-चक्खुसा पडिलेहिता । पमजिज जयं जयी ॥ आइए निक्खिविजा वा । दुहओ समिओवि सया ॥ १४॥ व्याख्या-यत्नावान् यतिर्यत्नया चक्षुषा प्रतिलेख्य प्रमार्जयित्वा सदा समितः सन्नादाननिक्षेपणासमितियुक्तः सन्, अथवा द्रव्यभावभेदेन समितः समितियुक्तः सन् द्विविधमप्युपधिमोधिकमथोपग्राहिकं च गृह्णीताददीत? वाऽथवा मुंचेन्निक्षिपेत्. ॥ १४ ॥ ॥ मूलम् ॥-उच्चारं पासवणं । खेलं सिंघाणजल्लियं ॥ आहारं उवहिं देहं । अण्णं वावि तहाविहं ॥ १५॥ अणावायमसंलोए। आणावाए चेव होइ संलोए ॥ आवायमसंलोए । आवाए चेव संलोए ॥ १६ ॥ अणावायमसंलोए । परस्सणुवघाइए ॥ समे अज्झूसिरेयावि । अचिरकालकयमि य ॥१७॥ विच्छिन्ने दूरमोगाढे । नासन्ने बिलवजिए॥ तसपाणबीयरहिए । उच्चाराईणि वोसिरे ॥ १८॥ चतसृभिः कुलकं ॥ व्याख्या-अथ पंचमी समिति प्राह–साधुरुच्चारादीन्येतादृशे स्थंडिले व्युत्सृजेत् परिष्टापयेदिति चतुर्थ्या गाथया संबंधः. तानि कानि? उच्चारादीनि, उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलं कफः, सिंघाणं श्लेष्म, जल्लकं शरीरमलं, आहारमन्नादिकं, उपधि जीर्ण 46 - A ॥८७५॥ For Private And Personal Use Only Page #804 -------------------------------------------------------------------------- ________________ Shri Maa Jan Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥८७६॥ WRICAR ARARIABAR वस्त्रादिकं, देहं शरीरं, अन्यत्तथाविधपरिष्टापनायोग्यं, भेषजाद्यर्थमानीतं गोमूत्रादिकं, एतत्प्रासुके 12 सटोक स्थंडिले परिष्टापयेत्. पूर्वं स्थंडिलस्य चतुर्भगीमाह-अनापातेऽसंलोके, न विद्यते आपातः स्वपक्षीयपरपक्षीयाणामापातो गमनागमनं यत्र तदनापातं. पुनर्यदसंलोकं भवति, न विद्यते लोकानां संलोको दूराद् दृष्टिप्रचारो यत्र तदसंलोकं. कोऽर्थः? यत्र स्थंडिले प्रायो गृहस्थः कोऽपि नायाति, यत्र च स्थंडिले प्रायो दूराद् गृहस्थानां दृष्टिप्रचारो न स्यात्, तत्र स्थंडिले इत्यर्थः, इति प्रथमो भंगः १. पुनर्यत्स्थंडिलमनापातं भवति, परं संलोके भवति. लोकानामुपागमनरहितं भवति, अथ च लोकानां दूरात्सलोकसहितं दृष्टिप्रचारसहितं भवतीति द्वितीयो भंगः. २. पुनर्यत्स्थंडिलं लोकानामापातसहितमुपागमनसहितं भवति, अथ च दूराल्लोकानां संलोकरहितं दृक्प्रचाररहितं भवति, अयं तृतीयो भंगः ३. पुनर्यत्स्थंडिलमापातं लोकानामुपागमनसहितं भवति, अथ च संलोकं दूराल्लोकानां दृष्टिप्रचारसहितमपि भवति, अयं चतुर्थों भंगः ४. ॥ १६ ॥ P॥८७६॥ 'अणावायेति' तत्र चतुःषु भेदेष्वनापातेऽसंलोके स्थंडिले उच्चारादीनि व्युत्सृजेत्. कथंभूते स्थं For Private And Personal Use Only Page #805 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandie सटोर्क ॥८७७॥ डिले? दशविधविशेषणविशिष्टे, तानि दशविशेषणान्याह-कथंभृते स्थंडिले? परस्याऽनुपघातके, यत्रान्यस्योपघातो न स्यात्, संयमस्यात्मनः प्रवचनस्य बाधारहिते हीलारहिते. १.पुनः कीदृशे? समे निम्नोन्नतत्वादिरहिते २. पुनः कीदृशे? 'अज्झुसिरे अपि अझूसिरे इति घासवृक्षपत्रकाष्टादिभिरव्याप्ते, तत्र हि परिष्टापिते जंतूनामुत्पत्तिः स्यात्. ३.पुनः कीदृशे? अचिरकालकृते, अग्न्यादिना स्तोकेन कालेनाचित्तीकृते ४.॥१७॥पुनः कीदृशे ? विच्छिन्ने विस्तीर्णे (जघन्यतोऽपि हस्तप्रमाणे) ५. पुनः कोशे? दरं ओगाढे, अधस्ताद दूरं सचित्ते, उपरिष्टादंगुलपंचकं यावदचित्ते ६. पुनः कीदृशे? न आसन्नेऽनासन्ने, पामाद दूरवर्तिनि ७. पुनः कीदृशे? बिलवर्जिते मूषकसर्पकीटकादिरंध्रवर्जिते ८. पुनः कीदृशे? त्रसप्राणींद्रियादिभी रहिते ९. पुनः कीदृशे? बीजैः शालिगोधूमादिसचित्तधान्यै रहिते १०. एतादृशे दशविधविशेषणैर्विशिष्टे स्थंडिले पूर्वोक्तानुच्चारादीन् व्युत्सृजेत् संत्यजेदिति भावः ॥१८॥ ॥ मूलम् ॥-एयाओ पंचसमिईओ। समासेण वियाहिया ॥ इत्तो य तिओ गुत्तीओ। वुच्छामि अणुपुत्वसो ॥ १९ ॥ व्याख्या-एताः पंच समितयः समासेन संक्षेपेण व्याख्याताः. इतोऽ POOJAAC% FACTSAE%ERCA3-549 ॥॥३तापाता उताजा ॥८७७॥ 5Ck For Private And Personal Use Only Page #806 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie सटोर्क उत्तरा- नंतरं तिस्रो गुप्तीर्मनोगुप्तिवाग्गुप्तिकायगुप्तीरानुपूर्वीतोऽनुक्रमतो वक्ष्यामि. ॥ १९॥ ॥मूलम्॥-सच्चा तहेव मोसा य।सच्चामोसा तहेव य॥चउत्थी असच्चामोसाओ। मणगुत्ती चउ॥८७८॥ बिहा॥२०॥ व्याख्या-मनोगुप्तिश्चतुर्विधा, प्रथमा सत्या मनोगुप्तिः १. तथा द्वितीयाऽसत्या मनोगुप्तिः २. तथैव तृतीया सत्यामृषामनोगुप्तिः३. तथा चतुर्थी असत्याऽमृषा मनोगुप्तिः ४. यत्सत्यं वस्तु मनसि चिं त्यते, जगति जीवतत्वं विद्यते, इत्यादिचिंतनस्य योगस्तद्रूपा गुप्तिः सत्या मनोगुप्तिःप्रथमा १. यदसत्यं है वस्तु मनसि चिंत्यते, जीवो नास्तीत्यादिचिंतनस्य योगस्तपा गुदूप्तिरसत्या मनोगुप्तिद्वितीया २. ब-14 हुनां नानाजातीयानामाम्रादिवृक्षाणां वनं दृष्ट्वालम्राणामेव वनमेतद्वर्तते, तत्सत्यं पुनर्मुषायुक्तमेवेत्यादिचिंतनयोगस्तदूपा गुप्तिः सत्यामृषा मनोगुप्तिस्तृतीया, यतोऽत्र काचित्सत्या चिंतना, काचिन्मृषा चिंतना, केचित्तत्र वने आम्राः संति तेन सत्या, केचित्तत्र वने धवखदिरपलाशादयो वृक्षा अपि संति तेन मृषाप्यस्ति ३. चतुर्थी असत्याऽमृषा या चिंतना, सत्यापि नास्ति, मृषापि नास्ति, यदा P॥८७८॥ देशनिर्देशादिचिंतनं मनसि चिंत्यते, हे देवदत्त! घटमानय? अमुकं वस्तु मह्यमानीय दीयतां, इत्या CANCHICICIOG45-4Cit For Private And Personal Use Only Page #807 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 सटोक %AC% उत्तरा दिचिंतनाव्यवहाररूपा, तद्रूपा गुप्तिरसत्याऽमृषा मनोगुप्तिश्चतुर्थी, यत एषा चिंतना सत्यापि नास्ति, मृषापि नास्ति, व्यवहारचिंतनेत्यर्थः ४. ॥२०॥ ॥८७९॥ न ॥मूलम् ॥-संरंभसमारंभे। आरंभे य तहेव य॥ मणं पवत्तमाणं तु । निवत्तिज जयं जई है ॥ २१ ॥ व्याख्या-यतिः साधुर्यत्नावान् सन् संरंभसमारंभे, तथैव चारंभे प्रवर्तमानं मनो निव तयेत्. संरंभश्च समारंभश्चानयोः समाहारः संरंभसमारंभ तस्मिन् संरंभसमारंभे. संरंभः संकल्पः, अहं तथा ध्यानं करिष्यामि करोमि वा, यथासौ म्रियते मरिष्यतीत्यादिसंकल्पः संरंभः, तत्र संकल्पे प्रवर्तमानं मनो निवर्तयेत्. तथा समारंभः परपीडाकरोच्चाटनकीलनादिनिबंधनं ध्यानं, तत्रापि प्रवर्तमानं मनो निवारयेत्. तथैव च पुनरारंभः परप्राणापहारक्षमोऽशुभपरिणामः, तस्मिन् परिणामे प्रवर्तमानं मनो निवर्तयेत्. ॥ २१ ॥ अथ वचनयोगं वदति॥मूलम् ॥ संकप्पो संरंभो । परितावकरो भवे समारंभो ॥आरंभो उद्दवओ-सुद्धवयाईण : ३ ८७९॥ सवेसिं ॥ २१ ॥ व्याख्या सर्वेषामशुद्धवचसामेते भेदा भवंति. कीदृशास्ते भेदाः? परितापकराः, ACEAEX-SERIES 54SCRI516 For Private And Personal Use Only Page #808 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥८८०॥ SN-COMIRMIRSINGA1% के ते भेदाः? संरंभः संकल्प इत्याद्यर्थः पूर्ववदेव. ॥ २१ ॥ ॥ मूलम् ॥–सच्चा तहेव मोसा य । सच्चामोसा तहेव य ॥ चउत्थी असच्चमोसा उ। वय3 गुत्ती चउबिहा ॥ २२ ॥ व्याख्या-वचनगुप्तिश्चतुर्विधा भवति. सत्या सत्यवाक्, तस्या योगः सत्य| योगः सत्यवाग्योगः, तद्रूपा गुप्तिः सत्या वाग्गुप्तिः १. एवमसत्याऽसत्यवाक्, तस्यो योगोऽसत्यवाग्योगः, तद्रूपा गुतिरसत्यवाग्गुप्तिः २. तथा या सत्या वाग् सती, असत्यया वाचा सह मिलति सा सत्या-4 मृषा वाग्गुप्तिस्तृतीया ३. पुनश्चतुर्थी असत्याऽमृषा वाग्गुप्तिः, या सत्यापि नास्ति, मृषापि नास्ति, अर्थाद्व्यवहारवाक् सा चतुर्थीत्यर्थः ४. ॥ २२ ॥ ॥ मूलम् ॥-संरंभसमारंभे । आरंभे य तहेव य ॥ वयं पवद्रमाणं तु । निवत्तिज जयं जई ॥ २३ ॥ व्याख्या-यतिः साधुः ' जयं' इति यत्नावान् सन् संरंभे समारंभे तथैव चारंभे प्रवर्तमानं वचो वचनं निवर्तयेत्. संरंभः परजीवस्य विनाशनसमर्थ दुष्टविद्यानां गुणनं, समारंभः IP८८०॥ परेषां परितापकारकमंत्रादीनां मुहर्मुहः परावर्तन. तथैव चारंभः परेषां क्लेशोच्चाटनमारणादिमंत्र AS For Private And Personal Use Only Page #809 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie 1८८१ %AAMAGRE-REAPHERS जापकरणं, तत्रापि प्रवर्तमानं निवारयेत्. ॥ २३ ॥ इत्यनेन वाग्गुप्तिरेवोक्ता, अथ कायगुप्तिमाह- सटीक ॥ मूलम् ॥-ठाणे निसीयणे चेव । तहेव य तुयट्टणे ॥ उल्लंघणपल्लंघण । इंदियाण य जुजणे ॥ २४ ॥ संरंभे समारंभे। आरंभंमि तहेव य॥कायं पवत्तमाणं तु । निवत्तिज जयंजई ॥२५॥ | युग्मं ॥ व्याख्या-स्थाने उर्वस्थिती, च पुनरेव निश्चयेन निषीदने उपविशने, तथैव 'तुयदृणे' | त्वग्वर्तने अर्थाच्छयने, तथोल्लंघनप्रलंघने उल्लंघनं, तथाविधनिमित्ताद्गादेरुत्क्रमणं, तत्र. पुनः प्रलंघनं सामान्येन गमनं, तत्र. च पुनरिंद्रियाणां प्रयुंजने श्रोत्रनेत्ररसनानासात्वगादीनामिंद्रियाणां शब्दरूपरसगंधस्पर्शादिविषयेषु व्यापारणे. तथा संरंभे मुष्ट्यादिना ताडने, तथा समारंभे परितापकारिणि लत्तायभिघाते. तथैव च पुनरारंभे प्राणिवधकरे यष्ट्यादिप्रयोगे कार्य प्रवर्तमानं यतिः साधुर्यत्नावान् सन् निवर्तयेत्, सर्वत्र शरीरगुप्तिर्विधेयेत्यर्थः ॥ २४ ॥ २५ ॥ ॥ मूलम् ॥-एयाओ पंचसमिईओ । चरणस्स य पवत्तणे ॥ गुत्ती निअत्तणे वुत्ता । असुभ-| BHA८८१॥ त्थेसु सबसो ॥ २६ ॥ व्याख्या-एताः पंच समितयश्चरणस्य चारित्रस्य प्रवर्तने उक्ताः, सर्वशः स For Private And Personal Use Only Page #810 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा-H सटोक ॥८८२॥ 4CANOAALCCAROADSAUCER र्वप्रकारेणाऽशुभार्थेभ्यो व्यापारेभ्यो निवर्तने तिस्रो गुप्तय उक्ताः. ॥ २६ ॥ ॥ मूलम् -एया पवयणमाया । जे सम्मं आयरे मुणी ॥ सो खिप्पं सवसंसारा । विप्पमुचइ पंडिएत्तिबेमि ॥ २७ ॥ व्याख्या-यो मुनिरेताः प्रवचनमातृः सम्यक् जिनाज्ञयाचरेत्, स | मुनिः क्षिप्रं शोधं सर्वसंसाराच्चतुर्गतिभ्रमणाद्विशेषेण प्रमुच्यते प्रकर्षेण मुक्तो भवति. कीदृशो मुनिः? पंडितस्तत्वज्ञः, स एवाष्टप्रवचनमातृप्रपालकः स्यादिति भावः. इति सुधर्मास्वामी जंवस्वामिनं प्राह, हे जंबू! तीर्थकरवचसा तवाये ब्रवोमीति प्रवचनमातृकं समित्यध्ययनं चतुर्विंशतितमं संपूर्ण | | ॥ २४ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणि-| विरचितायां समित्यध्ययनं चतुर्विंशतितमं संपूर्ण. ॥ २४ ॥ श्रीरस्तु ॥ ॥८८२ For Private And Personal Use Only Page #811 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie 962 सटीक ॥ अथ पंचविंशतितममध्ययनं प्रारभ्यते ॥ 5 ॥८८३॥ पूर्वस्मिन्नध्ययने प्रवचनमातर उक्ताः, तास्तु ब्रह्मगुणयुक्तस्य स्युः, तस्माद् ब्रह्मगुणज्ञानाय यज्ञीयाध्ययनं कथ्यते मुलम् ॥-माहणकुलंमि संभूओ। आसि विप्पो महाजसो ॥ जायाई जमजणंमि । जयघोसित्ति नामओ॥१॥ व्याख्या-वाराणस्यां द्विजो यमलो भ्रातरौ जयघोषविजयघोषावभूतां. तयोरेको जयघोषनामा गंगायां स्नातुं गतः, क्रूरसर्पमंडुकग्रासं दृष्ट्वा प्रवजितः, तद्वार्तामाह-माहणकुलम्मित्ति' ब्राह्मणकुले संभृतो विप्रकुले समुत्पन्नो जयघोष इति नामतो विप्र आसीत्. अत्र हि यद ब्राह्मणकुलसंभृतो विप्र आसीदित्युक्तं, तद् ब्राह्मणजनकादुत्पन्नोऽपि जननीजातिहीनत्वेडब्राह्मणः स्यात, अतो विप्र इत्युक्तं. कीहशो जयघोषः? यमजन्नंमि यमयज्ञे यायाजी. यायजीत्येवं + RASHRAWA A%5C3-45 ॥८८३ For Private And Personal Use Only Page #812 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक प. अर्थात गाही काकी 434CRICALCREA3%ARCH शीलो यायाजी. यमा अहिंसासत्याऽस्तेयब्रह्मनिलोभाः पंच, ते एव यज्ञो यमयज्ञस्तस्मिन् यमयज्ञेऽतिशयेन यज्ञकरणशीलः, अर्थात् पंचमहाव्रतरूपे यज्ञे याज्ञिको जातो यतिर्जात इत्यर्थः ॥१॥ ॥ मूलम् ॥-इंदियग्गामनिग्गाही। मग्गगामी महामुणी ॥ गामाणुगामं रीयंतो । पत्तो वाणारसी पुरीं ॥ २॥ व्याख्या–स महामुनिरेकाकी साधुामानुग्राम · रीयंतो' इति विचरन् वाणारसी पुरीं प्राप्तः. कीदृशः स महामुनिः? इंद्रियग्रामनिग्राही, इंद्रियाणां ग्राम समूहमिद्रियपंचक निगृह्णाति मनोजयेन वशीकरोतीतींद्रियग्रामनिग्राही. पुनः कीदृशः सः? मार्गगामी मार्ग मोक्षं गच्छति स्वयमन्यांश्च गमयतीति मार्गगामी. ॥२॥ ॥मूलम् ॥-वाणारसीए बहिया। उज्जाणंमि मणोरमे ॥ फासुए सिज्जसंथारे । तत्थ वासमुवागए ॥३॥ व्याख्या-स साधुणारस्यां बाह्ये मनोरमे मनोहरे उद्याने प्रासुके जीवरहिते शय्यासंस्तारके दर्भतृणादिरचिते शयनोपवेशनस्थिती, तत्र ‘वासं' इति वसतिं कर्तुमुपागतः. ॥३॥ ॥ मूलम् ॥-अह तेणेव कालेणं । पुरीए तत्थ माहणे ॥ विजयघोसित्ति नामेणं । जपणं BAN-BF%ES Home ८८४ ॥ For Private And Personal Use Only Page #813 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie उत्तरा CRECIPE जयइ वेयवी ॥ ४॥ व्याख्या-अथानंतर तस्मिन्नेव काले यस्मिन् काले साधुर्वने समागतस्तस्मिन्नेव सटीक काले तस्यां वाराणस्यां पुर्यां विजयघोष इति नामा ब्राह्मणो यज्ञं यजति, यज्ञं करोति. कीदृशो विजयघोषः? वेदविद्वेदज्ञः ॥ ४ ॥ मूलम् ॥-अह से तत्थ अणगारे । मासखमणपारणे ॥ विजयघोसस्स जन्नंमि । भिक्खस्सट्टा उवहिए ॥ ५॥ व्याख्या-अथानंतरं तस्य विजयघोषस्य यज्ञे स पूर्वोक्तो जयघोषोऽनगारो मासक्षमणस्य पारणे भिक्षाया अर्थ भिक्षायै उपस्थितः ॥५॥ ॥ मूलम् ॥–समुवट्टियं तहिं संतं । जायगो पडिसेहई ॥ न हु दाहामि ते भिक्खं । भिक्खू जायाहि अण्णओ॥६॥ व्याख्या-तदा याजको यजमानो विजयघोषो ब्राह्मणस्तत्र भिक्षार्थ समपस्थितं संतं तं साधु प्रतिषेधयति निवारयति. कथं निवारयतीत्याह-हे भिक्षो! त्वमन्यतोऽन्यत्र याहि ? ते तुभ्यं भिक्षां न ददामि. ॥६॥ an८८५॥ ॥ मूलम् ॥ जे य वेयविओ विप्पा । जपणहा य जिइंदिया ॥जोइसंगंविऊ जे य । जे य CALAGHICIAL -5 For Private And Personal Use Only Page #814 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा A सटोक ॥८८६॥ % *HARMACOLARSAASA5% धम्माण पारगा ॥७॥ जे समत्था समुद्धत्तुं । परं अप्पाणमेव य ॥ तेसिं अन्नमिणं देयं । भो भिक्खू सब कामियं ॥ ८॥ युग्मं ॥ विजयघोषो वदति, हे भिक्षो! अस्मिन् यज्ञे इदं प्रत्यक्षं दृश्यमानमन्नं सर्वकामिकं षड्रससिद्धं तेषां पात्राणां देयं वर्तते, तेभ्यो देयमस्ति, न तु तुभ्यं देयं वतते. तेषां केषां? ये आत्मानं स्वकीयमात्मानं, च पुनः परं परस्यात्मानं समुद्धर्तुं समर्थाः, ये संसारसमुद्रादात्मानं तारयितुं समर्थाः, परमपि तारयितुं समर्थास्तेषां प्रदेयमस्तीति भावः.॥७॥ पुनः केषां प्रदेयमन्नं वर्तते? ये विप्रा वेदविदो वेदज्ञास्तेषां, पुनये यज्ञार्थाः, यज्ञ एवार्थः प्रयोजनं येषां ते यज्ञार्थास्तेषां. पुनयें जितेंद्रिया इंद्रियाणां जेतारस्तेषां, पुनर्ये ज्योतिषामंगविदः, ज्योतिःशास्त्रस्यांगवेत्तारः, यद्यपि ज्योतिःशास्त्रं वेदस्यांगमेवास्ति, वेदविद इत्युक्ते आगतं, तथाप्यत्र ज्योतिःशास्त्रस्य पृथगुपादानं प्राधान्यख्यापनार्थ. तस्मादेतद्गुणविशिष्टा ये ब्राह्मणास्तेषां देयमस्ति, पुनर्ये धर्मशास्त्राणां पारगास्तेषां देयमत्रान्नं वर्तते इत्यर्थः ॥ ७॥८॥ ॥ मूलम् ॥-सो तत्थ एवं पडिसिद्धो । जायगेण महामुणा॥ नवि रुटो नवि तुट्टी । उत्त ASANA ८८६॥ For Private And Personal Use Only Page #815 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R उत्तरा क5%E सटो ॥८८७॥ ACAECAEXERCHESH | महगवेसओ ॥ ९॥ व्याख्या-स महामुनिर्जयघोषस्तत्र यज्ञे एवममुना प्रकारेण विजयघोषेण याजकेन यज्ञकारकेण प्रतिषिद्धः सन् निवारितः सन् नापि रुष्टो नापि तुष्टः समभावयुक्तोऽभूत. कीदृशः स महामुनिः? उत्तमार्थगवेषको मोक्षाभिलाषी. ॥९॥ ॥मूलम् ॥ नन्नठं पाणहेउं वा । नवि निवाहणाय वा ॥ तेसिं विमोक्खणठाए । इमं वय-|| णमववी ॥ १० ॥ व्याख्या-स महामुनिस्तेषां यिजयघोषादिब्राह्मणानां विमोक्षणार्थ कर्मबंधनान्मुक्तिकरणार्थमिदं वचनमब्रवीत्, परमन्नपानलाभार्थ नाब्रवीत्. एवं ज्ञात्वा नाब्रवीधेनाहमेभ्य उपदेशं | ददामि, एते च प्रसन्नीभूय मह्यं सम्यगन्नपानं ददतीति बुझ्ध्या नाब्रवीत्, किंतु तेषां संसारनिस्तारार्थमवदत्. वाऽथवा निर्वाहणायापि न, वस्त्रपात्रादिकानां निर्वाह एभ्यो मम भविष्यतीति नाब्रवीदिति भावः ॥१०॥ मूलम् ॥-ण विजाणसि वेयमुहं । णवि जन्नाण जं मुहं ॥ नक्खत्ताण मुहं जं च । जं च H॥८८७॥ धम्माण वा मुहं ॥ ११ ॥ व्याख्या-किमब्रवीदित्याह-भो ब्राह्मण विजयघोष! त्वं वेदमुखं न विजा -MADURGADACk For Private And Personal Use Only Page #816 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ૮૮૮ www.kobatirth.org नासि, पुनर्यद् यज्ञानां मुखं वर्तते तदपि त्वं न जानासि पुनर्यन्नक्षत्राणां मुखं तदपि त्वं न जानासि पुनर्यद्धर्माणां मुखं वर्तते तदपि त्वं न जानासि ॥ ११ ॥ पुनः स साधुर्विजयघोषं ब्राह्मणं पृच्छति॥ मूलम् ॥ —जे समत्था समुद्धतुं । परं अप्पाणमेव य ॥ ण ते तुमं वियाणासि । अह जाणासि तो भण ॥ १२ ॥ व्याख्या - हे विजयघोष ! ये परं च पुनरात्मानमेव समुद्धर्तुं संसारान्नि स्तारयितुं समर्थास्तान् खपरनिस्तारकांस्त्वं न जानासि, अथ चेत्त्वं जानासि तदा भण? कथय ? |१२| ॥ मूलम् ॥ - तस्साक्खेवपमोक्खं च । अवेयंतो तहिं दिओ ॥ सपरिसो पंजलिउडो । पुच्छई तं महामुनिं ॥ १३ ॥ व्याख्या -' तहिं ' इति तत्र यज्ञे द्विजो विजयघोषः प्रांजलिपुटो बद्धांजलिः सन् तं महामुनिं पृच्छति, कीदृशो द्विजः ? सपरिषद्बहुभिर्मनुष्यैः सहितः पुनः स द्विजः कीदृशः सन् ? तस्य साधोराक्षेपं प्रश्नस्तस्य प्रमोक्षं प्रतिवचनमुत्तरं, ' अवेयंतो ' इति दातुमशक्नुवन्, प्रनस्योत्तरं दातुमसमर्थः सन्, दातुमित्यध्याहारः ॥ १३ ॥ ॥ मूलम् ॥ - वेयाणं च मुहं बूहि । बूहि जन्नाण जं मुहं ॥ नखत्ताण मुहं ब्रूहि । ब्रूहि धम्माण For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥८८८ ॥ Page #817 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ८८९ ॥ www.kobatirth.org जं मुहं ॥ १४ ॥ व्याख्या - हे महामुने! त्वमेव वेदानां मुखं ब्रूहि ? पुनर्यद् यज्ञानां मुखं तन्मे ब्रूहि ? पुनर्नक्षत्राणां मुखं ब्रूहि ? पुनर्धर्माणां यन्मुखं तन्मे ब्रूहि ? ॥ १४ ॥ ॥ मुलम् ॥-जे समत्था समुद्धतुं । परं अप्पाणमेव य ॥ एयं मे संसयं सवं । साहू कहसु पुच्छओ ॥ १५ ॥ व्याख्या- पुनर्ये पुरुषाः परं च पुनरात्मानमपि संसारादुद्धर्तुं समर्थाः संति, एतन्मे मम संशयविषयं वेदमुखादिकमस्ति हे साधो ! त्वं मया पृष्टः सन् सर्वं कथयस्व ? ॥ १५ ॥ इत्युक्ते मुनिराह॥ मूलम् ॥ अग्गिहोत्तमुहा वेया । जन्नट्टी वेयसामुहं ॥ नखत्ताण मुहं चंदो । धम्माणं कासवो मुहं ॥ १६ ॥ व्याख्या - हे विजयघोष ! वेदा अग्निहोत्रमुखाः, अग्निहोत्रं मुखं येषां तेऽग्निहोत्रमुखाः, वेदानां मुखमग्निहोत्रं. अग्निहोत्रं ह्यग्निकारिका, सा चेयं - कर्मेधनं समाश्रित्य । दृढा सद्भा वनाहुतिः ॥ धर्मध्यानाग्निना कार्या । दीक्षितेनाग्निकारिका ॥ १ ॥ इत्यादियज्ञविधिविधायिका कारिका गृह्यते. वेदानां यज्ञानामेषैव कारिका मुखं प्रधानं, अस्याः कारिकाया अर्थः- कर्माण कृत्वा उत्तमभावना आहुतिर्विधेया, धर्मध्यानाग्नौ दीक्षितेनेयमग्निकारिका विधेया. पुनर्हे ब्राह्मण For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ८८९ ॥ Page #818 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोर्क ॥८९०॥ AMARCHECCAR545%EOS विजयघोष! यज्ञार्थी पुरुषो वेदसा यज्ञानां मुखो वर्तते. यज्ञो दशप्रकारधर्मः सत्यं १ तपश्च २ संतोषः ३ । क्षमा ४ चारित्र ५ मार्जवं ६ ॥ श्रद्धा ७ धृति ८ रहिंसा ९ च । संवरश्च १० तथापरः ॥१॥ इति दशप्रकारः. स चाल प्रस्तावाद्भावयज्ञः, तं यज्ञमर्थयत्यभिलषतीति यज्ञार्थी, स एव यज्ञानां मुखं वर्तते. नक्षत्राणामष्टाविंशतीनां मुखं चंद्रो वर्तते. धर्माणां श्रुतधर्माणां चारित्रधर्माणां काश्यप आदीश्वरो मुखं वर्तते. धर्माः सर्वेऽपि तेनैव प्रकाशिता इत्यर्थः ॥ १६ ॥ | ॥ मूलम् ॥-जहा चंदं गहाईया । चिठंते पंजलिउडा ॥ वंदमाणा नमसंति । उत्तमं मणहारिणो ॥ १७ ॥ व्याख्या-यथा ग्रहादिका अष्टाशीतिग्रहाः, नक्षत्राण्यष्टाविंशतिप्रमितानि, एवं सर्वे ज्योतिष्का देवाश्चंद्र प्रांजलिपुटा बद्धांजलयस्तिष्टंति सेवंते, एवं श्रीऋषभदेवमुत्तमं प्रधानं यथास्यात्तथा मनोहारिणस्त्रिभुवनवर्तिनो भव्या वंदमानाः स्तवनां कुर्वतो नमस्कुर्वति, विनये प्रवर्तते इति भावः ॥ १७॥ ॥ मुलम् ॥-अजाणगा जन्नवाई । विज्जामाहणसंपयां ॥ मूढा सज्झायतवसा । भासच्छन्ना -25 For Private And Personal Use Only Page #819 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir उत्तरा सटोर्क ॥ २१॥ K AE- इवग्गिणो ॥ १८॥ व्याख्या हे विजयघोष! विद्याब्राह्मणसंपदामजानानाः, पुनर्यज्ञवादिनः, ते च त्वया पात्रत्वेन मन्यते. विद्या आरण्यकब्रह्मांडपुराणात्मिकाः, ता एव ब्राह्मणसंपदो विद्याब्राह्मणसंपदस्तासामज्ञाः संतो यज्ञवादिनो वर्तते. चेद् बृहदारण्यकायुक्तं यज्ञमेते जानते, तदा कथमेतादृशं यज्ञं कुर्युः? (बृहदारण्यकपुराणे तु सत्यादिदशप्रकारधर्ममयो भावयज्ञः प्रोक्तोऽस्ति, पुनः सकलपुराणमुख्ये ब्रह्मांडपुराणेऽप्युक्तं, इह हि ईक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नंदनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव चीर्णः, केवलज्ञानलंभाच्च निग्रंथादिमहर्षीणां प्रणीतस्त्रेतायामादावित्यादि.) तस्मादेते वृथैव वयं याज्ञिका इत्यभिमानं कुर्वति. पुनः कथंभूताः? स्वाध्यायतपसा वेदाध्ययनोपवासादिना मूढाः, बहिः संवृतिमंत आच्छादिततत्वज्ञानाः. एते के इव? भस्मच्छन्ना अग्नय इव, रक्षाच्छादिता वह्वय इव. इत्यनेन बाह्ये शीतत्वं प्राप्ताः. परं कषायाग्निना मध्ये संतप्ता एवेति भाव. ॥१८॥ पुनः साधुर्वदति ॥ मूलम् ॥ जो लोए बंभणो वुत्तो । अग्गीव महिओ जहा ॥ सयो कुसलसंदिह । तं वयं -A5%A7-054-5E RASHISHAILES ८९१॥ For Private And Personal Use Only Page #820 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोर्क ॥८९२॥ SA-MECCALAA%5C बूम माहण ॥ १९ ॥ व्याख्या-हे विजयघोष! वयं तं ब्राह्मणं ब्रूमः, तं कं? यो मुनिभिर्ब्राह्मण उक्तः, यत्कैश्चिदज्ञैरब्राह्मणोऽपि ब्राह्मणोऽयमित्युक्तस्तं ब्राह्मणं न ब्रूम इति भावः, कथंभूतः सः? लोके महितः पूजितः सन् दीप्यते. क इव? अग्निरिव, यथाग्निः पूजितो घृतादिसिक्तो दीप्यते. कीदृशं तं ब्राह्मणं? सदा कुशलसंदिष्टं, सदा कुशलैस्तत्वाभिज्ञैः संदिष्टं कथितं. ॥ १९ ॥ अथ कुशलसंदिष्टस्वरूपं ब्राह्मणमाह ॥ मूलम् ॥-जो न सज्जइ आगंतु। पवयंतो न सोयई॥रमइ अजवयणमि । तं वयं ब्रम माहणं ॥ २०॥ व्याख्या-हे विजयघोष! तं वयं ब्राह्मणं ब्रूमः. तमिति कं? य आगंतुमिति बहुभ्यो दिनेभ्यः प्राप्तं वजनादिकं वल्लभं जनं न स्वजति नालिंगति. अथवा आगंतुमिति खजनादिस्थानमागत्य स्वजनादिकं न स्वजति, नाभिष्वंग करोति. पुनर्यः प्रव्रजन् स्थानादन्यत्स्थानं स्थानांतरं गच्छन्, अर्थाद्विच्छटन न शोचते, न शोकं कुरुते. पुनर्य आर्यवचने तीर्थंकरवाक्ये रमते तं वयं ब्राह्मणं वदामः ॥२०॥ KISTASHIKARA ॥८९२॥ For Private And Personal Use Only Page #821 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा C% सटोक SECORRECISIS ॥ मूलम् ॥-जायरूवं जहा मढें । निद्धत्तमलपावगं ॥रागदोसभयातीतं । तं वयं ब्रम माहणं ॥२१॥ व्याख्या-हे विजयघोष! वयं तं ब्राह्मणं ब्रूमः कीदृशं? जातरूपं स्वर्णमिवामृष्ट, तेजोवद्धये मनःशिलादिना परामृष्टं, कृतवर्णिकावर्धनं, अनेन बाह्यगुण उक्तः, यथाशब्द इवाथें. पुनः कीदृशं तं? ' निद्धत्तमलपावगं' नितरामतिशयेन ध्मातं मलं किटं तद्रूपं पातकं यस्य स निर्मातमलपापकस्तं, अनेन चांतरो गुण उक्तः. पुनः कथंभूतं? रागद्वेषभयातीतं, रागः प्रेमरूपः, द्वेषोऽप्रीतिरूपः, ताभ्यामतीतो दूरीमृतस्तं विप्रं वदामः ॥ २१ ॥ ॥मूलम् ॥-तवस्सियं किसं दंतं । अवचियमंससोणियं ॥ सुवयं पत्तनिवाणं । तं वयं ब्रम | माहणं ॥ २२ ॥ व्याख्या-हे विजयघोष ! वयं तं ब्राह्मणं ब्रूमः. तं कं? तपस्विनमत एव कृशं दुबलं. पुनः कीदृशं? दांतं जितेंद्रियं. पुनः कीदृशं? अपचितमांसशोणितं शोषितमांसरुधिरं. पुनः कीदृशं? सुव्रतं सम्यग्वतानां धर्तारं, पुनः कीदृशं? प्राप्तनिर्वाणं प्राप्तं कषायाग्निशमनेन निर्वाणं शीतीभावं येन स प्राप्तनिर्वाणस्तं. ॥ २२ ॥ E5CD-RESTHCASE ॥८९३॥ For Private And Personal Use Only Page #822 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा UCTOBH ॥ मूलम् ॥-तसपाणे वियाणित्ता । संगहेण य थावरे ॥ जो न हिंसइ तिविहेणं । तं वयं || सटोक बूम माहणं ॥ २३ ॥ व्याख्या-हे ब्राह्मण! तं वयं ब्राह्मणं ब्रूमः. तमिति कं? यस्त्रसान् प्राणान् , ॥.८९४॥ पुनः स्थावरान् संग्रहेण समासेन संक्षेपेण विज्ञाय त्रिविधेन मनोवाकायेन, करणकारणानुमतिभेदेन नवविधेन न हंति, तं ब्राह्मणं वच्म इति भावः ॥ २३ ॥ (यदुक्तमारण्यके–यदा न कुरुते 3 पापं । सर्वभूतेषु दारुणं ॥ कर्मणा मनसा वाचा । ब्रह्म संपद्यते तदा ॥१॥). ॥ मूलम् ॥-कोहा वा जइ वा हासा । लोहा वा जइ वा भया ॥ मुसं न वयई जो उ। | तं वयं ब्रूम माहणं ॥ २४ ॥ व्याख्या-हे विजयघोष! यः क्रोधात्, यदि वाऽथवा हासात्, वाथवा है | लोभात, अथवा भयात् मृषामसत्यवाणी न वदति, तं वयं ब्राह्मणं ब्रूमः ॥ २४ ॥ (यदुक्तमारण्य४] के-यदा सर्वानृतं त्यक्तं । मिथ्या भाषा विवर्जिता ॥ अनवद्यं च भाषेत । ब्रह्म संपद्यते तदा ॥१॥) ॥ मूलम् ॥-चित्तमंतमचित्तं वा । अप्पं वा यदिवा बहुं ॥ न गिण्हइ अदत्तं जो । तं वयं ॥८९४ ॥ | बूम माहणं ॥ २५ ॥ व्याख्या-हे ब्राह्मण! यश्चित्तमंतं सचित्तं, वाऽथवाऽचित्तं प्रासुकं, अल्पकं स्तो-| CAMECLARISHC ASHA RRC For Private And Personal Use Only Page #823 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + सटोक अ खयमेव च एहतिकामं नाम इस ॥८९५॥ ARKANERSE-5453 कं, यदि वाऽथवा बहुं प्रचुरं, अदत्तं दायकेनाऽनर्पितं स्वयमेव न गृह्णाति, तं वयं ब्राह्मणं ब्रमः. |॥ २५॥ (इदमप्युक्तमारण्यके-परद्रव्यं यदा दृष्ट्वा । आकुले ह्यथवा रहे ॥ धर्मकामो न गृह्णाति । ब्रह्म संपद्यते तदा ॥१॥). ॥ मूलम् ॥-दिवमाणुस्सतेरिच्छं । जो न सेवइ मेहुणं ॥ मणसा कायवक्केणं । तं वयं ब्रूम || माहणं ॥ २६ ॥ व्याख्या-पुनयों दिव्यमानुष्यतैरश्चीनं मैथुनं मनसा कायेन वचसा च कृत्वा न | सेवेत, वयं तं ब्राह्मणं ब्रमः. ॥ २६ ॥ (तथोक्तं-देवमानुषतिर्यक्षु । मैथुनं वर्जयेद्यदा ॥ कामरागविरक्तश्च । ब्रह्म संपद्यते तदा ॥१॥) ॥ ॥ मूलम् ॥-जहा पोमं जले जायं । नोवलिप्पइ वारिणा ॥ एवं अलितं कामेहिं । तं वयं | बम माहणं ॥ २७ ॥ व्याख्या-हे ब्राह्मण! पुनस्तं वयं ब्राह्मणं ब्रूमः. तं कीदृशं? एवममुना प्रकारेणानेन दृष्टांतेन कामैरलिप्त, भोगैरसंलग्नं. केन दृष्टांतेन? यथा पद्मं जले जातं, परं तत्पद्मं वारिणा नोपलिप्यते, जलं त्यक्त्वोपरि तिष्टति, तथा भोगैरत्पन्नोऽपि भोगेरलिप्तो यस्तिष्ठति स ब्राह्मणो ज्ञेयः. 91-654 9 ॥८९५॥ -60 ) For Private And Personal Use Only Page #824 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir ॥८६॥ उत्तरा- IM॥ २७ ॥ (यदुक्तमारण्यके-यदा सर्व परित्यज्य । निःसंगो निःपरिग्रहः ॥ निश्चितश्च चरेद्धर्म । सटोक | ब्रह्म संपद्यते तदा ॥१॥). ॥ मूलम् ॥-अलोलुयं मुहाजीवी । अणगारं अकिंचणं ॥ असंसत्तं गिहत्थेसु । तं वयं ब्रूम माहणं ॥ २८ ॥ व्याख्या-मूलगुणमुक्त्वोत्तरगुणमाह-पुनर्वयं तं ब्राह्मणं ब्रूमः. कीदृशं तं? अलोलुपमाहारदिषु लोपट्यरहितं, पुनः कीदृशंः? मुधाजीविनं, अज्ञातगृहेष्वाहारादि गृहीत्वाधजीविका कुर्वाणं, संयमजीवितव्यधारकमित्यर्थः. पुनः कीदृशं? गृहस्थेष्वसंसक्तं गृहस्थेषु प्रतिबंधरहितं. ॥२८॥ ॥ मूलम् ॥-जहिता पुवसंजोगं । नाये संगे य बंधवे ॥ जो न सज्जइ एएसु । तं वयं बूम || | माहणं ॥ २९ ॥ व्याख्या-पुनस्तं वयं ब्राह्मणं ब्रूमः. तमिति कं? यो ज्ञातौ स्वकीयगोत्रे, च पुनः संगे स्वसुरादिसंबंधे, पुनर्बाधवे पूर्वसंयोगं मातापित्रादिस्नेहं त्यक्त्वा, पुनरेतेषु पूर्वोक्तेषु न खजति, रागासक्तो न भवति, तं ब्राह्मणं वयं ब्रूमः ॥ २९ ॥ IP॥८९६॥ ॥ मुलम् ॥–पसुबंधा सववेया। जहं च पावकम्मुणा ॥ न तं तायइ दुस्सीलं । कम्माणि CR-CHAGRAA%-%AS SACE%ACADHECHAND For Private And Personal Use Only Page #825 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie बलवंति ॥३०॥ व्याख्या-भो विजयघोष! सर्ववेदाः पशुबंधा वर्तते, पशूनां बंधो विनाशाय सटीक नियंत्रणं येतभिस्ते पशुबंधाः, केवलं वेदाः पशुहननहेतवो वर्तते, न तु मोक्षहेतवः, हिंसायाः ॥८९७॥ प्ररूपकत्वात. यतो हि वेदवाक्यमिदं श्रूयतां 'भृतिकामो वायव्यां दिशि श्वेतं छागमालभेत' इ. त्यादिपशुबंधे हेतुभृतं वेदवाक्यं च पुनः 'जई' इति इष्टं यजनं यज्ञः पापकर्मणोत्पद्यते, तदिष्टं पापकर्मणा पापकारणपशुबंधाद्यनुष्ठानेन तं वेदानामभ्येतारं यज्ञकर्तारं वा न त्रायते. कथंभूतं तं? दुःशीलं दुराचारं, पापशास्त्राणां पठनेन पापकर्मकरणेन च दुष्टाचारं. इह कर्माणि बलवंति | वर्तते, दृष्टकर्माणि बलेन पापकर्मकर्तारं नरकं नयंति. अतः कारणादेतस्मायागाद ब्राह्मणः पात्रभूतो | नास्ति. किंत्वनंतरोक्तगुणवानेव ब्राह्मण इति भावः ॥ ३० ॥ ॥ मूलम् ।-नवि मुंडिएण समणो। न उँकारेण बंभणो॥ न मुणी रणवासेणं । कसचीदरेण तावसो ॥ ३१ ॥ व्याख्या-हे विजयघोष! मुंडितेन स्वकेशापनयनेन श्रमणो निर्ग्रथो न स्यात्,४८९७॥ उँकारेण उपलक्षणत्वाद उँ भूर्भुवः स्वरित्यादिना ब्राह्मणो न स्यात्. तथाऽरण्यवासेन मुनिनोच्यते. AAKAASAREERRORISSA +-RHA For Private And Personal Use Only Page #826 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie सटोक कुशो दर्भस्तन्मयं वीरमुपलक्षणत्वावल्कलं कुशचीरं, तेन कुशचीरेण कुशोपलक्षितवल्कलवस्त्रेण ॥८९८॥ तापसो न भवेत्. ॥ ३१॥ | ॥ मुलम् ॥-समयाए समणो होइ । बंभचेरेण बंभणो ॥ नाणेण य मुणी होइ । तवेण होइ तावसो ॥ ३२॥ व्याख्या-'समयाए' समत्वेन शत्रुमित्रयोरुपरि समानभावेन श्रमणो भवति, ब्रह्मचर्येण ब्राह्मणो भवति. ब्रह्म पूर्वोक्तमहिंसासत्यचौर्याभावमैथुनत्यागनिर्लोभरूपं, तस्य ब्रह्मणश्चरणमंगीकरणं ब्रह्मचर्य, तेन ब्राह्मण उच्यते, ब्रह्मचर्येण युक्तो ब्राह्मण इत्यर्थः. ज्ञानेन मुनिर्भवति, मन्यते जानाति हेयोपादेयविधी इति मुनिः, स च ज्ञानेनैव स्यात्, तथा तपसा द्वादशविधेन तापसो भवति. ॥ मूलम् ॥-कम्मुणा बंभणो होइ । कम्मुणा होइ खत्तिओ ॥ वयसो कम्मुणा होइ । सुदो होइ कम्मुणा ॥ ३३ ॥ व्याख्या-कर्मणा क्रियया ब्राह्मणो भवति, क्षमा दानं दमो ध्यानं । स-| दत्यं शौचं धृतिघृणा ॥ ज्ञानविज्ञानमास्तिक्य-मेतद् ब्राह्मणलक्षणं ॥१॥अनया क्रियया लक्षणभूतया ब्राह्मणः स्यात्. क्षत्रियः शरणागतलाणलक्षणक्रियया क्षत्रिय उच्यते, न तु केवलं क्षत्रियकुले जा MONOLOGLUNGUA ॥८९८॥ For Private And Personal Use Only Page #827 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरादते समुत्पन्ने सति शस्त्रबंधनत्वेनैव क्षत्रिय उच्यते. एवं वैश्योऽपि कर्मणा क्रिययैव स्यात, कृषिपशु पाल्यादिक्रियया वैश्य उच्यते. कर्मणैव शूद्रो भवति, शोचनादिहेतुप्रेषणभारोद्वहनजलायाहरणच॥८९९॥ रणमर्दनादिक्रियया शूद्र उच्यते. अत्र ब्राह्मणलक्षणावसरेऽन्येषां वर्णत्रयाणां लक्षणविधानं व्या| प्तिदर्शनार्थ. ॥ ३३ ॥ ॥ मूलम् ॥–एए पाउकरे बुद्धे । जेहिं होइ सिणायओ ॥ सबकम्मविणिमुक्कं । तं वयं बम माहणं ॥ ३४ ॥ व्याख्या-बुद्धो ज्ञाततत्वः श्रीमहावीरः, एतानहिंसाद्यर्थान् प्रादुरकार्षीत प्रकटीचकार. यैर्गुणः कृत्वा सर्वकर्मविनिर्मुक्तो भूत्वा स्नातको भवति, केवली भवति. प्राकृतत्वात्प्रथमास्थाने द्वितीया. तमेतादृशगुणयुक्तं स्नातकं वा वयं बाह्मणं ब्रूमः ॥ ३४ ॥ ॥ मूलम् ॥-एवं गुणसमाउत्ता । जे भवंति दिउत्तमा॥ ते समत्था उ उद्धत्तुं । परं अप्पाणमेव य ॥३५॥ व्याख्या-एवं गुणसमायुक्ता ये द्विजोत्तमा ब्राह्मणश्रेष्टा भवंति, ते ब्राह्मणोत्तमाः परमात्मानमप्युद्धत्तुं समर्था भवंति. ॥३५॥ For Private And Personal Use Only Page #828 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९०० ॥ www.kobatirth.org 1 ॥ मूलम् ॥ एवं तु संसए छिन्ने । विजयघोसो य माहणो ॥ समादाय तओ तं तु । जयघोसं महामुणिं ॥ ३६ ॥ व्याख्या - ततस्तदनंतरं विजयघोषो ब्राह्मणो जयघोषं महामुनिमुवाचेदं वचनमुदाह कथयतीति संबंधः किं कृत्वा ? तं मुनिं जयघोषं समादाय सम्यगुपलक्ष्य ज्ञात्वा. क सति ? एवं पूर्वोक्तप्रकारेण विजयघोषस्य संशये छिन्ने सति ॥ ३६ ॥ ॥ मूलम् ॥ तुट्ठो य विजयघोसो । इणं मुदाहु कयंजली ॥ माहणत्तं जहा भूयं । सुठु मे उवदंसियं ॥ ३७ ॥ व्याख्या - विजयघोषस्त्विदं वचनं जयघोषमुनये आह, कीदृशो विजयघोषः ? कृतांजलिः. हे मुने! मे मम ब्राह्मणत्वं यथाभृतं यथास्वरूपं सुष्टु सम्यगुपदर्शितं. ॥ ३७ ॥ ॥ मूलम् ॥ तुभे जइया जन्नाणं । तुप्भे वेयविऊ विऊ ॥ जोइसंगविउ तुप्भे । तुप्भे ध|म्माण पारगा ॥ ३८ ॥ व्याख्या- किं वचनमाह ? हे महामुने! ' तुप्भे ' इति यूयं यज्ञानां यष्टारो यूयं वेदविद्विदः, वेदवित्सु विदो ज्ञातारो वेदविदां वरा यूयमेव. पुनर्युयमेव ज्योतिषांगविदः, यूयमेव धर्माणां पारगा धर्माचारपारगाः ॥ ३८ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ९०० ॥ Page #829 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक CA51-A CARRASS% ॥ मूलम् ॥-तुप्भे समत्था समुद्धत्तुं । परं अप्पाणमेव य॥ तमणुग्गहं करे अम्हं । भिक्खे | णं भिक्खुउत्तमा ॥ ३९ ॥ व्याख्या-पुनहें महामुने! यूयं परं, पुनरात्मानं समुद्धतुं संसारान्निस्ता| रयितुं समर्थाः. तमिति तस्मात्कारणाद्भो भिक्षुत्तमाः साधुश्रेष्टाः! भिक्षया भिक्षाग्रहणेनास्माकमनुग्रहं यूयं कुरुथ ? ॥ ३९॥ ॥ मूलम् ॥-ण कजं मज्झ भिक्खेणं। खिप्पं निक्खमसू दिया ॥ मा भमिहसि भयावत्ते । घोरे संसारसागरे ॥ ४०॥ व्याख्या-तदा जयघोषमुनिराह-हे द्विज! मम भिक्षया कार्य नास्ति, त्वं क्षिप्रं शीघ्र निष्क्रमस्व ? दीक्षां गृहाण? हे द्विज! घोरे भीषणे संसारसागरे मा भ्रमसि ? मिथ्यात्वेन त्वं संसारसमुद्रे भ्रमिष्यसि, तस्मान्मिथ्यात्वं त्यज? जैनी दीक्षां गृहाणेति भावः. कथंभूते संसारसमुद्रे ? भयावतें सप्तभयजलभ्रमयुक्ते. ॥४॥ ॥मूलम् ॥-उवलेवो होइ भोगेसु । अभोगी नोवलिप्पई ॥ भोगी भमइ संसारे । अभोगी विप्पमुच्चई ॥४१॥ व्याख्या-हे विजयघोष! भोगेष्ठ भुज्यमानेषु सत्सूपलेपः कर्मोपचयरूपो बंधः -AECRECO-CA ॥ ९०१॥ For Private And Personal Use Only Page #830 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९०२ ॥ www.kobatirth.org स्यात्. अभोगी भोगानामभोक्ता कर्मणा नोपलिप्यते. पुनर्भोगी भोगानां भोक्ता संसारे भ्रमति, अभोगी भोगानामभोक्ता कर्मलेपाद्विमुच्यते ॥ ४१ ॥ ॥ मूलम् ॥ — उल्लो य सुक्को य ओछूढा । गोलिया महियामया ॥ दोवि आवडिआ कुडे । जो उलो तत्थ लग्गई ॥ ४२ ॥ व्याख्या - कर्मलेपे दृष्टांतमाह उल्ल आर्द्रश्च पुनः शुष्कः, एतौ द्वौ मृत्तिकामयो गोलको कुडधे भित्तौ ' उच्छूढो' आक्षिप्तौ तत्रापतितौ भित्तावास्फालितौ संतौ, अत्र द्वयोर्मृत्तिकामय गोलकयोर्मध्ये य उल्ल आर्द्रा मृद्गोलकः स कुडधे लगति. ॥ ४२ ॥ ॥ मूलम् ॥ - एवं लग्गंति दुम्मेहा । जे नरा कामलालसा ॥ विरत्ता उ न लग्गंति । जहा सुक्के उ गोलए ॥ ४३ ॥ व्याख्या - एवममुना प्रकारेणार्द्रमृत्तिकागोलकदृष्टांतेन दुर्मेधसो दुष्टबुद्धयो ये नराः कामलालसा भोगेषु लंपटास्ते लग्नंति संसारे आसक्ता भवंति तु पुनर्विरक्ताः कामभोगेभ्यो विमुखा नरास्ते न लग्नंति संसारासक्ता न भवंति यथा शुष्को मृद्गोलको भित्तौ न लगति. ॥ ॥ मूलम् ॥ एवं सो विजयघोसो । जयघोसस्स अंतिए ॥ अणगारस्स निक्खंतो । धम्मं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ९०२ ॥ Page #831 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + उत्तरा सटोर्क RAMECAEX-R सुच्चा अणुत्तरं ॥४४॥ व्याख्या-एवममुना प्रकारेण स विजयघोषो ब्राह्मणो जयघोषस्यानगारस्यांतिके समीपे निःक्रांतो दीक्षां प्राप्तः, किं कृत्वा ? अनुत्तरं धर्म श्रुत्वा. ॥४४॥ ॥ मूलम् ॥-खवित्ता पुवकम्माइं। संजमेण तवेण य ॥ जयघोसविजयघोसा । सिद्धिं पत्ता अणुत्तरंत्तिबेमि ॥४५॥ व्याख्या-जयघोषविजयघोषावुभावप्यनुत्तरां प्रधानां गतिं सिद्धि प्राप्तौ. किं कृत्वा? संयमेन च पुनस्तपसा पूर्वकर्माणि क्षपयित्वा क्षयं नीत्वा, इत्यहं ब्रवीमि, इति सुधर्मास्वामी जंबूस्वामिनं प्राह ॥४५॥ इति यज्ञीयाख्यं पंचविंशतितममध्ययनं ॥ इति श्रीमदत्तराभ्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां पंचविंशतितममध्ययनं संपूर्ण ॥ श्रीरस्तु॥ AACARASHTRA - - ESS ॥ ९०३॥ For Private And Personal Use Only Page #832 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटोर्क ॥ अथ षर्विशतितममध्ययनं प्रारभ्यते ॥ ॥.९०४॥ CAR-SARKHERA पूर्वस्मिन्नध्ययने ब्रह्मगुणा उक्ताः, ब्रह्मगुणयुक्तस्तु साधुरेव स्यात् , साधुना चावश्यं सामाचारी विधेया, इति हेतोः सामाचारी साधुजनकर्तव्यतारूपामत्राध्ययने कथयामि. ॥ मूलम् ॥-सामायारिं पवक्खामि । सबदुक्खविमुक्खणं ॥ जं चरित्ताण निग्गंथा। तीन्ना संसारसागरं ॥१॥ व्याख्या-अहं तां सामाचारी साधुकरणीयां क्रियां प्रवक्ष्यामि, तामिति कां? यां सामाचारी चरित्वांगीकृत्य निग्रंथाः संसारसागरं तीर्णाः, संसारसमुद्रस्य पारं प्राप्ताः कीदृशीं सामाचारी ? सर्वदुःखविमोक्षणी, सर्वदुःखेभ्यो विशेषेण मोचिकां. ॥१॥ ॥ मूलम् ॥-पढमा आवस्सिया नाम । बिइया य निसीहिया ॥ आपुच्छणा य तइया । IN९०४॥ चउत्थी पडिपुच्छणा ॥२॥ व्याख्या-प्रथमा सामाचारी आवश्यकीनाम्नी, यत उपाश्रयान्निर्गच्छन् For Private And Personal Use Only Page #833 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटोर्क ॥९०५॥ CHOGER-SR साधुरावश्यकीति वदति. उपाश्रयाद्दहिनिःसरणमावश्यकी विना न स्यात्, तेनावश्यकीति प्रथमा सामाचारी. नैपेधिकीति द्वितीया, उपाश्रयाइहिनिःसरणानंतरं यस्मिन् स्थाने प्रवेशनेन स्थितिः करणीया स्यात् , तत्रापरेषां निषेधान्नैपेधिको करणीया, निषेधे भवा नैपेधिकी. तृतीया सामाचारी आपृच्छना, यतो हि श्वासोच्छ्वासादिकं त्यक्त्वापरं सर्व कार्य गुरोः पृच्छां विना न कार्य, न करणीयं, तस्मादेषा आपृच्छना. चतुर्थी सामाचारी प्रतिपृच्छनानाम्नी भवति. करणीयकार्यस्य गुरोः पृच्छया अनंतरं पुनरपि तस्य कार्यस्य करणप्रस्तावे गुरोः पृच्छना प्रतिपृच्छना ज्ञेया.॥२॥ ॥मलम् ॥-पंचमी छंदणाणामा । इच्छाकारो य छडीओ॥ सत्तमी मिच्छाकारे उ। तहकारो य अहमी॥३॥ व्याख्या-पंचमी छंदनानाम्नी सामाचारी, अन्नादिकमानीयोदरमेव भरणीयं नास्ति, किंतु यतीनां सर्वेषां निमंत्रणारूपा छंदनोच्यते, तस्यामेव छंदनायामिच्छाकारशब्दः कर्तव्यः. इच्छाकारशब्दस्य कोऽर्थः? इच्छया स्वाभिप्रायेण करणमिच्छाकार इति व्युत्पत्तिः, यदि भवतामिच्छा भवेत्तदा मम निमंत्रणा सफला कर्तव्येति कथनं, इयं षष्टी सामाचारी. मिथ्याकार इति स ॐॐॐ -5345 ॥९०५॥ For Private And Personal Use Only Page #834 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Se Kailassagersuri Gyarmandie उत्तरा सटोर्क ॥९०६॥ %AESARIAAAAAACHAR समी, मिथ्याकारशब्दस्यार्थं वदति, यदा कुत्रचित्स्खलना स्यात्, तदा तत्र साधुना मिथ्यादुःकृतं मे इति वक्तव्यं, मिथ्याकरणं मिथ्याकारः, मिथ्यादुःकृतदानमित्यर्थः, इयं सप्तमी. अष्टमी सामाचारी तथाकारस्तथा करणं गुरूपदेशं प्राप्य ' तहत्ति' तथास्तु इति कथनमियमष्टमीत्यर्थः. ॥३॥ ॥ मूलम् ॥-अप्भुट्टाणं नवमं । दसमा उवसंपया। एसा दसंगा साहणं । सामायारी पवेइया |॥ ४॥ व्याख्या-अभ्युत्थानं, अभीत्याभिमुख्येनोत्थानमुद्यमनमुद्यमकरणमभ्युत्थानं. अभ्युत्थानस्थाने नियुक्तिकृता निमंत्राणाया एवोक्तरवाद् गृहीतेऽन्नादौ छंदना, अगृहीते तु निमंत्रणा, इत्यनयो दः, तदभ्युत्थानं हि गुरुपूजायां, गुरुपूजा च गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारपानीयादिसंपादनं, अत्राभ्युत्थानं निमंत्रणारूपमेव ग्राह्यं. गुर्वादेशस्य तथास्तु इत्यंगीकरणादनंतरं सर्वकार्ये उद्यमस्य करणमभ्युत्थानमुद्यमनं. इयं नवमी ज्ञेया. उपसंपद् दशमी सामाचारी. अस्याः कोऽर्थः? | साधुरुद्यमवान् भूत्वा आचार्यांतरादधिकज्ञानादिगुणादिसंपत्तिनिमित्तमाचार्यादीनां पार्श्वेऽवस्थान-3॥९०६ ॥ मुपसंपत, इति दशमी ज्ञेया. एषा सामाचारी श्रीतीर्थकरैः प्रकर्षेण वेदिता प्रवेदिताऽधिकं ज्ञाता CHHOSDIES For Private And Personal Use Only Page #835 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥९०७॥ CAKESAPNENCEERE प्रकाशितेत्यर्थः. कथंभूता सामाचारो? दशांगा, दश अंगानि यस्याः सा दशांगा दशप्रकारेति भावः. ॥४॥अथ का का सामाचारी कुत्र कुत्र कर्तव्या? तदाह ॥ मूलम् ॥-गमणे आवस्सियं कुजा । ठाणे कुज्जा निसीहियं ॥ आपुच्छणा सयं करणे।। परकरणे पडिपुच्छणा ॥ ५॥ व्याख्या-गमने स्वस्थानादन्यत्र गमनेऽप्रमत्तत्वेनाऽवश्यकर्तव्यव्यापारे भवा आवश्यिकी, तामावश्यिकी. यतो हि साधोर्गमनं निःप्रयोजनं नास्ति, यद्यवश्यं किंचिकार्य समुत्पन्नं वर्तते, तदैव साधुः स्वस्थानादुत्थितोऽस्तीति भावः. तथा स्थाने स्वाश्रये प्रवेशसमये प्रमादादात्मनो निषेधः, तत्र भवा नैधिकी. उपाश्रये प्रविशता साधुना नैपेधिको कर्तव्या, यतो || हि स्वाश्रये आगमनादनंतरं तत्समययोग्यकार्याणामेव करणं, तेष्वेव कार्येषु प्रमादनिषेधः कर्तव्य इति भावः. स्वयमात्मना कार्याणां करणे गुरोरापृच्छना कर्तव्या, न च गुरौ सति स्वबुध्यैव गुरुमनापृच्छय कार्य कर्तव्यमिति भावः. परस्य कार्यकरणे गुरोरादेशं प्राप्य यदा कार्य कर्तुमुद्यतो ||९०७॥ भवति, तदा पुनः पृच्छना प्रतिपृच्छनोच्यते. ॥५॥ OGॐॐ For Private And Personal Use Only Page #836 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा 4CC सटोक २०८ SAPNALCOHOCA ॥ मूलम् ॥-छंदणा दबजाएणं । इच्छाकारे य सारणे ॥ मिच्छाकारेप्पनिंदाए। तहकारो पडिस्सुणे ॥६॥ व्याख्या-अन्नपानीयरूपद्रव्यैर्यदाऽन्यो यतिनिमंत्र्यते, तदा छंदनोच्यते. साधूनामाहारं पानीयं दर्शयित्वा, यदि भवतां मनसि विचार आयाति, तदैतदाहारादिकं भर्वादह्यतां, यथाहं निस्तरामीति वाक्यकथनं छंदनोच्यते. सारणे वस्य परस्य वा कार्यप्रति योग्यत्वेन प्रवर्तने इच्छया स्वाभिप्रायेण तत्कार्यकरणमिच्छाकारः. तत्रात्मनो यथेच्छाकारेण युष्माकं वांछितं कार्यमहं करोमि, तथा सारणे मम पात्रलेपनादि इच्छाकारेण यूयं कुरुतेति वक्तव्यमिति भावः. मिथ्याकार आत्मनिंदायां, मयाऽभव्यं कृतमेतादृशमात्मनो निंदावाक्यं मिथ्यादुःकृतदानं मिथ्याकारकथनमुच्यते. गुरोः पार्श्वे वाक्यं श्रुत्वा गुरूंप्रतीदं कथनं, यद्भवद्भिरुक्तं तत्तथैव तथास्त्विति करण तथाकारः. प्रतिश्रुते गुरुवाक्यांगीकारे तथाकारस्तथास्तुकरणमिति भावः ॥ ६॥ ॥ मूलम् ॥-अप्भुटाणं गुरुपूया । अत्थणे उवसंपया ॥ एवं दुपंचसंजुत्ता । सामायारी पवे- इया ॥७॥ व्याख्या-गुरूणामाचार्यादीनां पूजायां भयं विनैवातिशयेनाहारपानीयायानीय वैयावृ OTOSGONDHARC % A ॥९०n 5 * For Private And Personal Use Only Page #837 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोर्क ॥९०९॥ %ANGACASSESIR || त्यविनयसंपादनं तदभ्युत्थानमुच्यते. 'अस्थणे' इत्यर्थने ज्ञानाद्यर्थ परस्याचार्यस्य पार्श्वेऽवस्थाय ज्ञानादिगुणार्जनमुपसंपदुच्यते. तस्याचार्यस्य समीपेऽवस्थानाय स्वामिन् ! इयंतं कालं भवतां समीपे मया स्थातव्यं, गच्छांतरे आचार्यांतरे ज्ञानाद्यर्थमिति विज्ञप्तिपूर्वकं ज्ञानाद्यभ्यसनरूपोपसंपत्सामाचारीति भावः. एवममुना प्रकारेण द्विगुणाः पंच, अर्थादशसंयुक्ता भेदसहिताः सामाचार्यःप्रकर्षण वेदिताः प्रवेदितास्तीर्थकरगणधरैः कथिताः ॥ ७॥ ॥मूलम् ॥-पुर्विल्लिंमि चउपभागे। आइच्चंमि समुहिए ॥भंडयं पडिलेहिता । वंदित्ता य तओ गुरुं ॥ ८॥ पुच्छिज्जा पंजलिउडो। किं कायवो मए इह ॥ इत्थं निओईडं भंते। वेयावच्चे व सिज्झाए ॥९॥ युग्मं ॥ व्याख्या-अथ पूर्वमौघिकसामाचारीमाह-पूर्वस्मिंश्चतुर्थभागे, यदा दिनस्य चत्वारो भागा भवंति, प्रहरप्रहरप्रमिता भवंति, तदा प्रथमो भागःप्रथमप्रहारात्मकः, तत्र प्रथमप्रहरस्य चतुर्थे भागे घटिकाद्वयरूपे, अष्टघटिकात्मकः प्रहरः, तस्य चतुथों भागो घटिकाद्वयात्मकस्तस्मिन् , आदित्ये समुत्थिते सति घटिकाद्वयस्य सूर्ये सति. अथवा पूर्वस्मिन्निति प्र SAGARCANE ॥९०९॥ For Private And Personal Use Only Page #838 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ९१० ।। www.kobatirth.org थमे, स्वबुद्ध्या विभागीकृते पूर्वदिक्संबंधिनि आकाशस्य चतुर्थे भागे, यदाकाशस्य दिनमध्ये चत्वारो भागा बुद्धया कल्प्यंते, तन्मध्ये प्रथमे आकाशस्य भागे सूर्ये आगते सति, अर्थात्प्रथमे प्रहरे, यदाकाशे प्रहर प्रमितसूर्यः समारूढः स्यात्तदेति भावः अब किंचिदूनचतुर्भागे, किंचिदूने प्रहरेऽपि पादोनपौरुष्यामयमर्थो गृह्यते यथा दशारहितोऽपि पटः पट एवोच्यते, तथात्र पादोन पौरुष्यपि पौरुष्येव गृह्यते तस्मात्पादोनपौरुष्यां भांडकं पात्राद्युपकरणं प्रतिलेख्य चक्षुषा निरीक्ष्य प्रमार्ज्य, ततोऽनंतरं गुरुं वंदित्वा शिष्यः प्रांजलिपुटः पृच्छेत्, हे गुरो ! इहास्मिन् समये मया किं कर्तव्यं ? हे भंते! हे पूज्य ! अहं वैयावृत्त्ये वाऽथवा स्वाध्याये नियोजितुं युष्माभिः प्रेरयितुं स्वात्मानमिच्छामि वांछामि. ॥ मूलम् ॥ - वेयावच्चे निउत्तेणं । कायवमगिलायओ ॥ सिज्झाए वा निउत्तेणं । सवदुक्खfarad ॥ १० ॥ व्याख्या - गुरुणा वैयावृत्त्ये नियुक्तेन प्रेरितेन शिष्येणाऽग्लान्येव वैयावृत्त्यं कर्तव्यं वाऽथवा स्वाध्याये शास्त्रपठने नियुक्तेन शिष्येण सर्वदुःखविमोक्षणः स्वाध्यायो ऽग्लान्यैव कर्तव्य इति भावः ॥ १० ॥ अथौत्सर्गिकदिवसस्य कर्तव्यमाह For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ९९० ॥ Page #839 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक % ॥९११ + C CAR- + ॥ मूलम् ॥-दिवसस्स चउरो भागे । कुजा भिक्खू वियक्खणो ॥ तओ उत्तरगुणे कुज्जा। | दिणभागेसु चउसुवि ॥ ११ ॥ व्याख्या-विचक्षणः क्रियासु कुशलो भिक्षुर्दिवसस्य चतुरो भागान || कर्यात. ततश्चतुर्भागकरणानंतरं चतुर्वपि दिनभागेषूत्तरगुणान् स्वाध्यायादीन कुर्यात्. ॥ ११ ॥ ॥ मूलम् ॥-पढमं पोरिसिं सज्झायं । बीयं झाणं झियायई ॥ तइयाए भिक्खायरियं । पुणो | चउत्थी य सज्झायं ॥ १२ ॥ व्याख्या-प्रथमां पौरुषीमाश्रित्य स्वाध्यायं वाचनादिकं कुर्यात्. द्वितीयां पौरुषोमाश्रित्य ध्यानं मनस्यर्थचिंतनारूपं ध्यानं ध्यायेत कुर्यात, इह च प्रतिलेखनाकालोऽल्पत्वान्न विवक्षितः, उभयत्र कालाध्वनोरत्यंतसंयोगे इत्यनेन द्वितीयातृतीयायां पौरुष्यां भिक्षाचर्यामाहाराद्यर्थ गृहस्थगृहे गमनं कुर्यात्. चतुर्थ्यां पौरुष्यां पुनः स्वाध्यायं प्रतिलेखनस्थंडिलप्रत्युपेक्षादिकं कुर्यात् . यस्मिन् काले यत्साधोः कर्तुं योग्यं कार्य, तत्तदैव कर्तव्यमिति भावः. अवसरे हि सर्व कार्य कृतं ट्रा फलदं स्यादित्यर्थः ॥ १२ ॥ अथ प्रथमपौरुषीपरिज्ञानार्थं गाथामाह ॥ मूलम् ॥–आसाढे मासे दुप्पया । पोसे मासे चउप्पया ॥ चित्तासुएसु मासेसु । तिप्पया ब - 5-1945 ॥९११॥ 16 ) For Private And Personal Use Only Page #840 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyarmandie सटोर्क RALA उत्तरा- हवइ पोरिसी ॥ १३ ॥ अंगुलं सत्तरत्तेणं । पक्खेण य दुअंगुलं ॥ वट्ठए हायए वावि । मासेणं घउ॥९१२॥ | रंगुलं ॥ १४ ॥ युग्मं ॥ व्याख्या-अयमानायः सूत्रेऽनुक्तोऽपि गुरुकुलवासाद् ज्ञेयः, दक्षिणं कर्ण सू. र्यसन्मुख विधाय जानुमध्ये तर्जन्यंगुलीछायामूवीभूय पादैर्गणयेत् , आषाढे आषाढ्यां पूर्णिमायां टू द्विपद्या छायया पौरुषी स्यात, यदा जानुच्छाया द्वाभ्यां पादाभ्यां प्रमिता स्यात्तदा प्रहरप्रमाणं दिनं ज्ञेयमिति भावः. एवं पौषीपूर्णिमायां चतुःपद्या पौरुषी स्यात्, चतुर्भिः पादैः प्रहरं दिनं स्यात, चैत्रीपूर्णिमायामाश्विन्यां पूर्णिमायां त्रिपद्या पौरुषी स्यात्, त्रिभिः पादैः प्रहरं दिनं ज्ञेयमिति भावः. शेषमासदिनेषु पौरुष्यानयनविधिमाह-सप्तरात्रेण सप्ताहोरात्रेण साधेनांगुलं, एवं पक्षेण द्वथंगुलं, दक्षिणायने कर्कसिंहकन्यातुलवृश्चिकधने संक्रांतिषट्के वर्धते. एवं मकरादिषट्के उत्तरायणे साध 2 सप्ताहोरात्रेणांगुलं, पक्षेण इथंगुलं हीयते, मासेन चतुरंगुलं. एवं दक्षिणायने वर्धते, उत्तरायणे च हीयते, श्रावणादिमासषट्के वर्धते, माघादिमासषट्के हीयते. पुनर्यदा केषुचिन्मासेषु चतुर्दशदिनैः पक्षः स्यात्, तदा सप्तरात्रेणाप्यंगुलवृद्धिहान्या न कश्चिदपि दोषः ॥ १४ ॥ अथ चतुर्दश TAITARA For Private And Personal Use Only Page #841 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९१३॥ दिनैः पक्षसंभवमाह मूलम् ॥-आसाढबहुलपक्खे । भदवए कत्तिए य पोसे य ॥ फागुगवइलाहे पु य। नायबा ओमरत्ताओ ॥ १५॥ व्याख्या-एतेषु मासेषवमरात्रयो ज्ञेयाः. आषाडे बहुलपक्षे कृष्णपक्षे, बहुलपक्षशब्दस्य भाद्रपदादिषु संबंधः कर्तव्यः. भाद्रपदे कार्तिके पोषे फाल्गुने वैशाखे कृष्णपक्षेत्रमरात्रयो भवंति. अवमा ऊना एकेनाहोरात्रेण हीनो इत्यवमरात्रयः, रात्रिपदेनाहोरात्रग्रहणं कर्तव्यं. एवमेतेषु मासेषु दिनचतुर्दशकः कृष्णपक्षः स्यादिति भावः ॥१५॥ अथ पादोनपौरुषीपरिज्ञानोपायमाह ॥ मूलम् ॥-जेहामूले आसाढे। सावणे छहिं अंगुलेहिं पडिलेहा ॥ अहहिं बिययंतियंमी । तईए दस अट्टहिं चउत्थे ॥ १६ ॥ व्याख्या-ज्येष्टामूले इति ज्येष्टानक्षत्रमथ च मुलनक्षत्रं ज्येष्टमासस्य पूर्णिमायां स्यात्तेन ज्येष्टामुले ज्येष्टमासे, तथाषाढे श्रावणे च मासे प्रत्यहं प्रायुक्तपौरुषीमाने षड्भिरंगुलैरधिकैः प्रतिलेखा पादोनपौरुषीप्रतिलेखनाकालः स्यात्. ज्येष्टादारभ्य प्रथमे मासत्रिके एवं ज्ञेयं. द्वितीये तिके भाद्रपदाश्विनकार्तिकलक्षणे मासत्रिके पूर्वोक्तपौरुषीमानेऽष्टभिरंगुलैर %EOSHESHASTRIES For Private And Personal Use Only Page #842 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ९९४ ॥ www.kobatirth.org धिकैः प्रक्षिप्तैः पादोन पौरुषीकालः स्यात्. एवं तृतीये त्रिके मार्गशीर्षषौषमाघलक्षणे पौरुषीमाने द शभिरंगुलैरधिकैः प्रक्षिप्तेः पादोनपोरुषीकालो ज्ञेयः तथा चतुर्थे त्रिके फाल्गुन चैत्र वैशाखलक्षणे प्रागुक्तपौरुषीमानेऽष्टभिरंगुलैरधिकैः प्रक्षिप्तैः पादोनपोरुषीकालो भवेत् ॥ १६ ॥ दिनकृत्यमुक्त्वा राविकृत्यमाह - ॥ मूलम् ॥ रतंपि चउरो भाए । भिक्खू कुजा वियकखणो ॥ तओ उत्तरगुणे कुज्जा । राई - भागे सुवि ॥ १७ ॥ पढमे पोरिसि सिज्झायं । बिए झाणं झियायई ॥ तईयाए निद्द मोक्खं तु । उत्थी भुजोवि सिज्झायं ॥ १८ ॥ युग्मं ॥ व्याख्या - रात्रेरपि चतुरो भागान् विचक्षणो भिक्षुः क्रियावान् मुनिः कुर्यात्, ततश्चतुर्भागकरणादनंतरं चतुर्ष्वपि रात्रिभागेषूत्तरगुणान् कुर्याः ॥ १७ ॥ प्रथमपौरुष्यां स्वाध्यायं कुर्यात्, द्वितीयायामधीतस्य सूत्रार्थस्य स्मरणं मनसा चिंतनं कुयात्. तृतीयायां पौरुष्यां निद्राया मोक्षो विधेयः प्रथमपौरुष्यां द्वितीयपोरुष्यां च निद्राया मोक्षो निद्रामोक्षस्तं निद्रामोक्षं स्वापं कुर्यात्. यद्यपि मुनेः सर्वथा प्रमादत्याग एवोक्तोऽस्ति, तथाप्ययं निद्रायाः समय उक्तः. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ९९४ ॥ Page #843 -------------------------------------------------------------------------- ________________ San Maravir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा ॥९१५॥ AskskRRAKARAN | अल केचिन्निद्राया मोक्षं जागरणं निद्रानिषेधं कुर्यादित्यपि वदंति, तच्चित्यं. निषेधस्य प्राप्तिपूर्वक-13 सटीक त्वात् , पूर्व निद्रायाः करणसमयस्तु नोक्तः, प्रथमप्रहरे स्वाध्यायः, द्वितीयप्रहरे ध्यानं, पूर्वमपि निद्रायाः निषेध एवोक्तः, तृतीयप्रहरेऽन्यस्य कस्यापि कार्यस्याऽकथनत्वात्. तस्मात् तृतीयपौरुष्यां शयन समय एव लक्ष्यते, चतुर्थी पौरुष्यां भूयः स्वाध्यायं कुर्यात्. ॥ १८ ॥ अथ रात्रेश्चतुर्भागज्ञानस्योपायमाह ॥ मूलम् ॥-जं नेइ जया रतिं । नखतं तंमि तह चउपभाए ॥ संपत्ते विरमिजा । सज्झाय पओसकालंमि ॥ १९ ॥ तम्मेव य नखत्ते । गयणचउभागसावसेसंमि ॥ वेरत्तियपि कालं । पडिलेहित्ता मुणी कुज्जा ॥ २० व्याख्या-यन्नक्षत्रं रात्रिं समाप्ति नयति यदा, अस्तसमये यन्नक्षत्रमुदेति, तस्मिन्नेव नक्षत्रे रात्रिः समाप्तीभवति. तस्मिन्नेव नक्षत्रे आकाशस्य चतुर्भागे संप्राप्ते विरमेत् खाभ्यायाद्विरमेत्. प्रदोषकाले रजनीमुखे, तदा प्रदोषकालग्रहणं कृत्वा पश्चात्पौरुष्यां प्रथमायां सूत्रखा ॥९१५॥ ध्यायं कुर्यात्. तस्मिन्नेव नक्षत्रे गगने आकाशस्य चतुर्थे भागे सावशेषे सति वैरात्रिकं नाम कालं, For Private And Personal Use Only Page #844 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥९१६॥ अपि शब्दात् स्वस्य स्वस्य समये कालं प्रतिलेख्य मुनिः कालग्रहणं कुर्यात्. ततश्चैतावता प्रथमे प्रहरे प्रादोषिकं कालं गृहीत्वा स्वाध्यायः कर्तव्यः, एवमन्येष्वपि ज्ञेयं. ॥ १९ ॥ २० ॥ सामान्येन दिनरात्रिकृत्यमुक्त्वा विशेषतो दिनकृत्यमाह ॥ मूलम् ॥ पुविल्लंमि चउप्भागे । पडिलेहिताण भंडगं ॥ गुरुं वंदितु सज्झायं । कुजा दुक्खविमोक्खणं ॥ २१ ॥ व्याख्या सूर्योदयादिवसस्य चतुर्थे भागे, सूर्योदयात्प्रथमे प्रहरे, चतुर्थे भागे एतावता प्रथमपौरुष्यां प्रथमघटिकाद्वयमध्ये भांडकं वर्षाकल्पायुपधिवस्त्रशय्योपकरणादिकं प्रतिलेख्य | गुरुं वंदित्वा स्वाध्यायं कुर्यात्. कथंभृतं स्वाध्यायं? दुःखविमोक्षणं पापनिर्मूलकं. ॥ २१ ॥ ॥ मूलम् ॥-पोरिसीए चउप्भागे । वंदित्ताण तओ गुरुं ॥ अपडिक्कमित्ता कालरस । भायणं पडिलेहए ॥ २२ ॥ व्याख्या-पौरुष्याश्चतुर्थे भागेऽवशेषे सति, पादोनपौरुष्यां जातायां सत्यां, ततो गुरुन् वंदित्वा भाजनं पात्रं प्रतिलेखयत्, किं कृत्वा? कालस्येति कालमप्रतिक्रम्य, प्राभातिककालप्रतिक्रमणार्थं कायोत्सर्गमकृत्वा, चतुर्थ्यां पौरुष्यां पुनः स्वाध्यायं करिष्यते, कालप्रतिक्रमणानंतरं SARASWARA For Private And Personal Use Only Page #845 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥९१७॥ स्वाध्यायकरणमयुक्तं, तस्मात्कालमप्रतिक्रम्येत्युक्तं. ॥ २२ ॥ अथ प्रतिलेखनाविधिमाह iसटीक ॥ मूलम् ॥-मुहपति पडिलेहिता । पडिलेहिज गोच्छक ॥ गोच्छगलायां युलिए । वत्थाइ पडिलेहए ॥ २३ ॥ व्याख्या-मुवतिका प्रतिलेख्य गोच्छकं झोलिकोपरितकमूमपं वत्रं, तत्प्रतिलेखयेत. ततोगुलिलातगोच्छकः सन्, अंगुल्यां लातं गृहोतं गोच्छक येन सोशुलिलातगोच्छकः, ताशः सन् वस्त्राणि प्रतिलेख येत्. झोलिकोपरिरक्षगोयपटलकरूपाणि वस्त्राणि प्रतिलेखयेत, प्रस्तावात्मायेदित्यर्यः, दृष्ट्यादिकाः पंचविंशति प्रतिलेखनाः कार्याः. ॥ २३ ॥ अथ पटलकगोच्छके प्रमृज्य पुनर्यकुर्यात्तदाह ॥ मूलम् ॥-उ8 थि अतुरियं । पुवं तावत्यमेव पडिलेहे ॥ तो बिइयं पफोडे । तईयं च पुगो पमिजिजा ॥ २४ । व्याख्या-पूरी तावत्नयनत ऊध यथा स्यालथा, स्थिरं यथा स्यास्था, अत्वरितं यथा स्यात्तथा वानेव प्रतिलेखपेत. ऊनिति कायत उत्कटिकासनो भूत्वा, उतिर्यग् प्रसारयेत्, अमावलगवन् वत्रं प्रतिलेख येत्. पुनः स्थिर दृढहणेन, पुनरत्वरितमनुतालतया CANCIES For Private And Personal Use Only Page #846 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir सटीकं उत्तरा- प्रतिलेखनीयमित्यर्थः. वस्त्रमिति जातित्वादेकवचनं. पूर्व दृष्ट्या आरतः परतश्च निरीक्षेतैव. ततो | बिइयं' इति द्वितीयवारं हस्तोपरि प्रस्फोटयेत्, हस्तगतान् प्राणिनः प्रमार्जयेत्. पुनस्तृतीयवारं त॥९१८॥ || दस्रं प्रमार्जयेद्धस्तोपरि प्रस्फोटयेत्. २४. प्रस्फोटनविधिमाह ॥ मूलम् ॥-अणच्चावियं अवलियं । अणाणुबंधिं अमोसलिं चेव ॥ छप्पुरिमा नव खोडा । पाणीपाणिविसोहणं ॥ २५ ॥ व्याख्या-एवं वस्त्रप्रतिलेखनं कुर्यात्, कोदृशं वस्त्रं ? अनर्तितं, पुनरवलितं मोटनारहितं वलदानरहितं, पुनरनानुबंधि, नैरंतर्येण युक्तमनुबंधि प्रोच्यते, तस्याऽभावोऽननु बंधि, आंतर्यसहितं. कोऽर्थः? यथा पूर्वापरप्रस्फोटनज्ञानं स्यात्, तथा प्रस्फोटनं विदध्यादिति भावः, पुनरमोसलमिति, न विद्यते मोसली यत्र तदमोसलि, ऊर्ध्वाधस्तिर्यग् कुड्यादिपरामर्शसहितं यथा न स्यात्तथा वस्त्रं प्रस्फोटयेत् प्रतिलेखयेदित्यर्यः, पुरिमाः पूर्वमेव क्रियमाणाः षट् प्रस्फोटनामकाः प्रतिलेखनाक्रियाभेदाः कर्तव्याः. प्रथमं वारद्वयं वस्त्रस्य परावर्तनात् प्रस्फोटनात्रयेण त्रयेण षट् भ-12 वंति. पश्चान्नव खोडाः हस्तोपरि प्रस्फोटनात्मकाः, क्षोटानां त्रिकत्रिककरणान्नव संभवंति. पुनः पा KAYAKALAKARKONKAN ॥९१८॥ For Private And Personal Use Only Page #847 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie N उत्तरा सटोकं णौ पाणिविशोधनं हस्ते हस्तविशोधन प्रस्फोटनं विदध्यात्, हस्तं नावाकारं विधायाच्छोटनत्रिकत्रिकोत्तरकालं, एवं नव पूर्वोक्ताः, नव पुनश्च प्रस्फोटनविशेषाः, एवमष्टादशभेदाः, सप्त पूर्वोक्ताः, एवं पंचविंशतिविधाः प्रतिलेखना भवंति. ॥२५॥ ॥ मूलम् ॥-आरभडा सम्मदा । वजेयत्वा य मोसली॥ तइया पप्फोडणा चउत्थी। विक्खित्ता वेइया छठा ॥ २६ ॥ पतिढिलपलंबलोला। एगामोसाअणेगरूवधुणाकुणइ पमाणपमायं । संकिए गणणोवयोगं कुजा॥२७॥ युग्मं ॥ व्याख्य-अथ प्रतिलेखनादोषत्यागमाह-आरभटा विधेर्विपरीतकरणं, त्वरितं त्वरितं पृथक् पृथक् नवीनवस्त्रग्रहणं, एषा प्रथमा प्रमादप्रतिलेखना १. संमर्दा वस्त्रांतकोणानां परस्परमेलनं, अथवोपधेरुपरि निषीदनं, एषा द्वितीया प्रमादप्रतिलेखना २. च पुनस्तृतीया मोसल्यपि वर्जितव्या, उपर्यधोभागतिर्यग्ग्रदेशसंघटना तृतीया प्रतिलेखना सप्रमाददोषा त्याज्या. चतुर्थी प्रस्फोटना, रजसा खरंटितस्य वस्त्रस्याच्छोटना, सापि वर्जनीया. पंचमी विक्षिता, प्रतिलेखितस्य वस्त्रस्याऽप्रतिलेखितवस्त्रोपरि मोचनं, अथवा दिक्षु च विलोकनं इयमपि सप्रमादा प्रतिलेखना ॥९१९॥ For Private And Personal Use Only Page #848 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥९३०॥ C | त्याज्या. षष्टी प्रतिलेखना वेदिकानाम्नी, सप्रमादा त्याज्या. वेदिकायाः पंच भेदाः-ऊर्ध्ववेदिका || सटीकं १, अधोवेदिका २, तिर्यग्वेदिका ३, उभयवेदिका ४. एकवेदिका ५च. तत्रो_वेदिका सा, यस्यामुभयो| र्जान्वोरुपरि हस्तयो रक्षणं १. अधोवेदिका सा, यस्यां जान्वोरधःप्रचुरं हस्तयो रक्षणं २.तिर्यग्वेदिकासा, यस्यां तिर्यग् हस्तौ कृत्वा प्रतिलेखनं ३. उभयवेदिका सा, यस्यामुभाभ्यां जानुभ्यां बाह्ये उभयोर्हस्तयो रक्षणं ४. एकवेदिका सा, यस्यामेकं जानु हस्तमध्ये, अपरं जानु बाह्ये रक्ष्यते ५. एते पंचापि वे| दिकादोषाः प्रतिलेखनावसरे त्याज्याः. स्त्रीलिंगत्वमत्र रूढिवशाद् ज्ञेयं. ॥ २६ ॥ अथ वस्त्रग्रहणे दो| षमाह- पसिढिलेत्ति' प्रशिथिलं दृढमग्रहीतं वस्त्रं १. प्रलंबं, यद्विषमत्वग्रहणेन वस्त्रकोणकस्य ग्रहणेनाऽपरकोणानां लंबनं २. लोला यत्र भूमी वस्त्रस्य रुलनं स्यात् ३. एते त्रयोऽपि दोषास्त्याज्या इति योज्यं. एकामर्षा, एकस्मिन् काले उभयोः पार्श्वयोर्वस्त्रस्याकर्षणं ४. स्त्रीत्वं रूढिवशात्. अनेकरूपधुना, अनेकरूपा संख्यात्रयादधिका धुना कंपना यस्यां सानेकरूपधुना. तथा यत्प्रमाणे प्रस्फोटनादिसं ॥९२०॥ ख्यानां प्रमादं कुरुते. तथा शंकिते शंकोत्पत्ती मुखेन तथांगुलिरेखास्पर्शनादिना गणनस्योपयोग गण For Private And Personal Use Only Page #849 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा ॥९२१॥ GROCERAMICARUCHIGA नोपयोगं कुर्यात् , तदपि दूषणं त्याज्यं, एतत्प्रतिलेखनादूषणं ज्ञेयं. ॥ २७ ॥ पुनरेनामेव भंगकद्वारेण है। सटीक सदोषां निर्दोष चाह ॥ मूलम् ॥-अणूणा इरित्तपडिलेहा । अविवच्चासा तहेव य ॥ पढमं पयं पसत्थं । सेसाणि य अप्पसस्थाणि ॥ २८ ॥ व्याख्या-अनूना ऊना न कर्तव्या १, अतिरिक्ता अधिका न कर्तव्या २. | अविव्यत्यासा, विविधो व्यत्यासो यस्यां सा विव्यत्यासा, न विव्यत्यासा अविव्यत्यासा, विपर्यासरहिता, विपरीतत्वेन रहितेत्यर्थः. ३. एतेषां त्रयाणां भेदानामष्टौ भंगा उत्पद्यंते, तेषु भंगेषु प्रथम पदं प्रशस्तं, प्रथमो भंगः समीचीनः, अन्यूना १, अनतिरिक्ता २. अविपर्यासा ३ इत्येवंरूपं प्रथमभं| गरूपपदं प्रशस्तं, निदोषत्वाच्छुद्धमित्यर्थः. शेषाणि च सप्तभंमान्यप्रशस्तानि. ॥ २८ ॥ पुनर्दूषणोत्पत्तिकारणमाह॥मूलम् ॥ पडिलेहणं कुणंतो। मिहोकहं कुणइ जणवयकहं वा ॥ देइ व पच्चरकाणं । वाएइ ॥९२१।। सयं पडिच्छइ वा ॥ २९ ॥ व्याख्या-प्रतिलेखनां कुर्वन् साधुर्मिथः परस्परं कथा वाता चेत्करोति, For Private And Personal Use Only Page #850 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९२२॥ अथवा जनपदकथां देशकथां करोति, पुनःप्रतिलेखनां कुर्वन् कस्मैचित्प्रत्याख्यानं चेदादाति, पुनः प्रतिलेखनां कुर्वन् परं साधुं वाचयति वाचनां ददाति, वाऽथवा प्रतिलेखनां कुर्वन् चेत्खयमालापादि प्रतिच्छति गृह्णाति, ॥ २९ ॥ ॥ मूलम् ॥-पुढवी आउक्काए । तेऊवाऊवणस्सइतसाणं ॥ पडिलेहणापमत्तो । छण्हंपि वि| राहओ होइ ॥ ३० ॥ व्याख्या-एतानि पूर्वोक्तानि कार्याणि कुर्वन् प्रतिलेखनायां प्रमत्तः प्रमादकर्ता साधुः षण्णामपि कायानां विराधको भवति. तेषां षट्कायानां नामान्याह-पृथ्वीकायः १ अप्कायः २ तेजस्कायः ३ वायुकायः ४ वनस्पतिकायः ५ त्रसकायश्च ६ एतेषां संमर्दकः स्यात्, तत्क- थं विराधको भवति? कुंभकारादिशालायां स्थितस्तत्र प्रमादवशात्प्रतिलेखनायां जलकुंभादिपातनातेन पानीयेन मृत्तिकाग्निवायुकुंथुकादिकास्त्रसाः स्थावराश्च जायंते, तदा षण्णामपि विराधना स्यात्, यदाहाहन्-जत्थ जलं तत्थ वणं । जत्थ वणं तत्थ सासओ अग्गी ॥ तेऊवाऊसहिया । एवं छण्हंपि सहजा उ॥१॥ इति वचनात्. ॥ ३० ॥ RSSISTAAS For Private And Personal Use Only Page #851 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९२३॥ CERICALCANCEOCOCOM ॥ मूलम् ॥-पुढवी आउकाए । तेऊवाऊवणस्सइतसाणं ॥ पडिलेहण आउत्तो । छण्डंपि आराहओ होइ॥३१॥ व्याख्या-प्रतिलेखनायामायुक्तः सावधानोऽप्रमादी साधुः पृथिव्यादीनां षण्णामपि कायानामाराधको भवति. ॥३१॥ इत्यनेन प्रथमपौरुष्याः कर्तव्यमुक्तं, द्वितीयपौरुष्याः कर्तव्य स्वाध्यायादिकं पूर्वमुक्तमेवाभूत्. अथ तृतीयपौरुष्याः कृत्यमाह ॥ मूलम् ॥ तइयाए पोरिसीए । भत्तं पाणं गवेसए ॥ छण्हमन्नतरेगम्मि । कारणमि समुहिए ॥ ३२॥ व्याख्या-तृतीयायां पौरुष्यां भक्तपानं गवेषयेत् , अयमुत्सर्गिको नयः, स्थविरकल्पिकानां हि यथाकालं भक्तपानगवेषणमुक्तं. क्व सति? षण्णां कारणानां मध्येऽन्यतरस्मिन्नेकस्मिन् कारणे समुत्थिते सति. आहारग्रहणस्य षट् कारणानि संति, तैः कारणैराहारः कर्तव्यः॥३२॥ तानि षट् कारणान्याह ॥मूलम् ॥-वेयणवेयावच्चे । इरियट्ठाए य संयमहाए ॥ तह पाणवत्तियाए । छटुं पुण धम्म| चिंताए ॥ ३३ ॥ व्याख्या-वेदनायै क्षुत्पिपासादिरोगादिवेदनाया उपशमनाय, वेदना क्षतुं न श KARANA-HOLA RIOR ९२३॥ For Private And Personal Use Only Page #852 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा SAROKA ॥९२४॥ |क्यते, प्राकृतत्वाद्विभक्तिलोपः, इति प्रथमं कारणं १. तथा वैयावृत्त्याय वैयावृत्त्यर्थ, यतो हि क्षुत्पिपा सया पीडितो वैयावृत्यकृत्साधुराचार्यादीनां वैयावृत्त्यं कर्तुं न शक्नोति, एतद् द्वितीयं कारणं. २. तथा 'इरियहाए' र्यार्थायर्यासमित्यर्थ, क्षुधातृषादितस्य निर्जरार्थिनोऽपि साधोश्चक्षुरिंद्रियबलहीनस्य लघुजीवादिकमपश्यत ईर्यायाः पालनं न स्यात् , तदर्थमाहारकरणं तृतीयं कारणं. ३. तथा पुनः संयमार्थाय चारित्रस्य क्रियानुष्टानातापनावश्यकाद्याराधनाथ, यथा शकटांगं घृतादिना संस्कृतमेव च| लति, अन्यथा न चलति, एतच्चतुर्थं कारणं ४. तथा पुनः प्राणप्रत्ययाय, प्राणानां प्रत्ययो जीविता वधिधारणं प्राणप्रत्ययस्तस्मै प्राणप्रत्ययाय प्राणधारणार्थ, जीवितावधी संपूणे जाते सत्येव प्राणमोचनं | कर्तव्यं. अन्यथात्महत्यादोषः स्यात्, तस्माज्जीवितव्यधारणार्थं, इदं पंचमं कारणं ५. षष्टं पुनरिदं, यदुत धर्मचिंतायै धर्मध्यानश्रुताभ्यासरूपायै भक्तपानं गवेषयेत्, क्षुत्तृषापीडितस्यार्त्तध्यानयुक्तस्य धमध्यानश्रुताभ्यासो न स्यात्, आगतमपि श्रुतं विस्मरतीति षष्टं कारणं ६. ॥ ३३ ॥ ॥ मूलम् ॥-निग्गंथो घिइमंतो। निग्गंथीवि न करिज छहिं चेव ॥ ठाणेहिं उ इमेहिं । SHRSHAN-153453 R KIKARAN ॥९२४॥ For Private And Personal Use Only Page #853 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा * सटीकं R-CANCERSACANCY अणइक्कमणा य से होइ॥३४॥व्याख्या-निर्यथः साधुधृतिमान् धैर्यवान्, तथा निग्रंथ्यपि साध्व्यपि षड्भिर्वक्ष्यमाणैः कारणैर्भक्तपानगवेषणां न कुर्यात्, यत एभिः स्थानैः ' से ' इति तस्य साधोः साव्या वा आहारमकुर्वतोऽनतिक्रमणं भवति, संयमयोगानामुल्लंघनं न भवति. अन्यथाहारं त्यजतः साधोः संयमयोगस्यातिक्रमणमुल्लंघनं स्यादिति भावः ॥ ३४ ॥ तानि षट् कारणानि दर्शयति ॥ मूलम् ॥-आर्यके उवसग्गे । तितिक्खया बंभचेरगुत्तीसु ॥ पाणिदयातवहेऊ। सरीरवुच्छेयणट्टाए ॥३५॥ व्याख्या-आतंके ज्वरादिरोगे १, उपसर्गे देवादिकृतस्योपसर्गस्यागमने २, तथा ब्रह्मचर्यगुप्तिषु तितिक्षया हेतुभूतया यद्याहारं क्रियेत, तदेंद्रियाणि बलवंति स्युः, तदा ब्रह्मगुप्तिरक्षापि दुष्करा, तस्माद् ब्रह्मगुप्तितितिक्षयााहारनिषेधः, एतत् तृतीयं कारणं ३. तथा प्राणिदयाहेतोः, वर्षादौ निपतदप्कयादिजीवदयार्थं दर्दुरिकादिरक्षायै ४. तपसो हेतोश्चतुर्थषष्टादिवर्गतपोघनतपसोः करणहेतोर्वा पंचमं कारणं ५. पुनः शरीरव्यवच्छेदार्थाय, उचितकाले संलेखनामनशनं कृत्वा शरीरत्यागायाहारं साधुन गवेषयेदिति संबंधः, इति षष्टं कारणं ६. ॥ ३५॥ अथ तद्गवेषणायां विधि *SAMBAHARH ॥९२५॥ For Private And Personal Use Only Page #854 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir N उत्तरा सटीक ॥९२६॥ क्षेत्रावधि चाह मूलम् ॥-अवसेसं भंडगं गिज्झ । चक्खुसा पडिलेहए ॥ परमद्धजोयणाओ। विहारं विहरए मुणी ॥३६ ॥ व्याख्या-साधुरवशेषं समस्तं भांडकमुपकरणं गृहोत्वा चक्षुषा प्रतिलेखयेत्, ततः साधुः परमुत्कृष्टमर्धयोजनादप्रयोजनमाश्रित्य विहारं विहरेत्, अधिकं ब्रजतो हि साधोः क्षेत्रातीत आहारदोषः स्यात्, तस्माद्योजना क्रोशद्वयमाहारार्थ विहारं विहृत्याहारमानीयोपाश्रये गुरोरग्रे आलोच्य विधिपूर्वकमाहारं कृत्वा यत्कर्तव्यं तदाह-॥३६॥ ॥ मूलम् ॥-चउत्थीए पोरिसीए । निखिवित्ताण भायगं ॥ सज्झायं तओ कुज्जा । सवभावविभावणं ॥ ३७ ॥ व्याख्या-ततश्चतुर्थ्यां पौरुष्यां भाजनं निक्षिप्य झोलिकादौ बध्वा ततः स्वाध्यायं कुर्यात्. कीदृशं स्वाध्यायं? सर्वभावविभावनं सर्वजीवादिपदार्थप्रकाशकं. ॥ ३७॥ ॥ मूलम् ॥-पोरिसीए चउप्भाए । वंदित्ताण तओ गुरुं ॥ पडिक्कमित्ता कालस्स । सिज्झं तु | पडिलेहए ॥३८॥ व्याख्या-मुनिः पौरुष्या अर्थाच्चतुर्थाः पौरुष्याश्चतुर्भागे शेषे गुरुं वंदित्वा, ततः खा ९२६॥ For Private And Personal Use Only Page #855 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie उत्तरा सटीक ॥९२७॥ ध्यायादनंतरं कालस्य कालं प्रतिक्रम्य, तु पुनः शय्यां वसति प्रतिलेखयेत्. ॥ ३८॥ ॥ मूलम् ॥--पासवणुच्चारभृमि च । पडिलेहिज जयं जई ॥ काउस्सग्गं तओ कुजा । सबदुक्खविमोक्खणं ॥३९॥ व्याख्या-ततः पश्चाद्यतिः साधुर्यत्नावान् सन् यत्नया प्रश्रवणोच्चारभूमि प्रत्येकां द्वादशस्थंडिलात्मकां, चशब्दात्कालभूमिं च स्थंडिलात्मकां प्रतिलेखयेत्, लघुनीतिस्थाने द्वादशमंडलानि, बृहन्नीतिस्थाने च द्वादशमंडलानि कालग्रहणभूमिस्थाने मंडलानि त्रीणि, एवं सप्तविंशतिमंडलानि कुर्यात्. दिनकृत्यमुक्त्वोत्तरार्धन रात्रिकृत्यमारभ्यते-ततो भूमिप्रतिलेखनानंतरं कायोत्सर्ग कुर्यात्, कोदृशं कायोत्सर्ग? सर्वदुःखविमोक्षणं, कायोत्सर्गेण महती कर्मनिर्जरा, यदुक्तं-काउस्सग्गे जह सु-ठियस्स भजंति अंगुवंगाई ॥ इइ भजति सुविहिया । अठ्ठविहं कम्मसंघायं ॥१॥ कायोत्सर्गस्यैहिकामुष्मिकफलं स्यात्, ऐहिकं यशोदेवाकर्षणादिकं, आमुष्मिकं च स्वर्गापवर्गादिकसुखप्राप्तिरूपं. अत्र सुदर्शनकथा. ॥ ३९ ॥ ॥ मूलम् ॥-देवसियं च अइयारं । चिंतिज अणुपुत्वसो ॥ नाणे य दंसणे चेव । चरित्तमि त ला॥९२७॥ For Private And Personal Use Only Page #856 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥९२८॥ ॐॐ******R. हेव य ॥४०॥ व्याख्या-कायोत्सगं च कृत्वा, च पुनदेवसिकमतीचारं 'अणुपुवसो' अनुक्रमेण है सटीकं | ज्ञाने दर्शने चारित्रे, तथैवानुक्रमेणैव चिंतयेत् . ॥ ४० ॥ | ॥मूलम् ॥-पारियकाउस्सग्गो । वंदित्ताण तओ गुरुं ॥ देवसियं अइयारं । आलोइज्ज जहक्कम ॥४१॥ व्याख्या-ततः पालितकायोत्सर्गः सन् साधुर्मुरुं द्वादशावर्तवंदनेन वंदित्वा, तु पुनर्यथाक्रम |देवसिकमतीचारमालोचयेत्. ॥४१॥ | ॥ मूलम् ॥–पडिक्कमित्ता निस्सलो । वंदित्ताण तओ गुरुं ॥ काउस्सग्गं तओ कुज्जा । सव दुक्खविमोक्खणं ॥ ४२ ॥ व्याख्या-ततः प्रतिक्रम्याऽपराधस्थानेभ्यः प्रतिकूलं निवृत्य, प्रतिक्रमणसू| वमुक्त्वा निःशल्यः सन् शल्यरहितो भूत्वा, ततः पश्चाद् गुरुं द्वादशावर्तवंदनेन वंदित्वा, श्रीगुरुं च क्ष| मयित्वा 'आयरियउवज्झाय' इति गाथात्रयं पठित्वा, ततः पश्चात्कायोत्सर्ग चारित्रदर्शनश्रुतज्ञान| शुध्ध्यर्थ कुर्यात् , जातित्वादेकवचनं. कीदृशं कायोत्सर्ग? सर्वदुःखविमोक्षणं. ॥ ४२ ॥ 3॥९२८॥ ॥ मूलम् ॥-पारियकाउस्सग्गो। वंदित्ताण तओ गुरुं ॥ थुइमंगलं च काउं। कालं संपडिले For Private And Personal Use Only Page #857 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीकं ॥९२९॥ हए ॥ ४३ ॥ व्याख्या-पश्चात्पालितकायोत्सगों नमस्कारपूर्व 'लोग्गस्सुजोयगरे' इत्यनेन पारयित्वा, ततोऽनंतरं द्वादशावर्तवंदनेन गुरुं वंदित्वा 'इच्छामो अणुसिट्टियं' इत्युक्त्वा, स्थित्वा पश्चास्तुतिमंगलं च स्तुतित्रयात्मकं वर्धमानाक्षरस्तुतित्रयपाठरूपं मंगलं कृत्वा कालं प्रत्युपेक्षते प्रतिजागर्ति, तदवसरसत्कं कालं कालग्रहणं साधुर्गृह्णातीत्यर्थः ॥ ४३ ॥ ततोऽनंतरं यत्करणीयं तदाह| ॥मूलम् ॥-पढमं पोरिसीए सिज्झायं । बीइए झाणं झियायई ॥ तईयाए निदमोक्खं तु । सज्झायं तु चउत्थीए ॥४४॥ व्याख्या-प्रथमपौरुष्यां खाध्यायं कुर्यादिति शेषः. द्वितीयायां ध्यानं पिंडस्थादिकं धर्मर्मध्यानादिकं चाधीतसूत्रार्य ध्यायेचिंतयेत्. तृतीयायां निद्राया मोक्षो निद्रामुत्कलता विधेया, चतुर्थी पुनरपि स्वाध्यायं कुर्यात्. द्वितीयवारकथानाच्छिष्याय गुरुभिरुपदेशो दातव्यः, न तु पाठने प्रयासश्चिंतनीय इति ज्ञेयं. ॥ ४४ ॥ चतुर्थ्याः पौरुष्याः कृत्यमाह ॥ मूलम् ॥-पोरिसीए चउत्थीए । कालं तु पडिलेहए ॥ सज्झायं तु तओ कुज्जा । अबोहं तु असंजए ॥ ४५ ॥ व्याख्या-चतुर्था पोसष्यां पुनः कालं प्रतिलेख्य प्रत्युपेक्ष्य प्रतिजागर्य, प्राग्वद्गृ %EOS ॥९२९॥ For Private And Personal Use Only Page #858 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९३०॥ हीत्वा ततः स्वाध्यायं कुर्यात्, परं किं कुर्वन् स्वाध्यायं कुर्यात् ? असंयतीन् गृहस्थानबोधयन्नजागरयन्, शनै शनैः पठन्नित्यर्थः. उच्चैः पठनश्रवणादृगृहस्थाः सावद्यव्यापारं कुर्वति, तदा साधुरप्यारंभक्रियाभाक् स्यादिति भावः ॥ ४५ ॥ ॥ मूलम् ॥-पोरिसीए चउपभाए । वंदिऊण तओ गुरुं ॥ पडिक्कमित्ता कालस्स । कालं तु पडिलेहए ॥४६॥ व्याख्या-चतुर्थ्याः पौरुष्याश्चतुर्थभागेऽवशेषे सति घटिकाद्वये रजन्या अवशिष्टे सति, तदा हि कालवेलासंभवान्न कालस्य ग्रहणं, तस्मात्ततो गुरुं वंदित्वा द्वादशावर्तवंदनं दत्वा कालस्येति तत्समययोग्यं कालं प्रतिक्रम्य तत्संबंधिनी क्रियां कृत्वा, तु पुनः कालं प्राभातिकं कालं प्रतिलेखयेत् , प्राभातिककालग्रहणं गृह्णीयात् , इत्यनेनावश्यकवेलां ज्ञात्वाऽावश्यकानि कुर्यात्. ॥४६॥ ॥ मूलम् ॥-आगए कायवुस्सग्गे । सबदुक्खविमोक्खणे ॥ काउस्सग्गं तओ कुजा । सबदुहै| क्खविमोक्खणं ॥ ४७ ॥ व्याख्या-रात्रिप्रतिक्रमणस्थापनानंतरं कायव्युत्सगें आगते सति कायो- त्सर्गवेलायां प्राप्तायां कायोत्सर्गसमये प्रमादो न विधेयः. कथंभूते समये? सर्वदुःखविमोक्षणे. ततः ९३०॥ For Private And Personal Use Only Page #859 -------------------------------------------------------------------------- ________________ ॐ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा- सटीक कायोत्सर्ग कुर्यात् , कोदशं कायोत्सर्ग? सर्वदुःखविमोक्षणं, अत्र पुनः सर्वदुःखविमोक्षणमिति विशे. षणेन कायोत्सर्गस्यात्यंतकर्मनिर्जराहेतुत्वं प्रतिपादितं. तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशु. धार्थ कायोत्सर्गवयं ग्राह्य. तत्र तृतीयकायोत्सगें रात्रिकोऽतिचारचिंतनीयः ॥४७॥ एतदेवाये तनगाथायामाह ॥ मूलम् ॥-राईयं च अईयारं । चिंतिज अणुपुश्वसो ॥ नाणंमि दसणंमि । चरितमि तमि य॥४८॥ व्याक्या-रात्रौ भवं रात्रिकं च पादपूरणे, अतीचारं चिंतयेत् , आनुपाऽनुक्रमेण ज्ञाने दर्शने चारित्रे तपसि, चशब्दाद्वीयें, शेषकायोत्सर्गेषु चतुर्विंशतिस्तवचिंत्यतया प्रतोतः साधारणश्चेति नोक्तः ॥४८॥ ततश्च ॥मूलम् ॥-पारियकाउस्सगो । वंदिताण तओ गुरूं॥राईयं तु अईयारं । आलोएज जहकमं॥४९॥ पडिक्कमित्त निसल्लो । वंदित्ताण तओ गुरुं ॥ काउस्सग्गं तओ कुजा । सबदुक्खविमोखणं ॥५०॥ युग्मं ॥ व्याच्या-ततः पारितकायोत्सर्गः सन् साधुर्मुरुं वंदित्वा द्वादशावर्तवदर्म द SHESH For Private And Personal Use Only Page #860 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmande उत्तरा सटीक ॥९३२॥ SRCRACHARCOACHARAN त्वा रात्रिकमतीचारमालोचयेत्, यथाक्रमं यथा यथाऽनुक्रमेणातीचाराणि लग्नानि, तथा तथालोचयेदित्यर्थः, आलोचनापाठं पठेत्. ॥४९॥ ततः पश्चात्पदसंपदासहितं प्रतिक्रम्य प्रतिक्रमणसूत्रमुक्त्वा निःशल्यो भूत्वा, ततः पुनर्गुरुं द्वादशावर्तवंदनेन वंदित्वा 'आयरियउवज्झाय' इति गाथात्रयं पठि| त्वा, ततः कायोत्सर्ग कुर्यात्. कथंभृतं कायोत्सग? सर्वदुःखविमोक्षण ॥ ५० ॥ कायोत्सर्ग स्थितः किं चिंतयेदित्याह ॥ मूलम् ॥-किं तवं पडिवजामि । एवं तत्थ विचिंतए ॥ काउस्सगं तु पारिता। वंदई य तओ गुरुं ॥ ५१ ॥ व्याख्या-अद्याहं किं तपो नमस्कारसहितादियावषण्मासोपवासादिकं प्रतिपथे? एवं तत्र कायोत्सर्गे चिंतयेत्. भगवान् श्रीमहावीरः षण्मासं यावन्निरशनो विहृतवान्. तत्किमहमपि स्थातुं समर्थों भवामि? न वेति? एवं पंचमासाद्यपि यावन्नमस्कारसहितं तावत्परिभावयेत्. ततः कायोत्सर्ग पारयित्वा गुरुं द्वादशावर्तवंदनेन बंदयेत्. ॥ ५१ ॥ ॥ मूलम् ॥-पारियकाउस्सग्गो । वंदित्ताण तओ गुरुं॥ तवं संपडिवजिज्जा । करिज सिद्धाण ॥९३२॥ For Private And Personal Use Only Page #861 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥९३३॥ संथवं ॥ ५२ ॥ व्याख्या-ततः पारितकायोत्सर्गः सन् गुरुं वंदित्वा, द्वादशावर्तवंदनेन वंदित्वा तपः संप्रतिपद्य यथाशक्त्युपवासादिकमंगीकृत्य सिद्धानां संस्तवं दैवसिकप्रतिक्रमणवत्प्रांते वर्धमानस्तुतित्रयरूपं पाठं कुर्यात्. तदनु चैत्यसद्भावे तद्वंदनं कार्य शक्रस्तवपाठेन, पश्चात्सर्वा क्रिया यथायोग्य कर्तव्या. ॥ ५२ ॥ अथाध्ययनोपसंहारमाह ॥मूलम् ॥ एसा सामाचारी । समासेण .वियाहिया ॥ जं चरित्ता बहुजीवा । तिण्णा संसारसागरं तिबेमि ॥ ५३ ॥ व्याख्या-एषा भगवदुक्ता दशविधसामाचारी समासेन संक्षेपेण — विया| हिया' व्याख्याता. याः सामाचारीश्चरित्वांगीकृत्य बहवो जीवाः संसारसागरं तीर्णाः, इत्यहं ब्रवीमि, | इति सुधर्मास्वामी जंबूस्वामिनंप्रत्याहं ॥ ५३॥ इति सामाचार्याख्यं षडविंशतितममध्ययनं संप्रणं. २६. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां सामाचार्याख्यं षविंशतितममध्ययनं संपूर्ण ॥ श्रीरस्तु ॥ &॥९३३॥ For Private And Personal Use Only Page #862 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं 总是会 ॥ अथ सप्तविंशमध्ययनं प्रारभ्यते ॥ ॥९३४॥ सामाचार्यशठेन पाल्यते, तेन शठस्य विपक्षभूताया अशठतायाः कथनेनाऽशठत्वज्ञापनार्थ * खलंकाख्यमध्ययनं कथ्यते ॥ मूलम् ॥-थेरे गणहरे गग्गे । मुणी आसि विसारए ॥ आइन्ने गणिभावंमि । समाहिं | पडिसिंधए ॥ १॥ व्याख्या-गाग्यों नाम गणधरो मुनिः स्थविर आसीत् , गणस्य गच्छस्य धारकत्वाद्गणधरः, धर्मे स्थिरीकरणत्वात्स्थविरः, गर्गगोत्रोत्पन्नत्वाद्गार्यः, मनुते सर्वसावधविरमणस्य प्रतिज्ञां कुरुते इति मुनिः. पुनः कीदृशो गार्यः? विशारदः सर्वशास्त्रनिपुणः. पुनः कीदृशः सः? आकीर्ण आचार्यगुणैर्याप्तः. पुनः कीदृशः सः? गणिभावे आचार्यत्वे स्थितः. पुनः स गाग्यों गणधरः समाधि धत्ते, कुशिष्यैस्त्रोटितं ज्ञानदर्शनचारित्राणां समाधि प्रतिसंधयतीत्यर्थः ॥१॥ ॥९३४॥ For Private And Personal Use Only Page #863 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीकं ॥९३५॥ ॥ मूलम् ॥-वाहणे वहमाणस्स । कंतारं अइवत्तई ॥ जोए य वहमाणस्स । संसारे अइवतई ॥ २॥ व्याख्या-यथा यथा वाहने शकटादौ विनीततुरगवृषभादीन् ' वहमाणस्स' इत्युह्यमानस्य सारथ्यादेः कांतारमरण्यमतिवर्तते संपूर्ण भवति, तथा योगे संयमव्यापारे सुशिष्यान् वाहयत आचार्यस्य संसारोऽतिवर्तते, शिष्याणां विनीतत्वं दृष्ट्वा स्वयं समाधिमान् जायते, शिष्यास्तु विनीतत्वेन स्वयं संसारमुल्लंघयंते एव. एवमुभयोर्विनीतशिष्यसदाचार्ययोर्योगः संबंधः संसारच्छेदकर इति भावः. ॥२॥ ॥ मूलम् ॥-खलुंके जो उ जोएड । विहम्माणो किलिस्सई । असमाहिं च वेएई । तोत्तओ य स भजई ॥३॥ व्याख्या-यस्तु सारथिः खलुंकान् गलिवृषभान् योजयति, रथे स्थापयति, स सारथिः । विहम्माणो' इति विशेषेण तान् खलुंकान् घ्नन् प्राजनकेन ताडयन् संक्लिश्यते, संक्लेशं प्राप्नोति. अत एवाऽसमाधिमसातां वेदयते प्राप्नोति. च पुनस्तस्य खलंकवृषभयोजयितुः पुरुषस्य तोत्रकः प्राजनको भज्यते. खकुंकानामतिकुट्टनात्प्राजनको भज्यते इति भावः ॥३॥ For Private And Personal Use Only Page #864 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा IA XHOSAA%******ISRISHA ॥ मूलम् ॥-एगं दसइ पुच्छंमि । एग विधइ भिक्खणं ॥ एगं भंजई समिलं । एगो उप्प सटीक हपट्टिओ॥४॥ व्याख्या-पुनः खलंकवृषभस्वामी रथारोहको रुष्टः सन् तं खलंकं पुच्छे दंतैर्दशति, एकः स एवैकं गलिवृषभमभीक्ष्णं वारं वारं विध्यति, प्राजनस्यारया व्यथति. एको गलिवृषभः का समिलां युगकीलिका भनक्ति, एकः पुनर्गलिवृषभ उत्पथमार्ग प्रस्थितो भवति. ॥ ४॥ ॥ मूलम् ॥–एगो पडइ पासेणं । निवेसइ निवजह ॥ उक्कुइइ उप्फडई । सढे बालगवीं वए ॥५॥ व्याख्या-एको गलिस्ताडितः सन् पार्श्वन वामदक्षिणभागेन पतति, अन्यः कश्चिद्भमो निवेशते नोचैस्तिष्टति. एकः कश्चिनिपद्यते स्वपिति. प्रलंबो भूत्वा शेते, एक उत्कूईत्युच्छलति, च दर्दुरवच्चतुःफालो भवति. अन्यः शठो भवति, धूर्तत्वमाचरति. अन्यः कश्चिद्गलिबलीबो बालगवी लघिष्टां धेनुं दृष्ट्वा तामनुब्रजति. ॥५॥ ॥ मूलम् ॥-माई मुझेण पडई । कुद्धे गच्छइ पडिपहं ॥ मयलक्खेण चिट्टइ । वेगेण य प-AMREn हावई॥६॥ व्याख्या-एको मायी मायावान्. मृत्वा मस्तकं भूमो निक्षिप्य पतति. एकः कश्चित् For Private And Personal Use Only Page #865 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Se Kailassagersuri Gyarmandie 233% उत्तरा- क्रुद्धः सन् प्रतिपथं, प्रतिकूलः पंथा प्रतिपथस्तं प्रतिपथं, अग्रेतनमाग त्यक्त्वा पश्चान्मार्ग गच्छति, सटीकं १९३७.२ एकः कश्चिन्मृतलक्ष्येण तिष्ठति, मृतस्य लक्षणं कृत्वा तिष्टति, निश्चेष्टो भूत्वा पततीत्यर्थः. यदा च || पुनः कथंचित्सज्जोकृत्योत्थापितस्तदा वेगेन प्रधावति, अनया रीत्या धावति, यथा पश्चात्स्वामी ग्रहीतुं न शक्नोति. ॥६॥ ॥मूलम् ॥-छिन्नाले छिंदई सल्लिं । दुईते भंजई जुगं ॥सेवि य सुस्सुयाइत्ता । उज्जहित्ता पलायई॥७॥ व्याख्या-एकश्छिन्नालो दुष्टजातीयः कश्चित् 'सल्लिं'इति रश्मिं बंधनरज्जु छिनत्ति बलात् त्रोटयति. अन्यो दुर्दातो दमितुमशक्यो युगं जूस भनक्ति. 'सेवि' इति स च दुष्टो बलीबईः है। सुतरामतिशयेन सूत्कृत्यात्यंतं फूत्कारं कृत्वा, उत्प्राबल्येन उजहिता' इति स्वामिनं शकटं चोन्मा गें लात्वा कुत्रचिद्विषमप्रदेशे मुक्त्वा स्वयं पलायते. ॥७॥ I ॥ मूलम् ॥-खलंका जारिसा जोजा । दुस्प्तोसावि ४ तारिसा ॥ जोइया धम्मजागंमि । भ-IA ॥९३७॥ जंति धिइदुब्बला ॥८॥ व्याख्या-गायनामाचार्य एवं वदति, भो मुनयः! यथा लोके खलुका ACCRACANCACANCS % % For Private And Personal Use Only Page #866 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९३८ ॥ www.kobatirth.org अत्रोक्तलक्षणा गलिवृषभा योज्या रथस्याग्रे धुरि योत्कृताः संतो यादृशा भवंति, रथारोहकस्याऽस| माधिक्लेशकरा भवंति, हु इति निश्चयेनाचार्यस्यापि दुःशिष्या दुष्टाः शिष्या विनयरहिताः कुशिष्यास्तादृशा भवंति, धर्मयाने मुक्तिनगरप्रापकत्वेन संयमरथे योजिता व्यापारिता भज्यंते, संयमक्रिया| नुष्टानात् स्खलंते, सम्यग् न प्रवर्तते इत्यर्थः कीदृशास्ते ? धृतिदुर्बला धैर्येण दुर्बला निर्बलचित्ताः, धर्मेऽस्थिरा इत्यर्थः ॥ ८ ॥ ॥ मूलम् ॥ - इढिगारवए एगे । एगेत्थ रसगारवे || सायागारविए एगे । एगे सुचिरकोह ॥ ९ ॥ भिक्खालसिए एगे । एगे ओमाणभोरुए ॥ थद्धे एगं च अणुसासम्मी । हेऊहिं कारणाहि य ॥ १० ॥ युग्मं ॥ व्याख्या - एकः कश्चिद् ऋद्धिगोरविकः, ऋ द्वया गौरवमस्यास्तीति ऋद्धिगोरविकः, मम श्राद्धा आढ्याः मम श्राद्धा वश्याः, ममोपकरणं वस्त्रपात्रादि समीचीनं, इत्यात्मानं बहुमानरूपं मनुते स ऋद्विगौरविक उच्यते, एतादृशो गुर्वादेशे न प्रवर्तते. एकः कश्चित्पुनरत्र रसगोरविक आहारादिषु रसलोलुपः, एतादृशो हि ग्लानायाहारदानतपसोर्न प्रवर्तते. एकः कश्चित्कुशिष्यः सातागौर For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ९३८ ॥ Page #867 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९३९॥ विको भवति, सातागोरवे भवः सातागौरविकः, एतादृशो हि विहारं कतुं न शक्नोति. एकः कश्चित्कु- शिष्यः सुचिरक्रोधनश्चिरं क्रोधकरणशीलः, एतादृशो हि तपःक्रियानुष्ठानकरणे योग्यो न भवति. ॥ ॥९॥ एकः कश्चिद्भिक्षालसिको भिक्षायामालस्ययुक्तः, तादृशो हि गोचरीपरीषहसहनयोग्यो न भवति. | एकः कश्चिदपमानभीरुर्भवति, अपमानाद्भीरुरपमानभीरुः, एतादृशो हि यस्य तस्य गृहे न प्रविशति. एकः कश्चित् स्तब्धोऽहंकारी भवति, एतादृशो निजकुग्रहाद्विनयं कर्तुं न शक्नोति, एकं कुशिष्यप्रति शिक्षादाने आचार्य एवं विचारयति, हेतुभिः कारणैरहमेनं कुशिष्यमनुशास्मि, कथमित्यध्याहारः, कथंशिक्षयिष्यामि? आचार्य इति चिंतापरो भवतीति भावः ॥ १० ॥ ॥ मूलम् ॥-सोवि अंतरभासिल्लो । दोसमेव पकुबई ॥ आयरियाणं जं वयण। पडिकूलेई अभिक्खणं ॥ ११ ॥ व्याख्या-सोऽपि कुशिष्य आचार्येण शिक्षितः सन्नंतरभाषावान् , गुरुवचनांतराले एव स्वाभिमतभाषकः. पुनर्दोषमेवापराधमेव प्रकरोति, आचार्यस्य शिक्षायां दोषमेव प्रकाशयति, अपगुणग्राही भवतीत्यर्थः. पुनः स कुशिष्य आचार्याणां यद्वचनं तद्वचनं वारंवारं प्रतिकूलयति, सन्मुखं SHRESS ॥९३९॥ For Private And Personal Use Only Page #868 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९४० ॥ www.kobatirth.org जल्पति यदाचार्याः किंचिच्छिक्षावचनं वदंति, तदा सोऽभीक्ष्णं मुहुरेवं वदति, किं मां यूयं वदत ? यूयमेव किं न कुरुथेत्यर्थः ॥ ११ ॥ ॥ मूलम् ॥ न सा ममं वियाणाइ । नवि सा मज्झ दाहिई ॥ निग्गया होहित्ति मन्ने । साहु अन्नोत्थ वच्च ॥ १२ ॥ व्याख्या - तदाऽाचार्यः कंचित्कुशिष्यं प्रति वदति भो शिष्य ! अमुकस्य गृहस्थस्य गृहान्ममेतन्माहाराद्यानीय देहि ? तदा स कुशिष्यो वदति, सा श्राद्धी' ममं ' इति मां न विजानाति, मां नोपलक्षति, सा श्राद्धी मामाहारादिकं न दास्यति अथवा स गुरुंप्रत्येवं वदति, हे गुरो ! अहमेवं मन्ये सा श्राद्धी निर्गता भविष्यति, स्वगृहादपरत्रेदानीं गता भविष्यति. अथवान्यः साधुरस्मिन् कार्ये व्रजतु, अहं न व्रजामीत्यर्थः ॥ १२ ॥ ॥ मूलम् ॥ पेसिया पलिउंचति । पलियंति समंतओ ॥ रायवेटिव मन्नंता । करिंति भिउडिं मुहे ॥ १३ ॥ व्याख्या - पुनस्ते कुशिष्या आचार्येण कुत्रचिद्गृहस्थगृहे आहाराद्यर्थं, गृहस्थस्याकारणाय वा प्रेषिताः संतः पलिउंचिंति अपहूनुवंत्यपलपंति वयं भवद्भिः कुत्र मुक्ताः ? अस्माकं स न स्मरति, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ९४० ॥ Page #869 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९४१॥ अथवा गृहस्थेन दत्तं मिष्टाहारादिकं गोपयंति, अथवोक्तं कार्य न निष्पादयंति. अनुत्पादितमप्युत्पादितमिति वदंति. उत्पादितं चाऽनुत्पादितं वदंति. अथवा यत्र भवद्भिर्वयं प्रेषिताः, स गृही न कश्चिद् दृष्टः, इति पृष्टाः संतोपलपंति. पुनस्ते कुशिष्याः समंततः सर्वासु दिक्षु परियंति पर्यटंति, गुरुपाचे कदाचिन्नायांति, नोपविशंति. कदाचिद्वयं गुरूणां पावें स्थास्यामस्तदास्माकं किंचित्कार्य कथयिष्यंति, इति मत्वान्यत भ्रमंतीति भावः.कदाचित्कस्मिन् कायें गुरुभिः प्रेषितास्तदा राजवेष्टिमिव मन्यमानास्तत्कायं कुर्वति. नृपस्य वेठिः पतितेति जानंतो मुखे भृकुटी भ्रूभंगरचनां कुर्वति, अन्यामपीासूचिका चेष्टां कुर्वतीति भावः ॥ १३ ॥ ॥ मूलम् ॥-वाइया संगहिया चेव ।। भत्तपाणेण पोसिया ॥ जायपक्खा जहा हंसा । पक्कमंति दिसोदिसिं ॥ १४॥ व्याख्या-पुनस्ते कुशिष्या गुरुभिर्वाचिताः सूत्रं ग्राहिताः, शास्त्राभ्यासं कारयिकत्वा पंडीतिकृताः. पुनः संगृहीताः सम्यक् स्वनिश्रायां रक्षिताः, पुनर्भक्तपानः पोषिताः पुष्टिं | नीताः, चकारादीक्षिताः स्वयमेवोपस्थापिताः, पश्चात्ते कायें मृते दिशि दिशि प्रक्रमति, यथेच्छ वि 5454 ॥९४१॥ For Private And Personal Use Only Page #870 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा * सटीकं ॥९४२॥ BREAKANKARRAKAR हरंति ते कुशिष्याः. के इव? यथा जातपक्षा हंसाः, जाताः पक्षास्तनूरुहाणि येषां ते जातपक्षा हंसा इव. यथोत्पन्नपक्षा हंसाः स्वजननी जनकं च त्यक्त्वा दशसु दिन व्रजति, तथा ते कुशिष्या | अपीति भावः ॥ १४ ॥ ॥ मूलम् ॥-अह सारही विचिंतेइ । खलुंकेहि समंगओ ॥ किमज्झ दुठसीसेहिं । अप्पा मे अवसीयई ॥१५॥ व्याख्या-अथानंतरं सारथिर्गर्गाचार्यों धर्मयानस्य प्रेरक श्चेतसि चिंतयति, खलंकैर्गलिवृषभसदृशैः कुशिष्यैः समं गतः सहितः. किं चिंतयति ? एभिर्दुष्टशिष्यैः प्रेरितैः सद्भिः ‘किमज्झ इति किमहिकामुष्मिकफलं वा मम प्रयोजनं सिद्धयति? दुष्टशिष्यैः प्रेरितैः केवलं मे ममात्मैवाऽवसीदति, तेषां प्रेरणात्स्वकृत्यहानिरेव भविष्यति, नान्यत्किमपि फलं. तत एतेषां कुशिष्याणां त्यागेन मयोद्यतविहारिणेव भाव्यमिति चिंतयति. ॥ १५॥ ॥ मूलम् ॥-जारिसा मम सीसाओ। तारिसा गलिगदहा ॥ गलगदहे चइत्ताणं । दृढं पगिण्हई तवं ॥ १६ ॥ व्याख्या-पुनः स आचार्यश्चिंतयति. यादृशा मम शिष्याः संति, ताशा गलिग ArASC) I॥९४२॥ For Private And Personal Use Only Page #871 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९४३॥ COLORORSCOPEACOCKM ईभा भवंति. अत्र गलिगभदृष्टांतेन शिष्याणामत्यंतनिंदा सूचिता. ते हि गलिगईभाः स्वरूपसोडप्यतिप्रेरणयैव प्रवर्तते, तेषां तथैव कालो याति. ततः गर्गाचार्यों गलिगभसदृशान् कुशिष्यांस्त्य| क्त्वा दृढं यथास्यात्तथा तपो बाह्यमभ्यंतरं च प्रगृह्णाति, प्रकर्षणांगीकरोति. तु शब्दः पदपूरणे. यदैतान् कुशिष्यानहं न त्यक्ष्यामि, तदा मदीयः कालः क्लेशे एव प्रयास्यतीत्याचार्यों विचारयति. १७ ॥ मूलम ॥-मिउमद्दवसंपन्ने । गंभीरे सुसमाहिए ॥ विहरइ महिं महप्पा । सीलभूएण अ| प्पणेत्तिबेमि ॥ १७॥ व्याख्या-स गार्ग्य आचार्यस्तदेदृशः सन् महीं पृथिवीं ग्रामानुग्रामं विहरति. कीदृशः सः? मृदुर्बहिर्वत्त्या विनयवान्. पुनः कीदृशः? मार्दवसंपन्नोंतःकरणेऽपि कोमलतायुक्तः, पुनः कीदृशः? गंभीरोऽलभ्यमध्यः, पुनः कीदृशः? सुसमाहितः, सुतरामतिशयेन समाधिसहितः, पुनः कीदृशः? शीलभूतेनात्मनोपलक्षितः. शीलं चारित्रं भूतः प्रातो यः स शीलभूतः, तेन शीलभूतेन, शीलयुक्तेनात्मना सहितः. यतो हि खलुंकत्वं कुशिष्यत्वं, तत्त्वविनीतत्वं, तच्च स्वस्य गुरोश्च दोषहेतुरस्ति, अतोऽविनीतत्वं त्यक्त्वा विनीतत्वमंगीकर्तव्यमिति भावः. इत्यहं ब्रवीमीति सुधर्मास्वामी जंबू ॥९४३॥ For Private And Personal Use Only Page #872 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ★ सटीकं खामिनं प्राह. ॥ १७॥ इति खलुंकीयाख्यं सप्तविंशतितममभ्ययनं संपूर्ण. २७. इति श्रीमदुत्तराभ्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां खलंकीयाख्यं सप्तविंशतितममभ्ययनं संपूर्ण २७. ॥९४४॥ ॥ अथाष्टाविंशतितममध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययने शठस्य मोक्षमार्गप्राप्तिः स्यात्, अतो मोक्षमार्गप्राप्तिविधायकमध्ययनमष्टाविंशं प्रारभ्यते ॥मूलम् ॥-मोक्खमग्गगई तच्चं । सुणेह जिणभासियं ॥घउकारणसंजुत्तं । नाणदसणलक्खणं ॥१॥ व्याख्या-श्रीसुधर्मास्वामी जंबूस्वाम्यादीन् शिष्यान् वदति, भो मुनयः! मोक्षमार्गगतिं यूयं शृणुत? मोक्षोऽष्टकर्मणां नाशस्तस्य मागों ज्ञानादिर्मोक्षमार्गस्तेन गतिः सिद्धिगमनरूपा मोक्षमार्गगतिस्तां मोक्षमार्गगतिं यूयं शृणुत? कीदृशीं मोक्षमार्गगतिं ? जिनभाषितां जिनोक्तां, पुनः ॥९४४॥ For Private And Personal Use Only Page #873 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kalassagarsuri Gyarmandie उत्तरा सटीक ॥९४५॥ OMRESHWAROSAGE कीदृशीं? ' तच्चं' इति तथ्यामवितथा सत्यां तत्वरूपां, पुनः कीदृशीं? चतुर्भिः कारणैः संयुक्तां चतुः कारणसंयुक्तां, पुनः कीदृशीं ? ज्ञानदर्शनलक्षणां, ज्ञानं च दर्शनं च लक्षणं स्वरूपं यस्याः सा ज्ञानका दर्शनलक्षणा, ता. ॥१॥ अथ तानि चतुःकारणान्याह ॥मूलम् ॥-नाणं च दंसणं चेव । चरितं च तवो तहा ॥ एय मग्गे सुपन्नत्ते । जिणेहि वरदसिहिं ॥२॥ व्याख्या-एष चतुःकारणरूपो मोक्षमागों जिनैः केवलिभिस्तीर्थकरैश्च प्रज्ञप्तः कथितः, कीदृशैर्जिनैः? वरदर्शिभिः, वरमव्यभिचारित्वेन वस्तुस्वरूपं दृष्टुं शीलं येषां ते वरदर्शिनः, तैर्वरदशिभिः, सम्यग्ज्ञानदर्शनवनिरित्यर्थः. अथ चतुर्णा कारणानां नामानि-प्रथमं कारणं ज्ञानं, यथास्वरूपस्थानां वस्तूनां विशेषेणावबोधो ज्ञानं, ज्ञायतेऽनेनेति ज्ञानं, तदिह सम्यग्ज्ञानमुच्यते. च पुनद्वितीयं कारणं दर्शनं, वस्तूनां यथास्वरूपस्थानां सामान्यप्रकारेणावबोधो दर्शनं, दृश्यतेऽनेनेति दर्शनं, तदप्यत्र सम्यग्दर्शनमुच्यते. चैवशब्दः पादपूरणे. विशेषावबोधात्मकं ज्ञानं, सामान्यावबोधात्मकं दर्शनमिति ज्ञानदर्शनयो दः. च पुनस्तृतीयं कारणं चारित्रं, चर्यते प्राप्यते मोक्षोऽनेनेति चरित्र GARHKARS For Private And Personal Use Only Page #874 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥९४६॥ संयमरूपं, चरित्रमेव चारित्रं, तदिह सम्यग्चारित्रमेव ज्ञेयं. तथा चतुर्थ तपःकारणं, तप्येत कर्मवगोंऽनेनेति तपः, येन कर्मवर्गः प्रज्ज्वलति तत्तपो द्वादशविध. अत्र तपसश्चारित्रात्पृथगुपादानं कर्मक्षये तपसोऽसाधारणकारणत्वख्यापनार्थ. ॥ २॥ एतदनुवादद्वारेण फलमाह ॥ मूलम् ॥-नाणं च दंसणं चेव । चरितं च तवो तहा ॥ एयमग्गमणुपत्ता । जोवा गच्छंति | सग्गइं ॥३॥ व्याख्या-जीवा भव्यजीवा इमं मार्गमनुप्राप्ताः संतः सद्गतिं मोक्षगतिं गच्छंति. इमं माग कं? ज्ञानं च पुनर्दशनं, च पुनश्चारित्रं, तथा तपो जिनाज्ञाशुऊं द्वादशविधमित्यनेन ज्ञानदर्शहै नचारित्रतपांसि मोक्षमार्गः, ये पुरुषा अत्र सावधानास्ते मोक्षगामिनो ज्ञेया इति भावः ॥ ३॥ ॥ मूलम् ॥-तत्थ पंचविहं नाणं । सुयं आभिणिबोहियं ॥ ओहिनाणं च तइयं । मणनाणं |च केवलं ॥४॥ व्याख्या-तत्र ज्ञानादिषु मध्ये पंचविधं पंचप्रकारं ज्ञानं कथितं. तान् प्रकारानाहप्रथमं श्रुतं श्रुतज्ञानं, अक्षरशब्दात्मकं द्वादशांगीरूपं, श्रूयते यत्तत् श्रुतं श्रुतज्ञानं भावश्रुतं गृह्यते. द्वितीयमाभिनिबोधिक, अभिमुखो नियतः स्वस्य विषयस्य बोधो यस्मात्सोऽभिनिबोधः, अभिनिबोध 45 ॥९४६॥ For Private And Personal Use Only Page #875 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक एवाभिनिबोधिकं. आभिनिबोधिकशब्देन मतिज्ञानमुच्यते. पंचेंद्रियैः समनस्कैरुत्पन्नमित्यर्यः, तृतीयमवधिज्ञानं, अवेत्यधोऽधो विस्तारभावेन धावतीत्यवधिर्मर्यादा, अवधिनोपलक्षितं ज्ञानमवधिज्ञानमुच्यते. कोऽर्थः? यद् ज्ञानं मर्यादासहितं स्यात् , तत्तृतीयं ज्ञानं. अथ चतुर्थं मनोज्ञानं, मनःशब्देन मनोद्रव्यपर्यायाः, तेषु मनोद्रव्यपर्यायेषु मनोद्रव्यपर्यायाणां नामभेदकारणज्ञानं मनोज्ञानं. यस्य कस्यचिन्मनःपुद्गला याक्खभावेन वर्तते, तेषां तादृप्रकारेण ज्ञानं मनःपर्यायज्ञानमित्यर्थः. पंचम केवलमेकं सकलमनंतं च ज्ञानं केवलज्ञानं, केवलं च तद् ज्ञानं च केवलज्ञानं, यस्योदये सत्यन्येषां ज्ञानानामकिंचित्करवं भवतीति भावः. यद्यपि नंदीसूत्रादौ पूर्व मलिज्ञानमुक्तं, अन बादौ श्रुतग्रहणं कृतं, तच्छेषज्ञानानां स्वरूपं श्रुतज्ञानेनैव ज्ञेयत्वात्सर्वाण्यपि ज्ञानानि श्रुतज्ञानानीत्यर्थः. ॥ ४॥ ॥ मूलम् ॥-एयं पंचविहं नाणं । दवाण य गुणाण य॥पजवाणं च सवेसिं । नाणं नाणीहि | देसियं ॥५॥ व्याख्या-एतत्पंचविधं ज्ञानं सर्वेषां द्रव्याणां गुणानां पर्यायाणां च यद् ज्ञानं तद् ज्ञानिभिः केवलिभिर्देशितं कथितं. ज्ञायते यत्तद् ज्ञानमिति भावव्युत्पत्तिः ॥५॥अथ द्रव्यलक्षणमाह. AASAS5 ॥९४७॥ For Private And Personal Use Only Page #876 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकं उत्तरा॥९४८॥ HASSASAHRty ॥ मूलम् ॥-गुणाणमासयो दव्वं । एगदबसिया गुणा ॥ लक्खणं पजवाणं तु । उभओ अस्सिया भवे ॥६॥ व्याख्या-गुणानां रूपरसस्पर्शादीनामाश्रयः स्थानं द्रव्यं, यत्र गुणा उत्पद्यतेऽवतिष्टंते विलीयंते च तद् द्रव्यं, इत्यनेन रूपादिवस्तु द्रव्यात् सर्वथाऽतिरिक्तमपि नास्ति. द्रव्ये एव रूपादिगुणा लभ्यंत इत्यर्थः. गुणा ह्येकद्रव्याश्रिताः, एकस्मिन् द्रव्ये आधारभृते आधेयत्वेनाश्रिता एकद्रव्याश्रितास्ते गुणा उच्यते. इत्यनेन ये केचिद् द्रव्यमेवेच्छंति, तद्वयतिरिक्तान रूपादींश्चेच्छंति, तेषां मतं निराकृतं, तस्माद्पादीनां गुणानां द्रव्येभ्योऽभेदोप्यस्ति. तु पुनः पर्यायाणां नवपुरातनादिरूपाणां भावानामेतल्लक्षणं ज्ञेयं. एतल्लक्षणं किं ? पर्याया ह्युभयाश्रिता भवेयुः, उभयोर्द्रव्यगुणयोराश्रिता उभयाश्रिताः, द्रव्येषु नवीननवीनपर्याया नाम्नाशकृत्या च भवंति. गुणेष्वपि नवपुराणादिपर्यायाः प्रत्यक्षं दृश्यते एव. ॥ ६ ॥ पूर्व द्रव्यभेदानाह ॥ मुलम् ॥-धम्मो १ अधम्मो २ आगास ३ । कालो ४ पुग्गल ५ जंतलो ६ ॥ एस लोगुत्ति | पन्नतो। जिणेहिं वरदंसिहि ॥ ७॥ व्याख्या-धर्म इति धर्मास्तिकायः १, अधर्म इत्यधर्मास्तिकायः.२ -3453454 45+5+5+5+XX ॥९४८॥ For Private And Personal Use Only Page #877 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९४९ ॥ www.kobatirth.org 6 आकाशमित्याकाशास्तिकायः ३, कालः समयादिरूपः ४, पुग्गलत्ति ' पुद्गलास्तिकायः ५. जंतव | इति जीवाः ६. एतानि षट् द्रव्याणि ज्ञेयानीत्यन्वयः एष इति सामान्यप्रकारेणेत्येवंरूप उक्तः षट्द्रव्यात्मको लोको जिनैः प्रज्ञप्तः कथितः कीदृशैजिनैः ? वरदर्शिभिः सम्यक् यथास्थितवस्तुरूपज्ञैः ७ ॥ मूलम् ॥ धम्मो १ अधम्मो २ आगासं ३ | दवं इक्किकमाहियं ॥ अनंताणि य दवाणि । कालो पुग्गल जंतवो ॥ ७ ॥ व्याख्या - धर्मादिभेदानाह - धर्मः १, अधर्मः २, आकाशं ३, द्रव्यमिति प्रत्येकं योज्यं धर्मद्रव्यमधर्मद्रव्यमाकाशद्रव्यं चेत्यर्थः एतद् द्रव्यत्रयमेकैकमित्येकत्वयुक्तमेव तीर्थकरै राख्यातं, अप्रेतनानि त्रीणि द्रव्याण्यनंतानि स्वकीयस्व कोयानंतभेदयुक्तानि भवंति तानि त्रीणि द्रव्याणि कानि ? कालः समयादिरनंतः, अतीतानागताद्यपेक्षया पुद्गला अभ्यनंताः, जंतवो जीवा अयनंता एव ॥ ८ ॥ अथ षद्रव्याणां लक्षणमाह ॥ मूलम् ॥ - गइलक्खणो उ धम्मो | अहम्मो ठाणलक्खणो ॥ भायणं सवदवाणं । नहं उलक्ख ॥ ९ ॥ व्याख्या-धर्मो धर्मास्तिकायो गतिलक्षणो ज्ञेयः, लक्ष्यते ज्ञायतेऽनेनेति लक्षणं. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ९४९ ॥ Page #878 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९५०॥ ACARGAHRAICH एकस्माद्देशाजीवपुद्गलयोदेशांतरंप्रति गमनं गतिः, गतिरेव लक्षणं यस्य स गतिलक्षणः. अधर्मोऽधर्मास्तिकायः स्थितिलक्षणो ज्ञेयः, स्थितिः स्थानं गतिनिवृत्तिः, सैव लक्षणमस्येति स्थानलक्षणोऽधर्मास्तिकायो ज्ञेयः. स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्येण ज्ञायते सोऽधर्मास्तिकायः. यत्पुनः सर्वद्रव्याणां जीवादीनां भाजनमाधाररूपं नभ आकाशमुच्यते, तच्च नभोऽवगाहलक्षणं. | अवागाढं प्रवृत्तानां जीवपुद्गलानामालंबो भवतीत्यवगाहोऽवकाशः, स एव लक्षणं यस्य तदवगाहलक्षणं नभ उच्यते.॥९॥ ॥ मूलम् ॥-वत्तणालक्खणो कालो। जीवो उवओगलक्खणो ॥ नाणेणं दसणेणं च । सुहेण य दुहेण य॥ १०॥ व्याख्या-वर्ततेऽनवच्छिन्नत्वेन निरंतरं भवतीति वर्तना, सा वर्तनैव लक्षणं लिंगं यस्येति वर्तनालक्षणः काल उच्यते. तथोपयोगो मतिज्ञानादिकः, स एव लक्षणं यस्य स उपयोगलक्षणो जीव उच्यते. यतो हि ज्ञानादिभिरेव जीवो लक्ष्यते, उक्तलक्षणत्वात्. पुनर्विशेषलक्षणमाह-ज्ञानेन विशेषावबोधेन, च पुनदर्शनेन सामान्यावबोधरूपेण, च पुनः सुखेन, च पुनःखेन ॥९५०॥ For Private And Personal Use Only Page #879 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९५९ ॥ www.kobatirth.org च यः ज्ञायते स जीव उच्यते १०. पुनर्लक्षणांतरमाह - ॥ मूलम् ॥ नाणं च दंसणं चेव । चरितं च तवो तहा ॥ वीरियं उवओगो य ॥ एवं सक्ख ॥ ११ ॥ व्याख्या - ज्ञानं ज्ञायतेऽनेनेति ज्ञानं च पुनर्द्दश्यतेऽनेनेति दर्शनं, च पुनश्चारित्रं क्रियाचेष्टादिकं, तथा तपो द्वादशविधं, तथा वीर्यं वीर्यांतरायक्षयोपशमादुत्पन्नं सामर्थ्य, पुनरुपयोगो ज्ञानादिष्वेकाग्रत्वं, एतत्सर्वं जीवस्य लक्षणं ॥ ११ ॥ अथ पुद्गलानां लक्षणमाह ॥ मूलम् ॥ — संबंधयारउज्जोओ । पहा छायातवोवि य ॥ वन्नगंधरसा फासा । पुग्गलाणं तु लक्खणं ॥ १२ ॥ व्याख्या - शब्दो ध्वनि रूपपोद्गलिकः, तथांधकारं, तदपि पुद्गलरूपं, तथोद्योत रत्नादीनां प्रकाशः, तथा प्रभा चंद्रादीनां प्रकाशः, तथा छाया वृक्षादीनां छाया शैत्यगुणा, तथाऽातपो वेरुष्णप्रकाशः, इति पुद्गलस्वरूपं च शब्दः समुच्चये. वर्णगंधरसस्पर्शाः पुद्गलानां लक्षणं ज्ञेयं. वर्णाः शुक्लपीतहरितरक्त कृष्णादयः, गंधो दुर्गंधसुगंधात्मको गुणः रसाः षट् तिक्तकटुककषायाम्लमधुरलवणाद्याः स्पर्शाः शीतोष्णखर मृदुस्निग्धरूक्षलघुगुर्वादयः एते सर्वेऽपि पुद्गलास्तिकायस्कंधलक्षणवा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ९५९ ॥ Page #880 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा | सटीकं ॥९५२॥ च्या ज्ञेया इत्यर्थः. एभिलक्षणैरेव पुद्गला लक्ष्यते इति भावः ॥ १२॥ अथ पर्यायलक्षणमाह ॥ मूलम् ॥-एगत्तं च पुहत्तं च । संखा संठाणमेव य ॥ संजोगा य विभागा य । पजवाणं तु लक्खणं ॥ १३ ॥ व्याख्या-एतत्पर्यायाणां लक्षणं, एतत्किं ? एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोऽयमिति बुद्धया घटोऽयमिति प्रतीतिहेतुः. च पुनः पृथक्त्वं, अयमस्मात्पृथग्, घटः पटाद्भिन्नः, पटो घटाद्भिन्नः, इति प्रतीतिहेतुः. संख्या, एको दो बहव इत्यादिप्रतीतिहेतुः. च पुनः संस्थानमेव, वस्तूनां संस्थानमाकारश्चतुरस्रवर्तुलतिस्रादिप्रतीतिहेतुः. च पुनः संयोगाः, अयमंगुल्याः संयोग इत्यादिव्यपदेशहेतवः.विभागाः, अयमतो विभक्त इति बुद्धिहेतवः. एतत्पर्यायाणां लक्षणं ज्ञेयं. संयोगा विभागा इति बहुवचनान्नवपुराणत्वाद्यवस्था ज्ञेयाः. लक्षणं त्वसाधारणरूपं. गुणानां लक्षणं रूपादि प्रतीत| खानीतं. ॥ १३ ॥ अथ दर्शनलक्षणमाह नवतत्वद्वारेण ॥ मूलम् ॥--जीवाजोवा य बंधो य । पुत्रं पावालयो तहा। संवरा निजरा मुक्खो । संति अ . वितहा नव॥ १४ ॥ व्याख्या-जीवाश्चेतनालक्षणाः, अजीवा धर्माधर्माकाशकालपुद्गलरूपाः, बंधो KAHAHARASHTRA ॥९५२॥ For Private And Personal Use Only Page #881 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं ॥९५३॥ जोवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूपं, पापमशुभं मिथ्यात्वादि, आश्रवः कर्मबंधहेतुहिंसामृषाऽदत्तमैथुनपरिग्रहरूपः, तथा संवरः समितिगुप्त्यादिभिराश्रवद्वारनिरोधः, निर्जरा तपसा पूर्वार्जितानां कर्मणां परिषाटनं. मोक्षः सकलकर्मक्षयादात्मस्वरूपेणात्मनोऽवस्थानं. एते नवसंख्याकास्तथ्या अवितथा भावाः संतीति संबंधः. नवसंख्यात्वं ह्येतेषां भावानां मध्यमापेक्षं. जघन्यतो हि जीवाजीवयो| रेव बंधादीनामंतर्भावाद् द्वयोरेव संख्यास्ति. उत्कृष्टतस्तु तेषामुत्तरोत्तरभेदविवक्षयाऽनंतत्वं स्यात्.१४ ॥ मूलम् ॥-तहियाणं तु भावाणं । सप्भावे उवएसणं ॥ भावेण सदहंतस्स । सम्मत्तं तं वियाहियं ॥ १५॥ व्याख्या-अर्हद्भिस्तस्य पुरुषस्य सम्यक्त्वं सम्यग्भावोऽर्थादर्शनं व्याख्यातं कथित-4 मित्यर्थः कीदृशस्य पुरुषस्य ? तथ्यानां सत्यानां भावानां जीवाजीवादितत्वानां सद्भावेसद्भावविषये उपदेशेन गुरूणां शिक्षावाक्येन भावेन शुद्धमनसा श्रद्दधानस्य, तथेत्यंगीकुर्वाणस्य. यो हि जीवादिपदार्थान् सम्यग्जानाति, भावेन च श्रद्दधाति, स पुमान् सम्यक्त्ववानित्यर्थः ॥ १५ ॥ अथ सम्यक्त्वभेदानाह ॥ मूलम् ॥—निस्सग्गु १ वएसरूई २। आणारुइ ३ सुत्त ४ बीयरुइमेव ५॥ अभिगम ६ वि For Private And Personal Use Only Page #882 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा ॥९५४॥ SAKO | स्थाररुई ७ । किरिया ८ संखेव ९ धम्मई १०॥ १६ ॥ व्याख्या-एते दश भेदाः सम्यक्त्वस्य सटीकं ज्ञेयाः. तत्र प्रथमो निसर्गरुचिः, निसर्गः स्वभावस्तेन रुचिस्तत्वानामभिलाषो यस्य स निसर्गरुचिविज्ञेयः १. द्वितीय उपदेशरुचिः, उपदेशेन गुरूक्तेन रुचिर्यस्य स उपदेशरुचिः, यदा गुरुधर्ममुपदिशति, तदैकाग्रचित्तो यः शृणोति स उपदेशरुचिह्नितीयो ज्ञेयः २. तृतीय आज्ञया सर्वज्ञवचनेन रुचि| यस्य स आज्ञारुचिर्विज्ञेयः ३. सूत्रेणागमेनैव रुचिर्यस्य स सूत्ररुचिश्चतुर्थों ज्ञेयः ४. पंचमो बीज| रुचिः, बीजेन रुचिर्यस्य स बीजरुचिः, बीजं ह्येकमप्यनेकार्थप्रबोधकं वचनं, तेन रुचिर्यस्येति बोजरुचिः, ५. अभिगमरुचिः षष्टः, अभिगमेन ज्ञानेन रुचिर्यस्य सोऽभिगमरुचिः ६. सप्तमो विस्ताररुचिः, विस्तारेण रुचिर्यस्य स विस्ताररुचिः ७ तथा कियारुचिः, क्रियया धर्मानुष्ठानेन रुचिर्यस्य स क्रियारुचिरष्टमो ज्ञेयः. ८. तथा संक्षेपरुचिः, संक्षेपेण संग्रहेण रुचिर्यस्य स संक्षेपरुचिर्नवमः ९. तथा धमेंण श्रुतधर्मेण रुचिर्यस्य स धर्मरुचिः, श्रुतधर्माभ्यासरुचिर्दशमः १० यद्यपि सम्यक्त्वस्य जीवाभेदो । नास्ति, जीवस्य स्वरूपं सम्यक्त्वं, तथापि लक्ष्यलक्षणयोर्गुणगुणिनोः कथनमात्रेण कथंचिभेदोऽप्य ४॥९५४॥ For Private And Personal Use Only Page #883 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं CRUCROCHAKRADCRENCOACAD स्ति. ॥ १६ ॥ अथ सम्यक्त्वभेदान्नाममात्रेणोक्त्वा विस्तरेणाह ॥ मूलम् ॥-भृयत्थेणाहिगया । जीवाजीवा य पुन्नपावं च ॥ सहसंमुइया-सहसंवरो य रोएइ उ निसग्गो ॥१७॥ व्वाख्या-स निसर्गरुचिः कथ्यते, यत्तदोर्नित्याभिसंबंधात्, स इति कः? येन जीवा 8. अजीवाश्च, पुण्यं पापं च, एते पूर्वोक्ता भावा भूतार्थेन सत्यार्थेनाधिगताः, भूतः सद्भृतोऽथों विषयो यस्य तद्भतार्थं ज्ञानमुच्यते. तेनामी जीवादयो भावाः समृताः संतीति कृत्वा गृहोताः, च पुनः४ पूर्वोक्ता जीवाजीवाः. पुण्यंपापं च, पुनराश्रवसंवरो, च शब्दाबंधमोक्षी, इत्यादि नवापि भावन् सह संमत्या सहात्मना संगता मतिः सहसंमतिस्तया सह संमत्या स्वबुद्धया परोपदेशं विना जातिस्मृत्यादिविशदबुद्धया यस्तै रोचंते स निसर्गरुचिः सम्यक्त्ववानुच्यते ॥ १८ ॥ अमुमेवार्थ पुनराह ॥ मूलम् ॥-जो जिणुदिभावे । चउबिहे सद्दहाइ सयमेव ॥ एवमेय तहत्ति य । स निस| ग्गरुइत्ति नायवो ॥ १८ ॥ व्याख्या-त निसर्गरुचिख़तव्यः, स इति कः? यश्चतुर्विधान् द्रव्यक्षेत्रकालभावरूपान् जिनोद्दिष्टान् भावान् जिनोक्तान पदार्थान् स्वयमेव परोपदेशं विनैव श्रद्दधाति म-४ For Private And Personal Use Only Page #884 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥९५६॥ नसि धारयति, पुनर्यो जिनोक्तेषु तत्वेष्वेवमेवैतत्, यथा जिनदृष्टं जीवादि तत्तथैवेति, नान्यथेति सटीकं बुद्धिं कुरुते, स निसर्गरुचिरुच्यते. ॥ १८ ॥ अथोपदेशरुचेः स्वरूपमाह ॥ मूलम ॥-एए चे हु भावे । उवइठे जो परेण सदहई ॥ छउमत्थेण जिणेण य । उवए| सरुइत्ति नायवो ॥ १९ ॥ व्याख्या-स उपदेशरुचिरिति ज्ञातव्यः, स इति कः? य एतांश्चैव भावान् जीवाजोवादीन् परेणान्येन छद्मस्थेन, वाऽथवा जिनेन केवलिना तीर्थकरेणोपदिष्टान् श्रद्दधाति, हुशब्दो निश्चये, चेवशब्दः पदपरणे. ॥ १९ ॥ अथाज्ञारुचेः स्वरूपमाह ॥ मूलम् ॥--रागो दोसो मोहो । अन्नाणं जस्स अवगयं होइ ॥ आणाए रोयंतु । सो खलु आणाई नाम ॥ २०॥ व्याख्या-स खलु निश्चयेनाज्ञारुचिर्नामेति प्रसिद्धो भवति. स इति कः? | यस्य रागः स्नेहः, द्वेषोऽप्रीतिः, मोहः शेषमोहनोयप्रकृतयः, अज्ञानं मिथ्यात्वरूपं, एतत्सर्व नष्टं भवति, अस्य देशतोऽपगतं गम्यते, न सर्वतः, अपगतशब्दस्य प्रत्येकं संबंधः. यस्य रागो देशतोऽपगतः. यस्य द्वेषोऽपि देशतोऽपगतः, यस्य मोहोऽपि देशतोऽपगतः, यस्याज्ञानं देशतोऽपगतं, एतेषामपगमा M९५६॥ For Private And Personal Use Only Page #885 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीकं ॥९५७ दाज्ञया अचार्याधुपदेशेन रोचमानजीवाजीवादितत्वं तथेति प्रतिपद्यमानो यो भवति, स आज्ञारु-है चिरित्यर्थः. अत्र माषतुषदृष्टांतः, मा रुस, मा तुसेति स्थाने माषतुषेति दृष्टांतोऽस्ति. ॥ २०॥ ॥ मूलम् ॥-जो सुत्तमहिजंतो । सुएण ओगाहई उ सम्मत्तं ॥ अंगेण बाहिरेण य । सो सुत्तरुइत्ति नायवो ॥ २१ ॥ व्याख्या–स सूत्ररुचिख़तव्यः, स इति कः? यः सूत्रमागममधीयानः पठन् सन् सूत्रेणागमेन सम्यक्त्वमवगाहते प्राप्नोति. कीदृशेन सूत्रेण ? अंगेनाचारांगादिना, अथवा बाहिरेण बाह्येनानंगप्रविष्टेनोत्तराध्ययनादिना सम्यक्त्वं गोविंदवाचकवल्लभते, स सूत्ररुचिज्ञेयः ॥२॥ अथ बीजरुचेः स्वरूपमाह ॥ मुलम् ॥–एगेण अणेगाइं । पयाइं जो पसरइ उ सम्मत्तं ॥ उदएव तिल्लबिंदू । सो बीयरुइत्ति नायवो ॥ २२ ॥ व्याख्या-स बीजरुचिरिति ज्ञातव्यः, स इति कः? यः 'सम्मत्तं' इति सम्यक्त्ववान् गुणगुणिनोरभेदोपचारात् सम्यक्त्वशब्देन सम्यक्त्वधार्यात्मैव गृह्यते, तस्मायः सम्यक्त्वी एकेन पदेन जीवादिना, अनेकेषु बहषु पदेषु जीवादिषु तु निश्चयेन प्रसरति, व्यापकबुद्धिमत्त्वेन ॐॐॐॐ ॥९५७॥ For Private And Personal Use Only Page #886 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९५८ ॥ www.kobatirth.org. जानातीत्यर्थः कस्मिन् क इव ? उदके तैलबिंदुरिव यथोदकस्यैकदेशतो गतोऽपि तैलबिंदु: सर्वमुदकमाक्रामति, तथा तत्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमादशेषेषु तत्वेषु रुचिमान् भवति, | स एवंविधो बीजरुचिर्ज्ञातव्य इत्यर्थः यथा वीजमेकमपि क्रमेणानेकबीजानां जनकं स्यात्, तथास्यापि रुचिर्विषयभेदतो रुच्यंतराणां जनयित्री स्यादिति भावः ॥ २२ ॥ अथाभिगमरुचेः स्वरूपमाह - ॥ मूलम् ॥ सो होइ अभिगमरुई । सुअनाणं जेण अत्थओ दिहं । एक्कारसमंगाई | पन्नगं दिट्टिवाओ य ॥ २३ ॥ व्याख्या - सोऽभिगमरुचिर्भवति, स इति कः ? येन श्रुतज्ञानमर्थतोऽर्थमाश्रित्य दृष्टं येन श्रुतज्ञानस्यार्थोऽधिगतो भवति किं तत् श्रुतज्ञानमित्याह-एकादशांगान्याचारांगादीनि तथा प्रकीर्णकमिति जातित्वादेकवचनं प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादः परिकर्मसूत्रादिः, शब्दादुषांगान्युपपातिकादीनि सर्वाणि येनार्थतो ज्ञातानि भवंति सोऽभिगमरुचिर्भवतीत्यर्थः. ॥ २३ ॥ अथ विस्ताररुचेः स्वरूपमाह- ॥ मूलम् ॥ -- वाण सवभावा । सवपमाणेहिं जस्स उवलद्धा ॥ सव्वाही नयवोहीहि य | वित्था For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं | ॥ ९५८ ॥ Page #887 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ररुइत्ति नायबो ॥ २४ ॥ व्याख्या-स विस्ताररुचिरिति ज्ञातव्यः. स इति कः? यस्य पुरुषस्य द्रव्याणां धर्मास्तिकायादीनां सर्वे भावाः, एकत्वपृथक्त्वसंयोगविभागादिसमस्तपर्यायाः सर्वप्रमाणैः प्रत्यक्षानुमानोपमानागमैश्च पुनः सर्वैर्नयविधिभिनेंगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतैरुपलब्धा यथारूपेण ज्ञाताः संति, स विस्ताररुचिर्विज्ञेय इत्यर्थः ॥ २४ ॥ अथ क्रियारुचिखरूपमाह ॥ मूलम ॥-दसणनाणचरित्ते । तवविणए सच्चसमिइगुत्तीसु । जो किरिया भावरुई । सो खलु किरियारूई नाम ॥ २५ ॥ व्याख्या-स खलु निश्चयेन क्रियारुचिर्नाम प्रसिद्धा ज्ञेयः स इति क? यः पुरुषो दर्शनज्ञानचारित्रे, तथा तपोविनये क्रियाभावरुचिर्भवति, तथा सत्यसमितिगुप्तिषु क्रियाभावरुचिर्भवति. दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्रं, तस्मिन्. तपांसि च विनयाश्च तेषां समाहारस्तपोविनयं, तस्मिंस्तपोविनये. तपस्सु द्वादशविधेषु, तथा विनयेष्वाचार्यादीनां भक्तिषु, तथा सत्या याः समितयः सत्यसमितयस्तासु सत्यसमितिषु. क्रियायां दर्शनज्ञानचारित्रतपोविनयसत्यसमितीनामाराधनानुष्टानविधो भावेन रुचिर्यस्य स क्रियाभावरुचिः ॥२५॥ अथ संक्षेपरुचिस्वरूपमाह 5-5455ASSASA ॥९५९ ॥ For Private And Personal Use Only Page #888 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीक ॥९६०॥ HAKAA%ASHIKARAN ॥ मूलम् ॥-अणभिग्गहियकुदिट्टी । संखेवरुइत्ति होइ नायवो ॥ अविसारओ पवयणे । अण-II | भिग्गहिओ य सेसेसु ॥ २६ ॥ व्याख्या-स संक्षेपरुचिर्भवतीति ज्ञातव्यः. स इति कः? योऽनभिगृ हीतकुदृष्टिः, अनभिग्रहीताऽनंगीकृता कुदृष्टिबौद्धमतादिरूपा येन सोऽनभिगृहीतकुदृष्टिः, येन मिथ्या| विनां कुमतिश्चांगीकृता नास्तीत्यर्थः. पुनर्यः प्रवचने जिनोक्तसिकांतेऽविशारदोऽचतुरः, पुनर्यस्तु शे षेषु मतेष्वपि कपिलादिमतेष्वपि कुशलो नास्ति, स चैतादृशः पुरुषः संक्षेपरुचिः स्यात्. ॥ २६ ॥ | अथ धर्मरुचेः स्वरूपमाह ॥मूलम् ॥-जो अस्थिकायधम्म । सुयधम्मं खलु चरित्तधम्मं च ।। सदहइ जिणाभिहियं । सो धम्मरुइत्ति नायवो ॥ २७॥ व्याख्या-स धर्मरुचिर्भवतीति ज्ञातव्यं. यः पुरुषोऽस्तिकायानां धर्मादीनां, अर्थाद्धर्मास्तिकायाऽधर्मास्तिकायाकाशास्तिकायादीनां धर्ममसाधारणलक्षणं स्वभावं चलनस्वभावस्थिरसंस्थानावकाशदानादिकं जिनाभिहितं तीर्थंकरोक्तं श्रदधाति. पुनयों जिनोक्तमेव श्रुतध ॥९६०॥ ममंगप्रविष्टादिरूपं, च पुनश्चारित्रधर्म सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसंपराययथा HARSANSARAHINES For Private And Personal Use Only Page #889 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९६१॥ ख्यातादिकं जिनोक्तं श्रद्दधाति, न तु यो धर्मादीनां लक्षणं पाखंडिभिरुक्तं श्रद्धत्ते. अत्र हि पृथगुपाधिभेदेन सम्यवत्वभेदकथनं शिष्यव्युत्पादनार्थ. अन्यथा तु निसर्गरुचिरुपदेशरुचिश्च, एतावुभौ भेदा| वभिगमरुचावेवांतर्भवतः. ॥ २७ ॥ अथ सम्यक्त्वलिंगान्याह ॥ मूलम् ॥-परमत्थसंथवो वा। सुदिपरमत्थसेवणा वावि ॥ वावन्नकुदंसणवज-णा य | सम्मत्तसद्दहणा ॥ २८ ॥ व्याख्या-एतत्सम्यक्त्वश्रद्धानं सम्यक्त्वस्य लक्षणं सम्यक्त्ववतः पुरुषस्य चिन्हं ज्ञेयं. किं तल्लक्षणं? परमार्थसंस्तवः, परमाश्च तेऽर्थाश्च परमार्था जीवादितत्वानि, तेषां परम| र्थानां जीवादिभावानां संस्तवः स्वरूपज्ञानादुत्पन्नपरिचयः परमार्थसंस्तवः, एतत्प्रथमं सम्यक्त्ववतो लक्षणं. वाशब्दः पदपूरणे. वाऽथवाऽन्यल्लक्षणमिदं. सुदृष्टपरमार्थसेवनं. सुष्टु यथास्वरूपं दृष्टाः दर्शिता वा परमार्था जीवादयो यैस्ते सुदृष्टपरमार्था गीतार्थाः, तेषां सेवनं सुदृष्टपरमार्थसेवनं. बहु| श्रुतानामाचार्यादीनां यथाशक्ति वैयावृत्त्यस्य करणं, एतदपि सम्यक्त्वलक्षणं. च पुनापन्नकुदर्शनवर्जनं, व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाः, यैः पूर्व सम्यक्त्वं लब्ध्वा सम्यक्त्वघातकर्मो समस्का For Private And Personal Use Only Page #890 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥९१२॥ दयात्पुनः सम्यक्त्वं वांतं, ते व्यापन्नदर्शना निहवादयः. तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः. व्यापन्नदर्शनाश्च कुदर्शनाश्च व्यापन्नकुदर्शनाः, तेषां वर्जनं व्यापन्नदर्शनकुदर्शनवर्जनं. एतदपि सम्यक्त्वलक्षणं ज्ञेयं. यः सम्यक्त्ववान् भवति, स निवैः कलिंगिभिश्च परिचयं न करोति. ॥ मूलम् ॥–नत्थि चरितं सम्मत्त-विहणं दंसणे उ भवियत्वं ॥ सम्मत्तचरित्ताई। जुगवं पुवं च सम्मतं ॥ २९ ॥ व्याख्या-सम्यक्त्वमाहात्म्यमाह-हे शिष्य ! सम्यक्त्वविहीनं चारित्रं नास्ति, सम्यक्त्वेन विना चारित्रं नासीत् , न भविष्यति नास्ति च. कोऽर्थः? यावत्सम्यक्त्वं नोत्पद्यते तावञ्चारित्रं न स्यात्. तु पुनदर्शने तु सम्यक्त्वे तु चारित्रेण भवितव्यं. अथवा सम्यक्त्वे चारित्रं भक्तव्यं भजनीयं. सम्यक्त्वं च चारित्रं च सम्यक्त्वचारित्रे, युगपदेककालमुत्पद्यते इति शेषः. तथापि तत्रानुक्रमोऽस्ति. पूर्व सम्यक्त्वं पश्चाच्चारित्रमुत्पद्यते. सम्यक्त्वचारित्रयोर्यगपदत्पादेऽप्ययं नियमोऽस्तीति भावः ॥ २९ ॥ पुनरपि तदेवाह ॥ मूलम् ॥-नादसणस्स नाणं । नाणेण विणा न होइ चरणगुणा ॥ अगुणस्त नत्थि मुक्खो। 555555SARASHIS ॥९६२॥ For Private And Personal Use Only Page #891 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir उत्तरा ॥९६३॥ नत्थि अमोक्खस्स निवाणं ॥३०॥ व्याख्या-अदर्शनिनः सम्यक्त्वरहितस्य ज्ञानं नास्ति, इत्यनेन सटीकं सम्यक्त्वं विना सम्यग्ज्ञानं न स्यादित्यर्थः. ज्ञानविना चारित्रगुणाः, चारित्रं पंचमहाव्रतरूपं, तस्य गुणाः पिंडविशुद्धयादयः करणचरणसप्ततिरूपा न भवंति. अगुणिनश्चारित्रगुणै रहितस्य मोक्षः कर्मक्षयो नास्ति, अमोक्षस्य कर्मक्षयरहितस्य निर्वाणं मुक्तिसुखप्राप्ति स्ति. ॥ ३०॥ अथ सम्यक्त्वस्याष्टावाचारानाह ॥ मूलम् ॥-निस्संकिय निकंखिय । निवितिगिच्छा अमूढदिट्टी य ॥ उववूहथिरीकरणे । व-| च्छल्लपभावणे अट्ट ॥ ३१ ॥ व्याख्या-निःशंकितत्वं देशतः सर्वतश्च शंकारहितत्वं, पुनर्निःकांक्षितत्वं शाक्याद्यन्यदर्शनग्रहणवांछारहितत्वं. निर्विचिकित्स्यं फलंप्रति संदेहकरणं विचिकित्सा, निर्गता विचिकित्सा निर्विचिकित्सा, तस्या भावो निर्विचिकित्स्यं. किमेतस्य तपःप्रभृतिक्लेशस्य फलं वर्तते न वेति लक्षणं. अथवा विदंतीति विदः साधवः, तेषां विजुगुप्सा, किमेते मलमलिनदेहाः? अचित्त5 पानीयेन देहं प्रक्षालयतां को दोषः स्यादित्यादिनिंदा, तदभावो निर्विजुगुप्स्यं. प्राकृतार्षत्वात्सूत्रे ४॥९६३॥ For Private And Personal Use Only Page #892 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९६४॥ RECACACCHRUGACKGAR निर्विचिकित्स्यमिति पाठः, अमूढा दृष्टिरमूढदृष्टिः, ऋद्धिमत्कुतीथिकानां परिव्राजकादीनामृद्धिं दृष्ट्वाडमूढा, किमस्माकं दर्शनं? यत्सर्वथा दरिद्राभिभूतं, इत्यादिमोहरहिता दृष्टिर्बद्धिरमूढदृष्टिः, यत्परतीर्थिनां भूयसीमृद्धिं दृष्ट्वापि स्वकीयेऽकिंचने धमें मतेः स्थिरीभावः. अयं चतुर्विधोऽप्याचारोंतरंग उक्तः. अथ ब्राह्याचारमाह-उपबृंहणा दर्शनादिषु गुणवतां प्रशंसा. पुनः स्थिरीकरणं, धर्मानुष्टानंप्रति सीदतां। धर्मवतां पुरुषाणां साहाय्यकरणेन धर्मे स्थिरीकरणं. पुनर्वात्सल्यं साधर्मिकाणां भक्तपानोयभक्तिकरणं. पुनः प्रभावना च वतीर्थोन्नतिकरणं. एतेऽष्टावाचाराः सम्यक्त्वस्य ज्ञेया इत्यर्थः. ॥ ३१ ॥ अथ | चारित्रभेदानाह| ॥ मूलम् ॥–सामाइयत्थ पढमं । छेओवठ्ठावणं भवे बोयं ॥ परिहारविसुद्धीयं । सुहुमं तह संपरायं च ॥ ३२ ॥ अकसायमहक्खायं । छउमत्थस्स जिणस्स वा ॥ एवं चयरित्तकरं । चारितं होइ | आहियं ॥३३॥ युग्मं ॥ व्याख्या-अथ प्रथमं सामायिकं चारित्रं ज्ञेयं. समो रागद्वेषरहितश्चित्तपरिणामः, तस्मिन् समेऽयो गमनं समायः, समाय एव सामायिकं. अथवा समानां ज्ञानदर्शनचारित्रा RECENTRY For Private And Personal Use Only Page #893 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९६५॥ णामायो लाभः समायः, समाय एव सामायिकं सर्वसावद्यपरिहाररूपं. यद्यपि सर्वमपि चारित्रं सामा. यिकमेवोच्यते, तथापि छेदोपस्थापनादिभेदेषु प्रथमत्वात्प्रथमं नाम्नां भेदाद ज्ञेयं. यतो हि शब्दाधिक्यादाधिक्यं प्रथमं कथनमात्रत्वेन. तदपि सामायिकं नाम चारित्रं द्विविधं, इत्वरं १ यावत्कथितं च २. भरतैरवतमहाविदेहेषु मध्यमजिनतीर्थेषु चोपस्थापनायाः सद्भावे यावत्कथितं संभवति, उपस्थापनाया अभावे यावजीवमपि भवति. इत्वरं छेदोपस्थापनीयानां साधूनां भवति. तथा द्वितीयं छेदोपस्थापनीयं, अस्य शब्दस्य कोऽर्थः? सातिचारस्य निरतिचारस्य वा साधोस्तीर्थांतरं प्रतिपाद्यमानस्य पूर्वपर्यायव्यवच्छेदश्छेदः, तस्मै छेदाय योग्योपस्थापना महाव्रतारोपणा यस्मिंस्तच्छेदोपस्थापनं चारित्रं द्वितीयं ज्ञेयं. तदपि द्विविधं, सातिचारं निरतिचारं च. अथ परिहारविशुळं तृतीयं, परिहारस्तपोविशेषः, तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकं भवति. तद्विधिश्चायं-नवयतयो गणात्पृथग्भूयाष्टादशमासान् यावत्साधयंति. तत्र नवसाधूनां मध्ये चत्वारः परिहारिका भवंति, चत्वारोऽन्ये तेषां वैयावृत्त्यकराः, तेऽनुपरिहारिका भवंति. एकस्तु नवमः कल्पस्थितो वाचनाचार्यों भवति. SARAL For Private And Personal Use Only Page #894 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९६६ ॥ www.kobatirth.org एवं षण्मासं यावत्तपः कृत्वा, पश्चात् षण्मासं यावद्ये परिहारिकास्तेऽनुपहारिका भवंति, अनुपहारिकाश्च परिहारिका भवंति षण्मासं यावदेवं तपः कुर्वति ततश्च यः कल्पस्थितः, सोऽपि तेनैव विधिना षण्मासं यावत्तपः करोति, शेषेषु षट्सु मासेष्वेकः कश्चित् कल्पस्थितो भृत्वा तेऽन्ये सर्वेऽप्यनुपहारिकाश्च भवंति एवं विधिनाऽष्टादशमासप्रमाणः कल्पो ज्ञातव्यः कल्पसमाप्तौ तु पुनः परिहारविशुद्धिमंतो नवापि यतयो जिनकल्पं वा गणं वाऽाश्रयंति एतदाचारवंतः साधवो हि जिनस्य जिनपार्श्वे स्थितस्य स्थविरस्य गणधरस्य वा समीपं प्रतिपद्यंते, नान्यस्य पार्श्वे तिष्ठति तेषां चारित्रं परिहारविशुद्धिकं तृतीयं ज्ञेयं तथा सूक्ष्मसंपरायं चतुर्थ भवति सूक्ष्मः किट्टीकरणात् स्वल्पीकृतः संपरायो लोभाख्यः कषायो यत्र तत् सूक्ष्मसंपरायं. एतच्चारित्रं ह्युपशमश्रेणिक्षपकश्रेण्यारूढस्य साधोलभानु वेदनसमये भवति. ' सूक्ष्मं संपरायं ' इत्यनुस्वारः प्राकृतत्वात्. ॥ ३२ ॥ अकषायं कषायरहितं क्षपितकषायावस्थायामेतद्भवति, यथाख्यातनामकं तीर्थंकरोक्तं पंचमं ज्ञेयं. इदं हि यथाख्यातं चारित्रं छद्मस्थस्योपशांतमोहाख्ये एकादशे, तथा क्षीणमोहाख्ये द्वादशे गुणस्थाने वर्तमानस्य भवति. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं | ॥ ९६६ ॥ Page #895 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९६७ ॥ www.kobatirth.org ति. वाऽथवा जिनस्य केवलिनस्त्रयोदशे सयोगाख्ये गुणस्थाने, तथाऽयोगाख्ये च चतुर्दशे गुणस्थाने वर्तमानस्य भवति, एतत्पंचविधं चारित्रं भवति कीदृशं चारित्रं ? ' चयरितकरं 'चयानां कर्मराशीनां रिक्तमभावं करोतीत्येवंशीलं चयानां रिक्तकरं तीथकरैराख्यातं, कर्मराशीनामभावकरं, सामायिकादिपंचविधं चारित्रं कर्मक्षयकारकमित्यर्थः ॥ ३३ ॥ अथ तपोभेदमाह - ॥ मूलम् ॥ तवो य दुविहो वृत्तो । बाहिरोभिंतरो तहा ॥ बाहिरो छविहो वुत्तो । एवमप्भिंतरो तवो ॥३४॥ व्याख्या- तपो द्विविधं प्रोक्तं, बाह्यं तथाभ्यंतरं, बाह्यं षड्विधं प्रोक्त, एवमिति षड्विधमेवाभ्यंतरमपि तपः प्रोक्तं ॥ ३४ ॥ अथ ज्ञानदर्शनचारित्राणां मध्ये मोक्षमार्गे कस्य कीदृशो व्यापारो वर्तते ? तमाह ॥ मूलम् ॥ - नाणेण जाणई भावं । दंसणेण य सदहइ ॥ चरितेण निगिण्हाइ । तवेण परि| सुझई ॥ ३५ ॥ व्याख्या - ज्ञानेन मतिज्ञानादिना भावान् जोवाजीवादीन् जानाति, च पुनर्दर्शनेन भगवद्वचनं श्रद्धया श्रद्धत्ते सत्यत्वेनांगीकुरुते चारित्रेण त्रिरतिप्रयाख्यानेन निगृह्णाति, विषयेभ्यो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ९६७ ॥ Page #896 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ९६८ ॥ www.kobatirth.org निवर्तते तपसा परि समंतात् शुद्धयति कर्ममलापगमान्निर्मलो भवतीत्यर्थः ॥ ३५ ॥ अथ मोक्षफलभृतां गतिमाह — ॥ मूलम् ॥ —खवित्ता पुवकम्माई । संजमेण तवेण य ॥ सङ्घदुक्खपहीणठ्ठा । पक्कमंति महेसिणोत्तिबेमि ॥ ३६ ॥ व्याख्या - महर्षयो महामुनयः संयमेन सप्तदशविधेन, पुनस्तपसा द्वादशविधेन, चशब्दाद् ज्ञानदर्शनाभ्यां च पूर्वकर्माणि पूर्वोपार्जितकर्माणि क्षपयित्वा प्रहीण सर्वदुःखार्थाः संतो मोक्षाभिलाषिणः संतः प्रक्रमंति पराक्रमं कुर्वतीति सिद्धिं गच्छति प्रहोणानि प्रकर्षेण हानिं प्राप्तानि | सर्वदुःखानि यत्र तत्प्रहीणसर्वदुःखं मोक्षस्थानं, तदर्थयं तेऽभिलषंतीति प्रहीणसर्वदुःखार्थाः, मोक्षाभिलाषिण इत्यर्थः प्रहीणसर्वदुःखार्था इति स्थाने सर्वदुःखप्रहोणार्या इति पाठस्तु आर्षत्वात्. इत्यहं ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनं प्राह ॥ ३६ ॥ इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मोकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां मोक्षमार्गीयाख्यमष्टाविंशमध्ययनं संपूर्ण. २८. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ९६८ ॥ Page #897 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥ अथैकोनत्रिंशत्तममध्ययनं प्रारभ्यते ॥ ॥९६९॥ KARA%Akkkxx+KARAN पूर्वस्मिन्नध्ययने मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा वीतरागत्वं स्यात्तथाभिधायकमेकोनत्रिंशत्तममभ्ययनं कथ्यते| ॥ मूलम् ॥-सुयं मे आउसंतेणं भगवया एवमक्खायं, इह खलु सम्मत्तपरिक्कमे नामज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेइया, जं सम्मं सदहित्ता, पत्तियाइत्ता, रोइत्ता, फासित्ता, पालइता, तीरइत्ता, किट्टइत्ता, सोहइत्य, आराहिता आणाए, अणुपालइत्ता बहवे जीवा सिझंति बुज्झंति मुच्चंति परिनिवाइंति, सबदुक्खाणमंतं करंति. इत्यालापकं. ॥१॥ व्याख्या-हे आयुष्मन्निति संबोधनं, हे जंबू! मया श्रुतं, तेन भगवता ज्ञानवता आयुष्मता जीवता विद्यमानेन श्रीमहावीरेणैवमाख्यातमेवं कथितं. एवमिति किमुक्तं? तदाह-इहास्मिन् जगत्यागमे वा खलु निश्चयेन सम्यक्त्वप KAHIKSHOWN ॥९६९॥ For Private And Personal Use Only Page #898 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ।९७०॥ राकम नामाध्ययनं, सम्यक्त्वे सति वर्धमानैर्गुणैः कर्मशत्रुजयलक्षणः पराक्रमो बलं यस्मिंस्तत्सम्यक्वपराक्रमं नामाध्ययनं श्रमणेन तपस्विना, भगवतैश्वर्ययुक्तेन श्रीमहावीरेण काश्यपगोत्रीयेण प्रवेदितं, Pा यत्सम्यक्त्वपराकममध्ययनं श्रद्धाय सूत्रार्थाभ्यां सामान्येन प्रतिपद्य, प्रतोत्य विशेषेण प्रतीतिमानीय, रोचयित्वा तस्याध्ययनस्यार्थाभिलाषमनुष्ठानाभिलाषमात्मन्युत्पाद्य, पुनः स्पृष्ट्वा मनोवाकायैस्तदुक्तानुष्ठानं संस्पृश्य, पालयित्वा तस्याध्ययनस्य गुणेनातीचारवर्जनेन रक्षयित्वा, तोरयित्वाऽनुष्ठानं पारं नीत्वा, कीर्तयित्वा गुरुप्रति विनयपूर्वकं मया भवद्भ्यः सकशात्सम्यक्प्रकारेण संपूर्णमधीतमिति कथनेन,शोधयित्वा गुरोर्वचनात् पश्चाच्छद्धं कृत्वा, आराध्य यथोक्तोत्सर्गापवादनयविज्ञानेन सेवनं कृत्वा, आज्ञया गुर्वादेशेनानुपाल्य, नित्यमासेव्य बहवो जीवाः सिद्धयंति, सिद्धिगुणयुक्ता भवंति, बुद्धयंति घातिकर्मनिवारणेन तत्वज्ञा भवंति,मुच्यते भवोपग्राहिकर्मचतुष्टयबंधान्मुक्ता भवंति, परिनिर्वाति कर्मदावानलोपशमेन शीतलत्वं प्राप्नुवंति. सर्वदुःखानां शारीरमानसानामंतं कुर्वति. इत्यालापकार्थः. ॥१ ॥ मूलम् ॥-तस्स णं अयमठे एवामाहिजइ. ॥२॥ व्याख्या-तस्य सम्यक्त्वपराक्रमाध्ययन ॥९७०। For Private And Personal Use Only Page #899 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥९७१॥ स्यायं वक्ष्यमाणोऽर्थ एवममुना प्रकारेण श्रीमहावीरेणाख्यायते कथ्यते ॥२॥ ॥ मूलम् ॥-तं जहा-संवेगे१निवेए २ धम्मसद्धा ३ गुरुसाहम्मियसुस्सूसणया ४ आलोयणा ५ निंदणया ६ गरहणया " सामाइए ८ चउवोसत्थए ९ वंदणे १० पडिकमणे ११ काउस्सग्गे १२ पञ्चख्खाणे १३ थवथुइमंगले १४ कालपडिलेहणया २१ पायच्छित्तकरणे १३ खमावणया १७ सज्झाए १८ वायणा १९ पडिपुच्छणया २० परियट्टणया२१ अणुप्पेहा २२ धम्मकहा २३ सुयस्स आराहणया २४ एगग्गमणसंनिवेसणया २५ संजमे २६ तवे २७ वोदाणे २८ सुहसाए २९ अप्पडिबद्धया ३० निवित्तसयणासणसेवणया ३१ विणियट्टणया ३२ संभोगपच्चख्खाणे ३३ उवहिपच्चख्खाणे ३४ आहारपञ्चख्खाणे ३५ कसायपच्चरूखाणे ३६ जोगपच्चख्खाणे ३७ सरीरपच्चख्खाणे ३८ सहायपच्चख्खाणे ३९ भत्तपच्चख्खाणे ४० सप्भावपच्चख्खाणे ४१ पडिरूवणया ४२ वेयावच्चे ४३ सव्वगुणसंपन्नया ४४ | वीयरागया ४५ खंती ४६ मुत्ती ४७ मदवे ४८ अजवे ४९ भावसच्चे ५० करणसच्चे ५१ जोगसच्चे ५२ मणगुत्तया ५३ वयगुत्तया ५४ कायमुत्तया ५५ मणसमाहारणया ५६ वयसमाहारणया ५७ ॥९७१॥ For Private And Personal Use Only Page #900 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥९७२॥ कायसमाहारणया ५८ नाणसंपन्नया ५९ दंसणसंपन्नया ६० चरित्तसंपन्नया ६१ सोइंदियनिग्गहे ६२ || सटोकं चरिखदियनिग्गहे ६३ घाणिदियनिग्गहे ६४ जिभेदियनिग्गहे ६५ फासिंदियनिग्गहे ६६ कोहविजये | ६७ माणविजये ६८ मायाविजये ६९ लोहविजये ७० पेज्जदोसमित्थादसणविजये ७१ सेलेसी ७२ अक्कम्मया ७३ इति सूत्रं. ॥३॥ व्याख्या-एतस्य सम्यक्त्वपराक्रमाध्ययनस्य श्रीमहावीरेण यथानुक्रममों व्याख्यायते, तद्यथा-संवेगो मोक्षाभिलाषः १, निर्वेदः संसाराद्विरक्तता २, धर्मे श्रद्धा धर्मे रुचिः ३, गुरुस्तत्वोपदेष्टा, तस्य गुरोः, साधर्मिणः समानधर्मकर्तुश्च शुश्रूषणा सेवा ४, आलोचना गुरोरग्रे पापानां प्रकाशनं ५, निंदना आत्मसाक्षिकमात्मनो निंदा ६, गर्हणा अपरलोकानां पुरतः खदोषप्रकाशनं ७, सामायिकं शत्रो मित्रे साम्यं ८, चतुर्विशतिस्तवो लोगस्सुजोयगरे' इत्यादिचतुर्विंशतिजिननामपठनं ९, वंदनं द्वादशावर्त्तवंदनेन गुरोवंदना १०, प्रतिक्रमणं पापानिवर्तनं ११, कायोत्सर्गोऽतीचारशुद्धयर्थं कायस्य व्युत्सर्जनं कायममत्ववर्जनं १२, प्रत्याख्यानं मूलगुणोत्तरगुणधा ॥९७२॥ रणं १३, स्तवस्तुतिमंगलं, स्तवः शक्रस्तवपाठः, स्तुतिरूवीभूय जघन्येन चतुष्टयस्तुतिकथनं, मध्य BHABHISH SHASHRSS For Private And Personal Use Only Page #901 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक RESH * उत्तरा- मेनाष्टस्तुतिकथनं, उत्कृष्टेन १०८ कथनं. स्तवश्च स्तुतयश्च स्तवस्तुतयः, स्तवस्तुतय एव मंगलं स्तवस्तुतिमंगलं १४, कालप्रतिलेखना, कालस्य व्याघातिकप्रभृतिकालचतुष्टयस्य प्रतिलेखना प्ररूप॥९७३॥ IPI णाकालग्रहणरूपा कालप्रतिलेखना १५, प्रायश्चित्तकरणं, लग्नस्य पापस्य निवृत्त्यर्थं तपसः करणं १६ क्षमारना अपराधक्षामगं १७. स्वाध्यायश्चतुर्विधो वाचनादिकः १८. वाचना गुरुसमीपे सूत्राक्षराणां ग्रहणं १९. प्रतिपृच्छना गुरो पुरतः संदेहस्य पृच्छनं २०. परिवर्तना सूत्रपाठस्य मुहर्मुहर्गुणनं २१. अनुप्रेक्षा सूत्रस्य चिंतनं २२ धर्मकथा धर्मसंबद्धाया वार्तायाः कथनं २३. श्रुताराधना सिद्धांतस्याराधना २४. एकाग्रमनःसन्निवेशना, चितस्यैकस्मिन् प्रधाने ध्येयवस्तुनि स्थिरीकरणं २५. संयम आश्रवाद्विरतिरूपः २६. तपो द्वादशविधं २७. व्यवदानं, विशेषेणावदानं कर्मशुद्धिर्व्यवदानं, कर्मणां निर्जरा २८. सुखशातं, सुखस्य विषयसुखस्य शातं शातनं स्पृहानिवारणं २९. अप्रतिबद्धता नोरागत्वं ३०. विविक्तशयनासनसेवना स्त्रीपशुपंडकादिरहितशयनासनानामासेवना ३१. विनिवर्तना पंचेंद्रियाणां विषयेभ्यो विशेषेण निवर्तनं ३२- संभोगप्रत्याख्यानं, *** * RAKARECE * ४॥९७३॥ * For Private And Personal Use Only Page #902 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटोकं RSH ॥९७४॥ 4354ACASSACANC+CSAX संभोग एकमंडलीभोक्तृत्वं, तस्य प्रत्याख्यानं, गोतार्थावस्थायां जिनकल्पाचारग्रहणेन परिहारः संभोगप्रत्याख्यानं ३३. उपधिप्रत्याख्यानं, रजोहरणमुखवस्त्रिका विहायाऽन्योपधिपरिहारः ३४. आहारप्रत्याख्यानं सदोषाहारपरिहारः ३५. कषायप्रत्याख्यानं, क्रोधादिपरिहारः ३६. योगप्रत्याख्यानं, मनोवाक्कायानां व्यापारो योगस्तस्य प्रत्याख्यानं परिहारः ३७. शरीरप्रत्याख्यानं, प्रस्तावे समागते शरीरस्यापि व्युत्सर्जनं ३८. साहाय्यप्रत्याख्यानं, साहाय्यकारिणां परिहारः ३९. भक्तपानप्रत्याख्यानमनशनग्रहणं ४०. | सद्भावप्रत्याख्यानं, सद्भावेन पुनरकरणेन परमार्थवृत्त्या प्रत्याख्यानं सद्भावभ्रत्याख्यानं ४१. प्रतिरूपता, प्रतिः सादृश्ये, ततः प्रतिः स्थविरकल्पिमुनिसहशो रूपं वेषो यस्य स प्रतिरूपः, प्रतिरूपस्य भावः प्रतिरूपता, स्थविरकल्पिसाधुयोग्यवेषधारित्वं ४२. वैयावृत्त्यं (व्यावृतो गुर्वादिकार्येषुव्यापारवान्, तद्भावो | वैयावृत्त्यं.) साधूनामाहाराद्यानयनसाहाय्यं ४३. सर्वगुणसंपन्नता, ज्ञानादिगुणसहितत्वं ४४. वीतरागता रागद्वेषनिवारणं ४५.क्षांतिः क्षमा ४६. मुक्तिर्निलोभता ४७. मार्दवं मानपरिहारः ४८. आर्जवं सरलत्वं ४९. भावसत्यमंतरात्मनः शुद्धत्वं ५०. करणसत्यं प्रतिलेखनादिक्रियाविषये निरालस्यं ५१. योगसत्यं NANG का॥९७४॥ For Private And Personal Use Only Page #903 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie सटाक ॐॐॐ उत्तरा मनोवाकाययोगेषु सत्यं योगसत्यं ५२. मनोगुसित्वं मनसोऽशुभपदार्थाद्गोपनं ५३. वचोगुप्तित्वं वध सोऽशुभपदार्थाद्वोपनं ५४. कायगुप्तित्वं कायस्याऽशुभव्यापाराद्गोपनं ५५. मनःसमाधारणा मनसः ॥९७५॥ IPI शुभस्थाने स्थिरत्वेन स्थापनं ५६. वचःसमाधारणा वचनस्य शुभकार्ये स्थापनं ५.. कायसमाधारणा कायस्य शुभकायें स्थापनं ५८. ज्ञानसंपन्नता श्रुतज्ञानसहितत्वं ५९. दर्शनसंपन्नत्वं सम्यक्त्वसहितत्वं ६०. चारित्रसंपन्नत्वं यथाख्यातचारित्रयुक्तवं ६१. श्रोत्रंद्रियनिग्रहः ६२. चक्षुरिंद्रियनिग्रहः ६३. श्राणेंद्रियनिग्रहः ६४. जिवेंद्रियनिग्रहः ६५. स्पर्शेद्रियनिग्रहः ६६. क्रोधविजयः ६७. मानविजयः ६८. | मायाविजयः ६९, लोभविजयः ७०. प्रेय्य द्वेषमिथ्यादर्शनविजयः, प्रेय्यं प्रेमरागरूपं. द्वेषोऽप्रीतिरूपः, मिथ्यादर्शनं सांशयिकादि, तेषां विजयः, प्रेय्यं च द्वेषश्च मिथ्यादर्शनं च प्रेय्यदेषमिथ्यादर्शनानि, तेषां विजयः प्रेय्यवेषमिथ्यादर्शनविजयः ७१. शैलेशी चतुर्दशगुणस्थानस्थायित्वं ७२. अकर्मता कर्मणामभावः ७३. इस्येतेषां त्रिसप्ततिवचनानामर्थमुक्त्वा, अर्थतेषामेव प्रत्येकं फलमाह ॥ मूलम् ॥-संवेगेणं भंते किं जणयइ ? संवेगेणं अणुसरं धम्मतर्फ जणयइ, अणुसराए * ॥९७५॥ For Private And Personal Use Only Page #904 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९७६ ॥ www.kobatirth.org धम्मसद्धाए संवेगं हवमागच्छइ, अनंताणुबंधिकोहमाणमायालोभे खवेइ, नवं च कम्मं न बद्धइ, तप्पच्चईयं च गं मित्थत्तविसोहिं काऊण दंसणाराहए भवइ, दंसगविसोहिएगं विसुद्धाए अच्छेगइए तेणेव भवग्गहणेणं सिज्झइ, एगो पुण सोहिएणं विसुद्धाए तच्चं पुणभवग्गहणं नाइकमइ. ॥ १ ॥ व्याख्या - शिष्यः पृच्छति, हे भदंत ! हे पूज्य ! संवेगेन मोक्षाभिलाषेण कृत्वा जीवः किं जनयति ? किमुत्पादयति ? तदा गुरुराह - हे शिष्य ! संवेगेन कृत्वा जोवोऽनुतरां प्रधानां धर्मश्रद्धां धर्मरुचि जनयति, तथा प्रधानया धर्मस्य श्रद्धया संवेगं मोक्षाभिलाषं ' हव, इति शीघ्रमागच्छति प्राप्नोति. | ततो नरकानुबंधिनो नरकगतिदायिनोऽनंतानुबंधिक्रोधमानमायालोभांश्चतुरोऽपि कषायान् क्षपयति, नवं च कर्म न बध्नाति तत्प्रत्ययां स एवाऽनंतानुबंधिचतुः कषायक्षय एव प्रत्ययः कारणं यस्याः सा तत्प्रत्यया, तां तत्प्रत्ययामनंतानुबंधिकषाय क्षयादुत्पन्नां मिथ्यात्वविशुद्धिं सर्वथा मिथ्यात्वक्षतिं कृत्वा दर्शनाराधको भवति. क्षायकशुद्धसम्यक्त्वस्याराधको निरतिचारपालको भवति ततः सम्यक्त्वविशुद्धया विशुद्धयाऽतिनिर्मलयाऽस्त्येकः कश्चिद्भव्यो यः स तेनैव भवग्रहणेन, तेनैव जन्मोपा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir কএ सटोकं | ॥ ९७६ ॥ Page #905 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा. ॥९७७॥ OCASSACRECRCH 2 दानेन सिद्भयवि सिद्धि प्राप्नोति. एकः पुनः सम्यक्त्वस्य निर्मलया विशुद्धया तृतीयं पुनर्भवग्रहणं || सटाके | नातिकामति. इत्यनेन शुद्धक्षायकसम्यक्त्ववान् भवत्रयमध्ये मोक्षं बजत्येव. ॥१॥ ॥मूलम।-निवेएणं भंते जीवे किं जणयइ ? निवेएणं दिवमाणुस्सतेरिच्छिएस कामभोगेसु । निव्वेवं हवमागच्छइ, सबविसएसु विरजइ, सबविसएस बिरजमाणो आरंभपरिग्गहपरिच्चायं करेइ, आरंभपरिग्गहपरिचायं करेमाणे संसारमगं वोछिंदइ, सिद्धिमग्गपडिवन्ने भवइ ॥२॥ व्याख्या हे भगवन् ! पूज्य ! निदेन सामान्येन संसाराद्विरागभावेन जोवः किं जनयति ? गुरुराह-निदेन देवमनुष्यनियंगसंबंधिषु कामभोगेषु निर्वेदं विरागं,प्राप्नोति एते कामभोगा विरसाः, एतेषु कोऽनुरागः? | इति बुद्विः शीवायाति. वदा सर्वविषयेषु सर्वविषयेभ्यो विरक्तः स्यात् , सर्वविषयेभ्यो विरज्यमानः पुमानाभः कर्षणादिः, परिग्रहो धनधान्यादिषु मू रूपः, तयोः परित्याग करोति. आरंभपरिग्रहपरित्यामं कुर्वाणः संसारमार्ग मिथ्यात्वाऽबिस्त्यादिकं व्युच्छिन्नति, सिद्धिमार्ग प्रतिपनो भवति, शुद्ध ४॥९७७॥ क्षायक सस्पतरूपं मुक्तिमार्गप्रत्युन्मुखो भवति ॥ २ ॥ For Private And Personal Use Only Page #906 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटाक ॥९७८ ॥ ॥ मूलम् ॥-धम्मसद्धाएणं भंते जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरज्जइ, आगारधम्मं च णं चयइ, अणगारेणं जीवे सारीरमाणसाणं दुक्खागं छेयणभेयणसंजोगादीणं वोच्छेदं करेइ, अवाबाहं च णं सुहं निवत्तेइ ॥ ३॥ व्याख्या-हे स्वामिन् ! हे पूज्य ! धर्मश्रद्धया धर्मविषये रुच्या जोवः किं जनयति ? गुरुराह-हे शिष्य ! धर्मश्रद्धया सातासुखेषु साता-1 वेदनीयकर्मजनितसुखेषु विषयसुखेषु रज्यमानः पूर्व रागं कुर्वाणो विरज्यते विरक्तो भवति. तदाहा| गारधर्म गृहस्थधर्म त्यजति, ततश्चानगारः साधुः सन् जीवः शारोरमानसानां दुःखानां व्याधीनां छेदनभेदन संयोगवियोगादीनां कष्टानां व्युच्छेदं करोति, तन्निबंधनकोच्छेदं करोति. ततश्चाऽव्याबाधसुखं मोक्षसुखं निवर्तयति. मोक्षसुखं निष्पादयतीत्यर्थः ॥ ३॥धर्मश्रद्धानंतरं गुर्वादोनां शुश्रषको भवति, अतस्तत्फलं प्रष्टुकामः शिष्य आह मूलम् ॥-गुरुसाहम्मियसुस्सुसणयागं भंते जीवे किंजण यइ ? गुरु साहम्मियसुस्लुप्तणयाएग विणयपडिवतिं जगयड, विजयपडिवनयेणं जोवे अगवासायणसोले नेरइ पतिरिरूव जोगियमाणुस्तदेव 5ॐॐॐॐ ॥९७८॥ For Private And Personal Use Only Page #907 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥९७९॥ कुपइयो निरंभाइ,चन्नसंजलगभसिबहुमाणयाए मणुस्सदेवसुग्गइओ निबंधइ, सिद्धिसुगइंच विसोहेइ, पसत्वाई च विणय मूलाइं सबकजाई सोहेइ, अन्ने य बहवे जीवे विणयत्ता भवइ.॥४॥व्याख्या हे भगवन् ! गुरूणामाचार्याणां साधर्मिकाणामेकधर्मवतां शुश्रूषया सेवया जोवः किं जनयति? तदा मुरुराह-गुरुसाधर्मिकशुभ्रषया विमयप्रतिपत्तिं विनयधर्मस्याराधनां विनयांगोकारत्वं जनयति. विनयं प्रतिपन्नः प्रतिपन्नविनयोंगीकृतविनयो जीवोऽनत्याशातनशोलः सन्नाचार्यादोनामभक्तिनिंदाहोलाऽवर्णचादाद्याशातनानिवारकः सन् नरकतिर्यग्योनि, तथा मनुष्यदेवयोः कुगतिं च रुणद्धि निषेधयति. आचार्याणाम.त्याशातनानिवारको नरो मरकयोनो नोत्पद्यते, तिर्यग्योनौ च नोत्पद्यते, मनुष्येषु कुयोनौ म्लेच्छादौ, देवेषु कुयोनौ किल्विषादी नोत्पद्यते. ___ तथा पुनर्वर्णसंज्वलनभक्तिबहुमानतया मानवेषूच्चैःकुलेषु सर्वसुखभाग् मनुष्यः स्यात्. वर्णः इलाघा, तेन वगैन संज्वलनं गुणप्रकटोकरणं वर्णसंज्वलनं, भक्तिरभ्युत्थानादिका, बहमानोऽभ्यंतरप्रीतिविशेषः, वर्णश्च संज्वलनं च भक्तिश्च बहुमानश्च वर्णसंज्वलनभक्तिबहमानाः, तेषां भावो वर्ण ANA SARA ॥९७९॥ For Private And Personal Use Only Page #908 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटाक ॥९८०॥ | संज्वलनभक्तिबहमानता, तया वर्णसंज्वलनभक्तिबहुमानतया पुमान् भवेत्. यस्य गुणश्लाघाभक्तिप्रीतयः सर्वेः क्रियते, ताहगुत्तमकुलप्रसूतो नरः स्यादित्यर्थः. देवोऽपि च महर्द्धिकः स्यात्. च पुनः स सिद्धिसद्गतिं च मोक्षरूपां समीचीनां गतिं विशेषेण शोधयति, प्रशस्तानि च विनयमूलानि श्रुत४ज्ञानादीनि सर्वाणि धर्मकार्याणि शोधयति. स च स्वयं विनयमूलसर्वकार्यविशोधकः सन्नन्यानपि बहन् जोवान् विनेता विनयं ग्राहयिताभवति.॥४॥गुरुशुश्रूषां कुर्वाणस्याऽतीचारसंभवेऽतीचारालोचना| द्यत्फलं भवति, तत्प्रश्नपूर्वमाह ॥मूलम् ।।-आलोयणाएणं भंते जीवे किं जणयइ ? आलोयणाएगं मायानियाणमित्थादरिसणसल्लाणं मोखमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च जणयइ, उज्जुभावपडिवन्नेवि यणं जोवे अमाई इथिवेयं नपुंसगवेयं ण बंधइ, पुवबद्धं च निजरेइ.॥५॥ व्याख्या हे भगवन् ! हे भदंत ! हे पूज्य! आलोचनया गुर्वग्रे आत्मनो दोषप्रकाशनेन किं जनयति! तदा गुरुराहआलोचनया कृत्वा जोवो मायानिदानमिथ्यादर्शनशल्यानामुद्धरणं करोति. तत्र माया कापटयं, निदानं SHISHERSSES For Private And Personal Use Only Page #909 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥९८१॥ तपसो विक्रयः, ममास्य तपसः फलं स्यात्तर्हि राज्येंद्रादिपदभागहं स्यामिति निदानं. मिथ्यादर्शनं सांशयिकादिविपरीतमतिरूपं, माया च निदानं च मिथ्यादर्शनं च मायानिदानमिथ्यादर्शनानि, तान्येव शल्यानि मायानिदानमिथ्यादर्शनशल्यानि, तेषामुद्धरणं दूरीकरणं करोतीत्यर्थः कीदृशानां मायानिदानमिथ्यादर्शनशल्यानां ? मोक्षमार्गे विनानां विघ्नकारकाणां, पुनः कोदृशानां ? अनंतसंसारवर्धनानां. पुनः ऋजुभावं सरलत्वं जनयति, ऋजुमा प्रतिपन्नोऽपि निश्चयेन, णं वाक्यालंकारे, जीवो मायी मायारहितः सन् स्त्रीवेदं नपुंसकवेदं न बनाति. स्त्रीवेदनपुंसकवेदं चेत्पूर्व बद्धं स्यात्तर्हि निर्जरयति. ॥५॥ आलोचना हि दुःकृतनिंदाकारकस्यैव सफला स्यात् , अतस्तत्फलं प्रश्नपूर्वमाह ॥मूलम् ॥-निंदणयाएणं भंते जीवे किं जणयइ ? निंदणयाएणं पच्छाणुतावं जणयइ, पच्छाणुतावेणं विरज्जमाणे करणगुणसेढिं पडिवजाइ, करणगुणसेढिं पडिवन्ने य अणगारे मोहणियं कम्म उग्घाएइ. ॥६॥ व्याख्या-हे भदंत ! निंदनया जीवः किं जनयति ? गुरुराह हे शिष्य ! आत्मनः पापस्यनिंदनेन पश्चात्तापं जनयति, हा! मया दुष्कृतं कृतं, इत्यादिबुद्धिमुत्पादयति, पश्चात्तापेन विर ४॥९८१॥ For Private And Personal Use Only Page #910 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥९८२॥ TAKAAKASHAKAKAAKA ज्यमानो वैराग्यं प्राप्नुवन् सन् करणगुणश्रेणिं, अपूर्वकरणेन पूर्व कदाप्यप्राप्तेन विशदमनःपरिणामविशेषेण गुणश्रेणिं क्षपकश्रेणिं प्रतिपद्यतेंगीकुरुते. करणगुणश्रेणिं प्रतिपन्नः प्रतिपन्नापूर्वगुणश्रेणिः सन्ननगारः साधुमोहनीय कर्म दर्शनमोहनीयादिकं कमोद्घातयतेऽतिशयेन क्षपयति.॥६॥ कश्चित्वदोपान्निंदन्नपि पापभीरुतया गर्हामपि कुर्यात् , अतस्तत्फलं प्रश्नपूर्वमाह| ॥मूलम् ॥-गरहणाए भंते जीवे किं जणयइ ? गरहणाएणं अपुरस्कार जणयइ, अपुरक्वार-3 | गएणं जीवे अप्पसत्थेहिंतो जोगेहिंतो निवत्तेइ, पसत्थे य पवत्तेइ, पसत्थभोगपडिवन्ने य णं अणगारे अणंतघाइपज्जुवे खवेइ. ॥ ७ ॥ व्याख्या-शिष्यः पृच्छति, हे स्वामिन् ! गर्हणेन परसमक्षमात्मनो दोषोद्भावनेन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य! जीवो गर्हणेनाऽपुरस्कारं जनयति, आत्मनि गुरुस्वारोपणं पुरस्कारः,न पुरस्कारोऽपुरस्कारस्तमपुरस्कारमात्मनोऽवहोलां जनयति. यदा हि स्वस्य गर्हणां करोति, स्वस्य धिक्कियां करोति, तदाऽवहीलावान् भवति. अपुरस्कारगतो जीवोऽप्रशस्तेभ्यः कर्मवंधहेतुभ्यो योगेभ्यो निवर्तते, अप्रशस्तकर्मबंधहेतुयोगान्नांगीकुरुते, प्रशस्तयोगांस्तु प्रतिपद्यते. प्रशस्त M॥९८२॥ For Private And Personal Use Only Page #911 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kalassagarsuri Gyarmandie % उत्तरा. सटीक ॥९८३॥ %% योगप्रतिपन्नश्च, प्राकृतत्वात्प्रतिपन्नप्रशस्तयोगोंगीकृतसम्यग्योगोऽनगारोऽनंतघातिनःपर्यायान् क्षपयति. अनंतविषयतयाऽनंते ज्ञानदर्शने हंतुं विनाशयितुं शीलं येषां तेऽनंतघातिनः, तान् पर्यायान् ज्ञानावरणादिकर्मणां पर्यवान् परिणतिविशेषान्क्षपयति.॥७॥ आलोचनादीनि सामायिकवत एव भवंतीत्यतस्तत्प्रश्नोत्तरपूर्व फलमाह ॥ मूलम् ॥-सामाइएणं भंते जीवे किं जणयइ ? सामाइएणं सावजजोगविरई कुणइ.॥८॥ व्याख्या हे भदंत ! सामायिकेन समतारूपेण जीवः किं जनयति ? गुरुराह-हे शिष्य ! सामायिकेन सावद्ययोगविरतिं जनयति, कर्मबंधकारणेभ्यः सपापमनोवाकाययोगेभ्यो विरतिं पश्चान्निवर्तनं जनयति. ॥८॥ अथ सामायिकवांश्चतुर्विंशतिजिनस्तुतिं विधते तत्कारकस्य फलं प्रश्नपूर्वमाह ॥ मूलम् ॥-चउवीसत्थएणं भंते किं जणयइ ? चउवीसत्थएणं दसणविसोहिं जणयइ.॥९॥ व्याख्या हे भदंत ! हे स्वामिन् ! चतुर्विंशतिस्तवेन ' लोगस्सुजोयगरे' इत्यादिपठनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! चतुर्विंशतिस्तवेन दर्शनविशुद्धिं जनयति, सम्यक्त्वनैर्मल्यं करोति.॥९॥ %%*55 5 575% ॥९८३॥ For Private And Personal Use Only Page #912 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥ मूलम् ॥-वंदणएणं भंते जीवे किं जणयइ ? वंदणएगं नोयागोयं कम्म खवेइ, उच्चागोयं कम्मं निबंधइ, सोहग्गं च अप्पडिहयं आणाफलं निवत्तेइ, दाहीणभावं च जणयइ.॥१०॥ व्याख्या-हे ॥९८४॥ भदंत हे पूज्य ! वंदनकेन गुरूणां द्वादशावतविधिवंदनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! | श्रीगुरूणां वंदनकेन नीचेोत्रं कर्म क्षपयति, गुरूणां वंदनकारी नीचेगोत्रे नावतरतीत्यर्थः, पूर्वबद्धं च क्षपयति. उच्चैगोत्रकर्म बनाति, उच्चैगोत्रेऽवतरतीत्यर्थः, पुनरुच्चैोऽवतीर्णः सन् सौभाग्यं सर्वलोकेषु वल्लभत्वं, पुनरप्रतिहतं केनापि निवारयितुमशक्यमाज्ञाफलमाज्ञातारं प्रभुत्वं निवर्तयत्युत्पादयति. च पुनर्दाक्षिण्यभावं सर्वलोकानामनुकूलत्वं जनयति. ॥१०॥ एतद्गुणोपयुक्तेन साधुना आदी श्वरमहावीरयोस्तीर्थे प्रवर्तमानेनावश्यं प्रतिक्रमणं कार्य, अतस्तत्फलं प्रश्नपूर्वमाह ॥मूलम् ॥–पडिक्कमणेणं भंते जीवे किं जणयइ ? पडिक्कमणेणं वयछिदाइ पेहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते, असु पवयणमायासु उवउत्तो, अपहृते सुप्पणिहिए विहरइ. IP॥ ११॥ व्याख्या-हे भदंत ! प्रतिक्रमणेन जीवः किं जनयति ? गुरुराह-हे शिष्य । प्रतिक्रमणे SKRICACACASSAMMANAS * 555555 सा॥९८४॥ For Private And Personal Use Only Page #913 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ACANCHKARAN नाऽपराधेभ्यः पश्चान्निवर्तनेन व्रतच्छिद्राणि पिदधाति, ब्रतानां प्राणातिपातविरमणादीनां छिद्राण्य| तोचारान् स्थगयति रुणद्धि, पिहितव्रतच्छिद्रः सन् पुनर्जीवो निरुद्धाश्रवो भवति, निरुद्धाश्रवश्च पुनरशबलचारित्रो निर्मलचारित्रोऽष्टसु प्रवचनमातृषूपयुक्तः सन् समितिगुप्तिषु सावधानः सन्नपृथक्त्वः संयमयोगेभ्योऽभिन्नः सन् सुप्रणिहितो विहरति, सुप्रणिहितान्यसन्मार्गान्निषेध्य सन्मामें व्यवस्थापितानींद्रियाणि येन स सुप्रणिहितेंद्रियः सन्मार्गप्रस्थापितेंद्रियः साधुः स्वमार्गे विहरतीत्यर्थः ॥११॥ ४ अत्रातीचारविशुद्धयर्थं कायोत्सर्ग करोति, अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥-काउसग्गेणं भंते जीवे किं जणयइ ? काउसग्गेणं तीयपडुप्पन्नं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्तेणं जीवे निव्वुइयहियओ ओहरियभरुवभारवहो पसत्थझाणोवगए सुहेणं विहरइ. ॥ १२ ॥ व्याख्या-हे भदंत ! कायोत्सर्गेऽतीचारविशुद्ध्यर्थं कायस्य व्युत्सर्जनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! कायोत्सर्गेणातीतं चिरकालसंभृतं, प्रत्युत्पन्नमासन्नकाले वर्तमानं प्रायश्चित्तमुपचारात्प्रायश्चित्तार्हमतीचारं विशोधयत्यपनयति. विशुद्धप्रायश्चित्तश्च जीवो निवृतं खस्थी BHASHASABHA ॥९८५॥ For Private And Personal Use Only Page #914 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ९८६ ॥ www.kobatirth.org कृतं 'हृदयं यस्य स निर्वृतहृदयः प्रशस्तसद्भावनायामुपगतः सुखंसुखेन विहरति, सुखानां परंपरया विचरति. क इव ? अपहृतभारो भारवह इव, यथोत्तारितभारभरी भारवाहकः सुखंसुखेन विहरति, तथा कायोत्सर्गेण प्रायश्चित्तविशुद्धिं विधाय स्वस्थीकृतहृदयो जीवः सुखेन विचरतीति भावः ॥ १२ ॥ एवमपि शुद्धयमानेन प्रत्याख्यानं कार्यं, अतस्तत्फलं प्रश्नपूर्वकमाह - ॥ मूलम् ॥ पच्चक्खाणं भंते जीवे किं जणयइ ? पच्चक्खाणेणं आसवदाराई निरंभइ, पच्चक्खाणेणं इच्छानि रोहं जणयइ, इच्छानिरोहगएणं जीवे सवदध्वसु सुविणीयत ऐह सोयलभूए विहरइ. ॥ १३ ॥ व्याख्या—हे भदंत ! प्रत्याख्यानेन मूलगुणोत्तरगुणरूपप्रत्याख्यानेन रूपेण जीवः किं जनयति ? गुरुराह - हे शिष्य ! प्रत्याख्यानेनानवद्वाराणि निरुणद्धि, अतिशयेनावृणोति. अत्र प्रत्यंतरे कुत्रचिदयं प्रश्नोऽस्ति - हे स्वामिन्! प्रत्याख्यानेन जीवः किं जनयति ? अत्रोत्तरं हे शिष्य ! प्रत्याख्यानेनेच्छानिरोधमाहारादिवांछाया निरोधं जनयति. इच्छानिरोधं प्राप्तो जीवः सर्वद्रव्येषु सुविनीततृष्णो भवति, सुतरामतिशयेन विनीता स्फेटिता तृष्णा येन स सुविनीततृष्यः, अत्यंतदूरीकृततृष्णः सन् शीतलीभृतो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं | ॥ ९८६॥ Page #915 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकं उत्तरा ॥९८७॥ SAEXERCASEX * विहरति, बाह्याभ्यंतरसंतापरहितो विचरति. ॥ १३ ॥ प्रत्याख्यानानंतरं चैत्यवंदना कार्या, अतस्तत्फलं अनध्यमाहप्रश्नपूर्वमाह| ॥मूलम् ॥-थवथइमंगलेणं भंते जीवे किं जणयह? थवथइमंगलेणं नाणदसणचरित्तबोहिलाभ जणयइ, नाणदंसणचरिसबोहिलाभसंपन्ने य जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराहेइ. ॥ १४ ॥ व्याख्या हे भदंत ! स्तवः शक्रस्तवरूपः, स्तुतियोवीभूयकथनरूपा, अथवैकादिसप्तश्लोकांता यावदष्टोत्तरशतश्लोका वाच्याः, स्तुतिश्च स्तवश्च स्तुतिस्तवौ, तावेव मंगलं भावमंगलरूपं स्तुतिस्तवरूपं मंगलं, तेन स्तुतिस्तवमंगलेन जीवः किं जनयति ? स्तवस्तुतिमंगलेनेति | पाठस्तु आर्षस्वात्. गुरुः प्रश्नोत्तरमाह-हे शिष्य ! स्तुतिस्तवमंगलेन जीवो ज्ञानदर्शनचारित्रबोधिलाभ जनयति. तत्र ज्ञानं मतिश्रुतादि, दर्शनं क्षायिकसम्यक्त्वं, चारित्रं विरतिरूपं, तद्रुप एव बोधिलाभो जैनधर्मप्रातिनिदर्शनचारित्रबोधिलाभस्तं जनयति. ज्ञानदर्शनचारित्रबोधिलाभसंपन्नश्च जीव आराधनां ज्ञानादीनामासेवनामाराधयति साधयति. कीदृशीमाराधनां? कल्पविमानोत्पतिकां, कल्पाश्च RAHORING श॥९८७॥ For Private And Personal Use Only Page #916 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९८८ ॥ www.kobatirth.org विमानानि च तेषूत्पत्तिर्यस्याः सा कल्पविमानोत्पतिका, तां पुनः कीदृशीमाराधनां ? अंतक्रियां, अंतस्तु संसारस्य कर्मणां वाऽवसानस्य क्रियांतक्रिया, तां, एवंभूतां ज्ञानाद्याराधनां साधयति. कल्पाः सौधर्मादयो देवलोकाः, विमानानि नवग्रैवेयकपंचानुत्तरविमानानि ज्ञानाद्याराधनया कश्चिद्भरतादिवद्दीर्घकालेन मुक्तिं प्राप्नोति, कश्चिद्गजसुकुमालवत्स्वल्पकालेनैव मुक्तिं प्राप्नोतीति भावः ॥ १४ ॥ अर्हच्चैत्यः वंदनानंतरं स्वाध्यायो विधेयः, स च कालं दृष्ट्वैव विधीयते, अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥ - कालपडिलेहणयाएणं भंते जीवे किं जणयइ ? कालपडिलेहणयाएणं नाणावर - णिजं कम्मं खवे ॥ १५ ॥ व्याख्या - हे भदंत ! कालप्रतिलेखनया, कालस्य प्रादोषिकप्राभातिकादिकस्य प्रतिलेखना प्रत्युप्रेक्षणा, सिद्धांतोक्तविधिना सत्यप्ररूपणाग्रहणप्रतिजागरणा सावधानत्वं कालप्रतिलेखना, तथा जीवः किं जनयति ? गुरुराह - हे शिष्य ! कालप्रतिलेखनया जीवो ज्ञानावरणीयं कर्म क्षपयति. ॥ १५ ॥ कदाचिदकालपाठे प्रायश्चित्तं कर्तव्यं, तदा प्रायश्चित्तकरणे यत्फलं तदपि प्रश्नपूर्वमाह॥ मूलम् ॥ - पायच्छित्तकरणेणं भंते जीवे किं जणयइ ? पायछित्तकरणेणं पावकम्म विसोहिं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं | ॥ ९८८ ॥ Page #917 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९८९ ॥ www.kobatirth.org जणयइ, निरइयारे आविभवइ, सम्मं च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं च आयारफलं च आराहेइ ॥ १६ ॥ व्याख्या - हे भदंत ! प्रायश्चित्तकरणेन पापशुद्धिकरणेनालोचनादिकेन जीवः किं जनयति ? गुरुर्वदति, हे शिष्य ! प्रायश्चित्तकरणेन पापकर्मविशोधिं जनयति, ततश्च निरतीचारोऽतीचाररहितो भवति सम्यक् प्रायश्चित्तं प्रतिपद्यमानः सन् मार्गं सम्यक्त्वं च पुनमार्गफलं, मार्गस्य सम्यक्त्वस्य फलं ज्ञानं, तद्विशोधयति, च पुनराचारमाराधयति, आचारशब्देन चारित्रमाराधयति. पुनराचारस्य चारित्रस्य फलं मोक्षमाराधयति साधयति ॥ १६ ॥ प्रायश्चित्तं यदा करोति, तदा क्षामणामपि करोत्येव, अतस्तत्फलं प्रश्नपूर्वमाह ॥ मुलम् ॥ - खमावणयाएणं भंते जीवे किं जणयइ ? खमावणयाएणं पल्हायणभावं जणयइ, एल्हायणभावगए सङ्घपाणभृयजीवसत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुवगएयाविं जीवे भावविसोहिं काऊण निज्झए भवइ ॥ १७ ॥ व्याख्या - हे भदंत ! क्षामणया, दुःकृतानंतरं क्षेतव्यमिदं ममेत्यादिरूपया जीवः किं जनयति ? गुरुराह - हे शिष्य ! क्षामणया गुरोरग्रे स्वकृतनिंदया प्रह्लादनभावं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ९८९ ॥ Page #918 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥९९०॥ 34+39 *SHRISHAKHS* चित्तप्रसत्तिरूपं जनयति, प्रह्लादनभावमुपगतो जीवः सर्वप्राणभूतजीवसत्वेषु, प्राणाश्च भूताश्च जीवाश्च सत्वाश्च प्राणभृतजीवसत्वाः, सर्वे च ते प्राणभूतजीवसत्वाश्च सर्वप्राणभूतजीवसत्वाः, तेषु मैत्रीभावमुत्पादयति. मैत्रीभावं गतस्तु जीवो भावविशोधिं कृत्वा रागद्वेषनिवारणं विधायेहलोकादिसप्तभयानि निवार्य निर्भयो भवति.॥१७॥क्षामणाकारिणा साधुना स्वाध्यायः कर्तव्यः, अतस्तत्फलं प्रश्नपूर्वकमाह मूलम् ॥-सज्झाएणं भंते जीवे किं जणयइ ? सज्झाएणं नाणावरणिजं कम्मं खवेइ. ॥१८॥ व्याख्या-हे भदंत ! स्वाध्यायेन पंचप्रकारेण जीवः किं जनयति ? गुरुराह-हे शिष्य ! स्वाध्यायेन ज्ञाना| वरणीयं कर्म क्षपयति. ॥१८॥ तत्र पंचविधस्य स्वाध्यायस्य पृथक्फलं प्रश्नपूर्वकमाह ॥मूलम् ॥-वायणयाएणं भंते जीवे किं जणयइ ? वायणयाएणं निजराणं जणयइ, सुयस्स अणासायणाए वइ, सुयस्स अणासायणाए वहमाणे तित्थधम्म अवलंबइ, तित्थधम्मं अवलंबमाणे महानिजरे महापजवयाणे भवइ.॥१९॥ व्याख्या-हे. पूज्य ! वाचनया, वाचयतीति वाचना पाठना, तया जीवः किं जनयति ? गुरुराह-हे शिष्य ! वाचनया सिद्धांतवाचनेन निर्जरां कर्मशाटनं जनयति. +4+ 344 ॥९९०॥ ч . For Private And Personal Use Only Page #919 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९९१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा पुनः श्रुतस्याऽनाशातनायां प्रवर्तते, तत्र च प्रवर्तमानो जीवस्तीर्थो गणधरस्तस्य धर्म आचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तमालंबते. ततस्तीर्थधर्ममवलंबमानस्तीर्थधर्ममाश्रयन् महानिर्जरो भवति, | महानिर्जरा यस्य स महानिर्जरो महाकर्मविध्वंसको भवति. पुनमेहापर्यवसानो महत्प्रशस्यं मुक्त्यवाप्त्या पर्यवसानमंतः कर्मणो भवस्य वा यस्य स महापर्यवसानश्च भवति, मुक्तिभाग्भवतीति हार्द ॥ १९ ॥ | अथ गृहीतवाचनेन पुनः संशयादो पुनः पृच्छनं प्रतिपृच्छना, अतस्तत्फलं प्रश्नपूर्वकमाह - ॥ मूलम् ॥ - पहिपुच्छणयाएणं भंते जीवे किं जणयइ ? पडिपुच्छणयाएणं सुतत्थतदुभयाई विसोहेइ, कंखामोहणिज्जं कम्मं वुच्छिदइ ॥ २० ॥ व्याख्या - हे स्वामिन् ! प्रतिपृच्छनया पूर्वाधीतस्य सूत्रादेः पुनःपृच्छनेन जीवः किं जनयति ? गुरुराह - हे शिष्य ! प्रतिपृच्छनया सूत्रार्थतदुभयानि विशोधयति, सूत्रार्थयोः संशयं निवार्य निर्मलत्वं विधत्ते, तथा कांक्षामोहनीयं कर्म व्युच्छिनत्ति, कांक्षाशब्देन संदेहः, कांक्षया संदेहेन मोहनं कांक्षामोहनं, तत्र भवं कांक्षामोहनीयं एतत्कर्म विशेपेणापनयति इदमित्थं तत्वं, अथवेदमित्थं नास्ति, वेदं ममाध्ययनाय योग्यमयोग्यं वेत्यादिघठना For Private And Personal Use Only सटीकं ॥ ९९१ ॥ Page #920 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा | सटोकं ॥९९२॥ कांक्षा वांछा, तद्वपमेव मोहनीयं कर्माऽनभिग्रहिकमिथ्यात्वरूपं, तद्विनाशयति.॥२०॥ अधीत्य पुनः संदेहमपि प्रतिपृच्छनेन निराकृत्य यदि परावर्तनं गुणनं न क्रियते, तदा सुष्टधीतमपि शास्त्रं विस्मरति, अतः परावर्तनेन यत्फलं स्यात्तदपि प्रश्नपूर्वमाह ॥मूलम् ॥-परियट्टणयाएणं भंते जीवे किं जणयइ? परिययाएणं वंजणाइ जणयइ, वंजण| लद्धिं च उप्पाएइ, ॥ २१ ॥ व्याख्या-हे पूज्य ! हे स्वामिन् ! परिवर्तनया शास्त्रस्य गुणनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! परिवर्तनया जीवो व्यंज्यतेऽर्थ एभिरिति व्यंजनान्यक्षराणि जनयति, विस्मृतान्यक्षराण्यानयति. तथाविधकर्मक्षयोपशमाद्यंजनलब्धिं व्यंजनसमुदायरूपां पदलब्धिं पदानुसारिणी लब्धिं जनयति. ॥ २१॥ सूत्रवदर्थस्यापि विस्मरणसंभवात्सूत्रार्थयोश्चिंतनं विधेयं, अतस्तस्फलमपि प्रश्नपूर्वमाह मूलम् ॥-अणुप्पेहाएणं भंते जीवे किं जणयइ? अणुप्पेहाएणं आउयवज्जाओ सत्तकम्मपयडीओ धणियबंधणबद्धाओ सिथिलबंधणबद्धाओ पकरेइ, दीहकालठियाओ हस्सकालठियाओ ॥९९२॥ For Private And Personal Use Only Page #921 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir उत्तरा ॥९९३॥ | पकरेइ, तिवाणुभावाओ मंदाणुभावा पकरेइ, बहुपएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउस च णं है सटोकं कम्मं सिय बंधइ सिय नो बंधइ, असायावेयणिजं च णं कम्मं नो भुजो भुजो उवचिणइ, अणाइयं |च णं अगवयग्गं दोहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीईवयइ. ॥२१॥ व्याख्या-हे भदंत! हे स्वाभिन्! अनुप्रेक्षया सूत्रार्थचिंतनिकया जीवः किं जनयति ? गुरुराह-हे शिष्य ! अनुप्रेक्षया कृत्वा जीवः सप्तकर्मप्रकृतीझनावरणदर्शनावरणवेदनीयमोहनीयनामगोत्रांतरायरूपाणां सप्तानां कर्मणां प्रकृ| तय एकशतचतुःपंचाशत्प्रमाणाः सप्तकर्मप्रकृतयस्ताः सप्तकर्मप्रकृतीः, धणियबंधणबद्धा गाढबंधनबद्धा निकाचिता बद्धाः शिथिलबंधनबद्धाः प्रकरोति. यतो ह्यनुप्रेक्षा स्वाध्यायविशेषः, सा तु मनसस्तत्रैव नियोजनाद्भवति, स चानुप्रेक्षास्वाध्यायो ह्यभ्यंतरं तपः, तपस्तु निकाचितकर्माणि शिथिलीकर्तुं समर्थ भवत्येव. कथंभूताः सप्तकर्मप्रकृतीः? आयुर्वर्जाः, प्रकृष्टभावहेतुत्वेनायुर्वर्जयंतीत्यायुर्वर्जाः, पुनहें शिष्य ! अनुप्रेक्षया कृत्वा जीवस्ता एव कर्मप्रकृतीर्दीर्घकालस्थितिकाः शुभाध्यवसाययोगात् स्थितिखंडानामपहारेण हखकालस्थितिकाः प्रकरोति, प्रचरकालभोग्यानि कर्माणि स्वल्पकालभोग्यानि करोतीत्यर्थः. बा॥९९३॥ 2018BES For Private And Personal Use Only Page #922 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥९९४॥ पुनस्तीबानुभावाः कर्मप्रकृतीमंदानुभावाः प्रकरोति. तीव्र उत्कटोऽनुभावो रसो यासां तास्तीत्रानुभावाः, ईदृशीः कर्मप्रकृतीमंदो निर्बलोऽनुभावो यासां ता मंदानुभावास्तादृशीः प्रकर्षेण विदधाति. पुनर्बहुप्रदेशाग्रा अल्पप्रदेशाग्राः प्रकरोति, बहुप्रदेशाग्रं कर्मपुद्गलदलिकप्रमाणं यासां ता बहुप्रदेशाग्राः एता|| दृशीः कर्मप्रकृतीरल्पप्रदेशाग्राः प्रकरोति. इत्यनेनानुप्रेक्षयाऽशुभश्चतुर्विधोऽपि बंधः, प्रकृतिबंधः, स्थिति | बंधः, अनुभागबंधः, प्रदेशबंधश्च, शुभत्वेन परिणमतीत्यर्थः. अत्र चायुर्वजमित्युक्तं तत्त्वेकस्मिन् भवे सकृदेवांतर्मुहूर्तकाले एवायु वो बन्नाति, च पुनरायुःकर्मापि स्याहभाति, स्यान्न बध्नाति, संसारमध्ये तिष्टति चेत्तीशुभमायुर्न बनाति, शुभं चायुर्बध्नाति, जीवेन तृतीयभागादिशेषायुष्केणायुःकर्म बध्यते अन्यथा न बध्यते, तेनायुःकर्मबंधे निश्चयो नोक्तः, इत्यनेन मुक्तिं व्रजति तदायुन बनातीत्युक्तं. पुन रनुप्रेक्षया कृत्वा जीवोऽसातावेदनीयं कर्म शारीरादिदुःखहेतु च कर्म, चशब्दादन्याश्चाऽशुभप्रकृतीन भूयोभृय उपचिनोति. अत्र भूयोभ्यग्रहणेनैवं ज्ञेयं, कश्चिद्यतिः प्रमादस्थानके प्रमादं व्रजेत्तदा बना त्यपीति हाद. पुनरनुप्रेक्षया कृत्वा जीवश्चातुरंतं संसारकांतारं क्षिप्रमेव वीईवयइ' इति व्यतिव्रजति HERS For Private And Personal Use Only Page #923 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक 44945444SALUCk चत्वारश्चतुर्गतिलक्षणा अंता अवयवा यस्य तच्चातुरंतं, तदेव संसारकांतारं संसारारण्यं, तच्छीघ्रमुल्लंघयति. कोदृशं संसारारण्यं ? अनादिकमादेरभावादादिरहितं. पुनः कीदृशं संसारकांतारं? अनवदग्रं अनवद नागच्छदग्रं परिमाणं यस्य तदनवदग्रमनंतमित्यर्थः. प्रवाहापेक्षयाऽनाद्यनंतं. पुनः कीदृशं? दीर्घाध्वं दीर्घकालं. 'दोहमऊ' इत्यत्र मकारोऽलाक्षणिकः प्राकृतत्वात्. ॥ २२ ॥ एवमभ्यस्तशास्त्रेण | धर्मकथा कर्तव्या. ततो धर्मकथाकर्तुः किं फलं स्यात् ? अतस्तत्फलमपि प्रश्नपूर्वमाह ॥मूलम् ॥-धम्मकहाएणं भंते जीवे किं जणयइ ? धम्मकहाएणं पवयणं पभावेइ, पवयणप्पभावएणं जीवे आगमेसिस्स भद्दत्ताए कम्मं निबंधइ. ॥३३॥ व्याख्या-हे स्वामिन् ! धर्मकथया जीवः किं जनयति? गुरुराह-हे शिष्य ! धर्मकथया धर्मव्याख्यानेन जीवः प्रवचनं श्रीसिद्धांतं भगवद्वचनं प्रभावयति प्रकाशयति. प्रवचनप्रभावकः सिद्धांतोदीपको जीव आगमिष्यद्भद्रतयोपलक्षितंकर्म निबध्नाति, आगामिनि काले भद्रत्वेनोपलक्षितमर्थाच्छभं कर्म समुपार्जयतीति भावः ॥ २३ ॥ पंच| विधस्वाध्यायरतेन श्रुतमाराधितं स्यादतस्तस्य फलं प्रश्नपूर्वकमाह ॥९९५॥ 65 For Private And Personal Use Only Page #924 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersuri Gyanmandie उत्तरा सटीक ॥९९६॥ 1 ॥मूलम् ॥-सुयस्स आराहणयाएणं भंते जीवे किं जणयइ ? सुयस्स आराहणयाए अन्नाणं || खवेइ, न य संकिलिस्सइ. ॥ २४ ॥ व्याख्या-हे भदंत! श्रुतस्याराधनया जीवः किं जनयति ? | 2 गुरुराह-हे शिष्य! श्रुतस्याराधनया सम्यगासेवनयाऽज्ञानं क्षपयति, विशिष्टतत्वावबोधस्याऽवाप्तेः. च पुनर्न संक्लिश्यते, रागद्वेषजनितं क्लेशं न भजतीति भावः. ॥ २४ ॥ श्रुताराधना चैकाग्रमनःसंनिवेशनावत एव स्यादतस्तत्फलं प्रश्नपूर्वमाह ॥ मूलम् ॥-एगग्गमणसंनिवेसणयाएणं भंते जीवे किं जणयइ ? एगग्गमणसंनिवेसणयाएणं || चित्तनिरोहं जणयइ. ॥२५॥ व्याख्या-हे भदंत ! हे स्वामिन् ! एकमयं प्रस्तावाच्छभमालंबनमस्येत्येकाग्रं, एकाग्रं च तन्मनश्चैकाग्रमनस्तस्य संनिवेशना स्थापना, तयैकाग्रमनःसंनिवेशनया शुभाचलंबनेन चित्तस्य स्थिरीकरणेन जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! एकाग्रमनःसनिवेशनया चित्तनिरोधं जनयति, चित्तस्येतस्तत उन्मार्गप्रस्थितस्य निरोधो नियंत्रण चित्तनिरोधस्तं करोतीति भावः॥२५॥ एवंविधस्य साधोः संयमादेरिष्टफलस्य प्राप्तिरिति नियमात्तत्फलं प्रश्नपूर्वमाह For Private And Personal Use Only Page #925 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक FORNARAKHPOARAN ॥ मूलम् ॥-संजमेणं भंते जीवे किं जणयइ ? संजमेणं अणण्हयत्तं जणयइ. ॥ २६ ॥ व्याख्या-हे भगवन् ! संयमेन जीवः किं जनयति ? गुरुराह-संयमेन अनंहस्कत्वं, न विद्यतेंहः पापं यस्मिंस्तदनंहस्कं, तस्य भावोऽनंहस्कत्वं, तज्जनयति. संयमेनाश्रवनिरोध जनयतीत्यर्थः. ॥ २६ ॥ संयमवान् साधुस्तपोनिरतः स्यादतस्तत्फलं प्रश्नपूर्वकमाह ॥मूलम् ॥-तवेगंभंते जीवे किं जणयइ ? तवेगं वोदाणं जणयइ.॥२७॥ व्याख्या-हे भगवन् ! | तपसा कृत्वा जोवः किं फलं जनयति ? गुरुराह-हे शिष्य ! तपसा जीवो व्यवदानं जनयति, पूर्वबद्धकर्मापगमनेन विशेषेण शुद्धिं जनयति.॥२७॥व्यवदानेन किं फलं स्यात् ? अतस्तत्फलं प्रश्नपूर्वमाह ॥मूलम् ॥-वोदाणेणं भंते जीवे किं जणयइ? वोदाणेणं अकिरियं जणयइ, अकिरियए भवित्ता तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वायइ, सवदुख्काणमंतं करेइ. ॥ २८ ॥ व्याख्या-हे भदंत' व्यवदानेन जीवः किं जनयति? गुरुराह-हे शिष्य ! व्यवदानेन जीवोऽक्रियं जनयति, न विद्यते क्रिया यस्मिन् सोऽक्रियस्तमक्रियं व्यपरतक्रियाख्यं शुक्लध्यानस्य चतुर्थं भेदं जनयति. अक्रि RAHARASHTRA ॥९९७॥ For Private And Personal Use Only Page #926 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा । SC4 ॥९९८॥ ॐ4%AC5ॐ यको भूत्वा व्यपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा, ततः पश्चारितद्धिं व्रजति, बुद्धयति ज्ञानदर्शनाभ्यां | सटीक सम्यग् वस्तुवेत्ता भवति, मुच्यते संसारान्मुक्तो भवति, परिनिर्वाति, परि समंतान्निर्वाति, कर्माग्निं विध्याप्य शोतलो भवति, सर्वदुःखानामंतं करोति. ॥ २८ ॥ संयमादिषु सत्स्वपि सुखशातेनैव , प्रवर्तनीयमतस्तत्फलमाह ॥मूलम् ॥-सुहसाएणं भंते जीवे किं जणयइ ? सुहसाए गं अणुसुयत्तं जणयइ, अणुस्सुएणं जीवे अणुकंपए अणुप्भडे विगयसोगे चरित्तमोहणिजं कम्मं खवेइ. ॥२९ । व्याख्या-हे भदंत! हे स्वामिन् ! सुखस्य वैषयिकस्य शातस्तद्गतम्पृहानिवारणेनापनयनं सुखशातस्तेन जोवः किं जनयति ? | | गुरुराह-हे शिष्य ! सुखशातेनाऽनुत्सुकत्वं जनयति, विषयसुखेऽनुत्तालत्वं जनयति. अनुत्सुकश्च जीवोऽनुकंपते, अग्रेतनं जीवं दृष्ट्वाऽनुकंपको दयावान् भवतीत्यर्थः, पुनरनुद्भटोऽभिमानरहितः श्रृंगारादि-16 शोभारहितः स्यात्. पुनस्ताहशः सन् विगतशोकः, इहलौकिककार्यभ्रंशादावपि शोचनं न कुरुते. पुन ||॥९९८॥ स्ताहशो मोक्षार्थी शुभाध्यवसायवर्ती करायनोकषायरूपचारित्रमोहनीयरूपं कर्म क्षपयति. ॥ २९॥ * * ** * For Private And Personal Use Only Page #927 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक अथ सुखशातस्थितस्य चाप्रतिबद्धता भवति, अतस्तत्फलं प्रश्नपूर्वमाह - ॥ मूलम् ॥-अप्पडिबद्धयाएणं भंते जीवे किं जणयइ ? अप्पडिबद्धयाएणं निस्संगत्तं जणयई, निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया वा राओ वा असजमाणे अप्पडिबद्ध विहरइ ॥३०॥ व्याख्या-हे भदंत! अप्रतिबद्धतया मनसि निरभिष्वंगतया जोवः किं जनयति? गुरुराह-है शिष्य! अप्रतिबद्धतया निःसंगत्वं बाह्यसंगाभावं जनयति, निःसंगत्वं गतो जीव एको रागादिरहितः स्यात, तादृशश्चैकाग्रचित्तो धर्म एव दृढमनस्कः स्यात्. पुनर्दिवा दिवसे रात्री वाऽसजन् सदा बाह्यसंगं त्यजन्नप्रतिबद्धो विहरति, मासकल्पेनोद्यतविहारेण पर्यटतीति भावः ॥३०॥ अप्रतिबद्धता च विविक्तशयनासनसेवकस्य स्यात्, अतस्तत्फलमाह ॥ मूलम् ॥-विवित्तसयणासणयाएणं भंते जीवे किं जणयइ? विवित्तसयणासणयाएणं जीवे चरित्तगुत्तिं जणयइ, चरित्तगुत्ते य णं जोवे विवित्ताहारे दढचरित्ते एगंतरए मोख्कभावपडिपन्ने अठ्ठविहकम्मगंठिं निजरेइ. ॥३१॥ व्याख्या-हे भदंत! विविक्तानि स्त्रीपशुपंडकवर्जितानि शयनासना SAKASHNEWS ॥९९९॥ For Private And Personal Use Only Page #928 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagersuri Gyanmandir उत्तरा सटीक ॥१०००४ SARAKAASASHURAMGAGES न्युपाश्रयस्थानानि यस्य स विविक्तशयनासनः, तस्य भावो विविक्तशयनासनता, तया स्त्रीपशुपंडकादिरहितस्थितिनिवासत्वेन जीवः किं जनयति? गुरुराह-हे शिष्य! विविक्तशयनासनतया जीवश्चारित्रगुप्तिं चारित्रस्य रक्षां जनयति. गुप्तचारित्रश्च जीवो विविक्तो विकृत्यादिशरीरपुष्टिकारकवीर्यवृद्धयादिकृद्धस्तुरहित आहारो यस्य स विविक्ताहारः, तादृशः स्यात्. तथा दृढं निश्चलं चरित्रं यस्य स दृढचरित्रः, पुनरत एवेकांतेन निश्चयेन रक्त आसक्त एकांतरतः संयमे सावधानः स्यात्, तथा मोक्षं भावेन मनसा प्रतिपन्न आश्रितो मोक्षभावप्रतिपन्नः, मोक्ष एव मया साध्य इति बुद्धिमान, क्षपकश्रेणिं प्रतिपद्याष्टविधकर्मग्रंथि निर्जरयति क्षपयति. ॥ ३१ ॥ विविक्तशयनासनश्च विनिवर्तनावान् स्यात्, अतो विनिवर्तनायाः फलमाह ॥ मूलम् ॥-विणिवट्टणयाए णं भंते जीवे किं जणयइ? विणिवणयाएणं पावाणं कम्माणं अकरणया अप्भुटेइ, पुवबद्धाण य निजरणया तं नियत्तेइ, तओ पच्छा चाउरंतसंसारकंतारं विईवयइ. ॥ ३२॥ व्याख्या-हे स्वामिन् ! विनिवर्तनया विषयेभ्य आत्मनः पराङ्मुखीभावेन जीवः किं HOSHARRASTOA UCHES हा॥१०००॥ 94% For Private And Personal Use Only Page #929 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा- सटीक ॥१००१॥ जनयति ? गुरुराह हे शिष्य ! विनिवर्तनया पापकर्मणामकरणत्वेन सावद्यकर्मत्यागेनाऽभ्युत्तिष्टते, धर्माय सावधानो भवति. पूर्वबद्धानां पापकर्मणां निर्जरया, नूतनपापकर्मणामनुल्पादनेन तत्पापकर्म निवर्तयति निवारयति. ततश्च पश्चाचातुरंतसंसारकांतारं 'वीईवयइ' व्यतिव्रजति, व्युत्क्रामतीत्यर्थः. ॥ ३२ ॥ विषयनिवृत्तश्च कश्चित्साधुः संभोगप्रत्याख्यानवान् भवति, अतस्तत्फलमाह ॥ मूलम् ॥-संभोगपञ्चरुकाणेणं भंते जीवे किं जणयइ ? संभोगपञ्चकाणेणं आलंबणाइ स्त्रवेइ, निरालंबणस्लायतहा जोगा भवंति, सएणं लाभेणं संतुस्सइ, परलाभं नो आसाएइ, नो तक्केइ, नो पीहेइ, मो पच्छेइ, नो अहिलसइ, परस्स लाभं अणासायमाणे अतक्केमाणे अपिहेमाणे अप्पच्छेमाणे अणभिलसमाणे दोच्चं सुहसिजं उवसंपजित्ताणं विहरेइ. ॥ ३३ ॥ व्याख्या-हे भदंत ! संभोगप्रत्याख्यानेन, एकमंडल्यां स्थित्वााहारस्व करणं संभोगः, तस्य प्रत्याख्यानेनोत्कृष्टत्वेन, पृथगाहारकरणेन जीवः किं जनयति ? सदा गुरुराह-हे शिष्य! संभोगप्रत्याख्यानेनालंबनानि क्षपयति, यतोऽहं ग्लानोऽस्मि, रोग्यस्मोत्यादिकथनानि क्षवयति, धीरो भवतीत्यर्थः. मिरालंबनस्य चायतार्था योगा ॥१००१॥ For Private And Personal Use Only Page #930 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १००२ ॥ www.kobatirth.org. भवंति आयतो मोक्षः, स एवार्थः प्रयोजनं येषां ते आयतार्थाः, एतादृशा योगा भवंति मनोवाक्काययोगा भवंति स्वेन लाभेन संतुष्यति, परस्य लाभं नास्वादयति, न वांछ्यति, ततश्च परस्य लाभ नो तर्कयति, यदिदं मह्यं दास्यतीति मनसा न विकल्पयति. नो स्पृहयति, परलाभे श्रद्धालुतया स्वस्य स्पृहां न प्रकटोकरोति. पुनः परस्य लाभं न प्रार्थयति, मह्यं देहीति न योचते. पुनर्नाभिलषति, | परस्य लाभं लालसापूर्वकं न वांछति अथ परस्य लाभं ' अणासायमाणो ' अनास्वादयन् अतर्कयन्, अनीहमानः, अप्रार्थयन्, अनभिलषन् द्वितीयां सुखशय्यामुपसंपद्य विहरति, अपरेभ्यः साधुभ्यः पृथगुपाश्रयमं गीकृत्य प्रवर्तते, यादृशी स्थानांगे उक्तास्ति, तां प्रतिपद्य विहरति अत्र ह्येते शब्दा एकार्थाः प्रतिपादितास्तदनेकदेशीय शिष्याणां प्रतिबोधनार्थ पर्यायत्वेन प्रतिपादिताः ॥ ३३ ॥ संभोगप्रत्याख्यान वतः साधोरुपधिप्रत्याख्यानं संभवति, अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥ — उवहिपञ्चक्खाणेणं ते जीवे किं जणयइ ? उवहिपच्चक्खाणेणं अपलिमंथं जणयइ, निरुवहिणं जीवे निकंखे उवहिमंतरेण न संकिलिस्सइ ॥ ३४ ॥ व्याख्या - हे भदंत ! उपधि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ १००२ ॥ Page #931 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १००३ ॥ www.kobatirth.org प्रत्याख्यानेन रजोहरणमुखवस्त्रिकापात्रादिव्यतिरिक्तस्योपधेः प्रत्याख्यानेनोपधित्यागेन जीवः किमुपाजयति ? गुरुराह - हे शिष्य ! उपधिप्रत्याख्यानेनाऽपरिमंथं जनयति. परिमंथः स्वाध्यायव्याघातः, न परिमंथोऽपरिमंथः स्वाध्यायादो निरालस्यं जनयति पुनर्निरुपधिको निःपरिग्रहो जीवो निःकांक्षो भवति, वस्त्रादावभिलाषरहितः स्यादित्यर्थः, तादृशो द्युपधिमंतरेणोपधिं विना न संक्लिश्यते, क्लेशं न प्राप्नोति सपरिग्रहो हि क्लेशं प्राप्नोतीति भावः ॥ ३४ ॥ अथोपधिप्रत्याख्यानवान् साधुर्जिन कल्पादि|रेषणीयाहारस्याऽलाभेनोपवासं करोति, आहारप्रत्याख्यानं करोति, तदा तत्फलमपि प्रश्नपूर्वमाह ॥ मूलम् ॥ —आहारपच्चख्खाणं भंते जीवे किं जणयइ ? आहारपञ्चख्काणेणं जीवियासंसप्पओगं वोछिंदइ, जीवियासंसप्पओगं वोछिंदित्ता जोवे आहारमंतरेण न संकिलिस्सइ ॥ ३५ ॥ व्याख्या - हे भदंत ! आहारस्य प्रत्याख्यानेन सदोषाहार त्यागेनोपवासादिना जीवः किं फलं जनयति ? गुरुराह - हे शिष्य ! आहारप्रत्याख्यानेन जीवो जीविताशं सप्रयोगं व्यवच्छिनत्ति जीविते प्राणधारणे आशंसा अभिलाषस्तस्याः प्रयोगो व्यापारो जीविताशंसप्रयोगस्तं व्यवच्छिनत्ति निवारयति जीविता For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ १००३ ॥ Page #932 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥१००४॥ शंसप्रयोगं विच्छिद्य निवार्य जीव आहारमंतरेण न क्लिश्यति. तस्मै यदि शुद्धाहारलाभो न स्यात्तदा जीवितासंसारहितो मुनिर्न क्लेशभाक् स्यादिति भावः ॥३५॥ एतत्प्रत्याख्यानत्रयमपि कषाया:भावे एव फलवत् स्यात् , अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥–कसायपच्चकाणेणं भंते जोवे किं जगयइ ? कषायपञ्चकाणेगं वीयरायभावं जणयइ, बीयरायभावं पडिवजेयणं जीवे समसुहदुख्खे भवइ. ॥ ३६॥ व्याख्या-हे स्वामिन् ! कषायप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! कषायप्रत्याख्यानेन क्रोधमानमायालोभत्यागेन जीवो वीतरागभावं जनयति. प्रतिपन्नवीतरागभावो जीवः समसुखदुःखो भवति. ॥ ३६ ॥ निकषायोऽपि योगप्रत्याख्यानवान् भवति, अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥-जोगपच्चख्काणेणं भंते जीवे किं जणयइ ? जोगपच्चरुकाणेणं जीवे नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥३७॥ व्याख्या-हे भगवन् ! योगप्रत्याख्यानेन, योगो मनोबाकायानां व्यापारस्तस्य प्रत्याख्यानं योगप्रत्याख्यानं, तेन जीवः किं जनयति? तदा गुरुराह-हे शिष्य ! योग ॥१००४॥ For Private And Personal Use Only Page #933 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandir उत्तरा ॥१००५॥ प्रत्याख्यानेनाऽयोगित्वं जनयति, शैलेशीभावं भजति. अयोगी हि जीवश्वतुर्दशगुणस्थाने प्रवर्तमानो ला सटीक नवं कर्म न बनाति, पूर्वबई च कर्म निर्जरयति क्षपयतीति भावः ॥ ३७॥ योगप्रत्याख्यानतः शरीरप्रत्याख्यानं करोति, अतस्तत्फलं प्रश्नपूर्वकमाह ॥मूलम् ॥-सरीरपच्चक्खाणेणं भंते जीवे किं जणयइ? सरीरपच्चक्खाणेणं सिद्धाइसयगुणत्तं निवत्तेइ, सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गमुवगए परमसुही होइ.॥३८॥ व्याख्या-हे भगवन् ! शरोरप्रत्याख्यानेन शरीरव्युत्सर्जनेन जीवः किं लाभं जनयति ? गुरुराह-शरीरप्रत्याख्यानेन सिद्धातिशयगुणत्वं निवर्तयति, कोऽर्थः सिद्धानां येऽतिशयगुणाः सर्वोत्कृष्टगुणास्तेषां भावः सिद्धातिशयगुणत्वं, यतो हि सिद्धा न नीलाः, न लोहिताः, न हारिद्राः, न शुक्ला इत्यायेकत्रिंशद् गुणाः, तद्वत्त्वं प्राप्नोतीत्यर्थः.प्राप्तसिद्धातिशयगुणो जीवो लोकाग्रं मोक्षमुपगतः सन् परमसुखी भवति. यद्यपि योगप्रत्याख्यानेन शरीरप्रत्याख्यानः समागतः, तथापि मनोवाग्योगयोः शरीरस्य प्राधान्यख्यापनार्थं पृथगुपा ॥१००५॥ दानं ॥३८॥संभोगादिप्रत्याख्यानानि प्रायःसाहाय्यप्रत्याख्यानयुक्तस्य भवंति,अतस्तत्फलं प्रश्नपूर्वमाह. For Private And Personal Use Only Page #934 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Se Kailassagersuri Gyarmandie उत्तरा ॥१००६॥ ॥ मूलम् ॥–साहायपच्चक्खाणेणं भंते जीवे किं जणयइ ? साहायपच्चख्काणेणं जीवे एगीभावं सटोकं जणयइ, एगीभावभृए य जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पजंझे अप्पकसाए अप्पकलहे अप्पतु-18 मंतुमे संयमबहले संवरबहुले समाहिएआवि भवइ. ॥ ३९ ॥ व्याख्या-सहायाः साहाय्यकारिणः, संघाटकस्य साधवः, तेषां प्रत्याख्यानं साहाय्यप्रत्याख्यानं, तेन साहाय्यप्रत्याख्यानेन हे भगवन् ! जीवः किं जनयति ? गुरुराह-हे शिष्य ! साहाय्यप्रत्याख्यानेनैकीभावं जनयति. एकीभावभूतश्चैकत्वं प्राप्तो जोव एकाग्रं भावयन्नेकावलंबनत्वं चाभ्यसन्नल्पशब्दोऽल्पजल्पको भवति, अल्पजंझो भवति, अविद्यामनजंझोऽविद्यमानवाकलहो भवति. पुनरल्पकषायो भवति, पुनरल्पकलहोऽविद्यमानरोषसूचकवचनो भवति. तथाऽल्पतुमंतुमो भवति, अविद्यमानं तुमंतुममिति त्वं त्वमिति वाक्यं यस्य सोडल्पतुमंतुमः, त्वमेवैतत्कार्यं कृतवान् , त्वमेक एव सदाऽकृत्यकारी वर्तसे, इत्यादिप्रलपनं न करोति. पुनः साहाय्यप्रत्याख्यानेन संयमबहुलो भवति, संयमः सप्तदशविधः, स बहुलः प्रचुरो यस्यस संयम |॥१००६॥ बहुलः. स च पुनः संवरबहुलो भवति. संकर आश्रवद्वारनिरोधः, स बहुलः प्रचुरो यस्य स संवरब TRACHAR For Private And Personal Use Only Page #935 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥१००७॥ SASA HAKUSHAUREA हुलस्तादृशो भवति.स च पुनः समाधिबहुलो भवति, समाधिश्चित्तस्वास्थ्यं, तेन बहुलः समाधिबहुलः समाधिप्रधानो भवति. पुनः समाहितश्चापि भवति, ज्ञानदर्शनवांश्च भवतीत्यर्थः ॥ ३९॥ एवंविधः साधुरंते भक्तप्रत्याख्यानवान् स्थात्, अतस्तत्फलं प्रश्नपूर्वमाह ॥ मूलम् ॥-भत्तपञ्चक्खाणेणं भंते जीवे किंजणयइ ? भत्तपच्चक्खाणेणं जीवे अणेगाइं भव| सहस्साइं निरंभइ. ॥ ४०॥ व्याख्या-हे भदंत ! भक्तप्रत्याख्यानेनााहारत्यागेन भक्तपरिज्ञानादिमा जीवः किं फलं जनयति ? गुरुराह-हे शिष्य! भक्तप्रत्याख्यानेन जीवोऽनेकानि भवसहस्राणि निरुणद्धि. ॥४०॥ अथ सर्वप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानं, अतस्तस्य फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥-सभ्पावपच्चख्खाणेणं भंते जीवे किं जणयइ? सभ्पावपच्चख्खाणेण अणियहि जणयइ, अणियहि पडिवन्ने य अणगारे चत्तारि कम्मंसे खवेइ, तं जहा-वेयणिजं १ आउयं २ नामं ३ गोयं ४, पच्छा सिज्झइ. ॥४१॥ व्याख्या-हे भगवन् ! सद्भावेन प्रत्याख्यानं सद्भावप्रत्याख्यानं, तेन सद्भावप्रत्याख्यानेन, सर्वथा पुनः करणस्याऽसंभवादीहशेन विधिना प्रत्याख्यानं करोति, यथा ॥१००७॥ For Private And Personal Use Only Page #936 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द सटीक उत्तरा- पुनः करणीयं न स्यात्, इत्यनेन सर्वप्रकारेण शैलेशीकरणं, चतुर्दशगुणस्थाने वर्तनेन जीवः किं जन यति ? गुरुराह-हे शिष्य ! सद्भावप्रत्याख्यानेनाऽनिवृत्तिं जनयति, शुक्लध्यानस्य चतुर्थं भेदं जनयति. ॥१००८॥ अनिवृत्ति प्रतिपन्नः, प्रतिपन्नानिवृत्तिरनगारश्चत्वारि केवलिनः कौशानि संति कर्माणि भवोपग्राहीणि क्षपयति. अंशशब्दः सत्पर्यायः, विद्यमानकर्माणि क्षपयति. तानि कानि चत्वारि कर्माणि? तद्यथा-वेद|| नीयं कर्म १, आयुःकर्म २, नामकर्म ३, गोत्रकर्म ४, एतेषां चतुर्णामपि कर्मणां क्षयं कृत्वा, ततः पश्चासिद्धयति, सकलार्थं साधयति. सकलार्थ साधयित्वा सिद्धो भवति, ततो बुद्धयति तत्वज्ञो भवति. मुच्यते कर्मभ्यो मुक्तो भवति, परिनिर्वाति, परि समंतात् कर्मतापाऽभावाच्छीतलो भवति, सर्वदुःखानामंतं करोति.॥४१॥ एतत्प्रत्याख्यानं प्रायशः प्रतिरूपतायामेव स्यात्, अतःप्रतिरूपतायाः फलमाह ॥ मूलम् ॥–पडिरूवयाएणं भंते जीवे किं जणयइ ? पडिरूवयाएणं लाघवं जणयइ, लहुभूएणं जीवे अप्पमत्ते पागडलिंगे पसथलिंगे विसुद्धसमत्ते सत्तसमितिसम्मत्ते सवपाणभूयजीवसत्तेसु विसस3णिज्जरूवे अप्पडिलेहे जिइंदिए विपुलतवसमिइसमन्नागएआवि विहरइ.॥४२॥ व्याख्या-हे भगवन् ! HWS ॥१००८॥ For Private And Personal Use Only Page #937 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा | सटीक ॥१००९॥ ABSCASS प्रतिरूपतया जीवः किं फलं जनयति? प्रतिरूपतायाः कोऽर्थः? प्रतोति स्थविरकल्पिसदृशं रूपं यस्य स प्रतिरूपः, तस्य भावः प्रतिरूपता तया, स्थविरकल्पिसाधुवेषधारित्वेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! प्रतिरूपतया जीवो लघुत्वं जनयति, अधिकोपधित्यागेन लघुत्वमुपार्जयतीत्यर्थः. द्रव्यत उपध्यादिपरिग्रहपरित्यागेन, भावतस्त्वप्रतिबद्धविहारत्वेन लघुर्भवति. लघूभृतश्च जीवोऽप्रमत्तो भवति, तादृशः प्रकटलिङ्गः, प्रकटं स्थविरकल्पादिवेषेण स्फुटं लिंगं चिहूं यस्य स प्रकटलिंगः. पुनः प्रशस्तलिंगः, प्रशस्तं समीचीनं रजोहरणमुखपोतिकादिकं यस्य स प्रशस्तलिंगः, पुनर्विशुद्धसम्यक्त्वो निमेंलसम्यक्त्वः, पुनः सत्वसमितिसमाप्तः, सत्वं च समितयश्च सत्वसमितयस्ताभिः समाप्तः संपूर्णो धैर्यसमितियुक्त इत्यर्थः. ततः पुनः सर्वप्राणमृतजीवसत्वेषु विश्वसनीयो विश्वासयोग्यो भवति. पुनस्ताहशोऽल्पप्रतिलेखः, प्रतिलेखनं प्रतिलेखः, अल्पः प्रतिलेखो यस्य सोऽल्पप्रतिलेखः, अल्पोपकरणत्वादल्पप्रतिलेखनावान् भवतीत्यर्थः. पुनः स जितेंद्रियो भवति. पुनर्विपुलतपःसमितिसमन्वागतश्चापि विहरति, विपुलानि विस्तीर्णानि तपांसि समितयश्च विपुलतपःसमितयस्ताभिरन्वागतिः सहितः सन् | ॐॐॐॐॐ ॥१००९॥ For Private And Personal Use Only Page #938 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १०१० ॥ www.kobatirth.org विहरति द्वादशविधेन तपसा समितिगुप्तिसहितो भृत्वा ग्रामनगरादौ विचरति. ॥ ४२ ॥ प्रतिरूपतायामपि वैयावृत्त्यं कर्तव्यं, अतस्तत्फलमाह ॥ मूलम् ॥ —वेयावच्चेणं भंते जीवे किं जणयइ ? वेयावच्चेणं तित्थयरनामगोयं कम्मं निबंधेs. ॥ ४३ ॥ व्याख्या—हे भगवन् ! वैयावृत्त्येनाहारादिसाहाय्येन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य । वैयावृत्त्येन तीर्थकरनामगोत्रं कर्म निवभाति वैयावृत्यं कुर्वस्तीर्थकरनामगोत्रं कर्म बनाती - त्यर्थः ॥ ४३ ॥ अथ वैयावृत्त्यवान् सर्वगुणभाक् स्यात्, अतः सर्वगुणसंपन्नतायाः फलं प्रश्नपूर्वमाह - ॥ मूलम् ॥ सर्व्वगुणसंपन्नयाएणं भंते जीवे किं जणयइ ? सवगुणसंपन्नयाएणं अपुणरावतिं जणयइ, अपुणरावत्तिपत्तए यणं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ॥४४॥ व्याख्या- हे भदंत ! स्वामिन्! सर्वगुणसंपन्नतया जीवः किं जनयति ? सर्वे च ते गुणाश्च सर्वगुणाः, ज्ञानदर्शनचारित्रादयस्तैः संपन्नता सहितत्वं सर्वगुणसंपन्नता, तया सर्वगुणसंपन्नतया किं फलमुत्पादयति ? | गुरुराह - हे शिष्य ! सर्वगुणसंपन्नतया जीवोऽपुनरावृत्तिं जनयति, मुक्तिमुपार्जयति. अपुनरावृत्तिं प्राप्तो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ १०१० ॥ Page #939 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१०११॥ RECEMBECAUSUCAUS जीवः प्राप्ताऽपुनरावृत्तिःप्राप्तमोक्षो जावः शारीरमानसानां दुःखानां विभागी नो भवति. ॥४४॥ सर्व- ती सटीक गुणसंपन्नतया वीतरागो भवति, अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥-वीयराययाएणं भंते जीवे किं जणयइ ? वीयराययाएणं नेहाणुबंधणाणि य तण्हाणुबंधणाणि य वोछिंदइ, मणुन्नेसु सद्दफरिसरूवगंधेसु विरजइ. ॥ ४५ ॥ व्याख्या-हे भगवन् ! || वीतरागतया जीवः किं जनयति ? वीतो गतो रागो यस्मात्स वीतरागस्तस्य भावो वीतरागता, तया वीतरागतया रागद्वेषाभावेन किं फलं जनयति? गुरुराह-हे शिष्य! वीतरागतया स्नेहानुबंधनानि, स्नेहस्याऽनुकूलानि बंधनानि, पुत्रमित्रकलत्रादिषु प्रेमपाशान् , तथा तृष्णानुबंधनानि, द्रव्यादिष्वाशापाशान् व्यवच्छिनत्ति, विशेषेण त्रोटयति. पुनर्मनोज्ञेषु मनोहरेषु शब्दस्पर्शरसरूपगंधेभ्यो विरज्यते, विषयेभ्यो विरक्तो भवतीति भावः ॥४५॥ वीतरागतायुक्तस्तु श्रामण्यसंयुक्तो भवति, श्रामण्यधमें च क्षांतिरेवाद्या, अतस्तत्फलं प्रश्नपूर्वकमाह॥ मूलम् ॥-खंतिएणं भंते जीवे किं जणयइ? खंतिएणं परीसहे जयइ.॥४६॥ व्याख्या ॥१०११॥ For Private And Personal Use Only Page #940 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १०१२ ॥ www.kobatirth.org हे भगवन्! क्षांत्या क्षमया कृत्वा जीवः किं फलं जनयति ? तदा गुरुराह - हे शिष्य ! क्षमया परीषहान् जयति ॥ ४३ ॥ अथ पुनः क्षमावान् मुक्तियुक्तो भवति, निर्लोभी भवति, अतस्तत्फलं प्रश्नपूर्वकमाह. ॥ मूलम् ॥ मुत्तीएणं भंते जीवे किं जणयइ ? मुत्तीएणं अकिंचणं जणयइ, अकिंचणेणं जीवे अत्थलोभाणं अप्पत्थणिजे भवइ ॥ ४७ ॥ व्याख्या - हे भगवन्! मुक्त्या निलोंभत्वेन जीवः किं जनयति ? गुरुराह - हे शिष्य ! मुक्त्याऽकिंचनत्वं निःपरिग्रहत्वमुत्पादयति, अकिंचनत्वेन जीवोऽर्थलोभानामप्रार्थनीयो भवति कोऽर्थः ? योऽकिंचनो निःपरिग्रहो भवति, स पुरुषोऽर्थे लोभो येषां तेऽर्थ - लोभा द्रव्यार्थिनश्चौरादयः पुरुषास्तेषामप्रार्थनीयस्तैरवांछनीयः, चौरादयो हि निःपरिग्रह किं कुर्वति ? परिग्रहवतां चौरेभ्यो भीतिः स्यात्. ॥ ४७ ॥ लोभे सति माया स्यात्, लोभाऽभावे मायाऽभावः, | मायाया अभावे आर्जवं सरलत्वं स्यात्, अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥ - अजवयाएणं भंते जीवे किं जणयइ ? अज्जवयाएणं काउज्जुययं भावुज्जुययं भासज्जुययं अविसंवादणं जणयइ. अविसंवादणसंपन्नेणं जीवे धम्मस्स आराहए भवइ ॥ ४८ ॥ व्या For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ १०१२ ॥ Page #941 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥१०१३॥ ॐ* * ख्या-हे भदंत ! आर्जवेण मायापरिहारेण जीवः किं फलं जनयति? ऋजोर्भाव आर्जवं, तेन किं फल- CH सटीक मुत्पादयति ? तदा गुरुराह-हे शिष्य ! आर्जवेन कायर्नुकता, भावर्जुकतां, भाषर्जुकतां, अविसंवादनां जनयति. ऋजुरेव ऋजुकः, कायेन ऋजुकः काय कः, तस्य भावः कायर्जुकता, वक्रशरीरभ्रुविकारादिरहितत्वेन सरलतामुत्पादयति. एवं भावश्चित्ताभिप्रायस्तस्य ऋजुकता भावणुकता, तां भाव कतां चित्तसरलतामुत्पादयति. पुनर्भाषाया वचनस्य ऋजुकता भाषर्जुकता, तां भाषर्जुकतां वचनसरलत्वमुत्पादयति. पुनरविसंवादनं परजीवानामवंचनत्वं जनयति.स प्राप्ताऽविसंवादः कायेन वाचा मनसा संप्राप्ताऽविसंवादः परवंचकतारहितो जीवो धर्मस्य वीतरागधर्मस्याराधको भवति.॥४८॥ एवमाजवगुणयुक्तेन मार्दवं विधेयं, अतो मार्दवफलं प्रश्नपूर्वकमाह-मार्दवं हि मानत्यागरूपं, तत्तु विनयस्य कारणं, धर्मे हि विनयस्य प्राधान्यं. ॥ मूलम् ॥-मादवयाएणं भंते जीवे किं जणयइ ? माहवयाएण जीवे अणुस्सियतं जणयइ, अणुस्सियत्तेणं जीवे मिउमदवसंपन्ने अहमयहाणाइ निवेइ. ॥४९॥ व्याख्या-हे स्वामिन् ! मार्द 1 ॥१०१३॥ * ** * For Private And Personal Use Only Page #942 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा * सटीक ॥१०१४॥ वेन कोमलपरिणामेन जीवः किं जनयति? गुरुराह-हे शिष्य ! माईवेन मानपरिहारेण जीवोऽनुत्सृतत्वभनहंकारित्वमहंकाराऽभावं जनयति. अनुत्सृतत्वेनाहंकाराभावेन जीवो मृदुः कोमलः सकलभव्यजनमनःसंतोषहेतुत्वाद् द्रव्यतो भावतश्च सरलोऽवनमनशोलः, मृदो वो मार्दवं, मृदुगुणमार्दवगुणयोरयं भेदः, अवसरेऽवनमनं मृदुगुणः, यत्सर्वदा कोमलत्वभवनं तन्मार्दवं, यद्वा कायेन मानत्यागो मृदुगुणः, मनसा मानपरिहारो मार्दवं. ताभ्यां संपन्नो भवति संयुक्तो भवति. तादृशः सन्नष्टौ मदस्थानानि निष्टापयति क्षपयति. ॥४९॥ एतत्प्रायः सत्यसंस्थितस्य साधोर्भवति, सत्येषु भावसत्यमेव प्रधानं, अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥-भावसच्चेणं भंते जीवे किं जगयइ? भावसच्चेणं भावविसोहिं जणयइ, भावविसोहिए वट्टमाणे जीवे अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अप्भुट्टेइ, अरहंतपन्नत्तस्स धम्मस्स आराहणायाएणं अप्भुटेत्ता परलोगधम्मस्स आराहए भवइ. ॥५०॥व्याख्या-हे भदंत! भावसत्येन, भावेऽभ्यंतरात्मनि सत्यं भावसत्यं, तेन भावसत्येनजीवः किं जनयति ? गुरुराह-हे शिष्य! भावसत्येन ॐRIGHTS ॥१०१४॥ For Private And Personal Use Only Page #943 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०१५॥ जोवो भावविशुद्धिं जनयति, निर्मलाध्यवसायं जनयति. भावविशुद्धौ वर्तमानोऽर्हत्प्रज्ञप्तस्य श्रीजिनप्रणीतस्य धर्मस्याराधनायै अभ्युत्तिष्टति सावधानो भवति, अर्हत्प्रज्ञप्तस्य धर्मस्याराधनायै अभ्युत्थाय सावधानो भूत्वा परलोके धर्मस्याराधको भवति. परलोके सम्यग्गतिं प्राप्य धर्ममाराधयतीत्यर्थः. ॥ ५० ॥ भावसत्यं च करणसत्ययुक्त संभवति, अतः करणसत्यस्य फलं प्रश्नपूर्वकमाह-- ॥ मूलम् ॥-करणसच्चेणं भंते जीवे किं जणयइ? करणसच्चेणं करणसत्तिं जणयइ, करणसच्चे वट्टमाणे जीवे जहावाई तहाकारीआवि भवइ. ॥ ५१ ॥ व्याख्या-हे भदंत! करणसत्येन जीवः किं जनयति? करणे प्रतिलेखनादिक्रियायां सत्यं यथोक्तविधिनाराधनं करणसत्यं, तेन करणसत्येन जीवः किं फलमुपार्जयति? तदा गुरुराह-हे शिष्य ! करणसत्येन करणशक्तिं क्रियासामयं जनयति. पुनः करणसत्ये वर्तमानो जीवो यथावादी तथाकारी भवति. क्रियासत्यः पुमान् यादृशं सूत्रार्थ पठति, यादृशं क्रियाकलापं वदति, तथैव करोतीति भावः. ॥ ५१ ॥ एवंविधस्य योगसत्यमपि स्यात्, अतो योगसत्यस्य फलं प्रश्नपूर्वमाह 5454545453 ॥१०१५॥ For Private And Personal Use Only Page #944 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक उत्तरा ॥ मूलम् ॥-जोगसच्चेणं भंते जीवे किं जणयइ ? जोगसच्चेणं जोगे विसोहेइ ॥५२॥ व्या॥१०१६॥ | ख्या-हे भदंत! योगसत्येन, मनोवाकाययोगानां सत्यं योगसत्यं, तेन योगसत्येन मनोवाक्कायसाफल्येन जीवः किं जनयति? तदा गुरुराह-हे शिष्य! योगसत्येन योगान् विशोधयति, मनोवाक्काय योगान् विशदीकरोति, कर्मबंधाऽभावान्निदोषान् करोतीति भावः.॥५२॥ इदं सत्यं हि गुप्तिसहितस्य 15 भवति, गुप्तीनामादौ मनोगुप्तिरस्ति, तस्मात्पूर्व तस्याः फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥-मणगुत्तयाएणं भंते जीवे किं जणयइ ? मणगुत्तयाएणं जीवे एगग्गं जणयइ, एगग्गचित्तेणं जीवे मणगुत्ते संजमाराहए भवइ. ॥ ५३ ॥ व्याख्या-हे भदंत ! मनोगुप्ततया जीवः किं है जनयति ? तदा गुरुराह-हे शिष्य ! मनोगुप्ततया जीव एकाग्यं धमें एकांतत्वमुपार्जयति. एकाग्रचित्तो | जीवो गुप्तमनाः सन् संयमस्याराधकः पालको भवति. ॥ ५३ ॥ अथ वचोगुप्तिफलमाह ॥ मूलम् ॥–वयगुत्तयाएणं भंते जीवे किं जणयइ ? वयगुत्तयाएणं निविकारत्तं जणयइ, निविकारेणं जीवे गुत्ते अज्झप्पजोगसाहणजुत्तेआवि भवइ. ॥ ५४॥ व्याख्या-हे भदंत ! वचोगुप्ततया ॥१०१६॥ For Private And Personal Use Only Page #945 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ १०१७ www.kobatirth.org जीवः किं फलं जनयति ? गुरुराह - हे शिष्य ! वचोगुप्ततया निर्विकारत्व विरागभावमुत्पादयति. निर्विकारो जावो वाग्गुप्तो गुप्तवचनश्च सर्वविकथात्यागाद्वाग्निरोधी वाग्गुप्तिमान् सन्नध्यात्मयोगसाधनयुक्तश्चापि भवति. आत्मन्यधितिष्ठतीत्यध्यात्मं मनस्तस्य योगाः शुभव्यापारा धर्मध्यानादयस्तेषां | साधनमेकाग्र्यमध्यात्मयोगसाधनं, तेन युक्तोऽभ्यात्मयोगयुक्तः तादृशश्चापि स्यादित्यर्थः ॥ ५४ ॥ अथ तृतीयगुप्तेः फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥ कायगुत्तयाएणं भंते जीवे किं जणयइ ? कायगुत्तयाएणं संवरं जणयइ, संवरेण कायगुत्ते पुणो पावासवनिरोहं करेइ. ॥ ५५ ॥ व्याख्या - हे भदंत ! कायगुप्ततया जीवः किं जनयति ? गुरुराह - हे शिष्य ! कायगुप्ततया जीवः संवरं जनयति, संवरेण गुप्तकायः पुनः पापाश्रवनिरोधं करोति. ॥५५॥ अथ गुप्तित्रयधारकस्य साधोर्मुनोवाक्कायानां समाधारणा भवति, अतस्तत्फलं प्रश्नपूर्वमाह. ॥ मूलम् ॥ — मणसमाहरणयाएणं भंते जीवे किं जणयइ ? मणसमाहारणयाएणं एगग्गंजtes, एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपज्जवे जणइत्ता समत्तं विसोहेइ, मित्थत्तं च - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ १०१७॥ Page #946 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit उत्तरा ॥१०१८॥ C+%A8SKAKKAKE जरेइ. ॥५६॥ व्याख्या-हे भदंत! मनःसमाधारणया जीवः किं जनयति? मनसः सम्यक् प्रकारेणी सटीकं. आ मर्यादया सिद्धांतोक्तमार्गमभिव्याप्य वा धारणा स्थापनं मनःसमाधारणा, तया जीवः किं फलमुत्पादयति? तदा गुरुराह-हे शिष्य ! मनःसमाधारणया मनसो मर्यादया रक्षणेनैकागूयं धमें स्थैर्य जनयति. धमें एकाग्यमुत्पाद्य ज्ञानपर्यवान् जनयति, विशिष्टान् मतिज्ञानश्रुतज्ञानादीनां पर्यायांस्तत्वावबोधरूपान् विशेषान् जनयति, पुनः सम्यक्त्वविशुद्धिं जनयति, मिथ्यात्वं च निर्जरयति निवारयति. ॥ ५६ ॥ वचःसमाधारणाया अपि फलमाह ॥मूलम् ॥-वयसमाहारणयाएणं भंते जीवे किं जणयइ ? वयसमाहारणयाएणं वयसाहारणदसणपज्जवे विसोहेइ, वयसाहारणदसणपजवे विसोहित्ता सुलभबोहियत्तं निव्वत्तेइ, दुल्लहबोहियत्तं निजरेइ. ॥ ५७॥ व्याख्या-हे भगवन् ! सिद्धांतोक्तमागें वचनसमाधारणया स्वाध्याये एव वाग्निवेशनेन जीवः किं फलं जनयति ? तदा गुरुराह-हे शिष्य! वचःसमाधारणया वाक्साधारणदर्शनपर्यवान् ॥१०१८॥ विशोधयति, वाचा साधारणा वाक्साधारणाः, वाचा कथयितुं योग्या ये पर्यवाः, शब्दविशेषाः, तथा For Private And Personal Use Only Page #947 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie सटीक उत्तरा॥१०१७॥ जीवः कि फलं जनयति ? गुरुराह-हे शिष्य! वचोगुप्ततया निर्विकारत्वं विरागभावमुत्पादयति. निर्विकारो जीवो वाग्गुप्तो गुप्तवचनश्च सर्वविकथात्यागाद्वाग्निरोधी वाग्गुप्तिमान् सन्नध्यात्मयोगसाधनयुक्तश्चापि भवति. आत्मन्यधितिष्टतीत्यध्यात्मं मनस्तस्य योगाः शुभव्यापारा धर्मध्यानादयस्तेषां साधनमेकाग्यमध्यात्मयोगसाधनं, तेन युक्तोऽध्यात्मयोगयुक्तः, तादृशश्चापि स्यादित्यर्थः ॥ ५४॥ अथ तृतीयगुप्तेः फलं प्रश्नपूर्वकमाह ॥मूलम् ॥ कायगुत्तयारणं भंते जीवे किं जणयइ ? कायगुत्तयारणं संवरं जणयइ, संवरेण ६ कायगुत्ते पुणो पावासवनिरोहं करेइ.॥५५॥व्याख्या-हे भदंत ! कायगुप्ततया जीवः किं जनयति? गुरुराह-हे शिष्य ! कायगुप्ततया जीवः संवरं जनयति, संवरेण गुप्तकायः पुनः पापाश्रवनिरोधं करोति.॥५५॥अथ गुप्तित्रयधारकस्य साधोर्मनोवाकायानांसमाधारणा भवति, अतस्तत्फलं प्रश्नपूर्वमाह. ॥मूलम् ॥-मणसमाहरणयाएणं भंते जीवे किं जणयई? मणसमाहारणयाएणं एगग्गं जणयइ, एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपज्जवे जणइत्ता समत्तं विसोहेइ, मित्थत्तं च नि ४॥१०१७॥ For Private And Personal Use Only Page #948 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१०१८॥ CACACANHAKARANG जरेइ. ॥५६॥ व्याख्या-हे भदंत! मनःसमाधारणया जीवः किं जनयति ? मनसः सम्यक् प्रकारेण सटीक | आ मर्यादया सिद्धांतोक्तमार्गमभिव्याप्य वा धारणा स्थापनं मनःसमाधारणा, तया जीवः किं फलमुत्पादयति? तदा गुरुराह-हे शिष्य! मनःसमाधारणया मनसो मर्यादया रक्षणेनेकागूयं धमें स्थैर्य जनयति. धमें एकाग्यमुत्पाद्य ज्ञानपर्यवान् जनयति, विशिष्टान् मतिज्ञानश्रुतज्ञानादीनां पर्यायांस्तत्वावबोधरूपान् विशेषान् जनयति, पुनः सम्यक्त्वविशुद्धिं जनयति, मिथ्यात्वं च निर्जरयति निवार यति. ॥ ५६॥ वचःसमाधारणाया अपि फलमाहहै ॥मूलम् ॥-वयसमाहारणयाएणं भंते जीवे किं जणयइ ? वयसमाहारणयाएणं वयसाहारणदसणपज्जवे विसोहेइ, वयसाहारणदसणपज्जवे विसोहित्ता सुलभबोहियत्तं निव्वत्तेइ, दुल्लहबोहियत्तं निजरेइ. ॥ ५७॥ व्याख्या-हे भगवन् ! सिद्धांतोक्तमार्गे वचनसमाधारणया स्वाध्याये एव वाग्निवेशनेन जीवः किं फलं जनयति ? तदा गुरुराह-हे शिष्य ! वचःसमाधारणया वाक्साधारणदर्शनपर्यवान् विशोधयति, वाचा साधारणा वाक्साधारणाः, वाचा कथयितुं योग्या ये पर्यवाः, शब्दविशेषाः, तथा 15॥१०१८॥ For Private And Personal Use Only Page #949 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥१०१९॥ दर्शनस्य सम्यक्त्वस्य ये पर्यवा भेदास्तान् विशोधयति निर्मलीकरोति. यतो हि वाकसमाधारणं कुर्वन्द स्वाध्यायं करोति, स्वाध्यायं कुर्वन् द्रव्यानुयोगाद्यभ्यासं विदधदनेकनयज्ञो भृत्वा शंकादिदोषान्निवारयति. अतः सम्यक्त्वं निर्मलं करोति. यतो वाक्साधारणदर्शनपर्यवान् विशोध्य सुलभवोधित्वं निवर्तयति. सुलभबोधिः परभवे जैनधर्मप्राप्तिर्यस्य स सुलभबोधिस्तस्य भावः सुलभबोधित्वं, तदुत्पादयति, दुर्लभबोधित्वं निर्जरयति क्षपयति. ॥ ५७ ॥ अथ कायसमाधारणाया अपि फलमाह ॥ मूलम् ॥-कायसमाहारणयाएणं भंते जीवे किं जणयइ ? कायसमाहारणयाएणं जीवे चरित्तपजवे विसोहेइ, चरित्तपजवे विसोहित्ता अहस्कायचरितं विसोहेइ, अहरुकायचरितं विसोहित्ता चत्तारि केवलकम्मं खवेइ, तओ पच्छा सिज्झइ बुज्झइ. ॥ ५८ ॥ व्याख्या-हे भगवन् ! कायसमाधारणया जीवः किं जनयति? कायस्य समाधारणा संयमयोगेषु देहस्य सम्यग्व्यवस्थापना कायसमाधारणा, तया जीवः किं फलमुत्पादयति ? तदा गुरुराह-हे शिष्य ! कायसमाधारणया चारित्रपर्यवान् चारित्रभेदान् क्षायोपशमिकान् विशोधयति. चारित्रपर्यवान् विशोध्य यथाख्यातचारित्रं विशोधयति, ॥१०१९॥ For Private And Personal Use Only Page #950 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie HA उत्तरा सटीकं ॥१०२०॥ CHARACROCACANCE यथाख्यातचारित्रं निर्मलं कुरुते. ननु यथाख्यातचारित्रमविद्यमानं कथं निर्मलं भवति ? अत्रोत्तरंयथाख्यातचारित्रं सर्वथाऽविद्यमानं नास्ति, अविद्यमानस्य निर्मलाऽसंभवात् . तस्माद्यथाख्यातचारित्रं पूर्वमस्ति, परं चारित्रमोहनीयेन मलिनमस्ति. तदेव यथाख्यातचारित्रं चारित्रमोहोदयनिर्जरेण निर्मलीकुरुते. यथाख्यातचारित्रं विशोध्य चतुरः केवलिसत्कर्माशान् , चत्वारि विद्यमानकर्माणि घनघातीनि वेदनीयायुर्नामगोत्रलक्षणानि भवोपग्राहीणि क्षपयति. ततः सिद्धयति बुद्धयति च.।५८ा एवं समाधारणात्रयमुक्त्वा यथाक्रमं ज्ञानादित्रयस्य संपन्नतायाः फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥-नाणसंपन्नयाएणं भंते जीवे किं जणयइ? नाणसंपन्नयाएणं जीवे सबभावाभिगमं जणयइ, नाणसंपन्नेणं जीवे चाउरंतसंसारकंतारे न विणस्सइ, जहा सूई ससुत्ता पडिया न विणस्सई. तहा जीवोवि ससुत्तो संसारे न विणस्सइ, णाणविणयतवचरित्तजोगं संपाउणइ. ससमयपरसमयविसारए संघायणिजे भवइ. ॥ ५९॥ व्याख्या-हे भदंत ! ज्ञानसंपन्नतया, ज्ञानस्य श्रुतज्ञानस्य संपन्नता श्रुतज्ञानसंपत्तिस्तया जीवः किं फलं जनयति ? तदा गुरुराह-हे शिष्य ! श्रुतज्ञा SHARE ॥१०२०॥ For Private And Personal Use Only Page #951 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा. सटीक ॥१०२१॥ नसंपन्नतया जीवः सर्वभावाभिगम, सर्वे च ते भावाश्च सर्वभावा जीवाजीवादयस्तेषामभिगमः सर्वभावाभिगमस्तं सर्वभावाभिगमं जीवाजीवादितत्वज्ञानं जनयति. तथा ज्ञानसंपन्नो जीवश्चतुरंतसंसारकांतारे चतुर्गतिलक्षणे संसारवने न विनश्यति, मोक्षाद्विशेषेण दूरं नाऽदृश्यो भवति. यथा हि ससूत्रा सूची कचवरादिषु पतिता सती न नश्यति, अदृश्या न भवति, नाशं न प्राप्नोति, तथा जीवोऽपि ससूत्रः श्रुतज्ञानसहितः संसारे विनष्टो न भवतीति भावः ततश्च श्रुतज्ञानी विनयतपश्चारित्रयोगान् संप्राप्नोति. ज्ञानं च विनयश्च तपश्च चारित्रयोगाश्च ज्ञानविनयतपश्चारित्रयोगास्तान् सम्यक् प्रकारेण प्राप्नोति. तत्र ज्ञानमवध्यादि, विनयः प्रसिद्धः, तपो द्वादशविधं, चारित्रयोगाश्च चारित्रव्यापारास्तान् सर्वान् लभते. पुनः श्रुतज्ञानी स्वसमयपरसमयविशारदश्चसंघातनीयो भवति, स्वमतपरमतयोविज्ञत्वेन संघातनीयो मीलनीयः स्यात्. एतावता स्वमतपरमताभिज्ञत्वेन प्रधानपुरुपत्वात् पंडितेषु गणनीयो भवतीति भावः. ॥ ५९॥ ॥ मूलम् ॥-दसणसंपन्नयाएणं भंते जीवे किं जणयइ ? सणसंपन्नयाएणं भवमित्थत्तच्छेयणं का॥१०२१॥ For Private And Personal Use Only Page #952 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा।। १०२२ ।। www.kobatirth.org करेइ, परं नो विज्झायइ, परं अणुज्झायमाणे अणुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्मं भावमाणे विहरइ ॥ ६० ॥ व्याख्या - हे भगवन्! दर्शनसंपन्नतया दर्शनस्य क्षायोपशमिकस्य संपन्नता दर्शनसंपन्नता, तया दर्शनसंपन्नतया क्षायोपशमसम्यक्त्वसहितत्वेन जीवः किं फलं जनयति ? तत्र गुरुरुत्तरमाह - हे शिष्य ! दर्शनसंपन्नतया जीवो भवमिथ्यात्वच्छेदनं करोति, अर्थात् क्षायिकसम्यक्त्वं प्राप्नोति परं ततः पश्चान्न विध्यायति, ज्ञानदर्शनचारित्राणां प्रकाशं नो निवारयति ततः परं च ज्ञानदर्शनचारित्राणां प्रकाशमविध्यापयन् ज्ञानदर्शनचारित्राणां तेजोऽविनाशयन्ननुत्तरेण सर्वोत्कृष्टेन क्षायिकत्वात्प्रधानेन ज्ञानदर्शनेनात्मानं संयोजयन्, सम्यक् प्रकारेणात्मानमात्मनैव वशीकुर्वन् विहरति, भवस्थकेवलतया मुक्ततया वा विचरतीति भावः ॥ ६० ॥ ॥ मूलम् ॥ चरित्त संपन्नयाएणं भंते जीवे किं जणयइ ? चरितसंपन्नंयाएणं सेलेसीभावं जणयइ, सेलेसी पडिवन्ने य अणगारे चत्तारि केवलकम्मंसे खवेइ, तओ पच्छा सिज्झइ, बुज्झइ, विमुच्चइ, परिनिवायइ, सवदुक्खाणमंतं करेइ ॥ ६१ ॥ व्याख्या - हे स्वामिंश्चारित्रसपन्नतया, चारित्रेण यथा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं | ॥। १०२२ ॥ Page #953 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा &ा सटीक ॥१०२३॥ ख्यातचारित्रेण संपन्नता चारित्रसंपन्नता तया, यथाख्यातचारित्रसहितत्वेन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य! चारित्रसंपन्नतया यथाख्यातचारित्रसहितत्वेन शैलेशीभावं जनयति. शैलानां पर्वतानामीशः शैलेशो मेरुस्तस्येयमवस्था शैलेशो, तस्या भवनं शैलेशीभावस्तमुत्पादयति. अंशशब्दः सत्तार्थवाचकश्चतुर्दशगुणस्थानं भजते. ततः पश्चासिद्धयति, सकलकर्माणि क्षपयित्वा सिद्धिं प्राप्नोति, बुद्धयति तत्वज्ञो भवति, मुच्यते कर्मभ्यो मुक्तो भवति, परिनिर्वाति कषायाग्नेरुपशमाच्छीतलो भवति, सर्वदुःखानामंतं करोति.॥६१॥ अथ चारित्रे सति पंचेंद्रियनिग्रहो युज्यते, अतस्तत्फलं प्रश्नपूर्वमाह ॥ मूलम् ॥-सोइंदियनिग्गहेणं भंते जीवे किं जणयइ ? सोइंदियनिग्गहेणं मणुन्नामणुन्नेसु सद्देसु रागदोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुत्ववद्धं च निजरेइ. ॥ ६२॥ व्याख्या-हे भदंत ! हे स्वामिन् ! श्रोत्रंद्रियनिग्रहण कर्णेद्रियविजयेन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य! |श्रोत्रंद्रियनिग्रहेण मनोज्ञामनोज्ञेषु शब्देषु रागद्वेषनिग्रहं जनयति. पुना रागद्वेषाऽभावे सति तत्प्रत्ययिकं कर्म न बध्नाति. तो रागद्वेषावेव प्रत्ययो निमित्तं यस्य तत्तत्प्रत्ययं, तत्प्रत्यये भवं तत्प्रत्ययिकं. ॥१०२३॥ For Private And Personal Use Only Page #954 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०२४॥ ACA%%ASHTRACK रागद्वेषाभावे रागद्वेषनैमित्तिकं कर्म न बध्नाति.पूर्ववद्धं रागद्वेषोपार्जितं कर्म निर्जरयति क्षपयति.॥२॥ मूलम् ॥-चख्खिंदियनिग्गहेणं भंते जीवे किं जणयइ ? चख्खिंदियनिग्गहेणं मणुन्नामणुन्नेसु रूवेसु रागदोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥६३॥ व्याख्या-हे भदंत ! हे स्वामिन् ! चक्षुरिंद्रियनिग्रहेण जीवः किं जनयति ? तदा गुरुराह-हे शिष्य ! चक्षुरिंद्रियनिग्रहेण मनोज्ञामनोज्ञेषु रूपेषु रागद्वेषनिग्रहं रागद्वेषजयं जनयति. ततश्च तत्प्रत्ययिकं रागद्वेषोत्पन्नं कर्म न बध्नाति. पूर्वबद्धं रागद्वेषोपार्जितं कर्म निर्जरयति क्षपयति. ॥ ६३ ॥ ॥मूलम् ॥-घाणिदियनिग्गहेणं भंते जीवे किं जणयइ ? घाणिदियनिग्गहेणं मणुन्नामणुन्नेसु गंधेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुत्वबलं च निजरेइ. ॥६४ ॥ व्याख्या-हे भदंत! हे स्वामिन् ! घ्राणेंद्रियनिग्रहेण जीवः किं जनयति ? गुरुर्वदति, हे शिष्य! घ्राणेंद्रियनिग्रहेण मनोज्ञामनोज्ञेषु गंधेषु रागद्वेषनिग्रहं जनयति. ततो रागद्वेषजयात्तत्प्रत्ययिक रागद्वेषोत्पन्नं कर्म न बनाति, पूर्वोपार्जितं कर्म निर्जरयति.॥ ६४ ॥ DESIRSANA5% ॥१०२४॥ For Private And Personal Use Only Page #955 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥। १०२५ ॥ www.kobatirth.org ॥ मूलम् ॥ - जिभेंदियनिग्गणं भंते जीवे किं जणयइ ? जिभेंदियनिग्गहेणं मणुन्नामणुन्नेसु रसे रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधड़, पुत्रबद्धं कम्मं निजरेइ ॥ ६५ ॥ व्याख्या - हे भदंत ! जिह्वेद्रियनिग्रहेण जीवः किं जनयति ? गुरुराह - हे शिष्य ! जिहेंद्रियनिग्रहेण जीवो मनोज्ञाऽमनोज्ञेषु रसेषु रागद्वेषनिग्रहं जनयति, ततश्च तत्प्रत्ययिकं रागद्वेषनैमित्तिकं कर्म न बध्नाति पूर्ववद्धं रागद्वेषोपार्जितं कर्म निर्जरयति क्षपयति. ॥ मूलम् ॥ - फासिंदियनिग्गणं भंते जीवे किं जणयइ ? फासिंदियनिग्गहे मणुन्नामणुन्नेसु फासेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुवबद्धं च निजरेइ ॥ ६६ ॥ व्याख्या - हे भगवन् ! स्पर्शेद्रियनिग्रहेण जीवः किं जनयति ? तदा गुरुराह — हे शिष्य ! स्पर्शेद्रियनिग्रहेण जीवो मनोज्ञामनोज्ञेषु स्पर्शेषु रागद्वेषनिग्रहं जनयति, ततश्च तत्प्रत्ययिकं कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ॥ ६६ ॥ इंद्रियनिग्रहकर्ता कषायविजयी स्यात्, अतः कषायविजयफलं प्रश्नपूर्वकमाह॥ मूलम् ॥ — कोहविजएणं भंते जीवे किं जणयइ ? कोहविजएणं खंतिं जणयइ, कोहवेयणिज्जं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं !11303411 Page #956 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥१०२६॥ ****** AAWAR ** कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥ ६७ ॥ व्याख्या-हे भगवन् ! क्रोधविजयेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! क्रोधविजयेन जीवः क्षांतिं जनयति, क्रोधविजयी क्षांतिमान् भवतीत्यर्थः. पुनः क्रोधवेदनीयं कर्म न बध्नाति. क्रोधोदयेन वेद्यते इति क्रोधवेदनोयं, क्रोधहेतुभूतं पुद्गलरूपं | मोहनीयकर्मणो भेदं न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति. ॥ ६७ ॥ ॥ मूलम् ॥-माणविजएणं भंते जीवे किं जणयइ ? माणविजएणं मदवं जणयइ,माणवेयणिजं कम्मं न बंधइ, पुवबई च निजरेइ. ॥ ६८ ॥ व्याख्या-हे भगवन् ! मानविजयेन जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! मानविजयेन जीवो मार्दवं सुकुमालत्वं जनयति. मानविजयान्नमनशीलो भवतीति भावः. पुनर्मानेन मानोदयेन वेद्यते इति मानवेदनीयं कर्म न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति. ॥ ६८ ॥ ॥ मूलम् ॥-मायाविजएणं जीवे भंते किं जणयइ? मायाविजएणं उज्जुभाव जणयइ, मायावेयणिज कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥ ६९ ॥ व्याख्या-हे भगवन् ! मायाविजयेन जीवः किं *** ॥१०२६॥ For Private And Personal Use Only Page #957 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा &ा सटीक ॥१०२७॥ ***** जनयति? गुरुराह-हे शिष्य ! मायाविजयेन जीव ऋजुभावं सरलत्वमुत्पादयति, ततश्च मायावेदनीयं कर्म न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति क्षपयति. ॥ ६९॥ ॥ मूलम् ॥-लोहविजएणं भंते जीवे किं जणयइ ? लोहविजएणं संतोसिभावं जणयइ, लोभवेयणिज कम्मं न बंधइ, पुवबद्धं च कम्मं निजरेइ. ॥ ७० ॥ व्याख्या-हे भगवन् ! लोभविजयेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! लोभविजयेन जीवः संतोषिभावं, संतोषिणो भावः संतोषिभावस्तमुत्पादयति, लोभवेदनीयं कर्म न बध्नाति, पूर्वनिबध्धं च कर्म निर्जरयति. ॥ ७० ॥ कषायविजयिना साधुना रागद्वेषमिथ्यादर्शनविजयः कर्तव्यः, अतस्तेषां जयफलं प्रश्नपूर्वकमाह ॥मुलम् ॥-पिजदोसमित्थादसणविजएणं भंते जीवे किं जणयइ ? पिज्जदोसमित्थादसणविजएणं नाणदसणचरित्ताराहणयाए अप्भुढेइ, अट्टविहस्स कम्मस्स गंठिविमोयणटाए अप्भुढेइ, तप्पढमयाएणं जहाणुपुविए अठ्ठावीसइविहं मोहणिज कम्मं उग्याएइ, पंचविहं नाणावरणिजं, नवविहं दसणावरणिज्ज पंचविहमंतराय, एए तिन्निवि कम्मसे जुगवंखवेइ, तओ पच्छा अणुत्तरं अणंतं कसिणं पडिपुन्नं ARNAKRAKAKARAN *** ॥१०२७॥ K For Private And Personal Use Only Page #958 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०२८॥ CROSROCR9460454004034 निरावरणं वितिमिरं विसुद्धलोगालोगपभावयं केवलवरनाणदंसणं समुप्पाडेइ, जाव सजोगी भवइ ताव इरियावहियं कम्मं बंधइ, सुहफरिसं दुसमयठिइयं तं पढमसमए बध्धं, बीयसमए वेइयं, तई| यसमए निजिन्नं से काले अकम्मं वा भवइ. ॥७१ ।। व्याख्या-हे भदंत ! स्वामिन् ! प्रेय्यद्वेषमिथ्या दर्शनविजयेन जीवः किं फलं जनयति ? तत्र प्रेय्यशब्देन प्रेमरागः, द्वेषः प्रसिद्धः, मिथ्यादर्शनं सं|शयादिभिर्विपरीतमतित्वं, प्रेय्यं च द्वेषश्च मिथ्यादर्शनं च प्रेय्यद्वेषमिथ्यादर्शनानि, तेषां विजयःप्रेय्य द्वेषमिथ्यादर्शनविजयस्तेन जीवः किं फलमुत्पादयति? तदा गुरुराह-हे शिष्य ! प्रेमद्वेषमिथ्यादर्शनविजयेन जीवो ज्ञानदर्शनचारित्राणामाराधनाये अभ्युत्तिष्टते, सावधानो भवति, अभ्युत्थाय चाष्टविधकर्मणां ग्रंथिं घातिकर्मणां कठिनजालं विमोचनार्थं क्षपयितुमभ्युत्तिष्टते, सावधानो भवति. अथ कर्मग्रंथिविमोचनेऽनुक्रममाह-तत्प्रथमतया यथानुक्रममष्टाविंशतिविधं मोहनीयं कर्मोद्घातयति. क्षपकश्रेणिमारूढः सन् क्षपयति. षोडशकषायाः, नवनोकषायाः, मोहनीयत्रय, एवमष्टाविंशतिविधं मोहनीयकर्म विनाशयति. ततश्चरमसमये यत्क्षपयति तत्क्रममाह-मतिश्रुतावधिमनःपर्यायकेवल PHHHHHHERE हा॥१०२८॥ For Private And Personal Use Only Page #959 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १०२९ ॥ www.kobatirth.org ज्ञानावरणरूपं पंचविधं कर्म, पश्चान्नवविधं दर्शनावरणीयं कर्म, चक्षुर्दर्शनाऽचक्षुदर्शनावधिदर्शन केवलदर्शनावरणं, निद्रापंचकं, चैवं नवविधं दर्शनावरणीयं कर्म ततः पश्चात्पंचविधमंतरायं, एतानि त्रीणि 'क|म्मंस्से' इति सत्कर्माणि विद्यमानानि त्रीणि कर्माणि युगपत्क्षपयति, क्षपकश्रेणिमारूढः सन् समकालं क्षयं नयतीत्यर्थः ततः पश्चादनंतरं तेषां कर्मणां क्षयीकरणादनंतरमनुत्तरं सर्वेभ्यः प्रधानं, अनंतमनंतार्थग्राहकं कृत्स्नं समस्तवस्तुपर्यायग्राहकं, प्रतिपूर्ण सकलैः स्वपरपर्यायैः सहितं, निरावरणं समस्तावरणरहितं वितिमिरमज्ञानांशरहितं विशुद्धं सर्वदोषरहितं, लोकालोकप्रभावकं लोकालोकयोः प्रकाशकारकं एतादृशं केवलज्ञानदर्शनं समुत्पादयति, यावत्सयोगी भवति, मनोवाक्कायानां योगो व्यापारस्तेन सह वर्तते इति सयोगी भवति, त्रयोदशगुणस्थाने यावत्तिष्टति, तावदीर्यापथिकं कर्म भाति ईरणमीर्या गतिस्तस्याः पंथा ईर्यापथः, ईर्यापथे भवमीर्यापथिकं पथो ग्रहणं ह्युपलक्षणं, तस्य तिष्टतोऽपि सयोगस्येर्याया संभवात्, सयोगतायां केवलिनोऽपि सूक्ष्मसंचाराः संति तदीर्यापथिकं कर्म कीदृशं भवति ? तदुच्यते - सुखयतीति सुखः, सुखः सुखकारी स्पर्श आत्मप्रदेशैः सह संश्लेषो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं । ।। १०२९ ।। Page #960 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १०३० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यस्य तत्सुखस्पर्श, द्विसमयस्थितिकं, द्वौ समयौ यस्याः सा द्विसमया, द्विसमया स्थितिरस्येति द्विसमयस्थितिकं तद्विसमय स्थिति कस्वरूपमाह - प्रथमसमये बद्धं, स्वस्य स्पर्शनायाधीनं कृतं, अधीनकरणात्स्पृष्टमपि द्वितीये समये तद्बद्धं स्पृष्टं वेदितं कायेनानुभृतं. तृतीयसमये निर्जीर्णं परिशाटितं, निष्कषायस्योत्तरकालस्थितेरभावो वर्तते, उत्तरकाले सकषायस्य बंधो भवति, परं केवलिनो न भवति तदेव पुनः सूत्रकारो भ्रांतिनिवारणार्थमाह - तदीर्यापथिकं कर्म केवलिनो बद्धमात्मप्रदेशैः सह श्लिष्टं स्पृष्टं व्योम्ना पटवत्, तथा स्पृष्टं मसृणमपि कोमलमपि कुड्यापतितशुष्कचूर्णवदिति विशेषद्वयेन केवलिनो हि निषत्तनिकाचितावस्थयोरभावः पुनरुदीरितमुदयप्राप्तं सद्वेदितमनुभूतं, केवलिनो ह्युदीरणा न भवति, ततो निर्जीर्णं क्षयमुपगतं. ततः 'सेकाले ' इति एष्यत्काले आगामिनि कालेऽकर्मा चापि भवति, कर्मरहितो भवतीत्यर्थः ॥ ७१ ॥ अथ शैलेश्यकर्मताद्वारद्वयमर्थतो व्याचिख्यासुराह ॥मूलम् ॥ -- अहाउयं पालयित्ता अंतोमुहुत्तावसे साउए जोगनिरोहं करेमाणे सुहुम किरियं For Private And Personal Use Only सटीकं ॥ १०३० ॥ Page #961 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा SC सटीक 9640*3*380*9603644 अप्पडियाई सुकज्झाणं झायमाणे तप्पढमयाए मणजोगं निरंभइ, मणजोगं निभित्ता वयजोगं निसंभइ, वयजोगं निलंभित्ता कायजोगं निरंभइ, कायजोगं निरंभित्ता आणपाणनिरोहं करेइ, आणपाणनिरोहं करिता इसिंपंचरहस्सख्खरुच्चारद्धाएणं अणगारे समुच्छिन्नकिरियं अनियहिसुक्कज्झाणं झियायमाणे वेयणिजं आउयं नाम गोयं च एए चत्तारिवि कम्मसे जुगवं खवेइ. ॥ ७२ ॥ व्याख्या-अथ केवलप्राप्तेरनंतरमायुष्कं देशोनपूर्वकोटिप्रमितमायुः प्रपाल्य, अथवाऽन्यदप्यायुः पालयित्वांतर्मुहर्तावशेषायुष्को, यदा केवलिनोंतर्मुहर्तप्रमाणमायुस्तिष्टति, तदा केवली योगं मनोवाकायव्यापारं, तस्य निरोधं कुर्वाणः सन् , सूक्ष्मा क्रिया यत्र तत् सूक्ष्म क्रियमप्रतिपातिशुक्लध्यानं, शुक्लध्यानस्य तृतीयभेदलक्षणं, तद्धयायंस्तत्प्रथमतया प्रथमतो मनोयोगो मनोव्यापारो मनोद्रव्यजनितो जीवव्यापारस्तं निरुणद्धि. तं निरुध्य च वचोयोगं भाषाद्रव्यसाचिव्यजनितजीवव्यापारं निरुणद्धि. तं निरुध्य च काययोगं कायव्यापार निरुणद्धि. तं निरुध्य चानप्राणनिरोधं श्वासप्रश्वासयोनिरोधं करोति. तन्निरोधं कृत्वा योगत्रयनिरोधं कृत्वेषत्स्वल्पप्रयासेन यथोच्चार्यते, तथा पंचानां ह्रस्वाक्षराणामुच्चारकालेन, या ॥१०३१॥ For Private And Personal Use Only Page #962 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा. सटीक ॥१०३२॥ ८ । वता कालेनेषत्प्रयासेन पंचाक्षराणि 'अ इ उ हल' इत्येतानि कथ्यंते. तावता कालेनानगारः स मुच्छिन्नक्रियं, सम्यगुन्छिन्नास्त्रोटिताः क्रिया यत्र तत्समुच्छिन्नक्रियं, पुनरनिवृत्तिशुक्लध्यानं शुक्लध्या. नस्य चतुर्थभेदरूपं ध्यायन् शैलेश्यवस्थामनुभवन् सन् वेदनोयं १ आयुः २ नाम ३ गोत्रं ४ चैतांश्चत्वारः कमांशान् , एतानि चत्वारि सत्कर्माणि विद्यमानानि कर्माणि युगपत्समकालं क्षपयति. ॥७२॥ ॥ मूलम् ॥-तओ ओरालियकम्माई च सवाहिं विप्पहाणिहिं पिप्पजहिता उजुसेढी पत्ते अ. फुसमाणगई उर्ल्ड एगसमएणं अविग्गहेणं गंता सागारोवउले सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सबदुख्काणमंतं करेइ. ॥ ७३ ॥ व्याख्या-ततः पश्चाद्वेदनीयादिचतुःकर्मक्षयीकरणादनंतरमौदारिककार्मणे, चशब्दानैजसमपि, एतच्छरीरत्रयमपि सर्वाभिर्विप्रहाणिभिर्विप्रहाय, विशेषेण प्रहाणयो विप्रहाणयः, ताभिर्विशेषेण प्रहाय परिशाट्य ऋजुश्रेणिं प्राप्तः, ऋजुः सरला चासौ श्रेणिश्च ऋजुश्रेणिस्तामृजुश्रेणिं. सरलाकाशप्रदेशपंक्तिं गतः पुनरस्पृशद्गतिः सन् , यावंतः समोर्वश्रेण्यामाकाशप्रदेशा अवगाह्यमानास्तानेव स्वप्रदेशैः स्पृशन्नधिकान्न स्पृशन् जीवो यया गत्या ब्रजति तादृग्गतिधरः सन्नूवंग ॥१०३२॥ For Private And Personal Use Only Page #963 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०३३॥ एकेन समयेनाऽविग्रहगत्यभावेन तत्र मोक्षस्थाने गत्वा साकारोपयुक्तो ज्ञानोपयोगयुक्तः सन् सिद्धयति बुद्धयति परिनिर्वाति सर्वदुःखानामंतं करोति. ॥ ७३ ॥ ॥ मूलम् ॥-एस खलु सम्मत्तपरिकमस्स अज्झयणस्स अट्टे समणेणं भगवया महावीरेणं आवख्खिए पन्नविए परूविए देसिए णिदंसिए उवदंसिएत्ति बेमि. ॥७४॥ व्याख्या-अथ प्रश्नोत्तरोपसंहारमाह-हे जंबू ! एष इदानीमुक्तः, खलु निश्चयेन सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता ज्ञानवता श्रीमहावीरेण 'आवख्खिएत्ति' आर्षत्वादाख्यातः, पुनःप्रज्ञापितः सामान्यविशेषपर्यायैर्व्यक्तीकरणेन प्रकटीकृतः, पुनः प्ररूपितो हेतुफलादिप्रकर्षज्ञापनेन प्ररूपितः, पुनर्दर्शितो नानाभेददर्शनेन प्रकाशितः, पुनर्निदर्शितो दृष्टांतोपन्यासेन दृढीकृतः, पुनरुपदर्शितः स्वरूपकथनेन ज्ञापितः, उपसंहारेण वा ज्ञापितः, इत्यहं ब्रवीमि, इति सुधर्मास्वामी जंबूस्वामिनं प्राह. ॥७४ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां सम्यक्त्वपराक्रमाख्यमध्ययनमेकोनत्रिंशत्तमं संपूर्णं. ॥ २९ ॥ श्रीरस्तु ॥ म॥१०३३॥ For Private And Personal Use Only Page #964 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०३४॥ ॥ अथ त्रिंशत्तममध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययनेऽप्रमत्तत्वं वीतरागत्वसम्यक्त्वपराक्रमत्वं चोक्तं, तेनाप्रमत्तेन सम्यक्त्वपराक्रमवता का मोक्षमार्गाय तपस्युद्यमो विधेयः, अतस्तपोमार्गाध्ययन त्रिंशत्तमं च कथ्यते ॥ मूलम् ॥-जहा उ पावयं कम्मं । रागदोससमजियं ॥खवेइ तवसा भिख्खू । बमेगग्गमणो सुण ॥१॥ व्याख्या-यथा येन प्रकारेण भिक्षुस्तपसा रागद्वेषसमर्जितं रागद्वेषाभ्यामुपार्जितं पापकं ] कर्म क्षपयति, तुशब्दः पदपूरणे, तं तपोमार्गमेकाग्रमनाः सावधानचित्तः सन् त्वं शृणु ? हे जंबू ! अहं वदामीति संबंधः, अनाश्रवेणैव किल कर्मक्षयः क्रियते. ॥१॥ ॥ मूलम् ॥-पाणिवहमुसावाए । अदत्तमेहुणपरिग्गहा विरओ ॥ राईभोयणविरओ। जीवे हवइ निरासओ ॥ २॥ व्याख्या हे शिष्य ! ईदृशो जीवो निराश्रवो भवति. कीदृशः? प्राणिवधमृषावादादत्तमैथुनपरिग्रहाद्विरतो रहितः, पुना रात्रिभोजनविरतः. ॥ २॥ पुनरनाश्रवो यथा जीवो भवति, तथाह ॥१०३४॥ For Private And Personal Use Only Page #965 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥१०३५॥ ॥ मूलम् ॥-पंचसमिओ तिगुत्तो । अकसाओ जिइंदिओ ॥ अगारवो य निस्सल्लो । जीवो है सटीकं हवइ अणासवो ॥३॥ व्याख्या-एतादृशो जीवोऽनाश्रवो भवति, आश्रवरहितो भवति. कीडशो जीवः? | पंचभिः समितिभिः समितः सहितः पंचसमितः, पुनस्तिमृभिर्गुप्तिभिर्गुप्तः, पुनरकषायः कषायरहितः, पुनर्जितेंद्रियो वशीकृतेंद्रियः, पुनरगारव ऋद्धिरससातादिगर्वत्रयरहितः, पुनर्निःशल्यो मायानिदानमिथ्यादर्शनशल्यस्त्रिभी रहितः. एतादृशो जीवोऽनाश्रवो भवति. ॥३॥ एवंविधोऽनावश्च यथा कर्म | क्षपयति तथा वदति ॥ मूलम् ॥--एएसिं तु विवच्चासे । रागद्दोससमजियं ॥ खवेइ उ जहा भिख्कू । तमेगग्गमणा सुण ॥४॥ व्याख्या-हे शिष्य ! यथा येन प्रकारेण भिक्षुः साधुरेतेषां पूर्वोक्तानां प्राणातिपातमृषावादादत्तमैथुनपरिग्रहरात्रिभोजनविरतिलक्षणानां व्रतानां, तथा समितिगुप्त्यादिलक्षणानामनाश्रवकारणानां विपर्यासे वैपरीत्ये प्राणिवधमृषावादादत्तमैथुनपरिग्रहरात्रिभोजनसमित्यभावसेवने सति रागद्वेषाभ्यां समर्जितं संचितं पापकर्म क्षपयति, तं प्रकारमेकाग्रमना एकचित्तः सन् त्वं शृणु ? 5॥१०३५॥ For Private And Personal Use Only Page #966 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १०३६॥ www.kobatirth.org ॥ ४ ॥ अत्र दृष्टांतमाह ॥ मूलम् ॥ - जहा महातलागस्स । संनिरुद्धे जलागमे ॥ उस्सिंचणाए तवणाए । कमेणं सोसणा भवे ॥ ५ ॥ व्याख्या- यथा महातटाकस्य महाजलाश्रयस्य जलागमे पानीयागमनमार्गे संनिरुद्धे सम्यक्प्रकारेण संवृते सति, 'उस्सिंचणया ' उत्सिंचनयोर्ध्व मरघट्टादिनोर्ध्वाकर्षणायाातपनेन रविकिरणादीनां संतापेन क्रमेण शोषणा जलस्य शोषणं भवेत्, नवीनजलागमनमार्गों निरुध्यते, पूर्वस्थजलं च निष्कास्यते, तदा जलहृदो रिक्तः स्यादिति भावः ॥ ५ ॥ अथ दाष्टतिकमाह ॥ मूलम् ॥ - एवं तु संजयस्सावि । पावकम्मनिरासवे ॥ भकोडीसंचियं कम्मं । तवसा निजरिजई ॥ ६ ॥ व्याख्या- एवममुना प्रकारेण पापकर्मनिराश्रवे सति, पापकर्तॄणां प्राणिवधाद्यानां निरोधे सति संयतस्यापि साधोरपि तपसा द्वादशविधेन भवकोटीसंचितं कर्म निर्जीर्यते, आधिक्येन क्षयं नीयते. अत्र कोटीग्रहणं बहुत्वोपलक्षणं, कोटीनियमस्याऽसंभवात्. ॥ ६ ॥ अथ तपोभेदमाह॥ मूलम् — सो तवो दुविहो बुत्तो । बाहिरप्भिंतरो तहा ॥ बाहिरो छविहो वृत्तो । एवमभिंतरो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं | ॥ १०३६॥ Page #967 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir उत्तरा-2| तवो ॥७॥ व्याख्या-तत्तपो द्विविधं प्रोक्तं, बाह्यं तथाभ्यंतरं, बाह्यं षड्विधं प्रोक्तं, एवममुना प्रका-12 सटीक ॥१०३७॥ 121 रेणाभ्यंतरमपि षड्विधं प्रोक्तं. ॥ ७॥ प्रथम बाह्यं षड्विधमाह ॥ मूलम् ॥-अगसणमूणोयरिया। भिख्कायरिया य रसपरिच्चाओ॥ कायकिलेसो संलीण-या ४य बज्झो तवो होइ ॥ ८॥ व्याख्या-अनशनमुपवासः, एकस्मादुपवासादारभ्य पण्मासिकपर्यंतमन-6 शनं तप उच्यते १. द्वात्रिंशकवलप्रमाणमाहारः प्रत्यहमे कैकेन कवलेन न्यूनीकुर्वन् यावदेकस्मिन् क४वले स्थीयते, सोनोदरिका, ऊनोदरे भवमूनोदरिकं तपः, प्राकृतत्वाल्लिंगव्यत्ययः. भिक्षाचर्या भिक्ष-4 | याहारग्रहणार्थमुच्चावचगृहेषु भ्रमणं. रसत्यागो विकृतीनां परित्यागः. कायक्लेशस्तापशीतादीनां सहनं. है संलीनतांगोपांगादिकं संवृत्य प्रवर्तनं. एतत् पविधं बाह्यं तपो भवति. ॥८॥अथैतेषामेव स्वरूपमाह ॥ मूलम् ॥-इत्तरियमरणकाला । अगसणा दुबिहा भवे ॥ इत्तरियसावकंखा । निरवकंखावि इजिया ॥९॥ व्याख्या-अनशनं द्विविधं भवति, इत्वरिकं इत्वरे स्तोके काले भवमित्वरिकमल्पकालं नियतकालावधिकमित्यर्थः. मरणावसानः कालो यस्याः सा मरणकाला, इति द्वितीयं, यावजीवमि ||१०३७॥ CRIGACKASHIKARAN For Private And Personal Use Only Page #968 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१०३८|| অশ ক www.kobatirth.org | त्यर्थः स्त्रीलिंगत्वं प्राकृतत्वात् इत्वरिकं तपः सावकांक्षं भवति, सह अवकांक्षा वर्तते इति सावकांक्षं, घटिकायाद्यनंतर महं भोजनं विधास्यामोतिवांछासहितमित्यर्थः द्वितीयं यावज्जीवं निरवकांक्षमाहारप्रत्याख्यानादारभ्य तजन्मनि भोजनाशाऽसंभावाद्वांछारहितमित्यर्थः ॥ ९ ॥ ॥ मूलम् ॥ जो सो इत्तरियतवो । सो समासेण छबिहो । सेदितवो पयरतवो । घणो य तह होइ बग्गो य ॥ १० ॥ व्याख्या - यत्वित्वरिकं तपस्तत्समासेन संक्षेपेण षड्विधं भवति, विस्तरतस्तु द्वासप्ततिविधं ७२ भेद अथ पविधत्वमाह-श्रेणितपः १, प्रतरतपः, २, घनतपः ३, तथा वर्गतपः ४. श्रेणिः पंक्तिस्तदुपलक्षितं तपः श्रेणितपः, तच्चतुर्थादिक्रमेण क्रियमाणं पण्मासांतं गृह्यते, तत्प्रथमतपो भवति तथा श्रेणिरेव श्रेण्या गुणिता प्रतरस्तदुपलक्षितं तपः प्रतरतपः. इह सुबोधाथ चतुर्थं षष्टाष्टमदशमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते सा चतुर्भिर्गुणिता पोडशपदात्मकं प्रतराख्यं तपो भवति तत्प्रतरतपः षोडशपदात्मकमेव यदा पदचतुष्टयात्मिकया श्रेण्या गुण्यते, तदा घनाख्यं तपो भवति. ‘शोल चउका चउसहि' इति भावः अथ पुनर्यदा घनश्चतुःषष्टिपदात्मको घनेनैव चतुःषष्टिपदा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं | ॥ १०३८॥ Page #969 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥९०३९॥ SOURCTICALCASCAMOX त्मकेनैव गुण्यते, तदा वो भवति. तदुपलक्षितं तपो वर्गतप उच्यते. चतुःषष्टिश्चतुःषष्ट्या गुणितानि । जातान्यंकानि षण्णवत्यधिकानि चत्वारि सहस्राणि ४०९६. ॥ १०॥ अथ पंचमषष्टभेदावाह| ॥मूलम् ॥-तत्तो य वग्गवग्गो । पंचमो छट्टओ पइन्नतवो ॥ मणइच्छियचित्तत्थो । नायवो होइ इत्तरिओ ॥ ११ ॥ व्याख्या-तत इति ततो वर्गतपोऽनंतरं वर्गवर्ग इति पंचमं तपो ज्ञेयं. वर्ग एव वर्गाद्गुणितो वर्गवों भवति, यथा चैककोटिः सप्तषष्टिलक्षाः सप्तसप्ततिसहस्राणि द्विशती षोडशाधिका अंकतो भवंति १६७७७२१६. एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते इत्यर्थः. एवं पंचादिपदेष्वपि भावना कर्तव्या. तथा षष्टकं तपो यत् श्रेण्यादिनियतरचनारहितं निजशक्त्या नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यचंद्रप्रतिमादि चेति, तत्प्रकीर्णतपः, मनसीप्सित इष्टश्चित्रोऽनेकप्रकारोऽर्थः स्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्मात्तन्मनईप्सितचित्रार्थमित्वरिकं प्रक्रमादनश-! नाख्यं तपो ज्ञातव्यं. ॥ ११ ॥ अथ द्वितीयं मरणकालमनशनमाह॥ मूलम् ॥-जा सा अणसणा मरणे । दुबिहा सा वियाहिया ॥ सवियारा अवियारा । काय 13॥१०३९॥ 60551345645 स For Private And Personal Use Only Page #970 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटीकं ॥१०४०॥ चेट्टपई भवे ॥ १२ ॥ व्याख्या-प्राकृतत्वादत्र स्त्रीत्वं. यदनशनं मरणे मरणसमये भवति, तत्तीर्थकरेंविविध व्याख्यातं, सविचार, सह विचारेण भनोवाकायभेदचेष्टारूपेण वर्तते यत्तत्सविचारं, अंगादिचेष्टया सहितं, स्थित्युपविशनत्वग्वर्तनविश्रामणादिकया युक्तमित्यर्थः. द्वितोयमविचारं चेष्टारहितं पा दपोपगममित्यर्थः. तत्सविचारं हि कायचेष्टां प्रतीत्याश्रित्य भवतीत्यर्थः. वैयावृत्त्यकृत्साधुनोत्थापनं, ४ प्रतिस्थापनमुभयपाभ्यां स्थापनमित्यादि वैयावृत्त्यकारापणं, अथवा स्वयमेव शरीरस्योद्वर्तनपरिव तनादिचेष्टासहितं, अन्येन न कारापणं, ईदृशं यद्भवति तत्सविचारं ज्ञेयमित्यर्थः. त्रिविधचतुर्विधाहारत्यागेन प्रत्याख्यानमुद्वर्तनादि करोति कारयति वा तद्भक्तपरिज्ञाख्यं प्रथमं १, तथा कृतनिश्चितचतुविधाहारत्याग इंगितदेशे उद्वर्तनादींगितं चेष्टितमात्मनैव करोति, अन्येन कारयति, एतद् द्वितोय| मिंगितमरणं २. एतद्वयमपि सविचारमनशनं ज्ञेयं. ॥ १२ ॥ एतदेव सूत्रकारो वदति ॥ मूलम् ॥-अहवा सप्पडिकम्मा । अप्पडिकम्मा य आहिया ॥ नीहारमनीहारी । आहारकाच्छेओ दोसुवि ॥ १३ ॥ व्याख्या-अथवा तत्पुनर्मरणं सप्रतिकर्म अप्रतिकर्म आहितं कथितमित्यर्थः. R॥१०४०॥ For Private And Personal Use Only Page #971 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१०४१॥ सह प्रतिकर्मणा वर्तते इति सप्रतिकर्म वैयावृत्त्यसहितं भक्तपरिज्ञाख्यं इंगिनोमरणं च, सप्रतिकर्मणी सटीक एते द्वे अपि मरणे, परं तु मूलत्वेनैक एव भेदः. च पुनरप्रतिकर्म मरणं वैयावृत्त्यरहितं पादपोपग-2 ममित्यर्थः, तथा पुनर्निर्हार्यनशनं, ग्रामा.नगराबहिर्निर्हार्यते निःसार्यते इति निर्हारि, पुनरनिर्हारि, | एतत्पादपोपगममपि द्विविधं भवति, द्वयोरपि निर्हाराऽनिर्हारयोर्मरणयोराहारच्छेदस्तु भवत्येव. ॥१३॥ ६ अथोनोदरिकामाह ॥ मूलम् ।।-ऊनोयरियं पणहा। समासेण वियाहियं ॥दवओ खित्तकालेग। भावेगं पज्जवेहि य।१४। व्याख्या-अवममूनमुदरं यस्मिंस्तदवमोदरं, तत्र भवमवमोदरिकं, तत्तपः समासेन संक्षेपेण पंचधाव्याख्यातं, द्रव्यतो द्रव्येण, क्षेत्रेण कालेन, भावेन, च पुनः पर्यायैः ॥१४॥ तत्र द्रव्यतोऽवमोदरिकामाह ॥मलम् ॥-जो जस्स उ आहारो । तत्तो ऊगं तु जो करे ॥ जहन्नेणेगसित्थाई । एवं दवेण ओ भवे ॥ १५ ॥ व्याख्या-यस्य जीवस्य यावानाहारः स्यात् , तत आहाराद्यदूनं कुर्यात् , जघन्येनैकसिक्थकं, यत्रैकमेव सिक्थं भुज्यते, आदिशब्दात् सिक्थद्वयादारभ्य यावदेककवलभोजनं, एतच्चा 2॥१०४१॥ For Private And Personal Use Only Page #972 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir **** उत्तराल्पाहाराख्यमवमोदर्यमाश्रित्योक्तं. इदं चाष्टकवलांतं १. अथ च नवकादारभ्य द्वादशभिः कवलैरपार्धक्यं है। सटीक ॥१०४॥ २. त्रयोदशकादारभ्य षोडशांतं द्विभागाख्यं ३. सप्तदशकादारभ्य चतुर्विंशतिस्तत्पर्यंतं प्राप्ताख्यं ४. पंचविंशतेरारभ्य यावदेकत्रिंशत्कवलभोजनं किंचिदूनमवमोदर्यमुक्तंच.५इत्येवं पंचविधमवमौदर्यमिति. है| उक्तं च-अप्पाहार १ अबड्ढा २ । दुभाग ३ पत्ता ४ तहेव किंचूणा ५॥ अट्ठ १ दुवालस २ सोलस ६३। चउवीस ४ तहेक्कतीसा य ५॥१॥ एवं द्रव्येणोपाधिभूतेनावमोदर्यमित्यर्थः. ॥ १५ ॥ अथ | ४ क्षेत्रावमोदर्यमाह ॥ मूलम् ॥--गामे नगरे तह राय-हाणि निगमे य आगरे पल्ली ॥ खेडे कबडदोणमुह-पट्टणमडंबसंबाहे ॥ १६ ॥ आसमपए विहारे । सन्निवेसे समायघोसे य । थलसेणाखंधारे । सत्थे संवदृकोट्टे य ॥ १७ ॥ वाडेसु य रत्थासु य । घरेसु वा एवमेत्तियं वित्तं ॥ कप्पई उ एवई । एवं खित्तेणओ भवे ॥ १८ ॥ तिमृभिर्गाथाभिः कुलकं॥व्याख्या।।-एवमित्यमुना प्रकारेण हृदयस्थप्रकारेण 5 एतावन्नियतमानं क्षेत्र पर्यटितुंमम वर्तते इति, एवमादिग्रहशालादिपरिग्रहः, अद्यैतावत्प्रमाणं भिक्षार्थं ॥१०४२॥ ********* * For Private And Personal Use Only Page #973 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०४३॥ भ्रमितव्यमिति निर्धारण क्षेत्रेणावमौदर्यं भवेत्. तदेव भिक्षाभ्रमणक्षेत्रमाह-कुत्र कुत्र भिक्षार्थ साधुभ्रंमति? ग्रामे, गुणान् ग्रसतीति ग्रामस्तस्मिन् ग्रामे, अथवा ग्रसति सहतेऽष्टादशविधं करमिति ग्राम| स्तस्मिन्, अथवा कंटकवाटिकावृत्तो जनानां निवासो ग्रामस्तस्मिन् ग्रामे. पुनर्नगरे,न यत्र कराःसंतीति नगरं तस्मिन्. तथा राजधान्यां, राजा धीयते यस्यां सा राजधानी, तस्यां राजधान्यां राजपीठस्थाने. निगमे प्रभूतवणिग्निवासे. आकरः खांद्युत्पत्तिस्थानं, तस्मिन्नाकरे. पल्ली वृक्षवंशादिगहनाश्रिता प्रांतजनस्थानं, तस्यां पल्ल्यां. खेटं धूलिप्राकारपरिक्षिप्त, तस्मिन् खेटे. पुनः कर्बट कुनगरं, द्रोणमुखं जलस्थलनिर्गमप्रवेशं, तभृगुकच्छादिकं. पत्तनं तु यत्र सर्वदिग्भ्यो जनाः पतंत्यागच्छंतीति पत्तनं. अथवा पसनं रत्नखानिरिति लक्षणं, तदपि द्विविधं, जलमध्यवर्ति स्थलमध्यवर्ति च. मडंबं, यस्य सर्वदिक्षु सार्धतृतीययोजनांतर्यामो न स्यात् तत्र. तथासंबाधःप्रभृतचातुर्वर्ण्यनिवासः. कर्बटशब्दादारभ्य संबाधशब्दं यावद द्वंद्वसमासः कर्तव्यः. कर्बटं च द्रोणमुखं च पत्तनं च मडंवं च संवाधश्च कर्वटद्रोणमुखपत्तनमडंबसंबाधस्तेषां समाहारः कर्बटद्रोणमुखपत्तनमडंबसंबाधं, तस्मिन् कर्बटद्रोणमुख CASSECRE १०४३॥ For Private And Personal Use Only Page #974 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १०४४॥ www.kobatirth.org पत्तनमबसंबाधे. एतेषु स्थानेष्वित्यर्थः ॥ १६॥ पुनः कुत्र कुत्रेत्याह- आश्रमपदे तापसाश्रयोपलक्षिते स्थाने, विहारे देवगृहे, पुनः सन्निवेशे यात्राद्यर्थ समागतजनावासे, समाजः परिषत्, घोष आभीरपल्ली, समाजश्च घोषश्च समाजघोषं तस्मिन् समाजघोषे तथा 'थलसेणाखंधारे' इति, स्थलं च सेना च स्कंधावारश्च स्थलसेनास्कंधावारं, तस्मिन् स्थलसेनास्कंधावारे तत्र स्थलमुच्च भूमिभागः, सेना चतुरंगकटकसमूहः, स्कंधावारः कटकोत्तरणनिवासः पुनः सार्थः क्रयाणकभृतां समूहः प्रतीत एव, तत्र तथा संवत भयत्रस्त जनसमवायः, कोट्टो दुर्गः, संवर्तश्च कोदृश्च संवर्तकोहं, तस्मिन् संवर्त - को. ॥ १७ ॥ पुनर्वाटेषु वृत्त्यादिपरिक्षिप्तगृहसमूहेषु रथ्यासु सेरिकासु च गृहेषु प्रसिद्धेषु एतेषु स्थानेष्ववमौ कृतं क्षेत्रतो भवति ॥ १८ ॥ अथ पुनः प्रकारांतरेण क्षेत्रावमौदर्यमाह - ॥ मूलम् ॥ - पेडा य अपेडा । गोमुत्तिपयंगवीहिया चेव ॥ संबूकावट्टायय-गंतुं पच्छागमा छट्टा ॥ १९ ॥ व्याख्या - षड्विधा क्षेत्रावमोदरिका वर्त्तते, पेटा पेटाकारा चतुःकोणा, (यत्र चतुःश्रेणिव्यवस्थितगृहपंक्तिषु भ्रम्यते, मध्यगृहाणि च मुच्यते सा पेटेत्यर्थः . ) पेटाकारेण गोचर्यं For Private And Personal Use Only के চ Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ १०४४॥ Page #975 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१०४५॥ 1535 ৬* www.kobatirth.org कृत्वाऽवमोदरीकरणं, एवमर्धपेटाकारेण गोचरीकरणं. ( उक्तं च-वामाओ दाहिणगिहे । भिक्खइतो दाहिणाओ वामाए ॥ पुणरवि दाहिणवामाइ । जीसे सो होइ गोमुत्ति ॥ १ ॥ ) गोमूत्रिकाकारेण. पतंवीथिका, पतंगः शलभस्तस्य वीथिकोड्डयनं पतंगवीथिका, अनियता निश्चयरहिता शलभोड्डयनसशीत्यर्थः पुनः शंबूकावर्ता, शंबूकः शंखस्तद्वदावतों भ्रमणं यस्यां सा शंबूकावर्त्ता, सापि द्विविधा, अभ्यंतरशंबूका, बहिः शंबूका च. शंखनाभिरूपे क्षेत्रे मध्याद् बहिर्गम्यते साभ्यंतरशंबूकावर्ता, विप- । रीता बाह्यान्मध्ये आगमनरूपा बहिः शंबूकावर्ता पंचमी. पुनः षष्टी आयतगंतुंप्रत्यागमा ज्ञेया. आदित एवायतं सरलं गत्वा यस्यां प्रत्यागमो भवति, सा षष्टी ज्ञेयेत्यर्थः एतासां भिक्षाचर्याणा| मप्यवमौदर्यत्वं ज्ञेयं यतो ह्यवमौदर्यार्थमेवेहगुप्रकारेणैव साधुराहारार्थं भ्रमति, तस्मान्नात दोषः. ॥ १९ ॥ अथ कालावमौदर्यमाह ॥ मूलम् ॥ - दिवसस्स पोरिसीणं । चउण्हंपि जत्तिओ भवे काला || एवं चरमाणो खलु । कालो मोणं मुणेयवं ॥ २० ॥ व्याख्या - दिवसस्य चतसृणां पौरुषीणां प्रहराणां यावान् घटिका For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१०४५॥ Page #976 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं उत्तरा- चतुष्टयादिकोऽविग्रहविषयः कालो भवति, एवममुना प्रकारेण कालेन चरमाण इति गोचर्या चरतः ॥१०४६॥ साधोः खलु निश्चयेन “कालोवमं” इति कालेनावमं कालावमं मंतव्यं. ॥ २०॥ पुनः कालावमौदर्यमेव प्रकारांतरेणाह मूलम् ॥-अहवा तईयापोरिसीए । ऊणाए घासमेसंते ॥ चउभागूणाए वा । एवं कालेहणओ भवे ॥ २१ ॥ व्याख्या-अथवा तृतीयायां पौरुष्यामूनायां किंचिद्धीनायां ग्रासमाहारमेषयन् गवेषणां कुर्वन्, वाऽथवा चतुर्भागेनोनायां तृतीयायां पौरुष्यां भिक्षाचर्या साधोरुक्तास्ति, एवं कालेनावमौदर्यं भवेत् ॥ २१॥ अथ भावावमोदर्यमाह ॥ मूलम् ॥ इत्थो वा पुरिसो वा । अलंकिओ वाणलंकिओ वावि ॥ अन्नयरवयत्थो वा । अन्नयरेणं च वत्थेणं ॥ २२ ॥ अन्नेण विसेसेणं । वन्नेणं भावमणुमुयंते उ॥ एवं चरमाणो खलु । भावोमाणं मुणेयवं ॥ २३ ॥युग्मं॥ व्याख्या-एवममुना प्रकारेण चरमाण इति प्राकृतत्वाच्चरमाणस्य | 1 भिक्षायां भ्रममाणस्य साधोः खलु इति निश्चयेन 'भावोमाणं' इति भावावमत्वं भावावमौदर्य RECRACROR STA-ORGANORKINAAR ॥१०४६॥ For Private And Personal Use Only Page #977 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥१०४७॥ २%A4C२.COMRAKA मुणितव्यं ज्ञेयमित्यर्थः. भावेनाऽवमोदर्य भावावमौदर्य, कोऽर्थः ? यदा कश्चित्साधुरिति चिंतयति, 8 अद्य कश्चिदाता भावमेतादृशं स्वरूपं 'अणुमुयंते' इत्यनुन्मुंचन्नत्यजन्नेतादृशं स्वरूपं भजन् मह्यमा8| हारं दास्यति, तदाहं ग्रहीष्यामि, नान्यथेति भावः. को दाता? कीदृशं च भावमत्यजन् ? तदाह|' इत्थी' इति स्त्री वा पुरुषो वा, अलंकृत आभरणादिसहितोऽथवाऽनलंकृतोऽलंकारै रहितः 'अन्नयरवयत्थो' अन्यतरवयःस्थो बालतरुणस्थविरादिकानां त्रयाणां वयसां मध्येऽन्यतरस्मिन्नेकस्मिन् वयसि स्थितः, अन्यतरेण पकुलादिवस्त्रेणोपलक्षितः ॥ २२॥ अन्येन विशेषेण कुपितप्रहसितादिनाऽवस्थाभेदेनोपलक्षितः. वर्णेन श्वेतरक्तादिनोपलक्षितः, भावं पर्यायमुक्तरूपमलंकारादिकं अणुमुयंते' अनुन्मुंचन्नेतादृशः सन् मह्यमाहरं दास्थति, तदा लास्यामीत्यभिग्रहधारणेन भावावमोदर्य ज्ञेयं. ॥ २३ ॥ अथ पर्यायावमौदर्यमाह ॥ मूलम् ।।—दवे खित्ते काले । भावंमि आहिया जे भावा ॥ एएहिं ओमचरओ । पज्जव| चरओ भवे भिक्खू ॥ २४ ॥ व्याख्या-द्रव्येशनपानादौ, क्षेत्रे पूर्वोक्ते ग्रामनगरादो, काले पौरु १०४७॥ For Private And Personal Use Only Page #978 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटोकं उत्तरा । ज्यादौ, भावे स्त्रीत्वादो, आख्याताः कथिता ये भावाः पर्यायास्तैः सर्वैरपि द्रव्यादिपर्यायैरवममवमो- ॥१०४८॥ दर्य चरति सेवते यः सोऽवमचरो भिक्षुः पर्यवचरको भवेत्, पर्यायावमौदर्यचरको भवतीत्यर्थः. एकसिक्थकाद्यल्पाहारेण द्रव्यतोऽवमौदयं स्यादेव, परं ग्रामादौ क्षेत्रतः, पौरुष्यादौ कालतः, स्त्रीपुरु षादौ भावतः कथमवमौदर्यस्यात् ? उत्तरं-क्षेत्रकालभावादिष्वपि विशिष्टाभिग्रहवशादवमोदय स्याहादेव. इह पुनः पर्यायग्रहणेन पर्यवप्राधान्यविवक्षया पर्यायावमौदर्य ज्ञेयं. ॥ २४ ॥ भिक्षाचर्यामाह1 ॥ मूलम् ॥-अट्टविहगोयरग्गंतु ।तहा सत्तेव एसणा ॥ अभिग्गहा य जे अन्ने । भिक्खायरियमाहिया ॥ २५॥ व्याख्या-भिक्षाचर्या वृत्तिसंक्षेपापरनामिका बाह्या तपस्याख्याता. अष्टविधो 3 गोचराग्रः, प्राकृतत्वादष्टविधोऽग्रगोचर इति पाठः. अग्रः प्रधानो गोचरोऽग्रगोचरः, अष्टविधश्चासावग्रगोचरश्चाष्टविधायगोचरः. अष्टावग्रगोचरगा भेदा इत्यर्थः. पेटा १, अर्धपेटा २, गोमूत्रिका ३, पतंगवीथिका ४, अभ्यंतरशंबूकावर्ता ५, बाह्यशंबूकावर्ता च ६, आयतर्गतुंप्रत्यागमा ७, ऋजुगतिः ८, एवमष्टो भेदा ऋजुगतिवक्रगतिक्षेपणाद ज्ञेयाः.सप्तषणाः संस्पृष्टादयः. संसट्ठा १, असंसहा २, उद्धड LAGE-CRACRECACHAR ॥१०४८ For Private And Personal Use Only Page #979 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१०४९ ॥ www.kobatirth.org ३, अल्पलेपिका ४, उद्गृहीता ५, प्रगृहीता ६, उज्झितधर्मा ७, एषा सप्तविधैषणा ज्ञेया. च पुनरन्ये येऽभिग्रहाः संति, अभिग्रहा यथा द्रव्यक्षेत्रकालभावादिचिंतनेन भिक्षाग्रहणरूपाः, द्रव्यतो मंडकादिकं, क्षेत्रतो गृहादौ देहलिकातो मध्ये बहिर्वा, कालतो भिक्षाचरेषु निवर्तितेषु भावतो रुदन् हसन् वा दास्यति, तदाहारो ग्राह्य इति चिंतनेन भिक्षाग्रहणं. एवं भिक्षाचर्याया भेदास्तीर्थंकरैराख्याताः कथिता इत्यर्थः ॥ २५ ॥ अथ रसत्यागाख्यं तप आह ॥ मूलम् ॥ - खीरदहिसप्पिमाई । पणीयं पाणभोयणं ॥ परिवजणं रसाणं तु । भणियं रसविणं ॥ २६ ॥ व्याख्या - एतद्रसपरिवर्जनं रसत्यागाख्यं तपस्तीर्थकरैर्भणितं, रसानां परिवर्जनं रसपरिवर्जनं, क्षीरं दुग्धं, दधि, तथा सर्पिर्घृतं, क्षीरं च दधि च सर्पिश्च क्षीरदधिसर्पषि एतान्यादिर्यस्य तत्क्षीरदधिसर्पिरादि, प्रणीतं पुष्टिकारकं, पानं पानयोग्याहारं भोजनं भक्तं, रसविवर्धनं यस्मिन् पीते भुक्ते सति बहुकामोद्दीपनं स्यात्, तस्य परिवर्जनं रसत्यागाख्यं तप उच्यते. प्राकृतत्वात् षष्टीस्थाने द्वितीया, 'पणीयं पाणभोयणं परिवजणं' इत्यत्र ज्ञेया ।। २६ ।। अथ कायक्ले For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir स्टोक ॥१०४९ ॥ Page #980 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ३१०५०॥ शतप आह ॥ मूलम् ॥-ठाणा वीरासणाईया । जीवस्स उ सुहावहा ॥ उग्गा जहा करिति । कायकिलेसं वियाहियं ॥ २७ ॥ व्याख्या-तत्कायक्लेशतपो व्याख्यातं, तदिति किं? यत्र वीरासना दीनि स्थानानि कायस्थितिविशेषाणि यथा धार्यते क्रियंते, वीरासनगरुडासनलगुडासनादीनि यथा हा क्रियते, तथा कायक्लेशः स्यात्. कथंभूतानि स्थानानि ? जीवस्य सुखावहानि, कर्मनिर्मूलनक्षमाणि. पुनः कीदृशानि ? उग्राणि भीषणानि, यस्तैः पुरुषैः कर्तुमशक्यानि, प्राकृतत्वाल्लिंगव्यत्ययः ॥ २७ ॥ अथ संलीनतामाह ॥ मूलम् ॥-एगंतमणावाए । इत्थीपसुविवजिए ॥ सयणासणसेवणया। विवित्तसयणासणं |॥२८॥ व्याख्या-एकांते जनैरनाकुले, पुनरनापाते, न विद्यते आपातः स्त्रीपुरुषादीनामागमनं यत्र तदनापातं, तस्मिन्. पुनः स्त्रीपशुपंडकादिविवर्जिते, आरामोद्यानशून्यगृहादिस्थाने, शयनासनसेवनया कृत्वा संलोनताख्यं तपो ज्ञेयमित्यर्थः ॥ २८ ॥ ॥१०५०॥ For Private And Personal Use Only Page #981 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा |सतोक ॥१०५१ ॥ मूलम् ।।-एसो बहिरंगतवो। समासेण वियाहिओ॥अभिंतरतवो एत्तो। वुच्छामि अणु-5 | पुवसो ॥ २९ ॥ व्याख्या-एतत्पूर्वोक्तं समासेन संक्षेपेण बाह्यं तपो व्याख्यातं. ' एत्तो' इति । ६ इतोऽनंतरमभ्यंतरं तपो वक्ष्येऽनुक्रमेण, ॥ २९ ॥ एतत्किं तदाह ॥ मूलम् ।।--पायच्छित्तं विणओ। वेयावच्चं तहेव सज्झाओ॥झाणं उस्सग्गोवि य।अभिंतरओ ८ तवो होइ ॥ ३०: दरख्या-पापमालोच्य तपसोंगीकरणं प्रायश्चित्तं, तथा विनयो वृद्धानामभ्यु-15 स्थानादिकरणं, वैयावृत्त्यं वृद्धानामाहारौषधाद्यानीय दानं, तथैव स्वाध्यायः स्वाध्यायस्य चतुर्विधस्य करणं. तथा ध्यानं धर्मशुक्लादिचिंतनं, उत्सर्गः कायोत्सर्गस्य करणं, अपि च पदपूरणे. एतदभ्यंतरं तपो भवति. ॥ ३०॥ अथ विस्तरेण षड्विधस्य भेदानाह ॥मूलम् ।।-आलोयणारिहादियं । पायच्छित्तं तु दसविहं ॥ जे भिक्खू वहइ सम्मं । पाय-15 |च्छित्तं तमाहियं ॥ ३१ ॥ व्याख्या-तत्प्रायश्चित्तमाख्यातं, तत् किं ? यद्भिक्षुः साधुर्दशविधमा- 18.he १०५१॥ लोचनार्दादिकं सम्यग्वहति, कायया सेवते, तत्प्रायश्चित्ताख्यमाभ्यंतरं तप आख्यातं, तीर्थकरैरुप -- For Private And Personal Use Only Page #982 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥१०५२।। है|दिष्टं. आलोचनार्हादिकं किमुच्यते ? आलोचनं गुरोरग्रे पापप्रकाशनं, तस्मै अर्हति योग्यं भवती-1 सटोकं | त्यालोचनाहं तपःक्रियानुष्टानादिकं, यतो हि पापमालोचनातः शुध्ध्यति, आलोचनाहमादिर्यस्य तदालोचनार्हादिकं दशविधं यथा-आलोयणा ६ पडिक्कमणे २ । मीस ३ विवेगे ४ तहावि उस्सग्गे ५॥ तब ६ छेय ७ मूल ८ अण-ट्ठिया य ९ पारंचिए १० चेव ॥ ३१ ॥ अथ विनयभेदानाह ॥ मूलम् ॥-अप्भुटाणं पंजलि-करणं तहेवासणदायणं ॥ गुरुभत्तिभावसुस्सूसा। विणओ | | एस वियाहिओ ॥ ३२ ॥ व्याख्या-अभ्युत्थानं गुरूनागतान् दृष्ट्वा स्वकीयस्थानादूर्वीभवनं, अंज-18 लिकरणं करद्वययोजनं, तथैवासनदापनं. गुरोरुपरि भक्तिभावः. शुश्रूषा गुरोरादेशकरणं, एप विनयो व्याख्यातः. इति विनयनामकं पंचविधंतप उक्तमित्यर्थः ॥ ३२॥ अथ वैयावृत्त्यं कथ्यते ॥ मूलम् ॥-आयरियमाइयंमि । वेयावच्चमि दसविहे ॥आसेवणं जहाथामं। वेयावच्चं तमाहियं ।। ३३ ।। व्यख्या-तद्वैयाहत्यमाख्यातं. तदिति किं ? यत् 'जहाथाम' इति यथावलं आचार्यादो ॥१०५२॥ विषये दशविधे वैयावृत्त्यमुचिताहारादिदानं, तथाजसेवनं तद्वैयावृत्ताख्यं तपः कथितमित्यर्थः. आचा For Private And Personal Use Only Page #983 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा- हर्यादयो दश वैयावृत्त्ययोग्या अमी--आचार्य १ उपाध्याय २ स्थविर ३ तपखि ४ ग्लान ५ सेहाण स्टोक 3/(शिष्य )६ साधर्मिक ७ कुल ८ गण ९ संघ १० एते दश वैयावृत्त्यारे..॥३३॥अथ स्वाध्यायमाह॥१०५३॥ ॥ मूलम् ||-वायणा पुच्छणा चेव । तहेव परियणा ॥ अणुप्पेहा धम्मकहा। सज्झाओ पंचहा भवे ॥ ३४ ॥ व्याख्या-वाचना, पृच्छना, परिवर्तना, अनुप्रेक्षा, धर्मकथा चेति स्वाध्यायः पंचधा। भवति, एतेषामर्थस्तु पूर्व कृत एवास्ति. ॥ ३४ ॥ अथ ध्यानमाह ॥मूलम् ॥--अदृरोदाणि वजिता । झाइज्या सुसमाहिए ॥ धम्मसुकाई झाणाई । झाणं तत्तु | बुहा २९॥ ३५॥ व्याख्या--बुधाः पंडितास्तदा तव्यानं वदंति. तदेति कदा? यदा सुसमाहितः सम्यक् समाधियुक्तः साधुरासरौद्रे दुर्थ्याने त्यक्त्वा धर्मशुक्लध्याने ध्यायति, तदा ध्यानं ध्यानाख्यं तपो शेयनित्यर्थः ॥ ३५॥ अथ कायोत्सर्गतप उच्यते-- ॥ मूलम् ॥--सयणासणठाणे वा। जत्थ भिक्खू ण वावरे ॥ कायस्सावि उस्सग्गो । छटो 2॥१०५३॥ | सो परिकित्तिओ॥ ३६॥ व्याख्या--तत् षष्टं कायोत्सर्गाख्यं तपः परिकीर्तितं. तत् किं ? यत्र । AUCRACCAKACHERS For Private And Personal Use Only Page #984 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥१०५४॥ २.१२.CHAROKAR शयनासनस्थाने भिक्षुः साधुन व्याप्रियते, न व्यापारं कुर्यात्, शयने खापे, आसने उपवेशने, स्थाने ऊर्ध्वस्थिती यथाशक्ति कायस्य व्युत्सगों ममत्वस्य त्यागः स्यात, तदा कायोत्सर्गाख्यं तपो भवति. ॥ मूलम् ॥--एवं तवं तु दुविहं । जे सम्मं आयरे मुणी ॥ से खिप्पं सवसंसारा। विप्प-1 मुच्चइ पंडिएत्तिबेमि ॥ ३७॥ व्याख्या-यो मुनियः साधुरेवममुना प्रकारेण बाह्याभ्यंतरभेदेन द्विविधं तपः सम्यगाचरति, स पंडितस्तत्वज्ञो मुनिः क्षिप्रं शीघ्रं संसाराच्चतुर्गतिभ्रमणाद्विशेषेण प्रमुच्यते. अत्र स्कंदककथा. इत्यहं ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनं प्राह ॥ ३७॥ इति तपोमार्गाध्ययनं त्रिंशत्तमं संपूर्ण. ३०. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां तपोमार्गाध्ययनं त्रिंशत्तमं संपूर्ण. ॥३०॥ श्रीरस्तु. Oscarriorse ॥१०५४॥ For Private And Personal Use Only Page #985 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥ अथैकत्रिंशत्तममध्ययनं प्रारभ्यते ॥ ॥१०५५॥ -२२-RECRC RECRUITAM पूर्वस्मिन्नध्ययने तपो मोक्षस्य मार्गत्वेन प्रकाशितं, अथ च तपस्तु चारित्रवतः साधोरेव पावें सम्यक् प्राप्यते, इत्यग्रेतनाध्ययनेन संबंधः. ॥मूलम् ॥-चरणविहिं पवक्खामि । जीवस्स उ सुहावहं । जं चरित्ता बह जीवा । तिपणा संसारसागरं ॥१॥ व्याख्या--सुधर्मास्वामी वदति, हे जंबू ! अथाहं चरणविधिं चारित्रस्य विधानं प्रवक्ष्यामि. कीदृशं चरणविधिं? जीवस्य भव्यजीवस्य सुखावहं सुखपूरकं, यं चारित्रविधि चरित्वांगीकृत्य बहवो जीवाः संसारसागरं तीर्णाः ॥ १॥ ॥ मूलम् ॥-एगओ विरई कुज्जा । एगओ य पवत्तणं ॥ असंजमे नियतिं च । संजमे य पवत्तणं २॥ व्याख्या-साधुरेकत एकस्मात्स्थानाद्विरतिं कुर्यान्निवर्तनं कुर्यात. एकत एकस्मिन स्थाने प्रवर्तनं । MA-CCCEARCleORE ॥१०५५॥ For Private And Personal Use Only Page #986 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie सटोर्क PRA%AA% उत्तरा कुर्यात्. सार्वविभक्तिकस्तस् इत्येके इत्युक्तत्वात्. एकतो विरतिं कुर्यादित्यत्र पंचम्यर्थे तस्, अग्रे ॥१०५६॥ | एकत एकस्मिन् स्थाने प्रवर्तनं कुर्यादित्यत्र सप्तम्यर्थे तस्प्रत्ययः. निवर्तनप्रवर्तनयोः स्थानमाह असंयमे इत्यसंयमात् हिंसाद्याश्रवानिवृत्तिं कुर्यात्. च पुनः संबमे सप्तदशविधे च प्रवर्तनमुद्यम कुर्यात्. ॥ २॥ | ॥ मूलम् ॥-रागदोसे य दो पावे । पावकम्मपवत्तणे ॥जे भिक्खू रंभइ निच्चं । से न अच्छइ हामंडले ॥३॥ व्याख्या-रागद्वेषौ द्वो पापौ मलिनी, तथा पापकर्मप्रवर्तको, पापकर्माणि मिथ्यात्वा दीनि, तेषां प्रवर्तको भवतः. अतो यो भिक्षुः साधुस्तौ रागद्वेषौ निरुणद्धि, कथंचिदुदयं प्राप्ती सतौ ज्ञानेन त्वरितमत्यंतं तिरस्कुरुते, स साधुर्भिक्षुमंडले चातुर्गतिकसंसारे न 'अच्छइ' इति न | तिष्टति, संसारान्मुक्तो भवति. ॥३॥ मूलम्-दंडाणं गारवाणं च । सल्लाणं च तियं तियं ॥ जे भिवस्य चयई निच्च । से न अच्छह मंडले ॥४॥ व्याख्या-यो भिक्षुदंडानां, च पुनर्गारवाणां, च पुनः शल्यानां, प्रत्येकं त्रिकं त्रिक CANCIESCAR For Private And Personal Use Only Page #987 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१०५७ त्यजति, स्वस्यात्मनि न धारयति, स भिक्षुः संसारे न तिष्टति पूर्ववत्. दंड्यते चारित्रधनापहारेण || स्टोक | दरिद्रः क्रियते आत्मभिरिति दंडा दुरध्यवसायाः, तेषां त्रिकं मनोवाक्कायैर्दुष्टाध्यवसायचिंतनत्वेन | 8 | त्रिःप्रकारकं. एतदंडत्रिकं. तथा गुरोर्लोभादिसहितस्य चित्तस्य भावा अध्यवसायानि गौरवाणि, तेषांहू त्रिकं ऋद्धिगौरवरसगौरवसातागौरवरूपं. तथा शल्यते बाध्यते जंतुरेभिरिति शल्यानि, तेषां त्रिक मायानिदानमिथ्यादर्शनशल्यरूपं शल्यत्रिकं ज्ञेयं. एतेषां यो निषेधकः स मुनिर्मुक्तिगामीत्यर्थः.॥ ॥ मूलम् ॥-दिवे य जे उवस्सग्गे । तहा तेरिच्छमाणुसे । जे भिक्खू सहई निच्च । से न अच्छइ मंडले ॥५॥ व्याख्या-यो भिक्षुर्दिव्यान् देवैः कृतान्. तथा तैरश्चांस्तियग्भिः कृतान्, तथा मानुष्यकान् मनुष्यैः कृतान्, उपसर्गान् सम्यक् कषायाऽभावेन सहते, स मंडले संसारे न तिष्टति. ॥५॥ ॥ मूलम् ॥-विगहाकसायसन्नाणं । झाणाणं च दुयं तहा ॥ जे भिक्खू वच्चइ निच्च । से 8 P१०५७॥ न अच्छइ मंडले ॥६॥ व्याख्या-यो भिक्षुर्विकथाचतुष्कं राज्यदेशभोजनस्त्रीणां वर्णनारूपं, CMCGC For Private And Personal Use Only Page #988 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie -CR. उत्तरा- क्रोधमानमायालोभरूपं कषायचतुष्कं, संज्ञाचतुष्कमाहारभयपरिग्रहमैथुनरूपविकारांचतनरूपं ज्ञेयं. दसटोक ॥१०५८॥ च पुनर्व्यानयोईिकमातरौद्ररूपं त्यजति, स साधुः संसारे न तिष्टति. प्राकृतत्वाध्यानानामिति बहुवचनं. ध्यानानां चतुष्टये वर्जनीयं ध्यानद्वितयं ज्ञेयं, तस्माद् द्वयोरेव ग्रहणं. ॥६॥ ॥ मूलम् ||-वएसु इंदियत्थेसु । समिईसु किरियासु य । जे भिक्खू जयइ निच्चं । से न अच्छइ मंडले ॥ ७॥ व्याख्या-यो भिक्षुर्वतेषु प्राणातिपातविरत्यादिषु, तथेद्रियार्थेषु शब्दादिषु, तथा समितिषु पंचसु, तथा क्रियासु, कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातिकीषु | पंचसु यतते यत्नं कुरुते, हेयोपादेयबुद्धिं कुरुते, स मंडले न तिष्टति. ॥ ७॥ ॥ मूलम् ॥-लेसासु छसु कायेसु | छक्के आहारकारणे ॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥८॥ व्याख्या- यः साधुः षट्लेश्यासु, पुनः षट्सु कायेषु, तथााहारकारणषट्के द यतते, यथायोगं विपरीतलेश्यानां निरोधेन, सम्यग्लेश्यानां धारणेन, षट्कायानां रक्षणेन, षड्भिः | ॥१०५८॥ प्रोक्तः कारणैराहारकरणेन यत्नं कुरुते, स साधुमडले न तिष्टति. ॥ ८॥ TOP-CONCRECECACANCERRC For Private And Personal Use Only Page #989 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटो GST-C4 ॥१०५९॥ + AAAAAAR ॥ मूलम् ॥-पिंडग्गहे पडिमासु । भयहाणेसु सत्तसु ॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले, ९॥ व्याख्या-यो भिक्षुः संसृष्टादिषु सप्तसु पिंडावग्रहप्रतिमाखाहारग्रहणविषयाभिग्रहरूपासु, तथा पुनः सप्तसु भयस्थानेष्विहलोकादिषु यतते, पिंडग्रहणप्रतिमासु सप्तसु पालने | यत्नं कुरुते, इहलोकादि सप्तसु भयस्थानेषु भयस्याऽकरणे स्थैर्य कुरुते, स साधुमंडले न तिष्टति. ॥ मूलम् ॥-मयेसु बंभगुत्तीसु । भिक्खूधम्ममि दसबिहे ॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥१०॥ व्याख्या-यो भिक्षुर्मदेषु जात्यादिष्वष्टसु, तथा ब्रह्मगुप्तिषु नवसु ब्रह्मचर्यरक्षणवाटिकासु, तथा दशविधेषु क्षात्यादिषु साधुधर्मेषु यतते, मदानां परिहारे ब्रह्मगुप्तिनां रक्षणे, दशविधक्षात्यादिसाधुधर्मपालने उद्यम कुरुते, स संसारे न तिष्टति. ॥१०॥ ॥मूलम् ॥-उवासगाणं पडिमासु । भिक्खूणं पडिमासु य॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥ ११ ॥ व्याख्या-यः साधुरुपासकानां क्षाद्धानामेकादशसु प्रतिमासु, तथा भिक्षुणां द्वादशसु प्रतिमासु यत्नं कुरुते, श्राद्धप्रतिमानां सम्यग्ज्ञानेनोपदेशदानेन, भिक्षुप्रतिमानां च सम्य ॥१०५९॥ For Private And Personal Use Only Page #990 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H उत्तरा 2. ॥१०६०॥ ज्ञात्वा पालने यत्नं कुरुते, स संसारे न तिष्टति. प्रतिमा अवग्रहविशेषा उच्यते. ॥ ११ ॥ दसटोकं ॥ मूलम् ॥-किरियासु भयगामेसु । परमाहम्मिएसु य ॥ जे भिक्खू जयई निच्च । से न अच्छइ मंडले ॥ १२ ॥ व्याख्या-यो भिक्षुः क्रियासु कर्मबंधनभूतासु चेष्टासु, स्वार्थानादिभेदेन त्रयोदशसु, भूतग्रामेषु, भूतानां प्राणिनां ग्रामाः संघाताः स्थानानीति यावत्, तेषु भूतग्रामेषु चतुदशसु ' एगिदियसुहुमियराइ' इत्यादिषु, तथा परमाधार्मिकेषु पंचदशसु — अंबे अंबरिसे चेव' 8 इत्यादिषु यत्नं कुरुते, त्रयोदशक्रियाणां परिहारे, चतुर्दशभूतग्रामाणां रक्षणे, परमाधार्मिकाणां परि| ज्ञानाद् दुष्टकर्मभयो निवर्तने उद्यतो भवति, स संसारे न तिष्टति. ॥ १२ ॥ ॥ मूलम् ॥-गाहासोलसएहिं । तहा अस्संजमंमि य॥जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥ १३ ॥ व्याख्या--यो भिक्षुर्गाथाषोडशकेषु, तथा असंयमे सप्तदशविधेऽपि नित्यं यतते यत्नं कुरुते, स मंडले न तिष्टति. गीयते कथ्यते स्वसमयपरसमयरूपोऽथों याभिस्ता गाथाः, ॥१०६०॥ तासां षोडशकानि सूत्रकृतांगाध्ययनषोडशकानि गाथाषोडशकानि, तेषु गाथाषोडशकेषु, सप्तमीबह ACRORESCRISTROLOG For Private And Personal Use Only Page #991 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एन- सटो उत्तरा ॥१०६१॥ KAKAR-RAKAKKARACT वचने तृतीयाहुवचनं प्राकृतत्वात्. सूत्रकृतांगाध्ययनानि षोडश संति, समओ वेयालीयं' इत्यादि. असंयमस्य सप्तदश भेदाः संति, पंचाश्रवाद्विरमणं, पंचेंद्रियनिग्रहः, चतुःकषायजयः, दंडत्रयविरतिश्चेति संयमः सप्तदशभेदः, एतस्माद्विपरोतोऽसंयमोऽपि सप्तदशविधः. तस्मात्सप्तदशविधेऽसंयमे यो न प्रवर्तते, स संसारे न तिष्टति. ॥ १३ ॥ ॥ मूलम् ॥-बंभंमि नायज्झयणेसु । ठाणेसु असमाहिए ॥ जे भिक्खू जयई निच्च । से न अच्छइ मंडले ॥१४॥ व्याख्या-यो भिक्षुब्रह्मणि ब्रह्मचर्येऽष्टादशविधे, दिव्योदारिकमैथुनानां करणकारणानुमतिभेदात, तथा मनोवाकायेनाष्टादशप्रकारे. तथा ज्ञाताध्यननेष्वेकोनविंशतिसंख्येषु उत्क्षिप्तादिषु, तथाऽसमाधिस्थानेषु विंशतिसंख्येषु यत्नं कुरुते, स संसारे न तिष्टति. विंशत्यसमा. धिस्थानानि समवायांगसूत्रे उक्तानि. ॥१४॥ ॥ मूलम् ॥-एगवीसाइ सबलेसु । बाबीसा य परीसहे ॥ जे भिक्खू जयइ निच्चं । से न अच्छइ मंडले ॥ १५॥ व्याख्या-यो भिक्षुरेकविंशतिशबलेषु, च पुनाविंशतिपरिषहेषु यतते, स CARE ॥१०६२॥ For Private And Personal Use Only Page #992 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥१०६२॥ साधुः संसारे न तिष्टति. शबलयंति कर्बुरयंति चारित्रं ये ते शबला अशुभक्रियारूपाः, तेषु शबलेषु हस्तकर्मादिषु यः परिहारबुद्धिं धत्ते. द्वाविंशतिपरीषहास्तु द्वितीयाध्ययने पूर्वमेव कथिताः, तेषां सहने स्थैर्य कुरुते स मंडले न तिष्टति. ॥ १५ ॥ ॥ मूलम् ॥-तेवीसे सूयगडेसु । रूवाहिएसु सुरेसु य ॥ जे भिक्खू जयई निञ्च । से न अच्छइ मंडले ॥ १६ ॥ व्याख्या-यो भिक्षुः सूत्रकृतेषु सूत्रकृताध्ययनेषु त्रयोविंशतिसंख्येषु, तथा रूपाधिकेषु, रूपमेकांकं, तेनाधिका रूपाधिकास्तेषु रूपाधिकेषु. त्रयोविंशत्यध्ययनानि सूत्रकृतांगस्य | वर्तते, तानि यदैकेनाधिकानि भवंति तदा चतुर्विंशतिसंख्याकानि भवंति, तेषु चतुर्विंशतिसुरेषु | भुवनपत्यादिषु. अथवा देवेषु ऋषभादिचतुर्विंशतिसंख्येषु यत्नं कुरुते, एतेषु ज्ञानोपयोगं कुरुते, स मंडले न तिष्टति. ॥ १६॥ ॥ मूलम् ॥–पणवीसभावणाहिं । उद्देसेसु दसाइणं॥जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥ २७ ॥ व्याख्या-यो भिक्षुः पंचविंशतिभावनासु, पंचमहाव्रतविषये ईर्यासमित्यादिसाध HARCOLORECARRAHANA ॥१०६२॥ For Private And Personal Use Only Page #993 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१०६३॥ www.kobatirth.org नारूपासु तथा 'दसाइणं' इति दशादीनां दशाश्रुतस्कंधकल्पव्यवहाराणामुद्देशेषु षड्विंशतिसंख्येषु यत्नं कुरुते स मंडले न तिष्ठति ॥ १७ ॥ ॥ मूलम् ॥ —– अणगारगुणेहिं च । पकप्पे य तहेव य ॥ जे भिक्खू जयईचं । सेन अच्छइ मंडले || १८ || व्याख्या -यो भिक्षुः सप्तविंशतिसंख्येष्वनगारगुणेषु, तथैव प्रकल्पे आचारांगसूत्रोक्तशास्त्रपरिज्ञानाद्यष्टाविंशत्यध्ययनात्मके साधोः प्रकृष्टाचारे आचारांगे यतते सम्यगभ्यासं कुरुते, स संसारे न तिष्ठति ॥ १८ ॥ 1 ॥ मूलम् ॥ पापसुयप्पसंगेसु । मोहठाणेसु चैव य ॥ जे भिक्खू जयई निच्चं । सेन अच्छइ मंडले ॥ १९ ॥ व्याख्या – यो भिक्षुरेकोनत्रिंशत्पापश्रुतप्रसंगेषु, तथा त्रिंशन्मोहस्थानेषु | यतते स संसारे न तिष्टति पापोपादानानि श्रुतानि पापश्रुतानि तेषु प्रसंगास्तथाविधशक्तिरूपाः पापश्रुतप्रसंगास्तेष्वष्टांगनिमित्तादिशास्त्राभ्यासेषु. मोहो मोहनीयं कर्म, तत्तिष्टति येषु तानि मोहस्थानानि तेषु त्रिंशत्संख्येषु निवृत्तिं कुरुते ॥ १९ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१०६३॥ Page #994 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥१०६४॥ OBERecora । मूलम् ॥-सिद्धाइगुणजोगेसु । तित्तीसासायणासुय ॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥ २० ॥ व्याख्या-यः साधुः सिद्धातिशयगुणेषु, (सिद्धानामतिशायिनो गुणाः सिद्धातिगुणाः संस्थानादिनिषेधरूपा एकत्रिंशत, तेषु)एकत्रिंशत्प्रमाणेषु तथा द्वात्रिंशत्प्रमाणेषु योगेषु (योगेष्विति पदैकदेशेऽपि पदप्रयोगदर्शनाद्योगसंग्रहेषु, योगाः शुभमनोवाकायव्यापाराः, सम्यग् गृह्यते स्वी-10 क्रियते इति योगसंग्रहा आलोचनादयो द्वात्रिंशत्तेषु. तथा) त्रयस्त्रिंशत्प्रमाणावाशातनासु नित्यं यतते य एकत्रिंशत्सिद्धगुणान् ज्ञात्वा प्ररूपयति, तथा योगेषु योगसंग्रहेष्वालोचनादिषु यत्नं कुरुते, आशातनासु समवायांगसूत्रोक्तासु ज्ञात्वा स्वयं ताभ्यो निवर्तते, अन्यान्निवर्तयति, स संसारे न तिष्टति. ॥ २० ॥ अथाध्ययनोपसंहारमाह ॥ मूलम् ॥-इइपसु ठाणेसु । जे भिक्खू जयइ सया ॥ से खिप्पं सवसंसारा । विप्पमुच्चइ पंडिएत्तिबेमि ॥ २१ ॥ व्याख्या-इत्यमुना प्रकारेणैतेष्वत्राध्ययनप्रोक्तेष्वसंयमादिस्थानेषु यो भिक्षुर्यतते, सदा यत्नं कुरुते, स भिक्षुः क्षिप्रं शीघं सर्वसंसारात्सर्वचतुर्गतिभ्रमणाद्विशेषेण प्रमुच्यते CRECRrICAL ॥१०६४॥ २- G For Private And Personal Use Only Page #995 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१०६५॥ www.kobatirth.org प्रमुक्तो भवति, इत्यहं ब्रवीमीति सुधर्मास्वामी जंबूखामिनं प्राह ॥ २१ ॥ इति चरणविधिनामा - ध्ययनं संपूर्ण ३१ ॥ इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां चरणविध्याख्यमेकत्रिंशत्तममध्ययनं संपूर्ण ॥ ३१ ॥ श्रीरस्तु ॥ AAAAAAAAAAAAAAAAAAZ ॥ अथ द्वात्रिंशत्तममध्ययनं प्रारभ्यते ॥ 9999❤❤❤❤❤❤❤❤❤❤❤ ॐ पूर्वाध्ययने चारित्रविधिरुक्तः, स चाऽप्रमादिनः साधोर्भवति, तेन साधुना प्रमादः परिहर्तव्यः, ततः प्रमादज्ञानार्थं प्रमादस्थानाख्यमध्ययनमथोच्यते ॥ मूलम् ॥ अञ्च्चंत कालस्स समूलयस्स । सबस्स दुक्खस्स उ जो पमोक्खो ॥ तं भासओ मे पडिपुन्नचित्ता । सुणेह एगंतहियं हियत्थं ॥ १ ॥ व्याख्या - भव्यान्प्रति भगवान् वदति सुध For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१०६५॥ Page #996 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyanmandie उत्तरास्वायपि जंबुखाम्यादिशिष्यान्प्रति वक्ति, भो प्रतिपूर्णचित्ताः! प्रतिपूर्ण विषयादिभ्यो विरक्तत्वे. दसटोक ॥१०६६॥ नाऽखंडं चित्तं येषां ते प्रतिपूर्णचित्ताः, तेषां संबोधनं भो प्रतिपूर्णचित्ताः! अखंडमनस्काः! तमेकांतेन हितं सम्यग्ज्ञानदर्शनचारित्रात्मकं मोक्षहेतुतया वक्ष्यमाणं मे मम भाषमाणस्य वचनं यूयं शृणुत? किमर्थं? हितार्थ. तमिति किं ? यो हेतुः सर्वस्य दुःखस्य मोक्षोऽस्ति. अत्र दुःखशब्देन संसारस्य ग्रहणं. कीदृशस्य दुःखस्य ? 'अञ्चंतकालस्स' अत्यंतमित्यंतमतिकांतमत्यंतं, अत्यंतं कालो यत्र सोऽत्यंतकालस्तस्य. पुनः कीदृशस्य ? समूलकस्य मूलेन कषायाऽविरतिरूपेण सह वर्तते इति समूलकस्तस्य. यदुक्तं-मूलं संसारस्स । होति कसाया अविरई चेव ॥ अथ यत्पूर्वमेव संसारस्य प्रमोक्षहेतुकं वक्तुं प्रारब्धं, तदेवाह| ॥मूलम् ॥-नाणस्स सवस्स पगासणाए । अन्नाणमोहस्स विवजणाए ॥रागस्स दोसस्स दाय संखएणं । एगंतसोक्खं समुवेइ मोक्खं ॥२॥ व्याख्या-जीवो ज्ञानेन दर्शनेन चारित्रेणैकांत- ॥१०६६॥ सौख्यं मोक्षं समुपैति प्राप्नोतीत्यन्वयः, एतावता ज्ञानस्य दर्शनस्य चारित्रस्य मोक्षप्रति कारणतो Re-C-NCRECORNSR-SCHOOL For Private And Personal Use Only Page #997 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक RAEXA ॥१०६७॥ तेत्यर्थः. ज्ञानस्य सर्वप्रकाशनया, सर्वस्य वस्तुनःप्रकाशना प्रकटीकरणं, प्रकाश्यतेऽनयेति प्रकाशना, | तया प्रकाशनया, इत्यनेन ज्ञानात्मको मोक्षहेतुरुक्तः. पुनरज्ञानमोहस्य विवर्जनया जीवो मोक्षं समुपैति. अज्ञानं मत्यज्ञानादि, मोहो मोहनीयं, अज्ञानं च मोहश्चानयोः समाहारोऽज्ञानमोहं, तस्याऽज्ञानमोहस्य विवर्जनया विशेषतस्त्यागेन, मिथ्याश्रुतश्रवणकुदृष्टिसंगत्यागेन मोक्षः स्यात्, इत्यनेन सम्यग्दर्शनात्मको मोक्षहेतुरुक्तः. तथा पुनारागस्य द्वेषस्य च संक्षयेण विनाशेन जीवो मोक्षं समुपैति. रागद्वेषाभावेन चारित्रस्याभिधानं, इत्यनेन चारित्रात्मको मोक्षहेतुरुक्तः. ततः सम्यग्ज्ञानदर्शनचारित्रैरेकांतसौख्यं दुःखलेशैरकलंकितं मोक्षं समुपैति. मोक्षश्च दुःखप्रमोक्षेणेव संसारस्य निवृत्त्यैव स्यात्. ॥ २ ॥ अतो ज्ञानादीनां दुःखप्रमोक्षत्वमोक्षे हेतुत्वमुक्त्वेदानी ज्ञानादीनां प्राप्तेहेतूनाह ॥ मूलम् ।। तस्सेस मग्गो गुरुवुढसेवा । विवजणा बालजणस्स दूरा ॥ सज्झायएगंतनिसेवणा य । सुत्तत्थचिंतणया धिईयं ॥३॥ व्याख्या-हे शिष्य! तस्य मोक्षोपायभूतस्य ज्ञानस्यैष समीपतरवर्ती मम हृदयस्थस्तवाग्रे वक्ष्यमाणो मार्गः प्राप्तिहेतुरुक्त इति शेषः. एष कः? तं मार्ग AA-CALCRICALCIRCR For Private And Personal Use Only Page #998 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोकं ॥१०६८॥ दर्शयति-प्रथमं गुरुवृद्धसेवा ज्ञानप्राप्तिहेतुः, गुरवश्च वृद्धाश्च गुरुवृद्धास्तेषां सेवा गुरुवृद्धसेवा. तत्र | गुरवो धर्माचार्याः, वृद्धाः श्रुतपर्यायाभ्यां ये महांतः, तेषां सेवाज्ञानदर्शनहेतुभृतेत्यर्थः, पुनराद् बालजनस्य मूर्खस्य विशेषेण वर्जना परिहरणा ज्ञानस्य हेतुभृता. पुनः पंचप्रकारस्य स्वाध्यायस्यैकांतेनैकाग्रचित्तेन निषेवणाऽभ्यसनं स्वाध्यायकांतनिषेवणा ज्ञानप्राप्तिहेतुभृता. पुनः सूत्रार्थयोः सम्यक्प्रकारेण चिंतना सूत्रार्थसंचिंतना, सापि ज्ञानप्राप्तिहेतुभूता. पुनधृतिधैर्य, चित्तस्यैकाग्यूमुद्वेगाभावत्वं, एतदपि ज्ञानप्राप्तिहेतुभूतं. एतैरंतरेण ज्ञानप्राप्तिन स्यादित्यर्थः॥३॥ एतानीच्छता पुरुषेण प्राक् किं कार्यं तदाह ॥ मूलम् ॥-आहारमिच्छे मियमेसणीजं । सहायमिच्छे निउणबुद्धिं ॥ निकेयमिच्छेज्ज विवेगजोगं | समाहिकामे समणे तवस्सी ॥ ४ ॥ व्याख्या-समाधिकामः श्रमणस्तपस्व्येतदिच्छेत्. समाधि ज्ञानदर्शनचारित्रलाभं कामयत्यभिलषतीति समाधिकामो ज्ञानदर्शनचारित्राभिलाषुकः, श्रमणः क्रियानुष्टानादौ श्रमकर्ता. तपस्वी षष्टाष्टमादितपःकर्ता एतदिच्छेत्. एतत् किं ? CRICA ॥१०६८॥ For Private And Personal Use Only Page #999 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsuri Gyarmandir उत्तरा ॥१०६९॥ ARRARARHIC+C+ तदाह-पूर्वमेषणीयं दोषरहितमाहारमिच्छेदभिलषेत्, यादृग् आहारस्तायुद्गार इति वचनात्. तमपि सटीक मितं प्रमाणोपेतं, न त्वपरिमितं गृह्णीयात. पुनः साघुर्निपुणार्थबुद्धिं सहायमिच्छेत्, निपुणार्थेषु जीवादितत्वेषु बुद्धिर्यस्य स निपुणार्थबुद्धिस्तं, जीवाजीवादितत्वज्ञं सहायं शिष्यमिच्छेत्. यतो हि सम्यग्निर्दोषाद्याहारधर्माचारवेदिकात्सहायभूताच्छिष्याद्गुरुरपि शैलकमुनिवद्धमें स्थैर्य लभते. पुनर्यः साधुविवेकयोग्यं निकेतमिच्छेत्, विवेकः स्त्रीपशुपंडकादिनामभावेनैकांतस्तेन योग्यं विवेकयोग्यं निकेतं साधुनिवासस्थानमभिलषेत्. ॥ ४ ॥ अथ कालादिदोषवशाच्चेत्पूर्वोक्तगुणः सहायः शिष्यो न लभेत्तदा किं कर्तव्यमित्याह ॥ मूलम् ॥--न वा लभिजा निउणं सहायं । गुणाहियं वा गुणओ समं वा ॥ इकोवि पावाइ विवजयंतो । विहरेज कामेसु असज्जमाणो ॥ ५॥ व्याख्या-वाशब्दो यद्यर्थे. वा यदि निपुणं बुद्धिमंतं सहायं शिष्यं न लभन्न प्राप्नुयात्, तं सहायं गुणाधिकं, गुणैः स्वस्मिन् स्थितैर्विनयज्ञा-3. नादिभिरधिकमुत्कृष्टं, अथवा तं शिष्यं गुणत इति स्वस्मिन् स्थितैर्ज्ञानादिभिः समं सदृशं न प्राप्नु MICALCHACTELSCRESCRACT For Private And Personal Use Only Page #1000 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi उत्तरा A- सटोक ॥१०७०॥ RACKAGARMATICECASTE यात्, तदा स साधुरेकोऽप्येकाक्यपि शिष्यै रहितो विचरेविहारं कुर्यात्, न तु हीनानां कुशिष्याणां मुंडमेलापं कुर्यात्. सम्यक् शिष्याऽभावे साधुनैकाकिनापि विहर्तव्यं, न कश्चिद्दोषः. साधुः किं । कुर्वन् विहरेत् ? पापानि पापकारकाणि क्रियानुष्टानानि विवर्जयेत्. पुनः साधुः किं कुर्वन् विचरेत् ? कामेषु 'असज्जामाणो' इतींद्रियसुखेष्वनुद्यतो भवन्, प्रतिबंधनमकुर्वाण इत्यर्थः ॥५॥ अथ दुःख-|| प्रमोक्षहेतुज्ञापनार्थ दृष्टांतमाह ॥ मूलम् ।।-जहा य अंडप्पभवा बलागा। अंडं बलागप्पभवं जहा य ॥ एमेव मोहाययणं || सुतण्हां । मोहं च तण्हाययणं वयंति ॥६॥व्याख्या-यथा बलाकापक्षिण्यंडप्रभवा, अंडं प्रभवमुत्पत्तिकारणं यस्याः सांडप्रभवा, अंडादुत्पन्नेत्यर्थः. यथा च पुनरंडं बलाकाप्रभवं, बलाका पक्षिणी प्रभवो यस्य तबलाकानभवं, अंडं बलाकात उत्पन्नमित्यर्थः, एवममुना दृष्टांतेनैव, खु निश्चयेन तृष्णां वांछां मोहायतनं वदंति, मोहस्याऽज्ञानस्यायतनमुत्पत्तिहेतुं पंडितास्तृष्णां वदंतीति भावः. च पुनमोहं तृष्णायतनं, तृष्णाया वांछाया उत्पत्तिस्थानं पंडिता वदंति. तृष्णा हि वस्तुनि मूर्छा, PASSROOMICRANAGAR ॥१०७०॥ For Private And Personal Use Only Page #1001 -------------------------------------------------------------------------- ________________ Sin Manavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥१०७१॥ सा च रागप्रधाना, अतस्तया राग उपलक्ष्यते, रागे सति द्वेषोऽपि स्यात, अतस्तृष्णाग्रहणेन राग-18 सटीक द्वेषावुक्तो. ॥६॥ अतो रागद्वेषयोराधिक्यमाह ॥ मूलम् ॥-रागो य दोसोवि य कम्मबीयं । कम्मं च मोहप्पभवं वयंति ॥ कम्मं च जाई.18 मरणस्स मूलं । दुक्खं च जाईमरणं वयंति ॥ ७ ॥ व्याख्या-रागो मायालोभात्मकः, च पुनर्वृषः क्रोधमानात्मकः, एतौ द्वावपि कर्मबीजं, कर्मणां ज्ञानावरणादीनामष्टानां बीजं कारणं कर्मबीजंद कर्मकारणमित्यर्थः. च पुनः कर्माष्टप्रकारकं मोहप्रभवं. मोहो मूर्छाऽज्ञानं तदेव प्रभवो यस्य तन्मोहप्रभवं तीर्थकरा वदंति. कमेंति जातिवादेकवचनं, कर्मणां मोहः कारणमित्यर्थः, तथा पुनः कर्माटप्रकारकं जातिमरणस्य मुलं, जातिश्च मरणं चानयोः समाहारो जातिमरणं, तस्य जातिमरणस्य जन्ममरणस्य मूलं वदंति. च पुनर्दुःखं तु जातिमरणमेव वदंति. जन्ममृत्यू एव दुःखं तीर्थकरा गणधराश्च वदंति, जन्ममरणाभ्यां व्यतिरिक्तमन्यद् दुःखं नास्तीत्यर्थः ॥७॥ 4॥१०७१॥ ॥ मूलम् ॥-दुक्खं हयं जस्स न होइ मोहो । मोहो हओ जस्स न होइ तण्हा ॥ तण्हा KACANCARICS For Private And Personal Use Only Page #1002 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा PRESS ॥१०७२॥ *** APER***** हया जस्त न होइ लोहो । लोहो हओ जस्स न किंचणावि ॥८॥ व्याख्या-यस्य मोहो न सटोक भवति, तस्य पुरुषस्य दुःखं हतं, येन पुरुषेण मोहो हतस्तस्य स्वयमेव दुःखं हतं मृतमित्यर्थः, तृष्णाया अभावे मोहस्याप्यभावः. यस्य तृष्णा वांछा हता, तस्य लोभो न भवति, निःस्पृहस्य तृणं जगदित्युक्तत्वात्. यस्य लोभो हतो निवृत्तस्तस्य न किंचनापि, न किमपीत्यर्थः, स सर्वथाप्यकर्मको भवति.॥८॥ अथ मोहादीनामुन्मूलनोपायमाह ॥ मूलम् ॥-राग च दोसं च तहेव मोहं । उद्धत्तुकामेण समूलजालं ॥ जे जे उपाया पडि-15 वजियवा | तो कित्तइस्सामि अहाणुपुद्धिं ॥ ९॥ व्याख्या-हे शिष्य! अहमानुपूर्व्याऽनुक्रमेण 3 तानुपायांस्ते तव कीर्तयिष्यामि. तान् कान्? ये ये उपाया रागं च पुनद्वेष, तथैव मोहं समूलजालं मृलसहितमुद्धर्तुकामेन पुरुषेण प्रतिपत्तव्या अंगीकर्तव्याः, उपायशब्देन तदुद्धरणहेतवः ॥९॥ ॥मूलम् ॥-रसा पकामं न निसेवियवा । पायं रसा दित्तकरा नराणां ॥ दित्तं च कामा C॥१०७२॥ समभिवंति । दुमं जहा सादुफलं व पक्खी ॥ १०॥ व्याख्या-रागद्वेषमोहोन्मूलनमिच्छता नरेण For Private And Personal Use Only Page #1003 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा १०७३॥ www.kobatirth.org रसाः शृंगारादयो दधिदुग्धघृतादयो वा प्रकाममत्यंतं रसलोलुपत्वेन न निषेवितव्याः, मुहुर्मुहुर्न सेवनीया इत्यर्थः प्रायेण रसाः सेविताः संतो नराणां दीप्तिकरा भवंति, धातुबलवीर्यादिदीप्त्युत्पादका भवंति च पुनर्दीप्तं धातुबलवीर्यादियुक्तं मनुष्यं कामाः समभिद्रवंति, विषयाः समभ्यायांति, तथा दीप्तं वनिता अभिलषंतीति भावः के कभिव? पक्षिणः स्वादुफलं द्रुममिव स्वादूनि स्वादयुक्तानि फलानि यस्य स स्वादुफलस्तं मधुरफलं वृक्षंप्रति पक्षिणस्तदभिलाषिणो ऽभिमुखमा यांति, तथा बलिष्टं दोतं पुरुषं कामा वनितादयोऽभिमुखमायांतीति भावः इत्यनेन रसप्रसेवने दोष उक्तः ॥ १० ॥ अथ सामान्येन प्रकामभोजने दोषमाह ॥ मूलमू ॥ जहा दवग्गी पउरिंधणे वणे । समारुओ नोवसमं उas || एविंदियग्गी वि पगामभोइणो । न बंभयारिस्स हियाय कस्सई ॥ ११ ॥ व्याख्या -यथा दवाग्निर्देवानलः प्रचुरंधने बहुलकाष्ठे वने लग्न उपशमं नोपैति नोपशाम्यति. कीदृशो दावानलः ? समारुतः पवनसहितः, एवं सकाष्टवनलग्नसपवनदवाग्निदृष्टांतेन प्रकामभोजिनो मात्राधिकाहारकारिणो ब्रह्मचारिण इंद्रियाग्निर्हि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१०७३॥ Page #1004 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie C- C-IG उत्तरा र ताय न भवति, ब्रह्मचर्यक्षयाय भवति. अद्रियशब्देनेंद्रियजनितरागो गृह्यते, इंद्रियजनितरागस्याऽ॥१०७४॥ नर्थहेतुत्वात, दवाग्नरुपमा धर्मवनदाहकत्वात्. मात्राधिकाहारकरणादिंद्रियग्रामो बलवान् भवति. E॥ ११ ॥ पुना रागायुद्धर्तुकामेन किं कर्तव्यमित्याहPI ॥ मूलम् ।।—विवित्तसयणासणतियाणं । ओमासणाणं दमिइंदियाणं ॥ न रागसत्तू धरि सेइ चित्तं । पराइओ वाहिरिवोसहेहिं ।। १२ ॥ व्याख्या-रागशत्रू राग एव शत्रुर्वेरी रागशत्रुरेतादृशानां साधूनां चित्तं न घर्षयति, न पराभवति. एतादृशानां कीदृशानां? विविक्तशयनासनयंत्रितानां, विविक्ता स्त्रीपशुपंडकादिरहिता या शयनोपाश्रयो विविक्तशयना, तत्र यदासनं निवासो विविक्तशयनासनं, तेन यंत्रिताः सहिता विविक्तशयनासनयंत्रितास्तेषां विविक्तशयनासनयंत्रितानां एकांतस्थाननिवाससहितानां. पुनः कीदृशानां? अवमाशनानामूनाहारकारिणां पुन कीदृशानां? दमितेंद्रियाणां वशीकृतेंद्रियाणां, अर्थाद्योगिनां चित्तं रागवैरी न पराभवति. क इव? औषधैः पराजितो भेषजैस्तिरस्कृतो व्याधिरिव, यथा भेषजैर्निवारितो व्याधिदेहं पराभवितुं न शक्नोति, तथा रोगशत्रुर द॥१०७४॥ PCIANS For Private And Personal Use Only Page #1005 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटीक AXACA ११०७५॥ प्येकांतवसनतपश्चरणेंद्रियदमनायुपायैः पराभृतः साधूनां चित्तं न क्षोभयति. ॥ ११॥ स्त्रोप्रमुख सहितस्थानस्य दूषणमाह ॥ मूलम् । -जहा बिडालावसहस्स मूले । न मूसगाणं वसही पसत्था ॥ एमेव इत्थीनिलयस्स मज्झे । न बंभयारिस्स खमो निवासो ॥ १३ ॥ व्याख्या-यथा बिडालावसथस्य मूले, बिडालस्यावसथं, तस्य मूले समीपे मूषकाणामुंदराणां बसतिः स्थितिः प्रशस्ता न, समीचीना न भवति, बिडालगृहसमीपे मूषकस्थितिमरणायैव. एवममुना दृष्टांतेन स्त्रीनिलयस्य, स्त्रिया सहितो निलयः गृह स्रोनिलयस्तस्य स्त्रीनिलयस्य मध्ये ब्रह्मचारिणो निवासः क्षमो न, युक्तो नास्ति. तत्र वसमानस्य ब्रह्मचारिणो ब्रह्मचर्यस्य नाश एव स्यादिति भावः. ॥१३॥ स्त्र्यादिरहिते स्थाने वसमानेनापि स्त्रीसंपाते किं कर्तव्यं? तदाह॥ मूलम् ॥-न रूबलावण्णविलासहासं | न जंपियं इंगियपेहियं वा ॥ इत्थीण चित्तंसि न | 5 ॥१०७५॥ सेवइत्ता । दह ववस्से समणे तवस्सी॥१४॥ व्याख्या-तपस्वी श्रमणः स्त्रीणामेतत्सर्वं चेष्टितं चित्ते CAXASSE ** For Private And Personal Use Only Page #1006 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie उत्तरा ॥१०७६॥ ALANCHORSEXAMROURS स्वकीये मनसि संनिवेश्य सम्यगवधार्य दृष्टुं न व्यवसेत, दर्शनाय सोद्यमो न भवेत्. कोऽर्थः? दासटोकं साधुः स्त्रीणामेतञ्चेष्टितं हृदि धृत्वैतच्चेष्टितं दृष्टुं व्यवसायं न कुर्यात्. यतो हि पूर्व मनस इच्छायाः प्रवृत्तिः, ततश्चक्षुरादीनामिंद्रियाणां प्रवृत्तिरिति. तत् स्त्रीणां किं किं चेष्टितं? तदाह-रूपं स्त्रीणां गौरादिवर्णः. लावण्यं नयनाह्रादकः कश्चिद्गुणविशेषः, विलासो विशिष्टनयनचेष्टाविशेषः, अथवा | मंथरगतिकरणादिकः, हास्यं स्मितमीषदंतानां दर्शनं. जल्पितं मन्मनोल्लापादिकं, इंगितमंगोपांगादिमोटनं स्वचित्तविकारसूचकं. प्रेक्षितं वक्लावलोकनं. रूपं च लावण्यं च विलासश्च हास्यं च रूपलावण्यविलासहास्यानि, तेषां समाहारो रूपलावण्यविलासहास्यं. एतत्सर्व स्त्रीणां साधुना रागेण न दृटव्यमिति भावः ॥ १४ ॥ ॥ मूलम् ॥-अदंसणं चेव अपत्थणं च । अचिंतणं चेव अकित्तणं च ।। इत्थीजणस्तारियझाणजुग्गं । हियं सया बंभचरे रयाणं ॥ १५ ॥ व्याख्या-ब्रह्मचर्ये ब्रह्मचर्यव्रते रतानां सावधाना- ॥१०७६॥ नां साधूनामेतदार्यध्यानयोग्यं हितं वर्तते. आयं च तध्ध्यानं चार्यध्यानं, सम्यग्ध्यानं धर्मशुक्लादिकं, CIPASCHOOL *-* For Private And Personal Use Only Page #1007 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8| तस्य योग्यं हितं पथ्यं, धर्मध्यानस्य स्थैर्यकारकं भवति. कोऽर्थः? यदा हि ब्रह्मचर्यधारिण एतत्कुर्व- सटीक ति, तदा तेषां धर्मध्यानं स्थिरं स्यादित्यर्थः. तत् किं किमार्यध्यानयोग्यं? तदाह-स्त्रीणामदर्शनं ११०७७॥ रागेणाऽनवलोकनं, च पदपरणे, एव निश्चये. पुनः किं? स्त्रीणामप्रार्थनमभिलाषस्याऽकरणं. पुनः18 स्त्रीणामचिंतनं, यत्कदाचिद्पादिकं दृष्टं, तस्य चेतसि न स्मरणमपरिभावनमित्यर्थः. पुनः स्त्रोणामको. तनं, नाम्ना गुणेन वा न कीर्तनमकीर्तनं, नामगुणोच्चारणस्याऽकरणं. यदि ब्रह्मचारी स्त्रीणां दर्शनं प्रार्थनं चिंतनं कीर्तनं करोति, तदा तस्यार्यध्यानस्योत्तमध्यानस्य स्थैर्य न स्यात्. एतत्तु धर्मध्यानस्य योग्यं हितं नास्ति. ॥१५॥ ननु कश्चिद्वक्ष्यति विकारहेतो सति विक्रियते येषां न चेतांसि ते एव धीराः, तत्किं विविक्तशयनासनसेवनेन? इति चेत्तत्राह ॥ मूलम् ॥-कामं तु देवीहिं विभृसियाहिं । न चाइया खोभइउं तिगुत्ता ॥ तहावि एगंतहियंति नच्चा । विवित्तभावो मुणिणं पसत्थो ॥ १६ ॥ व्याख्या-हे शिष्य ! तथापि मुनीनां विवि ॥१०७७॥ क्तभाव एकांतस्थाननिवासः प्रशस्तः. किं कृत्वा? विविक्तभावमेकांतहितं मत्वा. तथेति कथं? यद्यपि AAMACHARSACANCARRA For Private And Personal Use Only Page #1008 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie CCI उत्तरा- त्रिगुप्तास्तिस्कृभिर्गुप्तिभिगुप्ता मुनयः काममत्यर्थं देवीभिः क्षोभयितुं ध्यानाच्चालयितुं न 'चाइया' इति दसटोकं ॥१०७८॥ न शकिताः. कीदृशीभिर्देवीभिः? विभूषिताभिराभूषणयुक्ताभिः, यदि देवांगनाभिराभरणालंकृताभिरपि साधवो ध्यानान्न चालितास्तदा मानुषीभिस्तु क्षोभ प्रापयितुमशक्या एव. तथापि स्त्रीप्रसंगत्यागं मुनीनामेकांतहितं ज्ञात्वा स्यादिरहितोपाश्रये स्थितिः श्रेयसीति भावः ॥ १६ ॥ स्त्रीप्रसंगत्यागं पुनरपि दृढयति ॥ मूलम् ॥-मुक्खाभिकंखस्सवि माणवस्स। संसारभीरुस्स ठियस्स धम्मे ॥न तारिसं दुत्तरमत्थि लोए । जह च्छिओ बालमणोहराओ ॥ १७ ॥ व्याख्या-मोक्षाभिकांक्षस्य मोक्षाभिलाषुकस्य मानवस्य संसारभीरोरपि, तथा धमें स्थितस्य श्रुतधमें स्थितस्यात्र संसारे तादृशं दुस्तरम न्यत्किमपि नास्ति, यथा लोके संसारे स्त्री दुस्तरास्ति. कीदृशी स्त्री? बालमनोहरा, बालानामविवेटकिनां मनांसि हरतीति बालमनोहरा, तुशब्दः पदपूरणे विशेषार्थे च.॥१७॥स्त्रीसंगातिक्रमे गुणमाह ॥१०७८॥ ॥ मूलम् ॥-एएसि संगं समइक्कमित्ता । सुहत्तरा चेव भवंति सेसा ॥ जहा महासागर CALEXAKAGESex ल For Private And Personal Use Only Page #1009 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा- मुत्तरित्ता । नई भवे अवि गंगासमाणा ॥ १८ ॥ व्याख्या-मनुष्याणामेतान् स्त्रीसंबंधिसंगान् सम५१०७९॥ तिक्रम्य शेषा धनधान्यादिसंबंधाः सुखोत्तराश्चैव भवंति. सुखेनोत्तीयते इति सुखोत्तराः. यथा महा सागरं स्वयंभूरमणसदृशं समुद्रमुल्लंघ्य गंगासमानानद्यपि सुखोत्तरा सुखोल्लंघ्यैव, तथा येन स्त्रीसंगस्त्यक्तस्तस्यान्यसंगो धनधान्यादिसंयोगः सुत्यज एव. ॥ १८ ॥ अथ रागस्य दुःखहेतुत्वमाह ॥ मूलम् ॥-कामागिद्धिप्पभवं खु दुक्ख ! सबस्स लोयस्स सदेवगस्स ॥ जे काइयं माणहैसियं च किंचि । तस्संतगं गच्छइ वीयरागो॥१९॥व्याख्या-चीतरागः पुमान् रागढेषरहितो मनु प्यस्तस्य द्विविधस्यापि दुःखस्यांतकं पयतं गच्छति प्राप्नोति. तद् द्विविधं दुःखं कीदृशं? कायिकं, काये भवं कायिकं रोगादि, तथा मानसिकं, मनसि भवं मानसिकं, इष्टवियोगाऽनिष्टसंयोगादि. पुनर्यद्दुःखं सर्वस्य लोकस्य प्राणिगणस्य 'खु' इति निश्चयेन कामानुगृद्धिप्रभवं विषयसततसेवनोद्भुतं वर्तते. काम्यतेऽभिलष्यंते जनैरिति कामा विषयास्तेष्वनुगृद्धिः, सतताभिकांक्षा कामानुगृद्धिः, ततः प्रभवो यस्य तत्कामानुद्धिप्रभवं. कीदृशस्य लोकस्य ? सदेवकस्य देवैः सहितस्य वीतरागो विगत *२ *॥१०७९॥ For Private And Personal Use Only Page #1010 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie सटोक ॥१०८०॥ कामानुगृद्धिरिहोच्यते. ॥ १९ ॥अथ कामा एव दुःखहेतव इति वदति ॥ मूलम् ॥-जहा य किंपागफला मणोरमा | रसेण वन्नेण य भुजमाणा ॥ते खुद्दए जीविये पच्चमाणे । एओवमा कामगुणा विवागे ॥ २०॥ व्याख्या-यथा च किंपाकफलानि विषवृक्षविशेषस्य फलानि रसेन मधुरत्वेन, वर्णेन रक्तादिना, चकाराद्धेन भुज्यमानानि जनस्य मनोहराणि भवंति, तानि किंपाकफलानि क्षुद्रके जीविते तुच्छे सोपक्रमे मनुष्यायुषि पच्यमानान्युदरांतरे गत्वा विपाकावस्थां प्राप्तानि मरणांतदुःखानि भवंतीत्यध्याहारः. तथा विपाके परिपाककाले कामगुणा विषया एतदुपमाः, एतेषां किंपाकफलानामुपमा येषां ते एतदुपमाः, किंपाकफलसदृशा विषया इत्यर्थः. विषया हि भोगसमये मनोरमाः, विपाके परलोके नरकादिदुःखदायिनः ॥२०॥रागस्यैव द्वेषसहितस्यो| धरणोपायमाह ॥मूलम्॥-जे इंदियाणं विसया मणुन्ना। न तेसुभावं न सरे कयाई।नयामणुन्नेसु मणपि कुज्जा। समाहिकामे समणे तवस्ती ॥ २१ ॥ व्याख्या-समाधिकामः, समाधि रागद्वेषाऽभावेन चित्तस्य ॥१०८०॥ For Private And Personal Use Only Page #1011 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा. सटीक ५१०८१॥ स्वास्थ्यं कामयते इति समाधिकामः, चित्तस्थैर्याभिलाषी तपस्वी श्रमणः साधुस्तेषु विषयेषु कदा. चिनावं चिनाभिप्रायं न सृजेन्न कुर्यात्. तेषु केषु? ये विषया इंद्रियाणां कर्णादीनां मनोज्ञा वल्लभा वर्तते. तथा च पुनर्येऽमनोज्ञा अप्रियास्तेष्वमनोज्ञेष्विंद्रियाणां विषयेषु मनो न कर्यात, इत्यनेन सुंदरेषु विषयेषु सरागं मनो न कुर्यात्, तथाऽसुंदरेषु विषयेषु सद्वेषं मनो न कुर्यात्. ॥ २१॥ ॥ मूलम् ॥-चक्खुस्स रूवग्गहणं वयंति । तं रागहेउं तु मणुन्नमाहु ॥ तं दोसहेउं अमणुनमाहु । समो य जो तेसु स वीयरागो ॥ २२ ॥ व्याख्या-अथ मनोज्ञामनोज्ञयोः स्वरूपमाहचक्षुषो लक्षणं रूपग्रहणं तीर्थकरा वदंति. रूपं वर्णः संस्थानं वा तद्गृह्यतेऽनेनेति रूपग्रहणं, चक्षुरिंद्रियस्यैतल्लक्षणं. तमिति तद्रूपं रागहेतुकं मनोज्ञमाहुः. यस्मिन् रूपे दृष्टे राग उत्पद्यते तद्रूपं मनो-2 ज्ञमाहुः. तदेव रूपं द्वेषहेतुकममनोज्ञमाहुः. यस्मिन् रूपे दृष्टे द्वेष उत्पद्यते तद्रूपममनोज्ञमित्यर्थः. यः | साधुस्तेषु मनोज्ञामनोज्ञेषु रूपेषु समः सदृशवृत्तिः स्यात्, स साधुर्वीतराग उच्यते. ॥ २२ ॥ ॥ मूलम् ॥-रुवस्स चक् गहणं वयंति | चक्खुस्स रूवं गहणं वयंति ॥रागस्स हेउं सम 15555 ॥१०८१॥ 125 For Private And Personal Use Only Page #1012 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie KA उत्तरा ॥१०८२॥ CHOPRAKAKKAR गुन्नमाहु । दोसस्स हेउं अमणुन्नमाहु॥ २३ ॥ व्याख्या-तीर्थकराश्चक्षुरिंद्रियं रूपस्य विषयस्य ग्रहणं दसटोकं वदंति. गृह्णातीति ग्रहणं, कर्तरि युप्रत्ययः. रूपस्य ग्राहकं चक्षुरित्यर्थः. पुनस्तीर्थकराश्चक्षुरिंद्रियस्य रूपं विषयं ग्रहणं वदंति. गृह्यते इति ग्रहणं, ग्राह्यं, चक्षुषा ग्राह्य रूपं यच्चक्षुरिंद्रियेण ग्राह्यं तदेव रूपमि|तिभावः. अनेन रूपचक्षुषोाह्यग्राहकभावेन परस्परमुपकार्योपकारकभावेन च संबंध उक्तः, इत्यनेन । रूपं रागद्वेषकारणं, तथा चक्षुरपि रागद्वेषकारणमुक्तं. तत्समनोज्ञं चक्षुरिद्रियं रागहेतुमाहः, सह मनोज्ञेन ग्राह्येण रूपेण वर्तते इति समनोज्ञं मनोज्ञरूपग्राहक नेत्रं रागहेतुकमित्यर्थः. अमनोज्ञरूपग्राहक द्वेषस्य हेतुं हेतुकमाइः कथयति. ॥ २३ ॥ ॥ मूलम् ॥-रूवेसु जो गिद्धिमुवेइ तिवं । अकालियं पावई से विणासं ॥ रागाउरे से जहा वा पयंगे । आलोयलोले समुवेई मच्चु ॥ २४॥ व्याख्या-रागस्य दूषणमाह-यः प्राणी रूपेषु तीव्रामुत्कटां गृद्धिं रागमुपैति प्राप्नोति करोति, धातूनामनेकार्थत्वात्. स प्राणी रागातुरः सन् राग- G॥१०८२॥ पीडितः सन्नकालिकमेव विनाशं प्राप्नोति, अकाले भवमकालिकं, आयुषः स्थितेरांगेव म्रियेत, यतो ॐॐॐॐॐ For Private And Personal Use Only Page #1013 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१०८३ ॥ www.kobatirth.org मनुष्या हि सोपक्रमायुषः स्युः क इव ? यथा वेति, वाशब्द इवार्थे यथेवालोके प्रदीप्तदीपशिखाद र्शने लोलो लंपट आलोकलोलः पतंगश्चक्षुरिंद्रियो जीवो मृत्युं समुपैति तथा रागातुरो जीवो का - लमृत्युं समुपैतीत्यर्थः ॥ २४ ॥ ध्याहारः, ॥ मूलम् ॥-जोआवि दोसं समुवेइ तिवं । तंसिं खणे से समुवेई दुक्खं ॥ दुदंतदोसेण स एण जंतु । न किंचि रूपं अवरज्झई से ॥ २५ ॥ व्याख्या -अथ द्वेषदूषणमाह-यश्चापि जीवो रूपेष्वित्ययस्मिन् क्षणे तीव्रं दोषं समुपैति, स जीवस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दातदोषेण, दुर्दातं चक्षुस्तदेव दोषो दुर्दातदोषस्तेन दुर्दातदोषेण दुःखं चित्तसंतापं समुपैति परं से इति तस्य पुरुस्य रूपं किमपि नापराध्यति, न विरूपं करोति रूपस्य न कोऽपि दोष इत्यर्थः तस्य जीवस्यैव दुदतेंद्रियस्यैव दोष इत्यर्थः ॥ २५ ॥ ॥ मूलम् ॥ — एगंतरत्तो रुइरंसि रूवे । अयालिसे से कुणइ पओसं ॥ दुक्खस्स संपीलमुवेइ बाले । न लिप्पई तेण मुणी विरागे ॥ २६ ॥ व्याख्या - यो मनुष्यो रुचिरे मनोज्ञे रूपे एकांतरक्तो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥१०८३ ॥ Page #1014 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा IDII दसटोक ॥१०८४॥ SAMRAGHORACTERIOUS भवत्यत्यंतं रागी भवति, स च पुरुषोऽतादृशेऽसुंदरे रूपे प्रदेषं करोति. ततो बालोऽज्ञानी रागी पुमान् दुःखस्य संपोडं संघातमुपैति. विरागी मुनिस्तेन रागद्वेषजनितदुःखेन न लिप्यते, न श्लिष्यते. ॥ ॥ मूलम् ॥-रूवाणुगासाणुगए य जीवे | चराचरे हिंसइ णेगरूवे ॥ चित्तेहिं ते परियावेइ बाले । पीलेइ अत्तट्ट गुरू किलिट्ठा ॥२७॥ व्याख्या-इदानीं रागस्यैव सकलाश्रवहेतुत्वमाह-क्लिष्टो रागवाधितो रागवशवर्ती बालोऽज्ञानी जीवश्चित्रैरनेकप्रकारैः शस्त्रायुपायैः कृत्वा चराचरांस्त्रसस्थावराननेकरूपवान् जीवान् पीडयति, एकदेशदुःखोत्पादनेन पीडामुत्पादयति. पुनः परितापयति, परि समंतादू दुःखयति. पुनर्हिनस्ति, प्राणेभ्यः पृथक्करोति. परं स रागी जीवः कीदृशः सन् रूपानुगाशानुगतः सन्, रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा, रूपानुगा चासावाशा च रूपानुगाशा रूपविषयोऽभिलाषः, तमनुगतोऽनुप्राप्तो रूपानुगाशानुगतः, तादृशः सन् सुंदररूपविलोकनमनोरथसहितः सन्नित्यर्थः. पुनः कीदृशो बालः ? ' अत्तगुरु' इत्यात्मार्थगुरुः, आत्मनः स्वस्यार्थः प्रयोजनं | ति॥१०८४॥ गुरुर्यस्य स आत्मार्थगुरुः स्वप्रयोजननिरतः, स्वार्थी पुमान् किं किं न कुर्यादिति भावः ॥ २७ ॥ For Private And Personal Use Only Page #1015 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ११०८५॥ www.kobatirth.org ॥ मूलम् ॥ —रूवाणुराएण परिग्गहेण । उप्पायणे रक्खणसंनिओगे | वए विओगे य कहिं सुहं से | संभोगकाले य अतत्तिलाभे ॥ २८ ॥ व्याख्या — तस्य रूपलोभाभिभूतस्य प्राणिनः कुतः सुखं? तदेव दर्शयति-रूपानुरागे सति रूपानुरागेण वा रूपानुपाते सति परिग्रहेण मुर्छारूपेण हेतुना, 'उप्पायणे' इत्युत्पादने उपार्जने, तथा रक्षणसंनियोगे, रक्षणं चाऽपायनिवारणं, संनियोगश्च स्वपरप्रयोजनेषु सम्यग्व्यापारः, ततो द्वंद्वे रक्षणसंनियोगं, तस्मिन् तथा व्यये विनाशे, तथा विरहे, च पुनः संभोगकालेऽतृप्तिलाभे सति, तृप्तेः संतुष्टेर्लाभस्तृप्तिलाभः, न तृमिलाभोतृप्तिलाभस्तस्मिन्नतृप्तिलाभे सति से इति तस्य लोभयुक्तस्य जीवस्य कदापि न सुखं. पूर्व हि लोभी जोवो रूपानुरागी सन् मूर्छया रूपवद्गजतुरगकलत्रादीनामुत्पादने दुःखं प्राप्नोति, ततस्तेषामुत्पन्नानां कष्टेभ्यो रक्षणे दुःखं प्राप्नोति ततश्च संनियोगे खपरप्रयोजने सम्यग्व्यापारणे दुःखं प्राप्नोति तेषां रूपवद्गजादीनां संभोगकालेऽपि प्राप्तावतृप्तिलाभेऽपि संतोषस्याऽभावे सति दुःखं प्राप्नोति यदुक्तं-न जातकामः कामानामुपभोगेन शाम्यति ॥ हविषा कृष्णवमेव । भूय एवाभिवर्धते ॥ १ ॥ तस्मात्प For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +-~-~Y सटीक |॥१०८५ ॥ Page #1016 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं उत्तरा- रिग्रहेण जीवस्य कुतः सुखं ? कदापि सुखं नास्तीति भावः, ।। २८ ॥ ॥१०८६॥ ॥मूलम् ॥--रूवे अतत्ते य परिग्गहमि। सत्तोवसत्तो न लभेइ तुडिं॥अतुहिदोसेण दुही परस्स । लोभाविले आययई अदत्तं ॥२९॥ व्याख्या-रूपेऽतृप्तश्च पुरुषः परिग्रहे मूर्छायां सक्तो प्रसक्तो भवति, सामान्येनासक्तिमान् सक्तः, उपसक्तश्च गाढमासक्तः स्यात्. ततश्च मूर्छायां सक्तोपसक्तः, पूर्व सक्तः, पश्चादुपसक्तः सक्तोपसक्तः. एतादृशः सन्मनुष्यस्तुष्टिं संतोषं नोपैति. ततश्चातुष्टिदोषेणा5| ऽसंतोषदोषेण दुःखी सन् परस्यान्यस्याऽदत्तं सुरूपं वस्त्विति शेषः, आदत्ते गृह्णाति. कीदृशः स रूपेऽतृप्तः? लोभाविलो लोभेनाविलः कलुषो लोभाविलः ॥ २९ ॥ ॥ मूलम् ॥-तण्हाभिभूयस्स अदत्तहारिणो । रूवे अतत्तस्स परिग्गहस्स ॥ मायामुस वढ्इ | लोभदोसा | तत्थावि दुक्खा न विमुच्चइ से ॥३०॥व्याख्या-पुनदोषांतरमाह-तृष्णाभिभूतस्य लोभपराजितस्य जीवस्याऽदत्तहारिणोऽदत्तग्राहकस्य, तथा रूपे रूपविषये परिग्रहेऽतृप्तस्याऽसंतुष्टस्य दि ॥१०८६॥ लोभदोषाल्लोभापराधान्मायामृषा वर्धते, तृष्णयाऽदत्तं गृह्णाति, ततो लोभात्परस्य गृहीतवस्तुरक्षणपरो FACECAAAAAAEXAM ASHOCACANCIALCCO For Private And Personal Use Only Page #1017 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सटोक उत्तरा 5 मायामृषां वक्ति, तत्रापि मृषाभाषणेऽपि दुःखान्न विमुच्यते. स लोभी दुःखस्य भागेव स्यादित्यर्थः. ॥ ३०॥ दुःखयुक्तत्वमेव प्रकटयति५१०८७॥ ॥ मूलम् ॥-मोसस्स पच्छाय पुरच्छओ य । पओगकाले य दुही दुरंते ॥ एवं अदत्ताणि समाययंतो। रुवे अतत्तो दुहिओ अणिस्सो ॥ ३१ ॥व्याख्या-'मोसस्स मृषावाक्यस्य पश्चात्पुर| तश्च प्रयोगकाले च कालत्रयेऽपि सुरूपवस्तुलोभाददत्तग्राहकः पुमान् दुःखी भवतीति शेषः. सुरूपवस्तुलोभाददत्तग्राहकः पुमानित्यपि कर्तृपदं प्रस्तावाद् ग्रह्यते. कोऽर्थः? पूर्वं हि लोभान्मृषाभाषणं कुरुते, मृषाभाषणस्य पश्चान्मृषावचनमुक्त्वा पश्चात्पश्चात्तापं कुरुते, मनसि जानाति मया मृषोक्तं, मा ज्ञास्यत्यसौ वस्तुस्वामीति. तथा पुरतश्च मृषाभाषणात्पूर्वमपि दुःखी भवति. मयासी सुरूपवस्तु६ स्वामी केन प्रकारेण वंचनीय इति. पुनः प्रयोगकाले मृषाजल्पनकालेऽपि दुःखी भवति, मनस्येवं जानाति, मा कदाचिन्मम मृषावचनमसौ जानात्वपि. कीदृशः स पुरुषः? दुरंतो दुष्टोंतः पर्यवसानं यस्य स दुरंतः. इह लोके विटंबनातः, परभवे च दुर्गतिदुःखाद् दुष्टावसान इत्यर्थः. एवममुना प्रका LA-CARNERALAR ॥१०८७॥ For Private And Personal Use Only Page #1018 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagarsuri Gyarmandie सटोक उत्तरा रेण रूपेऽतृप्तोऽदत्तानि समाचरन्ननिश्रः सन् दुःखितो भवति, न विद्यते निश्रा यस्य सोऽनिश्रोऽव॥१०॥ष्टंभरहितः. यतो हि चौरस्य मृषाभाषिणश्च न कोऽपि रक्षक इति भावः. ॥३२॥ ॥मूलम्॥-रुवाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कयाइ किंचि ॥ तरथोवभोगेवि कलेसदुक्खं । निवत्तई जस्स कएण दुक्खं ॥३२॥व्याख्या-एवममुना प्रकारेण प्रागुक्तसूत्रप्रकारेण रूपा नुरक्तस्य रूपानुरागिणः पुरुषस्य कदापि रात्रौ दिवसे वा किंचित्स्तोकमात्रमपि कुतः कस्मात्सुखं भवेत्? 8| अपितु कदापि किमपि सुखं न भवेत्. यतस्तत्र रूपानुरागे उपभोगेऽपि क्लेशदुःखमतृप्तिलाभत्व- | लक्षणपीडाजनितमसातं निवर्तयत्युत्पादयति. पुनः ‘जस्स कएण' इति यस्य मनोज्ञरूपायुपभो गस्य कृते, मनोज्ञरूपायुपभोगार्थ दुःखमात्मनः कष्टं भवति.॥३२॥ इति रागस्य दुःखहेतुत्वमुक्त्वा है द्वेषस्य दुःखहेतुत्वमाह ॥ मूलम् ॥–एमेव रुवंमि गओ पओसं | उवेइ दुक्खोहपरंपराओ॥ पदुठ्ठचित्तो य चिणाइ C कम्मं । जं से पुणो होइ दुहं विवागे ॥ ६३ ॥ व्याख्या-एवममुना प्रकारेणैव यथा मनोज्ञरूपोपरि ॥१०८८॥ For Private And Personal Use Only Page #1019 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi उत्तरा- || रागाद् दुःखलाभप्रकारेणैव, तथा जीवोऽमनोज्ञे रूपे प्रद्वेषं गतः सन् प्रद्वेषपरंपरातः प्रदुष्टचित्तः || सटोक संस्तत्कष्टकर्म चिनोत्युपार्जयति. 'जं' इति यत्कर्म 'से' इति तस्य दुष्टचित्तस्य विपाके कर्मानुभ॥१०८९॥ वकाले, इह परत्र च दुःखं दुःखदायि भवति. ॥ ३३ ॥ रागद्वेषोद्धरणगुणमाह ॥ मूलम् ॥-रूवे विरत्तो मणुओ विसोगो । एएण दुक्खोहपरंपरेण ॥न लिप्पई भवमज्झे वसंतो । जलेण वा पुक्खरिणीपलासं ॥ ३४ ॥ व्याख्या-रूपे विरक्तो मनुष्यो मनोज्ञरूपे रागमकुर्वन्नेतया दुःखोघपरंपरया पूर्वोक्तया दुःखसमूहश्रेण्या भवमध्ये वसन्नपि न लिप्यते, रागजनितदुःखावलिप्तो न स्यादित्यर्थः. कीदृशः स पुमान् ? विशोको विगतशोकः. केन किमिव ? जलेन पुष्करिणोपलाशमिव, यथा पद्मिनीपत्रं जले तिष्टदपि जलेन नावलिप्यते, एवं विरक्तोऽपि संसारे वसन्नपि संसारदुःखैन लिप्यते. ॥ ३४ ॥ एवं चक्षुरिंद्रियमाश्रित्य त्रयोदश गाथा व्याख्याताः, अथ शेषद्रियाणां मनसश्च त्रयोदशत्रयोदश गाथा व्याख्येयाः संति. अत्र चेंद्रियाणां चक्षुषो दोषबाहुल्यप्रादुर्भावात्पूर्व चक्षु पा34॥१०८९॥ रिंद्रियद्वारेण रागद्वेषौ दर्शितौ, अन्यथा तु दुर्दमनं रसनेंद्रियमुक्तमस्ति. ॥ ३४ ॥ अथ श्रोत्रमा MANCIACANCHASCIENCORICACANCY For Private And Personal Use Only Page #1020 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा द सटोकं ॥१०९०॥ श्रित्य दूषणान्याह ॥ मूलम् ॥-सोयरस सदं गहणं वयंति | तं रागहेउं तु मणुन्नमाहु ॥ तं दोसहेउं अमणुन्नमाह । समो य जो तेसु स वीयरागो ॥ ३५॥ व्याख्या-तीर्थकराः श्रोत्रंद्रियस्य ग्रहणं विषयं शब्दं वदंति. शब्दग्राहकं श्रोत्रमिति श्रोत्रंद्रियस्य लक्षणं. शब्दः श्रोत्रेणैव गृह्यते, तं शब्दं मनोज्ञं स्त्रीगीतादिकं रागहेतुकमाइः, वीतरागाः कथयंति. तमेव शब्दममनोज्ञं खरवायसादिप्रोक्तं कर्कशं द्वेषहेतुकमाहुः. यस्तु मनोज्ञामनोज्ञयोः शब्दयोर्विषये समो रागद्वेषरहितः स वीतराग उच्यते. ॥ ॥ मूलम् ॥—सदस्स सोयं गहणं वयंति । सोयस्स सदं गहणं वयंति ॥ रागस्स हेउं समणुन्नमाहु । दोसस्स हेउं अमणुन्नमाहु ॥३६॥ व्याख्या-तीर्थकराः 'सोय' इति श्रोत्रंद्रियं शब्दस्य ग्रहणं ग्राहकं वदंति. गृह्णातीति ग्रहणं. पुनस्तीर्थकराः शब्दं विषयं श्रोत्रस्य श्रोत्रंद्रियस्य ग्रहणं, गृह्यते इति ग्रहणं ग्राह्यं वदंति. शब्दः श्रोत्रेण ग्राह्यः, तस्माच्छब्दश्रोत्रयोाह्यग्राहकभावसंबंध उक्तः. तत्समनोज्ञं सुंदरशब्दविषयग्राहकं रोगस्य हेतुकमाहुः. पुनरमनोज्ञमसुंदरं शब्दविषयग्राहकं श्रोत्रं. +CIOLOG C॥१०९०॥ For Private And Personal Use Only Page #1021 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक १०९१॥ द्रियं द्वेषस्य हेतुमाहुः ॥ ३६॥ मूलम्स द्देसु जो गिद्धिमुवेइ तिवं । अकालियं पावइ से विणासं ॥ रागाउरे हरिणमिगेव मुद्धे । सद्दे अतत्ते समुवेइ मच्चुं ॥ ३७ ॥ व्याख्या-यः पुरुषः शब्देषु तीत्रामधिकां गृद्धिं मूर्छामुपैति, स शब्देऽतृप्तो मनोज्ञशब्देऽसंतुष्टो रागातुरः सन् मुग्धो मूढोऽकालिकमायुः स्थितेरागेव सोपक्रमायुष्कत्वान्मृत्योरवसरं विनैव विनाशं मरणं प्राप्नोति. स मूढः क इव मृत्युं समुपैति? शब्देऽतृप्तो मुग्धो हरिण इव मृग इव हरिणपशुरिव. अत्र मृगशब्दः पशुपर्यायवाचकः, हरिणश्चासो मृगश्च हरिणमृगः ॥ ३७॥ ॥ मृलम् ॥-जेआवि दोसं समुवेइ तिवं । तसिं खणे से उ उवेइ दुक्खं ॥ दुदंतदोसेण सएण | जंतू । न किंचि सदं अवरज्झइ से ॥ ३८ ॥ व्याख्या-यश्चापि जंतु वो यस्मिन् क्षणेऽमनोज्ञे शब्दे तोत्रं द्वेषं समुपैति, स जंतुस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दातदोषेण, दुर्दातं श्रोत्रंद्रियं, तदेव दोषोऽथवा तस्य दोषस्तेन दुःखमुपैति प्राप्नोति, स जंतुः खकोयश्रोत्रंद्रियदोषेण दुःखोक्रियते. परंतु ॥१०९१॥ For Private And Personal Use Only Page #1022 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥१०९२ ॥ %%% www.kobatirth.org तस्य पुरुषस्य शब्दः किंचिदपि नापराध्यति, शब्दस्य न कोऽपि दोषः, जंतोः श्रोत्रेंद्रियस्यैव दोष इत्यर्थः ॥ ३८ ॥ ॥ मूलम् । – एगंतरत्तो रुइरंमि सदे । अतालिसे से कुणई पओसं ॥ दुक्खस्स संपीलमुवेइ बाले । न लिप्पई तेण मुणी विरागे ॥ ३९ ॥ व्याख्या - यो मनुष्यो रुचिरे मनोज्ञे शब्दे एकांत| रक्तोऽत्यंतमासक्तो भवति, रागं कुरुते स मनुष्योऽतादृशेऽमनोज्ञे शब्दे प्रद्वेषं करोति स वाला रागद्वेषासक्तो दुःखस्य संपीडामुपैति, असातासंबंधिनीमत्यंतपीडां प्राप्नोति, तेन रागद्वेषोत्पन्न दुःखेन विरागी मुनिर्न लिप्यते, वीतरागः पुमान् सदा सुखभाक् स्यादिति भावः ॥ ३९ ॥ ॥ मूलम् ॥ सद्दाणुगासाणुगए य जीवे । चराचरे हिंसइ गरूवे || चितेहिं ते परितावेइ बाले । पीले अत्तट्ट गुरू किलिट्टे ॥ ४० ॥ व्याख्या - अथ शब्दानुरक्तस्य रागद्वेषयोरेवाश्रवका रणत्वमाह - जीवः शब्दानुगाशानुगतः सन् मनोज्ञशब्दश्रवणाशायुक्तः सन्, चराचराननेकरूपान् जीवान् हिनस्ति स बालोऽज्ञानी चित्रैरनेकप्रकारैरुपायैः शस्त्रादिभिः कांश्चिज्जोवान् परितापयति, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir X सटीकं ॥१०९२ ॥ Page #1023 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा15 कांश्चिजीवान् पीडयति कीदृशः स बालः? 'अत्तगुरु' आत्मार्थगृरु खार्थपरायणः. पुनः कीदृशः? || सटोकं 'किलिट्ट' क्लिष्टो रागद्वेषोपहतचित्तः ॥४॥ १०९३॥ ॥ मूलम् ।।-सदाणुराएण परिग्गहेण । उप्पायण रक्षणसंनियोगे ॥ वए वियोगे य कहिं सुहं से । संभोगकाले य अतत्तिलाभो ॥ ४१ ॥ व्याख्या-मनोज्ञशब्दश्रवणलोभाभिभूतस्य प्राणिनः कुतः सुखं ? तदेवाह-शब्दानुरागेण तथा परिग्रहेण मूर्छारूपेणोत्पादने मनोहरशब्दोपेतचेतना. चेतनद्रव्योत्पादने, पश्चात्तेषां रक्षणे, पश्चात्तेषां संनियोगे स्वपरप्रयोजने सम्यग्व्यापारणे, व्यये विनाशे, वियोगेऽर्थाच्छब्दार्थिनः पुरुषस्य कुतः सुखं ? पुनस्तस्य शब्दानुरागिणो जंतोः संभोगकाले | चातृप्तिलाभो दुःखं भवति, शब्दश्रवणे रागिणां न तृप्तिरिति भाव. ॥४१॥ ॥ मूलम् ॥-सहे अतत्ते य परिग्गहमि । सत्तोवसत्तो न उवेइ तुहि ॥ अतुहिदोसेण दुहो। परस्त । लोभाविले आययई अदत्तं ॥ ४२ ॥ व्याख्या-शब्देऽतृप्तो जीवः परिग्रहे सक्तः स्यात्, सामान्येन रक्तो भवेत्, उपसक्तश्च गाढमासक्तः स्यात्. ततश्च सक्तोपसक्तः स्यात्. अत्यंतं सक्त 3 ॐ5--- 16 For Private And Personal Use Only Page #1024 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१०९४॥ A-MAHAGENAGE उपसक्तः, सक्तश्चासावुपसक्तश्च सक्तोपसक्तः, परिग्रहे गाढानुरक्तस्तुष्टिं संतोषं नोपैति, अतुष्टिदोपेण दुःखी भवति. पुनरसंतोषी परस्यान्यस्य संबंधि शोभनशब्दकारिवस्तुवादित्रादिलोभाविलो लोभकलुषोऽदत्तमादत्ते, अदत्तं गृह्णाति. ॥ ४२ ॥ ॥ मूलम् ॥-तण्हाभिभूयस्स अदत्तहारिणो । सद्दे अतत्तस्स परिग्गहे य ॥ मायामुसं वढुइ | लोभदोसा । तत्थावि दुक्खा न विमुच्चइ से ॥४३॥ व्याख्या-शब्देऽतृप्तस्य प्राणिनः परिग्रहे तृष्णाभिभृतस्याऽदत्तहारिणश्च लोभदोषान्मायामृषा संवर्धते. पुनस्तस्य प्राणिनस्तत्रापि मायामृषायामपि दुःखान्न विमुच्यते, मायामृषाजल्पनकालेऽपि दुखःमाक् स्यादित्यर्थः. ॥४३॥ तदेव दुःखं दर्शयति ॥ मूलम् ॥-मोसस्स पच्छाय पुरच्छओ य | पओगकाले य दुही दुरंते ॥ एवं अदत्ताणि समाययंते । सद्दे अतत्तो दुहिओ अणिस्सो ॥४४॥ व्याख्या-मृषाभाषी पुमान् मृषावाक्यस्य पश्चात्पुरतश्च प्रयोगकाले च दुरंतो दुःखांतो भवति, अंते दुखःभाक् स्यात्. मायया मृषामुक्त्वा, पश्चान्मृषाभाषणस्य पश्चात्तापं करोति, मनस्येवं जानाति, मया सुसंस्थापितं वाक्यं नोक्तमिति पश्चा GREHRA 6॥१०९४॥ For Private And Personal Use Only Page #1025 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥१०९५॥ SERRORE तापं करोति. पुनःशब्दलोभी मृषाभाषणस्य पुरस्ताच कथं मयासौ शोभनशब्दगुणवान् पदार्थों ग्राह्यो वंचना वा कायेति मृषाभाषणात्पूर्वमपि चिंतादुःखोपेतः स्यात्, पुनः स च प्रयोगकाले मृषाभाषणप्रस्तावे च दुःखी स्यात. यतो हि मृषां जल्पतं मामसौ माजानात्वप्येवममुना प्रकारेण शब्देऽतृप्तो जीवोऽदत्तानि शब्दगुणवद्वस्तूनि समाचरन गृह्णन् दुःखितो भवति. त्रिकालमपि दुःखभाग्भवति.8 कीदृशः सः ? अनिश्रो निश्रारहितः, यतो ह्यदत्तग्राहिणोऽन्याययुक्तस्य न कोऽप्यवष्टंभदाता स्यात. ॥ मूलम् ॥--सदाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कया य किंचि ।। तत्थोवभोगेवि कलेसदुक्ख । निबत्तई जस्स कएण दुक्ख ॥ ४५ ॥ व्याख्या-शब्दानुरक्तस्य मनुष्यस्यैवमनेनो| क्तप्रकारेण कदापि किंचित्स्तोकमपि सुखं भवति ? अपि तु सर्वथैव न सुखं. यस्तत्र शब्दानुरागे | उपभोगेऽपि क्लेशदुःखं, अतृप्तिलाभलक्षणपीडाजनितमसातं निवर्तयत्युत्पादयति. पुनः' जस्स क एण' इति यस्य मनोज्ञशब्दोपभोगस्य कृते शब्दोपभोगार्थं दुःखमात्मनः कष्टं निवर्तयत्युत्पादयति, | तस्य कदापि सुखं नास्तीत्यर्थः, सुखस्य कारणं तत्र किमपि नास्ति. ॥ ४५ ॥ १०९५॥ For Private And Personal Use Only Page #1026 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोर्क १०९६ COMXMORE ॥ मृलम् ॥-एमेव सदंमि गओ पओसं । उवेइ दुक्खोहपरंपराओ॥ पदुद्दचित्तो य चिणाइ कम्मं । जं से पुणो होइ दुहं विवागे ॥४६॥ व्याख्या-एवमनेन प्रकारेणैव, यथा मनोज्ञशब्दोपरि रागमुपगतस्तथाऽमनोज्ञशब्दे प्रद्वेषं गतो जीवो दुःखौघपरंपरामुपैति. ततः प्रदुष्टचित्तो द्वेषोपहतचित्तः कर्माष्टविधं चिनोति. कर्मबंधं करोति. यत्कर्म तस्य प्रदुष्टचित्तस्य पुरुषस्य विपाके दुःखं दुःखदायि भवति. ॥ ४६॥ ॥ मूलम् ॥-सद्दे विरत्तो मणुओ विसोगो । एएण दुक्खाहपरंपरेण ॥ न लिप्पइ भवमझे | वसंतो। जलेण वा पुक्खरिणीपलासं ॥४७॥ व्याख्या-यो मनुष्यः शब्दे विरक्तो भवति, स विशोकः शोकरहितः सन् भवमध्ये वसन्नप्येतया पूर्वोक्तदुःखौघपरंपरया न लिप्यते. किमिव? जले | 8 वसदपि पुष्करिणीपत्रमिव. ॥४७॥ अथ घाणेन्द्रियमाश्रित्याहदा ॥ मूलम् ||-घाणस्स गंधं गहणं वयंति । तं रागहेउं समणुन्नमाहु ॥ तं दोसहेउं अमणुन्न-॥१०९६॥ माहु। समो य जो तेसु स वोयरागो ॥४८॥ व्याख्या-तीर्थकरा घ्राणस्य नासिकाया ग्रहणं है For Private And Personal Use Only Page #1027 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा | विषयं गंधं वदंति. तं मनोज्ञं गंधं रागहेतुमाहुः. पुनस्तं गंधममनोज्ञं द्वेषहेतुमाहुः. तेषु मनोज्ञाम 18| नोज्ञेषु गंधेषु यः समस्तुल्यवृत्तिः स वीतरागो ज्ञेयः ॥ ४८ ।। ॥१०९७॥ ॥ मूलम् ॥-गंधस्स घाणं गहणं वयंति । घाणस्स गधं गहणं वयंति ॥ रागस्स हेउं समगुन्नमाहु । दोसस्स हेडं अमान्नमाहु ॥ ४२ ॥ व्याख्या-तीर्थकरा गंधस्य सुरभ्यसुरभिपुद्गलस्य | ग्रहणं ग्राहकं घाणं वदंति. तथा घाणस्य नासिकाया गंधं सुरभ्यसुरभिपुद्गलं ग्रहणं ग्राह्यं वदंति. एवं गंधणयोर्ग्राह्यग्राहकभाव उक्तः. तन्मनोखं मनोज्ञगंधविषयसहितं घ्राणं रागहेतुमाहुः, एवममनोज्ञगंधविषयसहितं घाणं द्वेषस्य हेतुमाहुः ॥ ४२ ॥ ॥ मूलम् ।।—गंधेसु जो तिवमुवेइ गिद्धिं । अकालियं पावई से विणासं ॥ रागाउरे ओसहिगंधगिद्धे । सप्पे बिलाओविव निक्खमंतो॥ ५० ॥ व्याख्या-यो मनुष्यो गंधेषु तीवामुत्कटां गृद्धिमुपैति,स मनुष्यो रागातुरः सन्नकालिकं विनाशं प्राप्नोति.सक इव? बिलान्निःक्रमन सर्प इव, यथा बिलान्निस्सरन् सर्प औषधिगंधगृद्धोऽकालिकं विनाशं प्राप्नोति. सों हि नागदमन्यादिकां सुरभि मानस २,पमा ॥१०९७॥ For Private And Personal Use Only Page #1028 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie सटीक उत्तरा- 11 गंधोपेतां कांचिदौषधीमाप्राय पश्चात्तद्गधाकृष्टो बिलान्निर्गच्छन् म्रियते, जनैर्मार्यते. चंदनगंधाक|र्षितश्च चंदनमालिंग्य तिष्टन् म्रियते मार्यते. गंधलुब्धो नरो हि सपोपमो ज्ञेयः. ॥ ५० ॥ ॥ मूलम् ||-जेआदि दोसं समुवेइ तिव्वं । तसिं खणे से उ उवेइ दुक्खं ॥ दुइंतदोसेण सएण जंतू । न किचि गंधं अवरज्झई से ॥ ५१ ॥ व्याख्या-यश्चापि जंतुर्यस्मिन् क्षणेऽमनोज्ञगंधमाघाय ती द्वेषं समुपैति, स जीवस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दातघ्राणेंद्रियदोषेण दुःखमुपैति, परंतु तस्य गंधग्राहकस्य पुरुषस्य गंधः किमपि नापराध्यति, गंधस्य न कश्चिद्दोषः, तस्य प्राणेंद्रि| यस्यैव दोषोऽस्ति. ॥ ५१॥ | ॥ मूलम् ।।-एगंतरत्तो रुइरंमि गंधे । अतालिसे से कुणई पओसं ॥ दुक्खस्स संपीलमुवेइ बाले । न लिप्पई तेण मुणी विरागे ॥ ५२ ॥ व्याख्या-यो मनुष्यो रुचिरे मनोज्ञे गंधे एकांतरक्तोऽत्यंतं रागवान् भवति, स तादृशेऽमनोज्ञे गंधे प्रद्वेषं करोति, तदास बालो दुःखस्य पीडां दुःखसंबंधिनी पीडामसातामुपैति. तेन कारणेन विरागी मुनिस्तेन दुःखेन रागद्वेषोद्भवेन कष्टेन न लिप्यते. PRECAPCOMICROCOMORRSCORM द॥१०९८॥ For Private And Personal Use Only Page #1029 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा । मूलम् ॥-गंधाणुगासाणुगए य जीवे । चराचरे हिंसइणेगरूवे ॥ चित्तेहिं ते परितावेई बाले । पीलेइ अत्तगुरु किलि ॥ ५३ ॥ व्याख्या-बालोऽज्ञानी जीवो गंधानुगाशानुगतो मनो॥१०९९॥ ज्ञगंधोपेतपुष्पकपुरकस्तूरिकादिद्रव्यसुरभिग्रहणाशासहितश्चित्रैर्विविधशस्त्राद्युपायैः कृत्वा चराचरा ननेकरूपान् जोवान् हिनस्ति, परितापयति, पीडयति. कीदृशः सः? आत्मार्थगुरुः स्वार्थपरायणः, है| पुनः कोदृशः ? संक्लिष्टो रागाद्युपहतचित्तः. ॥ ५३ ॥ ॥ मूलम् ॥-गंधाणुवाएण परिग्गहेण । उप्पायणे रक्खणसंनिओगे । वए विओगे य कहिं सुहं से । संभोगकाले य अतत्तलाभो ॥५४॥ व्याख्या-गंधानुरक्तस्य जोवस्य कुतः सुखं भवति? कुतोऽपि सुखं न स्यादित्यर्थः. तथैव दर्शयति-पूर्व तु गंधानुवादेन सुरभिगंधद्रव्यानुरागेण, सुरभिगंधद्र| व्यानुरागे सति वा परिग्रहेण मूर्छारूपेण दुःखं स्यात्, ततस्तस्योत्पादने दुःखं स्यात, ततो रक्षणे | दुःखं, ततः संनियोगे स्वपरप्रयोजने सम्यग्व्यापारेण दुःखं, ततो व्यये तस्य न्यूनतायां दुःखं, ततो 4॥१०९९॥ वियोगे विनाशे दुःख भवति. एवं कष्टेन संप्राप्ते सुगंधवस्तुनि संभोगकाले प्यतृप्तिलाभः, स च दुःखं, ACARECARमन For Private And Personal Use Only Page #1030 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥११००॥ एवमसंतोषी महादुःखीत्युक्तत्वात्. तस्मादेतादृशस्य गंधानुरक्तस्य कुतः सुखं स्यात् ? अपितु न स्यादेव. 5 सटीक ॥ मूलम् ॥-गंधे अतत्तो य परिग्गहमि । सत्तोवसत्तो न उवेइ तुहिं ॥ अतुहिदोसेण दुही परस्स । लोभाविले आययई अदत्तं ॥ ५५ ॥ व्याख्या-गंधेऽतृप्तोऽसंतुष्टः पुमान् परिग्रहे भवति, | सामान्येन रतिमान् भवति. ततः पश्चात्सतः सन्नुपसक्तोऽत्यंतं रतिमान् भवति, तदा च सक्तोपसक्त उच्यते. तादृशः सक्तोपसक्तश्च तुष्टिं संतोषं नोपैति. स चातुष्टिदोषेण दुःखी सन्नन्यस्याऽदत्तं द्रव्यमादले. कीदृशः सः? लोभाविलो लोभेन कलुषः ॥ ५५॥ ॥ मूलम् ॥-तण्हाभिभूयस्स अदत्तहारिणो । गंधे अतत्तस्स परिगहे य ॥ मायामुसं बढुइ लोभदोसा । तत्थावि दुक्खा ण विमुच्चई से ॥ ५६ ॥ व्याख्या-तृष्णाभिभूतस्य सुगंधद्रव्यलोभेन पराभूतस्य, ततोऽदत्तहारिणो गंधे गंधविषयेऽतृप्तस्य पुरुषस्य लोभदोषान्मायामृषा संवर्धते. तत्रापि मायामृषायामपि स मृषावादी जीवो दुःखान्न विमुच्यते. ॥ ५६ ।। ॥११००॥ ॥ मूलम् ॥–दोसस्स पच्छा य पुरच्छओ य । पओगकाले य दुही दुरंते ॥ एवं अदत्ताणि ॐ4%D1% ॐॐ For Private And Personal Use Only Page #1031 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ११०१॥ SES-4504ॐॐॐॐॐ | समाययंतो । गंधे अतत्तो दुहिओ अणिस्सो ॥ ५७ ॥ व्याख्या-मृषाभाषी पुरुषो मृषावाक्यस्य | पश्चाच्च पुनः पुरस्तात्पूर्व, च पुनः प्रयोगकाले दुरंतो दुःखी भवति. मृषाभाषणस्य पश्चादेवं जानाति, मया किमर्थं मृषावाक्यमुक्तं ? मृषाभाषणस्य पूर्वमेवं जानात्यसौ मम मृषावाक्यं ज्ञास्यति मृषाभाषणकाले चैवं जानाति, अस्याग्रेऽहं मृषा वदामि, परमसौ जानातीति चिंताकुलत्वेन सर्वदा दुरंतो। दुःखी अत्यंतदुःखो स्यात्. एवमदत्तानि समाचरन् गंधेतृप्तो जीवो दुःखितो भवति. कीदृशः सः ? अनिश्रो निश्ररहितः. ।। ५७ ॥ ॥ मूलम् ॥-गंधाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कयावि किंचि ॥ तत्थोवभोगेवि किलेसदुक्खं । निवत्तई जस्स कएण दुक्खं ॥ ५८ ॥ व्याख्या-एवममुना प्रकारेण गंधानुरक्तस्य नरस्य कदापि किंचित्कुतः सुखं भवेत् ? तत्रापि गंधोपभोगेऽपि क्लेश एव दुःखं निवर्तयति, क्लेशदःखमुत्पादयति. यस्य कृते गंधस्योपभोगार्थं दुःखमात्मनः कष्टं भवति. ॥ ५८ ॥ ॥ मूलम् ॥–एमेव गंधमि गओ पओसं । उवेइ दुक्खोहपरंपराओ॥ पदुठ्ठचित्तो य चिणाइ | Ka-CARSACARROCHACRICKS ॥११०१॥ For Private And Personal Use Only Page #1032 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie PER सटीक A +RE उत्तरा- कम्मं । जं से पुणो होइ दुहं विवागे । ५९ ॥ व्याख्या-एवमेव यथा गंधानुरक्तो नरो दुःखौघ॥११०२॥ परंपरां प्राप्नोति, तथैव गंधे दुष्टगंधे प्रद्वेषं गतो दुखौघपरंपरामुपैति. प्रदुष्टचित्तः सन् दुष्टं कर्म चिनोति, यत्कर्म तस्य पुरुषस्य विपाके विपाककाले दुःखं दुःखकारि भवति. ॥ ५९॥ ॥मूलम् ॥-गंधे विरत्तो मणुओ विसोगो । एएण दुक्खोहपरंपरेण ॥ न लिप्पई भवमज्झे वसंतो । जलेण वा पुक्खरिणीपलासे ॥६०॥ व्याख्या-गंधे विरक्तो गंधाद्विरागी मनुजो विशोकः है शोकरहितः सन्नतेन दुःखौघपरंपरया न लिप्यते न स्पृश्यते. किं कुर्वन्नपि ? भवमध्ये वसन्नपि, किमिव ? जलेन पुष्करिणीपत्रं पद्मिनीपत्रमिव. ॥ ६०॥ अथ रसनेंद्रियमाश्रित्य दृषणमाह ॥ मूलम् ॥-जीहाए रसं गहणं वयंति । तं रागहेउं समणुन्नमाहु ॥ दोसस्स हेउं अमणुन्नहै माहु । समो य जो तेसु स वीयरागो ॥३१॥ व्याख्या-रस्यते आस्वाद्यते इति रसो मधुरादिः, तं | रसं तीर्थंकरा जिह्वाया रस मधुरादिकं विषयं ग्रहणं वदंति. तं रसं मनोज्ञं मनोहरगुणसहितं रागहेतुमाहुः. तमेव रसं कटुकादिकममनोज्ञममनोहरं द्वेषहेतुमाहुः. यश्च तेषु मनोज्ञामनोज्ञेषु रसेषु +A-PES द॥११०२॥ For Private And Personal Use Only Page #1033 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उतरा. सटोक ॥११०३॥ FEAKI +KALAKAR समस्तुल्यवृत्तिः स वीतराग उच्यते इति शेषः ॥ ६१ ॥ ॥ मूलम् ॥-रसस्स जीहं गहणं वयंति । जीहाए रसं गहणं वयंति ॥ रागस्स हेउं समणुनमाहु । दोसस्स हेउं अमणुन्नमाहु ।। ६२ ॥ व्याख्या-रसस्य मधुरादेर्जिह्वा जिवेंद्रियं ग्रहणं ग्राहकं वदंति, तथा जिह्वाया रसनेंद्रियस्य रसं मधुरादिकं ग्रहणं ग्राह्यं वदंति. रसरसनयोर्यायग्राहकसंबंध उक्तः. तद्रसनेंद्रियं समनोज्ञं रागहेतुकमाहुः, अमनोज्ञं च द्वेषस्य हेतुकमाहुः ॥ १२ ॥ ॥ मूलम् ॥-रसेसु जो गिद्धिमुवेइ तिवं । अकालियं पावइ से विणासं ॥ रागाउरे विडिसविभिन्नकाए । मच्छे जहा आमिसलोभगिद्धे ॥ ६३ ॥ व्याख्या-यो मनुष्यो रसेषु मधुरादिषु तोत्रां गृद्धिमुपैति, स रागातुरोऽकालिकं विनाशं प्राप्नोति. क इव ? मत्स्य इव, यथा मत्स्य आमिषलोभगृद्धो बिडिशविभिन्नकायो लोहकंटकविद्धशरोरोऽकालिकं विनाशं प्राप्नोति, तथा रसगृद्धो जीवोऽपि. ॥ ६३ ॥ ॥ मूलम् ॥-जेआवि दोसं समुवेइ तिवं । तसिं खणे से उ उवेइ दुक्खं ॥ दुदंतदोसेण 3 %4-06-*XASAHABHASHE27% ॥११० For Private And Personal Use Only Page #1034 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरासपण जंतू । रसं न किंचि अवरज्झइ से ॥ ६४ ॥ व्याख्या—यश्चापि जंतुर्यस्मिन् क्षणे तीवं सटोक ॥११०४॥ द्वेषं समुपैति, स जीवस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दातदोषेण दुतिरसनेंद्रियदोषेण दुःखमुपैति प्राप्नोति. परंतु तस्य मनुष्यस्य रसः किमपि नापराध्यति. तस्य रसनेंद्रियस्यैव दोषः, न तु रसस्य | कश्चिद्दोषोऽस्तीति भावः ॥ ६४॥ ॥ मूलम् ॥-एगंतरत्तोरुइरे रसंमि।अतालिसे से कुणई पओसं॥ से दुक्खसंपोलमुवेइ बाले है। न लिप्पड़ तेण मुणी विरागे ॥६५॥ व्याख्या-यो रुचिरे मनोज्ञे मधुरादो रसे एकांतरक्तोऽत्यंतमासक्तो भवति, स बालोऽज्ञानी जीवोऽतादृशेऽमनोज्ञे रसे द्वेषं करोति, ततश्च स दुःखसंबंधिनों पीडामुपैति प्राप्नोत, तेन कारणेन विरागी मुनिन लिप्यते आसक्तो न भवति. ॥ ६५॥ ॥ मूलम् ॥-रसाणुगासाणुगए य जीवे । चराचरे हिंसइणेगरूवे ॥चित्तेहिं ते परितावेइ वाले द। पीलेइ अतट्टगुरू किलिडे ॥६६॥ व्याख्या-बालोऽज्ञानी जीवो रसानुगाशानुगतो मधुरादिर-1॥११०४॥ सास्वादाभिलाषसहितैश्चित्रविविधैः शस्त्राद्यपायैः कृत्वाऽनेकरूपांश्चराचरान् जीवान् हिनस्ति, परि 8%COM For Private And Personal Use Only Page #1035 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्सरा ॥११०५॥ तापयति, पीडयति. कीदृशः स बालः? अतगुरु आत्मार्थपरायणः, पुनः कीदृशो बालः ? क्लिष्टोP सटीक रागायुपहतचित्तः॥ ॥ ६६ ॥ ॥मूलम् ।।-रसाणुराएण परिग्गहेण । उप्पायणे रक्षणसंनिओगे ॥ वए वियोगे य कहिं सुहं से। संभोगकाले य अतत्तलाभे॥ ६७॥ व्याख्या-रसानुरक्तस्य जीवस्थ रसानुरागेण, अथवा रसानुरागे सति वा परिग्रहेण रसयुक्तद्रव्याणां मूर्छया, तथा रसयुक्तद्रव्याणामुत्पादने, तथा तेषां रक्षणे, तथा तेषां द्रव्याणां संनियोगे स्वपरेषां प्रयोजने, तथा व्यये रसद्रव्याणां न्यूनत्वे, तथा वियोगे विरहे, तस्य रसानुरक्तस्य कुतः सुखं भवति ? कस्मादपि कारणात्सुखं न भवति. संभोगकाले च रसास्वादनकालेऽप्यतृप्तिलाभोऽपि दुःखमसंतुष्टिरेव दुःखमेव. ॥ ६७ ॥ ॥ मूलम् ॥–रसे अतत्ते य परिग्गडंमि। सत्तोवसत्तो न उवेइ तुाह ॥ अतुठिदोसेण दुही परस्स। लोभाबिले आययई अदत्तं ॥६८॥व्याख्या-रसेतृप्तो जीवः परिग्रहे सक्तोभवति. ततश्च सक्तः ११०५॥ सन्नुपसक्तो भवति, सक्तोपसक्तश्च तुष्टि नोपैति; अतुष्टिदोषेण दुःखी पुमान् परस्यादत्तं सरसं SC-KAKANCCORICAL For Private And Personal Use Only Page #1036 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥११०६॥ | वस्तु गृह्णाति. कीदृशः सः ? लोभाविलो लोभकलुषः. ॥ ६८ ॥ ॥ मूलम् ।।-तण्हाभिभूयस्स अदत्तहारिणो । रसे अतत्तस्स परिग्गहे य॥ मायामुसं वढुइ लोभदोसा । तत्थावि दुक्खा न विमुच्चई से ॥ ६९ ॥ व्याख्या-तृष्णाभिभूतस्याऽदत्तहारिणः, रसे रसविषये परिग्रहेऽतृप्तस्य पुरुषस्य लोभदोषान्मायामृषा वर्धते, तत्रापि मायामृषायामपि सोऽसंतोषी सरसवस्तुग्राही दुःखान्न विमुच्यते. ॥ ६९ ॥ ॥ मूलम् ।। मोसस्स पच्छाय पुरच्छओ य | पओगकाले य दुही दुरंते ॥ एवं अदत्ताणि समाययंतो। रसे अतत्तो दुहिओ अणिस्सो ॥ ७० ॥ व्याख्या-मृषावाक्यस्य पश्चात्पुरतश्च प्रयोगकाले च दुरंतो दुःखी भवति. दुर्दुष्टोंतो यस्य स दुरंतः, एतादृशो दुःखी भवति. एवममुना प्रकारेण रसेऽतृप्तोऽदत्तानि समाचरंश्चौर्याणि कुर्वन् दुःखितो भवति. पुनरनिश्रोभवति, निश्रारहितो भवति. ॥ मूलम् ॥-रसाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कयावि किंचि ॥ तत्थोवभोगेवि किलेसदुक्खं । निव्वत्तई जस्स कएण दुक्खं ॥ ७१ ॥ व्याख्या-एवममुना प्रकारेण रसानुरक्तस्य 6॥११०६॥ न For Private And Personal Use Only Page #1037 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा ॥११०७॥ RECCASC+C+SCIENCE कदापि किंचित्कुतः सुखं भवति ? कुतोऽपि सुखं न भवतीत्यर्थः. तत्र रसोपभोगसमयेऽप्यतृप्तिला-2 सटोकं भरूपं क्लेशदुःखं निवर्तयत्युत्पादयति. तस्य रसोपभोगस्य कृते आत्मनो दुःख कष्टं जीव उत्पादयतीत्यर्थः ॥ ७१ ॥ ॥ मूलम् ॥-एमेव रसंमि गओ पओसं । उवेइ दुक्खोहपरंपराओ ॥ पदुद्दचित्तो य चिणाइ कम्मं । जं से पुणो होइ दुहं विवागे ॥ ७२ ॥ व्याख्या-एवमेव रसे गृद्धो जीवः प्रवेपं गतः प्रदुष्टचित्तः सन् दुःखोघपरंपरया तत्कर्म चिनोति, येन कर्मणा पुनस्तस्य जीवस्य विपाके दुःखं भवति. ॥ मूलम् ॥-रसे विरत्तो मणुओ विसोगो । एएण दुक्खोहपरंपरेण ॥ न लिप्पई भवमझे वसंतो। जलेण वा पुक्खरिणीपलासं ॥ ७३ ॥ व्याख्या-रसे विरक्तो मनुजो विशोकः सन् भवमध्ये वसन्नप्येतेन पूर्वोक्तदुःखोघपरंपरया न लिप्यते. केन किमिव ? जलेन पुष्करिणीपत्रमित्र. ॥ ७३ ॥ एवं त्रयोदशगाथाः. अथ स्पर्शनेंद्रियमाश्रित्याह २॥११०७॥ ॥ मूलम् ॥-कायस्स फासं गहणं वयंति । तं रागहेउं समणुन्नमाहु ॥ तं दोसहेउं अमणु CA - 4...CACANCER-CHAMPA For Private And Personal Use Only Page #1038 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा१११०८ ।। - *% *%e0 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only सटोकं न्नमाहु । समो य जो तेसु स वीयरागो ॥ ७४ ॥ व्याख्या - तीर्थंकरः कायस्य स्पर्शनेंद्रियस्य स्पर्श शीतोष्णखर मृद्वादिकमष्टविधं विषयं ग्रहणं वदंति तं स्पर्शविषयं मनोज्ञं मनोहरगुणसहितं रागहेतुमाहुः, तमेवाऽमनोज्ञमसुंदरं द्वेषहेतुमाहुः तेषु मनोज्ञामनोज्ञेषु स्पर्शेषु यः समस्तुल्यपरिणामः स वीतराग उच्यते इति शेषः ॥ ७४ ॥ ॥ मूलम् ॥ - फासस्स कार्य गहणं वयंति । कायस्स फासं गहणं वयंति ॥ तं रागहेउं समएन्नमाहु । दोसस्स हे अमणुन्नमाहु ॥ ७५ ॥ व्याख्या - तीर्थंकराः स्पर्शस्य शीतोष्णादेः पुनलस्य कार्य स्पर्शनेंद्रियं ग्रहणं ग्राहकं वदति, तथा कायस्य स्पर्शनेंद्रियस्य स्यर्श शीतोष्णादिकं ग्रहणं ग्राह्यं वदंति तत्स्पर्शनेंद्रियं शरीरं समनोज्ञं मनोज्ञस्पर्शग्राहकं रागहेतुकमाहुः, तदेव स्पर्शनेंद्रियममनोज्ञममनोज्ञस्पर्शग्राहकं द्वेषहेतुकमाहुः ॥ ७५ ॥ ॥११०८ ॥ ॥ मूलम् ॥ फासेसु जो गिडिमुवेइ तिवं । अकालियं पावड़ से विणासं ॥ रागाउरे सोयजलावसन्ने । गाहग्गिहीए महिसेव रन्ने ॥ ७६ ॥ व्याख्या - यो मनुष्यः स्पर्शेषु स्पर्शनेंद्रियविष- * Page #1039 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा येषु तीत्रामुत्कटां गृद्धिमुपैति सोऽकालिकं विनाशं प्राप्नोति. स क इव ? रागेणातुरो रागातुरः, शीत-|| सटोक जलेऽवसन्नस्तापोपशमनाय शीतलजले मग्नस्तत्र ग्राहगृहीतो महामकरेणोपात्तोऽरण्यमहिष इव नाशं प्राप्नोति. ॥ ७६॥ मूलम् ॥ जयावि दोसं समुवेइ तिव्वं । तसिं खणे से उ उवेइ दुक्खं ॥ दुईतदोसेण सएण जंतू । ण किंचि फासं अवरज्झई से ॥ ७७ ॥ व्याख्या-यश्चापि जंतुीवो यस्मिन् क्षणे तोत्रं द्वेषं समुपैति, स च जंतुः स्वकीयेन दुदाँतदोषेण स्पर्शनेंद्रियदोषेण तस्मिन्नेव क्षणे दुःखमहै पैति, परं स्पर्शः शुभाशुभस्पर्शनेंद्रियविषयस्तस्य जीवस्य किमपि नापराध्यति, तस्य स्पर्शनेंद्रि| यस्यैव दोषः ॥ ७७॥ ॥ मूलम् ॥-एगंतरत्तो रुइमि फासे । अयालिसे से कुणई पओसं ॥ दुक्खस्स संपीलमुवेइ ६. बाले । न लिप्पई तेण मुणो विरागे ॥ ७८ ॥ व्याख्या-यो मनुष्यो रुचिरे स्पर्शे एकांतरक्तो ॥११०९॥ | भवति, सोऽतादृशेऽसुंदरे स्पर्श प्रद्वेषं करोति. स च बालोऽज्ञानी दुःखस्य संपीडामुपैति. तेन कार 5-5555555 For Private And Personal Use Only Page #1040 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा हासटोक ॥१११०॥ णेन विरागो मुनि लिप्यते. ॥ ७८ ॥ ॥ मूलम् ।।-फासाणुगासाणुगए य जोवे । चराचरे हिंसइणेगावे॥ चित्तेहिं ते परितावेइ बाले । पोलेइ अत्तगुरू किलिहे ॥ ७२ ।। व्याख्या स्पर्शानुगाशानुगतो जीवः स्पर्शाभिलाषसहितो जीवो बालो निर्विवेकी चित्रैरनेकरूपैरुपायैः शस्त्रैः कृत्वाऽनेकरूपांत्रसान् स्थावरान् जीवान् | हिनस्ति पीडयति. कोदृशः सः? आत्मार्थगुरुः स्वार्थपरायणः. पुनः कोशः? क्लिष्टो रागायुपहतचित्तः. ॥ मूलम् ॥-फासाणुराएण परिग्गहेण । उप्पायणे रक्खणसंनिओगे ॥ वए विओगे य कहं | सुहं से । संभोगकाले य अतत्तिलाभे । ८० ॥ व्याख्या स्पर्शानुरागेण, स्पर्शानुरागे जाते सति | वा स्पर्शपरिग्रहेण स्पर्शानुरक्तस्य जीवस्य स्पर्शानामुत्पादने तथा स्पर्शानां रक्षणे, तथा स्पर्शानां संनियोगे स्वपरयोग्यप्रयोजनव्यापारणे, तथा पुनः स्पर्शानां व्यये न्यूनत्वे, तथा स्पर्शानां वियोगे विनाशे, तस्य स्पर्शानुरक्तस्य कुतः सुखं स्यात् ? सर्वकालेऽसुखमेव स्यात्. च पुनः स्पर्शानां संभोगकालेऽप्यतृप्तिलाभ एव दुःखमेव भवति. ॥ ८॥ 6॥१११०॥ For Private And Personal Use Only Page #1041 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥११११॥ ॥ मूलम् ॥–फासे अतले य परिग्गहमि । सत्तोवसत्तो ण उवेइ तुहि ॥ अतुठ्ठिदोसेण दुही परस्स ! लोभाविले आय यई अदत्तं ॥ ८१ ॥ व्याख्या स्पर्शेऽतृप्तः पुमान् परिग्रहे मूर्छायां सक्तो भवति, सामान्येन रक्तो भवति. ततश्चोपसक्तोऽत्यंतासक्तो भवति. ततश्च सक्तोपसक्तोऽतृप्तिदोषेण दुःखी सन् परस्यान्यस्य स्पर्शमदत्तमादत्ते गृह्णाति. कीदृशः सः? लोभाविलो लोभमलिनचित्तः. । ॥ मूलम् ॥-तहाभिभ्यस्स अदत्तहारिणो । फासे अतत्तस्स परिग्गहे य॥ मायामुसं वद्द | लोभदोसा । तत्थावि दुक्खा न विमुच्चई से ।। ८२ ॥ व्याख्या-तृष्णाभिभूतस्य मनुष्यस्य पुनर दत्तहारिणश्च पुनः स्पर्श स्पर्शविषये परिग्रहेऽतृप्तस्य लोभदोषान्मायामृषा वर्धते, तत्रापि मायामृ. | षायामपि दुःखादसंतोषी न विमुच्यते. ॥ ८२ ॥ ॥ मूलम् ॥-मोसस्स पच्छा य पुरच्छओ य । पओगकाले य दुही दुरंते ॥ एवं अदत्तानि समायरंतो । फासे अतत्तो दुहिओ अणिस्सो॥ ८३ ॥ व्याख्या-मायामृषाभाषो पुमान् मृषावा In११११॥ क्यस्य पश्चात्पुरतश्च पुनः प्रयोगकाले भाषणप्रस्तावे दुरंतोऽत्यंतं दुःखी भवति. एवममुना प्रकारे-13 Swarrio r For Private And Personal Use Only Page #1042 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१११२॥ | णाऽदत्तानि समाचरन् स्पर्शऽतृप्तः सन् दुःखी भवति. परं कीदृशःसः? अनिश्रो निश्रारहितः. ॥८॥ सटोक ॥ मूलम् ॥-फासाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कयाइ किंचि ॥ तत्थोवभोगेवि किलेसदुक्खं । निबत्तई जस्स कएण दुक्ख ॥८४ ॥ व्याख्या-एवममुना प्रकारेण स्पर्शानुरक्तस्य पुरुषस्य कदापि किंचिदपि कुतः सुखं भवेत् ? अपि तु न भवेत्. तत्र स्पर्शोपभोगसमयेऽपि क्लेशदुःखं, यस्य स्पर्शस्य कृते उपभोगार्थमात्मनो दुःखं निर्वर्तयति. ॥ ८४ ॥ | ॥मूलम् ॥-एमेव फासंमि गओ पओसं । उवेइ दुक्खोहपरंपराओ॥ पदुद्दचित्तो य चिणाइ | 8| कम्मं । जं से पुणो होइ दुहं विवागे ॥ ८५ ॥ व्याख्या-एवमेव यथा स्पर्श रागवान् दुःखौघपरं परया प्रदुष्टचित्तः सन् कर्माष्टप्रकारं चिनोति, तथा स्पर्श प्रद्वेषं गतो दुःखौघपरंपरया प्रदुष्टयचित्तः संस्तत्कर्म चिनोति, तत्कर्मोपार्जयति, यत्कर्म तस्य पुरुषस्य पुनर्विपाके दुःखदायि भवति. ।। ८५॥ ॥ मूलम् ॥-फासे विरत्तो मणुओ विसोगो । एएण दुक्खोहपरंपरेण ॥ न लिप्पइ भवमज्झे G॥१११२॥ वसंतो। जलेण वा पोक्खरिणीपलासं ॥८६॥ व्याख्या-स्पर्श विरक्तो मनुष्यो विशोकः सन्नेतया : PRI KARKICT CA-CANCIE%EO For Private And Personal Use Only Page #1043 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१११३॥ CA-4-PLAC+C RRC-%AK+++HARAT दुःखौघपरंपरया भवमध्ये वसन्नपि न लिप्यते. केन किमिव ? जलेन पुष्करिणीपत्रमिव. ॥ ८६ ॥ सटोकं एताभिस्त्रयोदशगाथाभिः स्पर्शनेंद्रियदोष उक्तः पंचमोऽधिकारः. ॥ मूलम् ॥–मणस्स भावं गहणं वयंति | तं रागहेउं समणुन्नमाहु ॥ तं दोसहेउं अमणु-13 नमाहु । समो य जो तेसु स वीयरागो॥ ८७ ॥ व्याख्या-तीर्थंकरा मनसश्चित्तस्य भावमभिप्राय चिंतनरूपं ग्रहणं ग्राह्यं वदंति, तमभिप्राय समनोज्ञं मनोहररूपादिविषयचिंतनसहितं रागहेतुमाहः, अथवा स्वप्ने कामादिषु भावोपस्थापितो रूपादिः, सोऽपि भाव उच्यत्ते, तं भावं मनसो ग्राह्य तीर्थकरा वदंति, स्वप्नादिषु हि केवलं मनस एव व्यापारोऽस्ति, तमेव भावममनोज्ञं द्वेषहेतुमाहुः. यो मनुष्यो मनोज्ञामनोज्ञेषु भावेषु समस्तुल्यवृत्तिः स वीतराग उच्यते. ॥८७॥ ॥ मूलम् ॥-भावस्स मणं गहणं वयंति । मणस्त भावं गहणं वयंति ॥ रागस्स हेउं समणुन्नमाहु । दोसस्स हेडं अमणुन्नमाहु ।। ८८ ॥ व्याख्या-तीर्थकरा भावस्य शुभाशुभाशयस्य मनो ग्रहणं ग्राहकं वदंति, मनसश्चित्तस्य भावं शुभाशुभाभिप्रायं ग्राह्यं वदंति. इत्यनेन भावमनसोाह्य ॥१११३॥ CAKCECARRAIGARH For Private And Personal Use Only Page #1044 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥१११४॥ ग्राहकभावः संबंध उक्तः. तत्र तन्मनः समनोज्ञं प्रमोदयुक्तं रागहेतुकमाहुः, अमनोज्ञं कुत्सितभा सटोकं वसहितं द्वेषस्य हेतुकमाहुः. ॥ ८८॥ ॥ मूलम् ॥-भावेसु जो गिद्धिमुवेइ तिवं । अकालियं पावइ से विणासं ॥ रागाउरे कामगुणेसु गिद्धे । करेणुमग्गावहिएव नागे ॥ ८९ ॥ व्याख्या-यो मनुजो भावेषु विषयाभिलाषेषु तीवां गृद्धिमुपैति, स मनुजोऽकालिकं विनाशं प्राप्नोति. स पुना रागातुरः कामगुणेषु गृद्धः सन् करे णुमार्गापहृ तो नाग इव, हस्तिन्या स्वमार्गे आनीतो गज इव परवशो भृत्वाऽकालिकं विनाशं प्राप्नोति. है| यदा हि मदोन्मत्तो हस्ती दुरात्करेणुकां हस्तिनी दृष्ट्वा तद्रूपमोहितस्तस्या मागें पतितो जनैगृहीत्वा 3 संग्रामादो प्रावेश्य विनाश्यते, तथा भावातुरोऽप्यकाले म्रियते इत्यर्थः ॥ ८९ ॥ (ननु चक्षुरादीद्रियवशादेव गजस्य प्रवृत्तिस्तत्कथमस्यात्र भावविषये दृष्टांतत्वेनाभिधानं? उच्यते-एवमेतन्मनःप्राधान्यविवक्षया तन्नेयं. अथवा तथाविधकामदशायां चक्षुरादींद्रियव्यापाराभावेऽपि मनसः प्रवृत्ति- 6॥१११४॥ रिति न दोषः. इह च कामस्य मनस एवोत्पादादिति भावः.) PACORRECror For Private And Personal Use Only Page #1045 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyarmandie तरा ॥१११५॥ LOCALCHCHAM ॥ मूलम् ॥-जे यावि दोसं समुवेइ तिवं । तंसिं खणे से उ उवेइ दुक्खं ॥ दुईतदोसेण सटोक सएण जंतु। न किंचि भावं अवरज्झई से ॥९० ॥ व्याख्या-यश्चापि मनुष्यो यस्मिन् क्षणे शुभा. शुभभावे तीनं द्वेषं समुपैति, स मनुष्यः स्वकीयेन दुर्दातदोषेण दुष्टमनोलक्षणदोषेण तस्मिन्नेव क्षणे दुःखमुपैति, परंतु तस्य मनुष्यस्य भावः शुभाशुभव्यापारः किमपि नापराध्यति, भावस्य न कोऽपि दोषः, किंतु तस्य पुरुषस्य मनस एव दोष इत्यर्थः ॥ ९० ।। ॥ मूलम् ॥-एगंतरत्तो रुइरंमि भावे । अतालिसे से कुणई पओसं ॥ दुक्खस्स संपीलमुवेइ बाले । न लिप्पइ तेण मुणी विरागे ॥ ९१ ॥ व्याख्या-यो मनुष्यो रुचिरे मनोज्ञे भावे ऋद्धिरससातागौरवादावेकातरक्तो भवति, स मनुष्यः ‘अतालिसे' अतादृशेऽमनोज्ञे भावे प्रवेषं २ करोति,सच बालोऽज्ञानी दुःखस्य संपीडामुपैति, तेन कारणेन विरागी मुनो रागद्वेषाभ्यां न लिप्यते. ॥मूलम् ॥-भावाणुगासाणुगए य जीवे । चराचरे हिंसइणेगरूवे ॥ चित्तेहिं ते परियावेइ I+॥१११५॥ ६ बाले । पीलेइ अत्तगुरू किलिहे ॥ ९२ ॥ व्याख्या-जोवो भावानुगाशानुगतः शुभाशुभविषया For Private And Personal Use Only Page #1046 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir उत्तरा ॥१११६॥ CHOCOLOCAL SA-CANCERICANCHAR भिलाषसहितश्चित्रैरनेकप्रकारैः संकल्पनैरनेनौषधेनाहं वशीकरणं करोमि, अनेनौषधेन स्वर्णसिद्धिंद्र सटोकं करोमि, अनेनौषधेन पुत्रो भवति, इत्यादिचिंतनैर्बालोऽविवेकी चराचराननेकरूपान् जीवान् हिनस्ति, परितापयति तथा पीडयति. परं कीदृशः? 'अत्तगुरु' स्वार्थपरायणः, पुनः कोदशः? क्लिष्टो रागायुपहतचित्तः ॥ ९२ ॥ ॥ मूलम् ।। भावाणुवाएण परिग्गहेण । उप्पायणे रक्खणसंनिओगे ॥ वए विओगे य कहं सुहं से। संभोगकाले य अतत्तिलाभो ॥ ९३ ॥ व्याख्या-भावानुपातेन विषयादिचिंतनेन, तथा परिग्रहेण विषयादिमिलनेन, तथोत्पादने, एते विषयादिपदार्थाः कथं मे मिलिष्यति ? इति चिंतने, तथा रक्षणे आरोग्यबुद्धिप्रमुखभावरक्षणे, तथा संनियोगे परस्य कुबुद्धिसुबुध्ध्यादिदाने, तथा व्यये निद्रास्मृतिप्रमुखाणां होनत्वे, वियोगे परस्योत्तरदानादौ समर्थाया बुद्धेः स्फुरणस्याऽभावे भावानुरक्तस्य कुतः कस्मात्सुखं भवेत् ? अपितु कुतोऽपि सुखं न स्यादेव. पुनः संभोगकाले चाऽनृप्ति- ॥१११६॥ लाभो दुःखं, भावनायां चिंतनकालेऽपि तृप्तेर्लाभो न स्यात्. सत्कुंभभंजकपुरुषवत् सुखं न लभते. For Private And Personal Use Only Page #1047 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उतरा. सटोक ॥१११७॥ ॥ मूलम् ॥-भावे अतत्ते य परिग्गहंमि । सत्तोवसत्तो न उवेइ तुहिं ॥ अतुठ्ठिदोसेण दुही परस्स | लोभाविले आययई अदत्तं ॥ ९४ ॥ व्याख्या-भावे शुभाशुभाध्यवसायेऽतृप्तोऽसंतुष्टो | जनः परिग्रहे सक्तो भवति, सामान्येन रक्तो भवति. ततश्च सामान्येन सक्तः सन्नुपसक्तोऽत्यंतासक्तो भवति. एतादृशश्च संस्तुष्टिं नोपैति. अतुष्टिदोषेण दुःखी सन् परस्यान्यस्य द्रव्यादौ लोभाविलो लोभकलुषोऽदत्तमादत्ते. ॥ ९४ ॥ ॥ मूलम् ॥-तहाभिभूयस्स अदत्तहारिणो । भावे अतत्तस्स परिग्गहे य । मायामुसं वढ्इ लोभदोसा । तत्थावि दुक्खा न विमुच्चइ से ॥ ९५॥ व्याख्या-तृष्णाभिभूतस्याऽदत्तहारिणः पुनर्भावे भावविषये, परिग्रहे विषयादिमिलनेऽतृप्तस्य पुरुषस्य लोभदोषान्मायामृषा वर्धते, तत्रापि मृषाभाषणेऽपि स मृषाभाषी दुःखान्न विमुच्यते. ॥ ९५ ॥ ॥ मूलम् ॥-मोसस्स पच्छाय पुरच्छओ य । पओगकाले य दुही दुरंते । एवं अदत्ताणि समायरंतो। भावे अतत्तो दुहिओ अणिस्सो॥ २६ ॥ व्याख्या-मृषावाक्यस्य पश्चात्पुरतश्च प्रयोग ॥१११७॥ For Private And Personal Use Only Page #1048 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१११८॥ SCGER-CHAC RECEKAC+CE काले च पुरुषो दुरंतो दुःखी, एवममुना प्रकारेण भावेऽतृप्तः संकल्पेऽसंतुष्टोऽदत्तानि च समाचरन् दुः-६ सटोक खितो भवति. कथंभूतः सः? अनिश्रो निश्रारहितः, धर्मशुक्लाभ्यां रहित आर्तरौद्राभ्यां सहित इत्यर्थः. ॥ मूलम् ॥-भावाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कयावि किंचि ॥ तत्थोवभोगेवि PIकिलेसदुक्खं । निवत्तई जस्स कएण दुक्खं ॥ ९७ ॥ व्याख्या-एवममुना प्रकारेण भावानुरक्तस्य, 1 | भावे स्वाभिप्रायेऽनुरक्तो भावानुरक्तस्तस्य, कदापि कुतः सुखं भवेत् ? कुतोऽपि कदापि किमपि सुखं न स्यादित्यर्थः. तत्र च भावोपभोगेऽपि संकल्पविकल्पानुरागेऽपि चिरकालचिंतनेऽपि क्लेशदःखमतृप्तिलाभजनितं क्लेशरूपं दुःखं निर्वर्तयत्युत्पादयति. पुनर्यस्य कृते, यस्य भावोपभोगेऽपि विषयचिंतनाद्यर्थ नरस्य दुःखं स्यात्. ॥ ९७॥ ॥ मूलम् ॥-एमेव भाभि गओ पओसं । उवेइ दुक्खोहपरंपराओ॥ पदुद्यांचत्तो य चिणाइ कम्मं । जं से पुणो होइ दुहं विवागे ॥ ९८ ॥ व्याख्या-एवमेव यथा भावे रागं प्राप्तो दुःखौघ ॥१११८॥ परंपरया प्रदुष्टचित्तः सन्नष्टप्रकारकं कर्म चिनोति. तथा भावे चित्ताभिप्राये प्रदेषं गतो जंतुर्दुःखौघ HOLARS For Private And Personal Use Only Page #1049 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१११९॥ परंपरया प्रदुष्टचित्तः सन् तत्कर्म चिनोति वनाति, यत्कर्म तस्य जीवस्य विपाके कर्मवेदनकाले | दुःखं दुःखविधायि भवति. ॥ ९८॥ ॥ मूलम् ॥-भावे विरत्तो मणुओ विसोगो। एएण दुक्खोहपरंपरेण ॥न लिप्पई भवमझे वसंतो । जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥ व्याख्या-भावे विरक्तः संकल्पाद्विमुक्तो मनुष्य एतया पूर्वोक्तया दुःखौघपरंपरया भवमध्ये वसन्नपि न लिप्यते. कीदृशः सः? विशोको विगतशोकः. केन कमिव ? जलेन पद्मिनीपत्रमिव. ॥ ९९ ॥ एताभिस्त्रयोदशगाथाभिर्भावाधिकारः संपूर्णः, अथ पूर्वोक्तार्थमेवोपसंहरन्नाह ॥ मूलम् ॥-एविंदियत्था य मणस्स अत्था । दुक्खस्स हेऊ मणुयस्स रागिणो ॥ ते चेव थोपि कयाइ दुक्ख । न वोयरागस्स करिति किंचि ॥१०० ॥ व्याख्या-एवं पूर्वोक्तप्रकारेण रागिणो रागद्वेषसहितस्य मनुष्यस्येंद्रियार्थाः, इंद्रियाणां चक्षुरादीनामा विषया रूपादयश्च पुनर्मनसोऽर्थाः |+१११९॥ संकल्पविकल्पा दुःखहेतवो भवंतीत्यध्याहारः, ते एवेंद्रियार्था मनसोऽर्थाश्च कदापि किंचिस्तोकमपि For Private And Personal Use Only Page #1050 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक SAEXA उत्तरा- दुःखं वीतरागस्य न कुर्वति. यो हि जितेंद्रियो भवति, स एव वीतराग उच्यते, स एवेंद्रियार्थानां | ॥११२०॥ मनःसंकल्पानां च जेता स्यात्, यश्चेदृशो न भवेत्, स च सुखभाक् न स्यात्, यथा जिनपालकः. अत्र जिनपालककथा. ॥ १० ॥ ॥ मूलम् ॥-न कामभोगा समयं उचिंति । न यावि भोगा विगई उविति ॥जे तप्पओसी |य परिग्गहे अ । सो तेसु मोहा विगई उवेइ ॥१॥ व्याख्या-कामभोगाः शमतां नोपयांति, च, इ पुनर्भोगा विकृतिमपि क्रोधादिरूपां विकारबुद्धिमपि नोपयांति. शमस्य क्रोधादेश्च भोगाः कारणं न | भवंतीति भावः तर्हि को हेतुरित्याह-यस्तत्प्रद्वेषी तेषु कामभोगेषु प्रद्वेषो यस्य स तत्प्रद्वेषी, भोगेषु विरागी, च पुनः परिग्रहीतेषु भोगेषु परिग्रही परिग्रहबुद्धिमान् भवति, स जीवो मोहाद्रागद्वेषाद्विकृतिमुपैति, यदा हि विषयेषु रागबुद्धिं विधत्ते, तदा भोगासक्तो भवति, यदा च विषयेषु द्वेषबुद्धिं विधत्ते, तदा विषयेभ्यो विरक्तो भवतीति. तस्मात्कामभोगाः शमतायाः क्रोधादिकषायाणां च कारणी- G॥११२०॥ भवितुं नाहतीत्यर्थः ॥१॥ अथ विकृतेः खरूपमाह For Private And Personal Use Only Page #1051 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ३११२१ ॥ www.kobatirth.org 1 ॥ मूलम् ॥ कोहं च माणं च तहेव मायं । लोभं दुगंछं अरई रई च ॥ हासं भयं सोगपुमित्थवेयं । नपुंसवेयं विवि य भावे || २ || आवजई एवमणेगरूवे । एवंविहे कामगुणेसु सत्तो ॥ अन्ने य एयप्पभवे विसेसे । कारुण्णदीणे हरिमे वइस्से ॥ ३ ॥ युग्मं ॥ व्याख्या - कामगुणेषु शब्दादिविषयेषु सक्तो रागी जीव एवममुना रागवत्वलक्षणप्रकारेणानेकरूपान्नानाविधान् विकारानेवंविधानुक्तस्वरूपाननंतानुबंधिप्रमुखानापद्यते प्राप्नोति च पुनरेतत्प्रभवानेतेभ्यः क्रोधादिभ्यः प्रभवा उत्पन्ना एतत्प्रभवास्ता नेतत्प्रभवान् क्रोधादिजनितान् परितापदुर्गतिपातादीन् प्राप्नोति कोदृशः सन् ? करुणायै अर्हः कारुण्यः, कारुण्यत्वेन दीनः कारुण्यदीनोऽत्यंतं दीन इत्यर्थः पुनः कीदृशः ? ह्रीमान् | लज्जितः प्रीतिविनाशादिकमिहैवानुभवन्, परत्र च विपाकमतिकटुकं परिभावयन् पुनः कीदृशः ? 'वइस्से' इत्यात्वाद् द्वेष्यः सर्ववाप्रीतिकर इत्यर्थः इति द्वितीयगाथया संबंधमुक्त्वा प्रथमाया अर्थमाह - विषयासक्तो जीवः कान् कान् स्वरूपानापद्यते ? इत्याह - विषयासक्तो जीवः कदाचित्क्रोधं प्राप्नोति च पुनर्मानं प्राप्नोति, तथैव मायां प्राप्नोति तथा लोभं मूच्छां प्राप्नोति, 'दुगंछं' इति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ।।११२१ ॥ Page #1052 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥११२२॥ जुगुप्सां प्राप्नोति, विपरीतं सटितं क्वथितं वा दृष्ट्वा सूकरूपां, तथाऽरतिमुद्वेगरूपां, रतिं हर्षरूपां, हास्य च प्राप्नोति. तथा भयमाप प्राप्नोति, तथा शोक पुंस्त्रीवेदं, शोकं प्रियवियोगजं मनोदुःखरूपं, पुंवेदं स्त्रिया सह विषयाभिलाषरूपं, स्त्रीवेदं पुरुषेण सह विषयाभिलाषं, शोकश्च पुंस्त्रीवेदश्च शोकपुंस्त्रीवेदं, तदपि विषयासक्तो जोवः प्राप्नोति. तथा पुनः कदाचिन्नपुंसकवेदं प्राप्नोति. स्त्रीपुंसोरुभयोर्विषयाभिलाषरूपं नपुंसकवेदं लभते. च पुनर्विविधान् भावान् हर्षविषादादीन् प्राप्नोतीति गाथाद्वयार्थः. ॥ २ ॥३॥ अथ रागद्वेषोद्धरणे उपायं, पुना रागद्वेषयोरनुद्धरणे प्रकारांतरेण दूषणं चाह । मूलम् ॥-कप्पं न इच्छिज्ज सहायलिच्छ । पच्छाणुतावे य तवप्पभावं ॥ एवं वियारे अमियप्पगारे । आवजई इंदियचोरवस्से ॥४॥ व्याख्या साधुः सहायलिप्सुः सन् कल्पमपि नेच्छेत्, तदाऽकल्पं कथमिच्छेत् ? च पुनः साधुः पश्चानुतापः संस्तपःप्रभावमपि नेच्छेत्. अत्र हेतुमाह-इंद्रियचौरवश्यः पुमानमितप्रकारान् बहुविधानेवं पूर्वोक्तान विकारानापद्यते प्राप्नोति. कल्पते स्वाध्यायादिक्रियासु समों भवतीति कल्पो योग्यस्तं कल्पं स्वाध्यायादियोग्यं सहायं, मम विश्रा ॐ45-450k द॥११२२॥ For Private And Personal Use Only Page #1053 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandie उत्तरा सटोक ११२३॥ - - मणां करिष्यतीति बुध्ध्या शिष्यं लिप्सतीति सहायलिप्सुस्तादृशः सन् पश्चाद्वततपसोरंगीकारादनं. तरमनुतापं यस्य स पश्चानुतापः (किमेतावन्मया कष्टमंगीकृतमिति चित्तबाधात्मकः) तपसः प्रभावो भवांतरे भोगानां भोक्ता स्यामित्यादिचिंतनं तपःप्रभावस्तं, अथवेहवामोषध्यादिलब्धिमान् स्यामित्यादिकं नेच्छेत् ॥ ४॥ ॥ मूलम् ॥-तओ से जायंति पओयणाइ । निमजिउं मोहमहन्नवमि ॥ सुहेसिणो दुक्खविणोयणट्टा । तप्पच्चयं उज्जमए य रागी ॥५॥ व्याख्या-ततः कषायवेदादीनां प्राप्तेरनंतरं, तस्य द्रियचौराणां वशीभूतस्य मोहमहार्णवे मोहमहासमुद्रे निमजयितुं, तं जीवं अडयितुं प्रयोजनानि विषयसेवनहिंसादीनि जायते उत्पाते. किमर्थमेतानि विषयसेवनहिंसादीनि प्रयोजनानि जायते ? दुःखस्य विनोदार्थ परिहारार्थ, सुखैषितायां हि दुःखपरिहाराय विषयसेवनादिप्रयोजनसंभव इति भावः. कीदृशस्य तस्य ? सुखैषिण इंद्रियसुखाभिलाषिणः. ततश्च तत्प्रत्ययं, तेषां पूर्वोक्तानां विषयसेवाहिंसादीनां प्रयोजनानां प्रत्ययं निमित्तं तत्प्रत्ययं, तदर्थ तन्निमित्तं रागी द्वेषी च जीवः ‘उज्ज ---- - - -- ॥११२३॥ For Private And Personal Use Only Page #1054 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie उत्तरा सटोक ॥११२४॥ | मए' इत्युद्यच्छते उद्यम कुरुते. ॥ ५॥ ॥ मूलम् ॥-विरजमाणस्स य इंदियत्था । सदाइया तावइयप्पगारा ॥ न तस्स सब्वेवि मणुनयं वा । निवतयंति अमणुन्नयं वा ॥६॥ व्याख्या-तावत्प्रकारास्तावंतः प्रकारा भेदा येषां ते तावत्प्रकाराः खरमृदादिभेदाः शब्दरूपरसगंधस्पर्शाः सर्वेऽपींद्रियार्थास्तस्य पूर्वोक्तस्य विरज्यमानस्य विरागिणो रागद्वेषरहितस्य पुरुषस्य मनोज्ञत्वं वाऽमनोज्ञत्वं च न निवर्तयंति नोत्पादयंति. रागद्वेषाभ्यां विषयेषु मनोज्ञत्वममनोज्ञत्वं चोत्पाद्यते. यो हि रागद्वेषाभ्यां रहितस्तस्य विषयाः किं | कुर्वतीति भावः. ॥६॥ ॥ मृलम् ॥-एवं ससंकप्पविकप्पणासु । संजायइ समत्तमुवट्टियस्स ॥ अत्ये य संकप्पयओ तओ से । पहोयए कामगुणेसु तह्ना ॥७॥ व्याख्या-एवममुना प्रकारेण स्वसंकल्पविकल्पनासूपस्थितस्य पुरुषस्य तथार्थान् (इंद्रियार्थान् ) संकल्पयतः पुरुषस्य च समत्वं संजायते. स्वस्यात्मनः संकल्पा रागद्वेषमोहास्तेषां विकल्पनाः स्वरूपदोषहेतुविचारणाः संकल्पविकल्पनास्तासुपस्थितस्यो ॥११२४॥ For Private And Personal Use Only Page #1055 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११२५ ॥ www.kobatirth.org यमयुक्तस्य च पुनरर्थानिंद्रियार्थान् शब्दादिविषयान् विचारयतः, यतो रूपादय इंद्रियार्था मत्तः सकाशात्पृथगेव तिष्टंति, त एते पापहेतवः, पापहेतवस्तु स्वस्मिन् स्थिता रागद्वेषादय इति विचारयतः, एतावता रागद्वेषादीनां स्वरूपं चिंतयतः, इंद्रियार्थस्वरूपं चिंतयतः पुरुषस्य माध्यस्थ्यमुत्पद्यते, अथवाऽर्थान् संकल्पयतो विचारयतः समता संजायते यदुक्तं-जीवाड़ नवपयत्थे । जो जाणइ तस्स होइ सम्मतं ॥ ' तओ से इति ' ततः समत्वोत्पत्तितस्तस्य पुरुषस्य कामगुणेषु विषयेषु तृष्णा लोभः प्रकर्षेण होयते ॥ ७ ॥ ॥ मूलम् ॥ - स वीयरागो कयसवकिच्चो । खवेइ नाणावरणं खणेणं ॥ तहेव जं दरिसणमावरेइ | जं अंतराय पकरेइ कम्मं ॥ ८ ॥ व्याख्या -यस्य पुरुषस्य कामगुणेषु शब्दादिषु लोभो निवर्तते, स निर्लोभी वीतरागः कृतसर्वकृत्यः सन् कृतसर्वकार्यः सन् क्षणेन ज्ञानावरणं पंचविधं क्षपयति तथैव यदर्शनं क्षुदर्शनावरणं, यच्चांतरायं दानादिलब्धेर्विघ्नं प्रकरोति, तत्कमतिरायनामकर्मेत्यर्थः, तदपि क्षपयति ॥ ८ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥११२५ ॥ Page #1056 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्सरा सटोक ॥११२६॥ ॥ मूलम् ॥--सव्वं तओ जाणइ पासए य। अमोहणे होइ निरंतराए॥अणासवे झाणसमाहि| जुत्ते । आउखए मोक्खमुवेइ सुद्धे ॥९॥ व्याख्या-ततः कर्मक्षयानंतरं सर्व जानाति, सर्वं पश्यति च, तदाऽमोहनो मोहनीयकर्मरहितः सन्निरंतरायोंतरायकर्मरहितो भवति. पुनरनाश्रवो भूत्वा ध्यानसमाधियुक्तश्चायुःक्षये शुद्धः सन् मोक्षमुपैति. ॥९॥ ॥ मूलम् ॥-सो तस्स सवस्स दुहस्स मुक्खो। जं बाहई सययं जंतुमेयं ॥ दोहामयविप्पमुक्को पसत्थो । तो होइ अञ्चंतसुही कयत्थो ॥१०॥ व्याख्या-स मोक्षगामी पुरुषस्तस्माददुःखान्मुक्तो भवति. तस्मात् कस्मात्? यदुःखमेतं जंतुमेतं प्राणिनं सततं निरंतरंबाधते पीडयति, तस्मात्सर्वस्माद्दुःखान्मुक्तो भवति. कीदृशः स मोक्षगामी पुरुषः? दीर्घामयविधमुक्तः, दीर्घाणि प्रलबस्थितीनि यानि कर्माण्येवामया रोगा दीर्घामयास्तेभ्यो विशेषेण प्रमुक्तो भवति, दीर्घामयविप्रमुक्तो दीर्घकर्मरोगरहितः, पुनः कीदृशः? अत एव प्रशस्तः प्रशंसायोग्यस्ततः कर्मरोगाऽभावादत्यंतसुखी कृतार्थः कृतकृत्यः सिद्धो भवतीत्यर्थः ॥ १०॥ अथ निगमनमाह PUCCORROCELANCHOLOG ॥११२६॥ For Private And Personal Use Only Page #1057 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा 1 ॥ मूलम् ॥-अणाइकालप्पभवस्स एसो । सवस्स दुक्खस्स पमोक्खमग्गो ॥ वियाहिओ जं] सटोकं समुविच्च सत्ता । कमेण अच्चंतसुही भवंतित्तिबेमि ॥ ११ ॥ व्याख्या-तीर्थकररेष सर्वस्य संसार॥११२७॥ दुःखस्य प्रमोक्षमागों व्याख्यातः. यं प्रमोक्षमार्ग क्रमेण समुपेत्य सम्यक् प्रतिपद्य सत्वाः प्राणिनोFऽत्यंत सुखिनो भवंति. कीदृशस्य सर्वस्य दुःखस्य ? अनादिकालप्रभवस्येत्यहं ब्रवोमीति सुधर्मास्वामी जंबूस्वामिनं प्राह. ।। ११ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकोर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनं संपूर्ण. ॥ ३२॥ श्रीरस्तु.॥ hanumaCO3004BREETIRECENTERSTARCATIONaveena ॥ अथ त्रयास्त्रिंशत्तममध्ययनं प्रारभ्यते॥ RECROCOCCA ॥११२७॥ पूर्वस्मिन्नध्ययने प्रमादपरिहार उक्तः, तथा प्रमादस्थानान्युक्तानि, तैः प्रमादैः कृत्वा कर्मप्रकृ-13 For Private And Personal Use Only Page #1058 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie उत्तरा सटोक ॥११२८॥ --ॐॐ तीनां बंधः स्यात्, तदर्थमिहाध्ययने कर्मप्रकृतय उच्यते ॥ मूलम् ॥-अट्टकम्माई वुच्छामि । आणुपुर्वि जहक्कम्म॥जहिं बद्धो अयं जोवो । संसारे परिवनई ॥१॥ व्याख्या-हे जंबू ! अहं यथाक्रममानुपूर्व्याऽनुक्रमेण तान्यष्ट कर्माणि वक्ष्यामि. नियंते मिथ्यात्वापिरतिकषाययोगैहेंतुभिजीवेनेति कर्माण्यष्टसंख्यानि. ययप्यानुपूर्वी त्रिधा रीते, तथापि यथाक्रम पूर्वानुपूर्व्या, प्राकृतत्वालतोयास्थाने प्रथमा, तानि कानि कर्माणि? यर टभिः कर्मभिर्वद्धो नियंत्रितोऽयं जीवः संसारे चतुर्गतिभ्रमणे परिवर्तते, विविधान् पर्यायान् प्रानोति. ॥१॥ ॥ मूलम् ।।-नाणावरणं चेव । दसणावरणं तहा॥ वेयणिजहा मोहं । आउकम्म तहेव य ॥२॥ नामकम्मं च गोयं च | अंतरायं तहेव य ।। एवमेयाई कम्माई। अठेव उ समासओ ॥३॥ गुग्नं व्याख्या....एवममुना प्रकारेणैतान्यष्टो कर्माणि समासतः संक्षेपतो ज्ञेयानोति शेषः, एतानि कानि ? तत्र प्रथमं ज्ञानावरणं, ज्ञानं मतिश्रुतावधिमनःपर्यवकेवललक्षणं, आवृणोत्याच्छादयतीति ज्ञानावरणं, यथा नेत्रं पट आवृणोति, तद् ज्ञानावरणं कर्म प्रथम. १. चैव पदपूरणे. तथा द्वितीयं C॥११२८॥ ॐॐ-- For Private And Personal Use Only Page #1059 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं उत्तरा ११२९॥ दर्शनावरणं, दर्शनं सम्यक्त्वमावृणोतीति दर्शनावरणं, प्रतीहारवत्सम्यक्त्वमपं न दर्शयति. २. तथा वेदनीयं, वेद्यते सातासाताऽनेनेति वेदनीयं, मधुलिप्तखड्गधारातुल्यं तृतीयं कर्म.३. तथा पुनहि, | मुद्यते मूर्छितो भवति जीवोऽनेनेति मोहः, मद्यवच्चतुर्थं मोहनीयं, मोहाय योग्यं मोहनीयकर्म ज्ञेयं. १. तथैव चायाति वकीयावसरे इत्यायुगतिः, निःसरितुमिच्छन्नपि जीवो निगतुं न शक्नोति, यमिन र सति निगडवद्ध इव तिष्टतोत्यायुषः स्वभावः, इति पंचममायुःकर्म. ५. तथा नामयति चतस्कृषु गतिष नवीनान्नवीनान पर्यायन् प्रापयति जीवंप्रतीति नाम, चित्रकारवन्नामकर्म षष्ठं ज्ञेयं.६.गोत्र्यंते आइयंते लघुना दीर्घेण वा शब्देन जीवोऽनेनेति गोत्रं, कुंभकारवघटकलशशरावकुंडकादिभांडकृतद्भवति, इदं गोत्रं कर्म सप्तमं ७. तथांतर्मध्ये दातृग्राहकयोर्विचाले आयातीत्यंतरायः. यथा राजा कस्मैचिदातुमुपदिशति, तत्र भांडागारिकोंतराले विघ्नकृद्भवति, तादृगंतरायकर्माष्टमं भवति. ८. तत्र | चाष्टानां कर्मणामादो ज्ञानावरणं दर्शनावरणं च प्रतिपादितं, तत्वादात्मनः स्वभावस्तु ज्ञानदर्शरूप | एवास्ति, अतस्तदावरणमादावुक्तं, आभ्यां कर्मभ्यां जीवस्य स्वभाव आबियते, अतस्तयोर्मुख्यत्वं.16 For Private And Personal Use Only Page #1060 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा ॥११३०॥ ज्ञानदर्शनयोश्च समानत्वेऽप्यंतरंगत्वेन विशेषतो ज्ञानोपयोगे एव सर्वलब्धीनां प्राप्तिः स्यात् , त-15 सटोकं स्माद् ज्ञानस्य प्राधान्यादादौ तदावरणमुक्तं. तदनु सामान्यज्ञानोपयोगत्वादर्शनावरणमुक्तं. एवं शेषकर्मणामपि विशेषस्तु स्वयमेव ज्ञेयः ॥३॥ इत्थं कर्मणां मूलप्रकृतीरुक्त्वोत्तरप्रकृतीराह ॥ मूलम् ॥-नाणावरणं पंचविहं । सुयं आभिणिबोहिय ॥ ओहिनाण च तईयं । मणनाणं |च केवलं ॥ ४ व्याख्या-ज्ञानावरणं कर्म पंचविधं कथितं, श्रुतज्ञानावरणं १. तथा आभिनिबोधकं | मतिज्ञानं, तदावरणं द्वितीयं २, तृतीयमवधिज्ञानावरणं ३. तथा मनोज्ञानं मनःपर्यायज्ञानावरणं | चतुर्थ. तथा पंचमं केवलज्ञानावरणं ५. ॥ ४॥ अथ दर्शनावरणस्य द्वितीयकर्मणो भेदानाह ॥ मूलम् ॥-निद्दा तहेव पयला । निद्दा निद्दा य पयलपयला य ॥ ततो य थीणगिद्धीओ । पंचमा होई नायवा ॥५॥ व्याख्या-निद्रा सुखजागरणरूपा १. तथैव प्रचला द्वितीया स्थितस्योपविष्टस्य या समायाति २. तृतीया निद्रानिद्रा दःखप्रतिबोध्या ३. चतुर्थी प्रचलाप्रचला, चलमानस्य ॥११३०॥ यायाति सा प्रचलाप्रचला ४. तथा पंचमी स्त्यानगृद्धिनाम्नी ज्ञेया, स्त्याना पुष्टा गृद्धिलोंभो यस्या For Private And Personal Use Only Page #1061 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥११३१॥ AF-DA सा स्त्यानगृद्धिः. अथवा स्त्याना संहतोपचिता ऋद्विर्यस्यां सा स्त्यानःि, यस्या उदये हि वासुदेवार्धवलः प्रबलरागद्वेषवांश्च जंतुर्जायते, अत एव दिनचिंतितार्थसाधिनीयं पंचमी भवति. ५.॥५॥ ॥ मूलम् ॥-चक्खुमचक्खुओहिस्स । दरिसणे केवले य आवरणे ॥ एवं तु नवविगप्पं । नायवं दरिसणावरणं ॥६॥ व्याख्या-एवं त्वमुना प्रकारेण नवविकल्पं नवविधं दर्शनावरणं कर्म ज्ञातव्यं. दर्शनं सम्यक्त्वमावृणोतीति दर्शनावरणं, पंच निद्राः पूर्वगाथायामुक्ताः चत्वारोऽमीभेदाः, ते के? उच्यते-' चक्खुमचक्खुओहिस्स दरिसणे' इति, तत्र 'चक्खुमचक्खुओहिस्स'इत्येकपदं, चक्षुश्च अचक्षुश्चावधिश्च चक्षुरचक्षुरवधिस्तस्य चक्षुरचक्षुरवधेरावरणं, चक्षुरचक्षुरवधेरित्यत्र प्राकृतत्वाद् बंद एकत्वं पुंस्त्वं च. तथा दर्शने रूपसामान्यग्रहणे यदावरणं, च पुनः केवले केवलज्ञाने यदावरणं, एवं नवविधं. चक्षुषा दृश्यते ज्ञायते इति चक्षुर्दर्शनं, तदावृणोत्याच्छादयतीति चक्षुर्दर्शनावरणं १. तथा चक्षुषोऽन्यदचक्षुः, श्रोत्रनकरसनास्पर्शरूपमिंद्रियचतुष्कं, तेनाचक्षुषा दृश्यते इत्यचक्षुदर्शनं, तदावृणोती. त्यचक्षुर्दर्शनावरण. रूपवदद्रव्यं सामान्यप्रकारेण मर्यादासहितं दृश्यते इत्यवधिदर्शनं, तदावृणोती 5.4-OCCAKACAKACECA4 ॐ5 ॥११३१॥ For Private And Personal Use Only Page #1062 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा- दसटोक ॥११३२॥ त्यवधिदर्शनावरणं. एवं त्रयो भेदाः. चतुर्थं पुनः केवले केवलदर्शनेऽप्यावरणं ज्ञेयं. केवलं सर्वद्रव्यपर्यायाणां सामान्येन स्वरूपं दृश्यते इति केवलदर्शनं, तत्र यदावरणं तत्केवलदर्शनावरणं. एवं | पंचानां निद्राणां. चतुर्णामावरणानां चैकत्रीकरणान्नवविधं दर्शनावरणं ज्ञातव्यमित्यर्थः ॥ ६॥ ॥ मूलम् ॥-वेयणियंपि य दुविहं । सायमसायं च आहियं ॥ सायस्स य बहुभेया। एमेवासायस्सवि ॥ ७॥ व्याख्या-वेदनीयकर्मापि द्विविधं, वेदितु योग्य वेदनोयं कर्म विभेदमाख्यातं कथितं. एकं सातं च पुनरसातं. तत्र स्वायते शारीरं मानसं च सुखमनेनेति सातं सातावेदनीयं, ततोऽन्यदसातावेदनीयमित्यर्थः. तु पुनः सातस्यापि सातावेदनोयस्यापि बहवोऽनुकंपादयो भेदा भवंति. एवमसातस्याप्यसातावेदनीयस्यापि वहब आतिशोकसंतापादयो भवंतीति शेषः ॥ ७॥ ॥मूलम् स-मोहणिजंपि दुविहं । दसणे चरणे तहा। दसणे तिविहं वुत्तं । चरणे य दुविहं भवे | टासम्म चेव मित्थतं । सम्मामित्थत्तमेव य॥एयाओ तिन्नि पयडीओ।मोहणिजस्स देसणे ॥९॥ 6॥११३२॥ चारित्तमोहनं कम्मं । दुविहं तु वियाहियं ॥ कसायमोहणिज्जं च । नोकसायं तहेव य ॥१०॥ सोलस For Private And Personal Use Only Page #1063 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobadim.org Acharya Se Kailassagersuri Gyanmandie सटोक उत्तरा ॥११३३॥ KANCE-EXANCCCCAT विहभेएण । कम्मं तु कसायजं ॥ सत्तविहं नवविहं वा । कम्मं नोकसायजं ॥११॥ चतमृणां गाथानामर्थः ॥ व्याख्या-मोहयति जीवं घूर्मयति मद्यवत्परवशं करोतीति मोहः, तदहं मोहनीयं कर्मापि द्विविधं भवति, दर्शने तथा चरणे. दर्शने दर्शनविषये मोहनीयं, तथा चरणे चरणविषये मोहनीयं. तत्र दर्शनं तत्वरुचिरूपं, चरणं विरतिरूपं. तत्रापि दर्शने यन्मोहनीयं तत त्रिविध तीर्थकरैरुक्तं. चरणे चारित्रे यन्मोहनीयं तद् द्विविधं भवेत्. । ८॥ दृश्यंते ज्ञायते जीवादयः पदार्था अनेनेति दर्शनं, | तत्र मोहयति मृढीकरोतीति दर्शनमोहनीयं त्रिविधं, सम्यक्त्वं १, मिथ्यात्वं २, सम्यक्मिथ्यात्वमिश्र ३ इत्यर्थः, एव पदपूरणे, सम्यक्त्वमोहनीयं मिथ्यात्वमोहनीयं मिश्रमोहनीयं च. तत्र सम्यक्त्वं हि मिथ्यात्वस्यैव पुद्गलाः, अशुद्ध पुद्गला अत्यंतविशुद्धा भवंति, तदा सम्यक्त्वं कथ्यते, तत्सम्यक्त्वमेव दर्शनं कथ्यते, दर्शनसम्यक्त्वयोर्नामांतरमत्र गृह्यते. यदा हि सम्यक्त्वं मिथ्यात्वप्रकृतित्वं भजति, तदा सम्यक्त्वस्यातीचारालगंति, तदा मिथ्यात्वं भवति. यदा दर्शनप्रकृतिषु मोहो भवति, अथवोपशमिकादिकं मोहयति, तदपि सम्यक्त्वमोहनीयमुच्यते. १. अथ मिथ्यात्वमोहनीयस्वरूपमुच्यते-सम्य ॥११३३॥ For Private And Personal Use Only Page #1064 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा||११३४ ॥ - %%%%%%%%%% www.kobatirth.org क्वाभावो मिथ्यात्वमशुद्धदलिकरूपं, यतस्तत्वेऽतत्वरुचिः, अतत्वे तत्वरुचिरुत्पद्यते तन्मिथ्यात्वं, तल मुह्यते इति मिथ्यात्वमोहनीयं यत्तु सम्यग्मिथ्यात्वमोहनीयं तत्तु शुद्धाशुद्धदलिकरूपं यस्माजनधर्मोपरि रागोऽपि न भवति, द्वेषोऽपि न भवति, अंतर्मुहूर्त स्थितिरूपं यथा नालिकेरद्वीपवासिपुरुषोऽनोपरि राग्यपि न भवति, द्वेष्यपि न भवति तादृग्स्वभावं मिश्रमोहनीयं तृतीयमुच्यते. एतास्तिस्रः प्रकृतयो दर्शने सम्यक्त्वेऽर्थाद्दर्शनस्य सम्यक्त्वस्य च मोहनीयकर्मणो ज्ञेया इति शेषः. सम्यक्त्वस्याऽज्ञानं सम्यक्त्वमोहनीयं मिथ्यात्वस्याज्ञानं मिथ्यात्वमोहनीयं, मिश्रस्य मोहो मिश्रमोहनोयं. इह हि सम्यक्त्वमिथ्यात्वमिश्ररूपा जीवस्य धर्मा उच्यंते ॥ ९ ॥ दर्शनमोहनीयं त्रिविध मुक्त्वाऽथ चारित्रमोहनोयभेदानाह--' चरितेति' गाथा पूर्वमेवोक्ता. अथान्वयः - तीर्थकरैश्चारित्रमोहनं कर्म द्विविधं व्याख्यातं. चरित्रे चारित्रग्रहणे मोहयति मूढं करोतीति चारित्रमोहनं, यत्र चारित्रफलं जानन्नपि तन्नाद्रियते, तद्द्वैविध्यमाह — कषायमोहनीयं प्रथमं, कषायाः क्रोधादयश्चत्वारस्तै महयतोति कषायमोहनीयं १ तथा नोकषायैर्नवभिर्हास्यादिषट्कवे दलिकरूपैर्मोहयतीति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ११३४॥ Page #1065 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११३५॥ www.kobatirth.org नोकषायमोहनीयं ॥ १० ॥ तत्र यत्प्रथमं कषायजं मोहनीयं कर्म, तत् षोडशविधं भवति कषाया हि क्रोधमानमायालोभाः, प्रत्येकमनंतानुबंधाऽप्रत्याख्यानप्रत्याख्यानसंज्वलनरूपैश्चतुर्भिर्भेदैः षोडशभेदा भवंति अथ नोकपायजे मोहनोयं कर्म सप्तविधं नवविधं वा भवति हास्य १ रति २ अरति ३ भय ४ शोक ५ जुगुप्सा ६ वेदत्रयाणां च सामान्यगणनयैकत्वमेव गम्यते, हास्यादिषट्कं वेदश्चैवं सप्तविधं यदा हि त्रयो वेदाः पुंस्त्रीनपुंसकरूपा गण्यंते तदा नवविधं नोकषायजं मोहनीयं भवतीत्यर्थः ॥ ११ ॥ अथायु:कर्मप्रकृतीराह || मूलम् ॥ - नेरइयतिरक्खाउ । मणुस्साउं तहेव य ॥ देवाउयं चउत्थं तु । आउकम्मं aa || १२ || व्याख्या - आयुः कर्म चतुर्विधं भवति, तथाहि - नैरयिकतिर्यगायुः, निरये भवा नैरयिकाः, नैरयिकाश्च तिर्यचश्च नैरयिकतिर्यचः, तेषामायुर्नैरयिकतिर्यगायुः, आयुः शब्दस्य प्रत्येकं संबंधः तथैव तृतीयं मनुष्यायुः च पुनश्चतुर्थं देवायुः एवं चतुर्विधमायुर्भवति ॥ १२ ॥ अथ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 40 सटीक ॥११३५॥ Page #1066 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटोक उत्तरा- नामकर्मप्रकृतीराह॥११३६॥ ॥ मूलम् ॥-नामकम्मं तु दुविहं । सुहं असुहं च आहियं ॥ सुहस्स उ बहुभेया । एमेव असुहस्सवि ॥१३॥ व्याख्या-नामकर्म द्विविधं व्याख्यातं, शुभं १ च पुनरशुभं २, शुभनामकर्म १ अशुभनामकर्म २, एवं द्विविधं. तत्र शुभस्य शुभनामकर्मणो बहुभेदाः संति, एवमेवाऽशुभस्याऽ-, |शुभनामकर्मणोऽपि बहुभेदा भवंति. तत्र शुभस्योत्तरोत्तरभेदतोऽनंतभेदत्वेऽपि मध्यमापेक्षया सप्तत्रिंशद्भेदा भवंति, ते चामी-मनुष्यगतिः १ देवगतिः २ पंचेंद्रियगतिः ३ औदारिक ४ वैक्रिय ५ आहारक ६ तैजस ७ कार्मण ८ शरीराणि, समचतुरस्रसंस्थानं ९ वज्रर्षभनाराचसंहननं १० औदा. रिकांगोपांगं ११ वैक्रियांगोपांगं १२ आहारकांगोपांगं १३ प्रशस्तवर्णः १४ प्रशस्तगंधः १५ प्रशस्तरसः १६ प्रशस्तस्पर्शः १७ मनुष्यानुपूर्वी १८ देवानुपूर्वी १९ अगुरुलघु २० पराघातं २१ उच्छ्वासं २२ द आतपं २३ उद्योतं २४ प्रशस्तविहायोगतिः २५ त्रसं २६ बादरं २७ पर्याप्तं २८ प्रत्येकं २९ स्थिरं ३० शुभं ३१ सुभगं ३२ सुस्वरं ३३ आदेयं ३४ यशःकीर्तिः ३५ निर्माणं ३६ तीर्थकरनामकर्म ३७. एताः Actore%ACC4%% ॥११३६॥ For Private And Personal Use Only Page #1067 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥११३७॥ सर्वा अपि शुभानुभावाच्छभनामकर्मणः प्रकृतयो ज्ञेयाः. सटोक | तथाऽशुभनामकर्मणोऽपि मध्यमभेदविवक्षया चतुस्त्रिंशद्भेदा भवंति. तद्यथा-नरकगतिः १ || तिर्यग्गतिः २ एकेंद्रिय ३ दींद्रिय ४त्रींद्रिय ५ चतुरिंद्रियजातिः६ ऋषभनाराच ७ नाराच ८ अर्धनाराच ९ कोलिका १० सेवार्तकसंहननानि ११. न्यग्रोधपरिमंडलसंस्थान १२ सादि १३ वामन १४ कुब्ज १५ हूंडक १६ संस्थानानि. अप्रशस्तवर्ण १७ अप्रशस्तगंध १८ अप्रशस्तरस १९ अप्रशस्तस्पर्शाः २०. नरकानुपूर्वी २१ तिर्यगानुपूर्वी २२ उपघातं २३ अप्रशस्तविहायोगतिः २४ स्थावरं २५ सूक्ष्म २६ साधारण २७ अपर्याप्तं २८ अस्थिरं २९ अशुभं ३० दुर्भगं ३१ दुःस्वरं ३२ अनादेयं ३३ अयशोऽकीर्तिश्च ३४. एताश्चाऽशुभनारकत्वादिनिबंधनत्वेनाऽशुभाः. अत्र बंधनसंघाते शरीरेभ्यो वर्णाद्यवांतरभेदा वर्णादिभ्यः पृथग् विवक्ष्यंते. एताः प्रकृतयस्तु मध्यमविवक्षया प्रोक्ताः. उत्कृष्टविवक्षया तु १०३ प्रोक्ताः संति. ॥ १३ ॥ अथ गोत्रकर्मप्रकृतीय॑नक्ति ॥११३७॥ ॥ मूलम् ॥-गोयं कम्मं दुविहं । उच्चं नीयं च आहियं ॥ उच्चं अट्टविहं होइ । एवं नीयंपि ACANCIASRACTRICANCE For Private And Personal Use Only Page #1068 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie O उत्तरा सटोक ॥११३८॥ आहियं ॥ १४ ॥ व्याख्या-गोत्रं कर्म द्विविधं, उच्च च पुनींचं. तत्रोच्चमुच्चैगोत्रमीक्ष्वाकुजात्यादि. उच्चैर्व्यपदेशहेतुजातिकुलरूपबलश्रुततपोलाभायष्टविधबंधहेतुत्वादष्टविधमुच्चैगोत्रं भवति. एवमित्य- * ष्टविधमेव जातिकुलादिमदाष्टनिबंधहेतुत्वान्नीचमपि नोचैगोत्रमपि नोचैव्य॑पदेशहेत्वाख्यातं. ॥१४॥ अथांतरायप्रकृतोराह ॥ मूलम् ॥-दाणे लामे य भोगे य। उवभोगे वीरिये तहा ॥ पंचविहमंतरायं। समासेण विया| हियं ॥ १५ ॥ व्याख्या-अंतरायं समासेन संक्षेपेण पंचविधं व्याख्यातं, तत्पंचवैध्यमाह-दाणे | लाभे भोगे उपभोगे तथा बीयें, एतेषु पंचस्वंतरायत्वात्पंचविधमंतरायं. तत्र दीयते इति दानं तस्मिन् दाने. लभ्यते इति लाभस्तस्मिन् लाभे. सकृदभुज्यते पुष्पहारादिपदार्थ इति भोगस्तस्मिन् भोगे. उपेति पुनः पुनर्भुज्यते भुवनांगनांशुकादीनीत्युपभोगस्तम्मिन्नुपभोगे. तथा विशेषेणेर्यते वेद्यतेऽनेनेति वीर्य, तस्मिन् वीर्य. सर्वत्रांतरायमिति संबंधः. ततो विषयभेदात्पंचविधमंतरायं. तत्र यस्मिन् सति चतुरे ग्रहीतरि, देये वस्तुनि, तस्य फलं जानन्नपि दाने न प्रवर्तते तद्दानांतरायं १. +10+OCRACK ॥११३८॥ For Private And Personal Use Only Page #1069 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥११३९॥ ॐॐॐॐॐॐ यस्मिन् विशेष्टे दातरि सति याचनानिपुणोऽपि याचको न लभते तल्लाभांतरायं २. पुनर्विभवादी सत्यपि भोक्तुं न शक्नोति तद्भोगांतरायं ३. येनोपभोगयोग्ये वस्तुनि सत्युपभोक्तुं न शक्यते तदुपभोगांतरायं ४. यद्वशाहलवान् नीरोगस्तरुणोऽपि तृणमपि भक्तुं न शक्नोति, तस्य पुरुषस्य वोर्यांतरायं कर्म ज्ञेयं. ५. ॥ १५॥ उक्तार्थस्य निगमनायोत्तरग्रंथयोजनायाह ॥ मूलम् ॥-एयाओ मूलपयडीओ । उत्तराओ य आहिया ॥ पएसग्गं खित्तकाले य। भावं वा अदुउत्तरं सुण ॥ १६॥ व्याख्या-एता मूलप्रकृतयोऽष्टावाख्याताः, तु पुनरुत्तरा अवांतरा ज्ञानावरणदर्शनावरणादीनां पंचनवाद्या अग्रे कर्मणां प्रकृतय आख्याताः. अथ प्रदेशाग्रं क्षेत्रकालो च, वाशब्दः पुनरर्थे, पुनर्भावं, अतः प्रकृत्यभिधानादुत्तरमग्रे वंशृणु ? अहं वदामोति शेषः. तत्र प्रदेशायं 7 किं? उच्यते-प्रदेशानां परमाणूनामग्रं परिमाणं प्रदेशाग्रं, क्षेत्रमाकाशं, कालश्च बद्धस्य कर्मणो जीवप्रदेशाऽविचटनात्मकः स्थितिकालः, भावमनुभागादिककर्मपर्यायलक्षणं चतुर्विधं प्रकृतिस्थितिप्रदेशानुभागखरूपमहं वदामि, त्वं शृणु? ॥ १६ ॥ अथ तावत्प्रदेशाग्रं वदति ॥११३९॥ For Private And Personal Use Only Page #1070 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥११४०॥ २. 4G H CAREESH ॥ मूलम् ॥-सवेसिं चेव कम्माणं। पएसग्गमगंतय || गंटियसत्ताईयं । अंतो सिद्धाण आहियं ॥ १७ ॥ व्याख्या-सर्वेषां ज्ञानावरणीयादिकर्मणां प्रदेशाग्रं परमाणुपरिमाणं ग्रंथिगसत्वातीतं वर्तते. ग्रंथिं घनरागद्वेषपरिणतिरूपां गच्छंतीति ग्रंथिगाः, ग्रंथिगाश्च ते सत्वाश्च ग्रंथिगसत्वाः, तेभ्योऽतीतं, तान् वाऽतीतमतिक्रांतं ग्रंथिकसत्वातीतं. कोऽर्थः? रागद्वेषमयीं ग्रंथिं यावद्भेदनायागताः संतः, परं भेत्तुमशक्ताः पश्चादेव व्याधुटिताः, एतादृशा ये सत्वा अर्थादभव्या जीवास्तेभ्यः कर्मणां प्रदेशाग्रं परमाणूनां पारमाणमनंतगुणाधिकं, अभव्येभ्योऽधिकमित्यर्थः, पुनः सर्वेषां कर्मणां प्रदेशाग्रं सिद्धजोवानामंतराख्यातं, सिद्धेभ्योऽतर्मध्ये एवाख्यातं तीर्थकरैः कथितं. कोऽर्थः ? सिद्धजीवेभ्यः कर्मपरमाणुपरिमाणमनंतगुणेन होनमित्यर्थः. कर्माण्वपेक्षया सिद्धा अनंतगुणा इति भावः. अत एव कर्मपरमाणूनामनंतकं सिद्धानामंतर्वति प्रकाशितं. इदं संख्यानमेकसमयग्राह्यकर्मपरमाण्वपेक्षमुक्तं वर्तते.।। ॥ १७॥ प्रदेशापमुक्त्वा कर्मणां क्षेत्रं वदंति ॥ मूलम् ॥-सव्वजीवाण कम्मं तु । संगहे छदिसागय ॥ सवेसुवि पएसेसु । सवं सवेण बद्धगं ॥११४०॥ For Private And Personal Use Only Page #1071 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥११४१॥ + ॐRE ॥ १८ ॥ व्याख्या-कर्म ज्ञानावरणोयादिकं सर्वजोवानामेकेंद्रियादीनां, तुः पादपूरणे, संग्रहे संग्रहक्रियायां योग्यं स्यादिति शेषः. कीदृशं सदित्याह-'छदिसागयत्ति' पदिशागतं, पण्णां दिशां समाहारः पदिशं, तत्र गतं षड्दिशागतं, पदिकस्थितमित्यर्थः. तत्र चतस्रः पूर्वाद्या दिशः, ऊर्ध्वाधोदिग्दयं चेदं दिक्षटकं. अत्र षड्दिग्गतं कर्म गोंद्रियादिजीवानेवाधिकृत्य संग्रह क्रियायां योग्यं स्यादिति नियमः. एकेंद्रियाणां तु आगमे त्र्यादिदिस्थ कर्मग्रहणक्रियायां योग्यमप्युक्तमस्ति, अपरत्रागमे च तदाह- एगिदियाणं भंते तेया कम्मपुग्गलाणं गहणं करेमाणे किं तिदिसिं करेई ? जाव छदिसिं करेइ ? गोयमा सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं सिय च्छदिसिं करेइ. ३दियाणं भंते पुच्छा, गोयमा! बेंदिया जाव पंचेंदिया नियमा छदिसिं करेइ'. तच्च संगृहोतं सत् केन सह ? कियत् ? कथं वा स्यादित्याह-'सव्वेसुत्ति' सर्वैरप्यात्मप्रदेशैः सर्व ज्ञानावरणादि सर्वेण प्रकृतिस्थित्यादिना प्रकारेण बद्धं अन्योन्यं संबंधतया क्षीरोदकवदात्मप्रदेशैः श्लिष्टं, तदेव बद्धकं कर्म संग्रहे योग्यं भवति, | न त्वन्यत्. आत्मा हि सर्वप्रकृतिप्रायोग्यपुद्गलान् सामान्येनादाय तान् पुद्गलानध्यवसायविशेषात् KA-NCRACCORRECT ॥११४१॥ For Private And Personal Use Only Page #1072 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥११४२॥ पृथग् ज्ञानावरणादिरूपत्वेन परिणमयति. यत्र ह्याकाशे जीवोऽवगाढस्तत्र ये आकाशप्रदेशा आत्म- दसटोक न्याश्रितास्तेषु ये कर्मपुद्गला रागादिस्नेहयोगत आत्मनि लगंति, ते एव कर्मपुद्गला जीवानां संग्रहयोग्याः, न तु क्षेत्रांतरावगाढाः कर्मपुद्गला जीवानां संग्रहणार्हाः, भिन्न प्रदेशस्थानां ग्रहणयोग्या:भावात्. ' सवेसु पएसेसु' इति प्राकृतत्वातृतोयाबहुवचनस्थाने सप्तमीबहुवचनं. भिन्नप्रदेशस्थाः कर्मपुद्गलाः कथं ग्रहणयोग्या न भवंति ? स्वावगाढाकाशप्रदेशस्थाः कर्मपुद्गलाः कथं ग्रहणयोग्या भवंति? अत्र दृष्टांतः-यथाग्निः स्वप्रदेशस्थान् प्रायोग्यपुद्गलानात्मसात्करोति, एवं जीवोऽपि वप्रदेशस्थान् कर्मपुद्गलानात्मसात्करोति.किंचिद्विदिस्थितमपि कर्मात्मा गृह्णाति, परमल्पत्वान्न विवक्षितं. ॥ १८ ॥ अथ कालमाह ॥ मूलम् ॥-उदहिसरिसनामाणं । तोसई कोडिकोडीओ॥ उक्कोसिया टिई होइ । अंतोमुहृतं जहन्निया ॥ १९॥ आवरिजाण दुण्हपि । वेयणिजे तहेव य॥ अंतराए य कम्ममि । हिई एसा वियाहिया ॥ २० ॥ उदहिसरिसनामाणं । सत्तर कोडिकोडीओ ॥ मोहणिजस्स उक्कोसा। अंतोमु CARRIORCANC ॥११४२॥ For Private And Personal Use Only Page #1073 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥११४३ ॥ www.kobatirth.org हुत्तं जहन्निया ॥ २१ ॥ तित्तिससागरोत्रम | उक्कोसेण वियाहिया || ठिईओ आउकम्मस्स । अंतोमुहुतं जहन्निया ॥२२॥ उदहिसरिसनामाणं । बोसइ कोडिकोडीओ ॥ नामगोयाण उक्कोसा । अट्ठमुहुत्ता जहन्निया ॥ २३ ॥ एतासां गाथानां व्याख्या - प्रथमद्वितीयगाथयोर्द्वयोरर्थः- पूर्वमावरणयोर्द्वयोरर्थाद् ज्ञानावरणदर्शनावरणयोर्द्वयोः कर्मणोरुदधिसदृग्नान्नां, उदधिः समुद्रस्तेन सहग्नाम येषां तान्युदfreeनामानि सागरोपमाणि तेषामुदधिसदृन्नाम्नां सागरोपमाणां त्रिंशत्कोटाकोटयुत्कृष्टा स्थितिर्भवति तथा जघन्यिका होनांतर्मुहूर्त स्थितिः तथैव वेदनीये इति वेदनीयस्य कर्मणः, तथांतरायेंऽतरायकर्मणोऽप्येवैव स्थितिः, उत्कृष्टा त्रिंशत्कोटाको टोस्थितिः, जयन्यिका चांतर्मुहूर्त स्थितिः. अल वेदनीयस्य जघन्या स्थितिरंतर्मुहूर्तमाना सूत्रकृतोक्ता, अन्ये तु द्वादशमुहूर्तमानामेव तां वेदनोयस्य स्थितिमिच्छति, तदभिप्रायं न विद्मः ॥ २० ॥ मोहनीयस्य सप्ततिकोटाकोटीसागरोपमानोत्कृष्टा स्थितिः जघन्यिकांतर्मुहूर्त स्थितिः ॥ २१ ॥ त्रयस्त्रिंशत्सागरोपमाण्यायुः कर्मण उत्कृष्टेन स्थितिर्व्याख्याता, प्राकृतत्वाद्विभक्तिलोपः जघन्यिकांतर्मुहूर्त स्थितिः ॥ २२ ॥ नामगोत्रयोर्द्वयोः कर्मणोरुत्कृष्टा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥११४३ ॥ Page #1074 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक HERऊर विंशतिः कोटाकोटयः सागरोपमाणां स्थितियाख्याता, जयन्यिकांतर्मुहर्तिका. इयं तु मूलप्रकृतीनां |स्थितिरस्ति. उत्तरप्रकृतीनां स्थितिर्विस्तरटीकातो ज्ञेया. ॥ २३ ॥ अथ भावमाह ॥ मूलम् ॥-सिद्धाणणंतभागो। अणुभागा हवंति उ॥ सवेसुवि पएसग्गं । सबजीवे सइच्छियं ॥ २४ ॥ व्याख्या सिद्धानामनंतसंख्याकानां सिद्धजीवानामनंतमो भागोऽनुभागाः कर्मरस. विशेषा भवंति. सिद्धानंतभागोऽनंतसंख्य एव, इत्यनेनानुभागानामप्यानंत्यमुक्तं, सर्वेष्वप्यनुभागेषु प्रदेशबुद्धथा विभज्यमाना अनुभागैकदेशास्तेषामग्रं परिमाणं प्रदेशाग्रं, 'सवजीवे सइच्छियं' सर्वजीवेभ्यो (भव्याभव्येभ्यः) ऽतिक्रांतं, ततोऽपि तेषामनंतगुणत्वं ॥२४|| अथाध्ययनार्थमुपसंहरन्नाह ॥ मूलम् ॥–तम्हा एएसिं कम्माणं । अणुभागे वियाणिया ॥ एएसिं संवरे चेव । खवणे | य जए बुहेतिबेमि ॥ २५॥ व्याख्या-तस्मादेतेषां कर्मणामनुभागान् कर्मणां रसविशेषान् विज्ञायैतेषां कर्मणां संवरे, अनुपागतानां निरोधे, च पुनः क्षपणे उपागतानां क्षयीकरणे बुधः पंडितो यतते यत्नं कुरुते. इति सुधर्मास्वामी जंबूस्वामिनं प्राह, हे जंबु ! अहं ब्रवीमि. ॥ २५॥ इति कर्म PAKARRORRORRIOR NARC ॥११४४॥ For Private And Personal Use Only Page #1075 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११४५ ॥ 66 www.kobatirth.org प्रकृत्याख्यमध्ययनं संपूर्ण ॥ इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभ गणिविरचितायां कर्मप्रकृत्याख्यं त्रयस्त्रिंशत्तममध्ययनं संपूर्ण ॥ ३३ ॥ श्रीरस्तु || ॥ अथ चतुस्त्रिंशमध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययनेऽष्टकर्म प्रकृतय उक्ताः, ताश्च कर्मप्रकृतयः षड्भिर्लेश्याभिर्भवति, ततो लेश्याध्ययनं चतुस्त्रिंशं कथ्यते— ॥ मूलम् ॥ – लेसज्झयणं पवक्खामि । आणुपुत्रिं जहक्कमं ॥ छहंपि कम्मलेसाणं । अणुभावे सुह मे ॥ १ ॥ व्याख्या - अथाहमित्यध्याहारः, अथ यथाक्रममानुपूर्व्याऽनुक्रमेण त्रिविधयाऽतिमलिन मलिनतरमलिनादिभेदेनाहं लेश्याध्ययनं प्रवक्ष्यामि लेश्या अध्यवसायविशेषाः, लेश्या For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥११४५ ॥ Page #1076 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोर्क ॥११४६॥ भिधायकमध्ययनं लेश्याध्ययनमहं कथयिष्यामि, मे मम कथयतः षण्णामपि कर्मलेश्यानां कर्मस्थितिविधायकतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषांस्त्वं शृणु? ॥१॥ ॥ मूलम् ॥-नामाइ वणरसगंध-फासपरिणामलक्खणं ॥ ठाणं ठिईगई चाउ । लेसाणं तु सुणेह मे ॥ २॥ व्याख्या-हे शिष्य ! लेश्यानामेकादशवचनानि मे मम कथयतस्त्वं शृणु ? तानि कानि वचनानि ? तावन्नामानि वक्ष्यामि, तथा वर्णरसगंधस्पर्शपरिणामलक्षणं वक्ष्यामि, तथा स्थानं वक्ष्यामि, तथा स्थितिगती वक्ष्यामि, च पुनरायुर्वक्ष्यामि. वर्णश्च रसश्च गंधश्च स्पर्शश्च परिणामश्च लक्षणं च, तेषां समाहारो वर्णरसगंधस्पर्शपरिणामलक्षणं. तत्र वर्णाः श्यामादयः, रसास्तीक्षणादयः, गंधाः सुरभ्यादयः, स्पर्शाः खरादयः, परिणामा जघन्यादयः, लक्षणं पंचाश्रवासेवनादि, स्थानमुत्कर्षापकर्षरूपं, स्थितिमवस्थानकालं, गतिं नरकादिकां, यतो यावाप्यते आयुर्यावत्यायुष्यवशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते. ॥२॥ तदेवानुक्रमेणाह ॥ मूलम् ॥-किण्हा नीला य काऊ य । तेउ पउमा तहेव य॥सुक्कलेसा य छहोओ। नामाई HESAKAL द॥११४६॥ For Private And Personal Use Only Page #1077 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११४७॥ www.kobatirth.org तु जहक ॥ ३ ॥ व्याख्या - एतानि लेश्यानां यथाक्रमं नामानि ज्ञेयानि प्रथमा कृष्णा १, च पुनर्द्वितीया नीला २, तृतीया कापोतनाम्नी ३, चतुर्थी तेजोलेश्या ४, पंचमी पद्मलेश्या ५, च पदपूरणे, च पुनः षष्टी शुक्ललेश्या. एवं षण्णामपि नामानि ॥ ३ ॥ अथ वर्णानाह ॥ मूलम् ॥ - जीमूतनिद्धसंकासा । गवलरिट्ठगसन्निभा ॥ खंजंजणनयणनिभा । किण्हा लेसा उ वण्णओ ॥ ४ ॥ व्याख्या- पूर्व कृष्णलेश्या वर्णतो ज्ञेया, कीदृशी कृष्णलेश्या ? स्निग्धजीमूतसं|कासा, प्राकृतत्वात् स्निग्धशब्दस्य परनिपातः स्निग्धश्चासी जीमूतश्च स्निग्धजीमूतस्तेन संकाशा स्निग्धजीमृतसंकाशा, सजलघनसदृशा पुनः कीदृशी ? गवलारिष्टकसन्निभा, गवलं चारिष्टकं च गवलारिष्टके, ताभ्यां संनिभा गवलारिष्टकसंनिभा, गवलं माहिषं श्रृंगं, अरिष्टमरिष्टफलमरिष्टरत्नं वा, ताभ्यां सदृशी. पुनः कीदृशी ? खंजांजननयननिभा, खंजं च अंजनं च नयनं च खंजांजननयनानि, तैर्निभा खंजांजननयननिभा. खंज शकटचक्रांतर्गत लोहदंडोपरिघृताभ्यक्तशणादिबंधनं श्यामोभूतं, अंजनं कज्जलं, नयनं नेत्रकनीनिका, तैर्निभा सदृशी. ॥ ४ ॥ अथ नीललेश्याया वर्णमाह For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥११४७॥ Page #1078 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ३११४८ ॥ www.kobatirth.org ॥ मूलम् ॥ - नीला सोकसंकासा । चासपिच्छसमप्पभा ॥ वेरुलियनिद्धसंकासा । नीललेसा उ aurओ ॥ ५ ॥ व्याख्या - तु पुनर्नीललेश्या वर्णत ईद्दशी भवति, कीदृशी ? नीलश्चासावशोकश्च नीलाशोकस्तेन संकाशा सदृशी नीलाशोकसंकाशा. अशोकवृक्षो रक्तोऽपि भवति, तद्व्यवच्छेदार्थ नीलपदं पुनः कीदृशी ? चाषपिच्छसमप्रभा पुनः कीदृशी ? स्निग्धवैडूर्यसंकाशा जात्यनीलमणिसदृशी ॥ ५ ॥ अथ कापोतवर्णमाह ॥ मूलम् ॥ अयसोपुप्फसंकासा । कोइलच्छदसन्निभा ॥ पारावयगीवनिभा । काओलेसा उ aurओ ॥ ६ ॥ व्याख्या - कापोतलेश्या वर्णत ईदृशी भवति. ईदृशी कीदृशी ? अतसी धान्यविशेपस्तस्य पुष्पमतसीपुष्पं तेन संकाशाऽतसीपुष्पसंकाशा पुनः कीदृशी ? कोकिलच्छदसन्निभा कोकिलपक्षिपिच्छसदृशी, पुनः कीदृशी ? पारापतग्रीवानिभा ॥ ६ ॥ अथ तेजोलेश्यावर्णमाह ॥ मूलम् ॥ हिंगुलुयधाउसंकासा । तरुणाइच्चसंनिभा ॥ सुयतुंडपईवनिभा । तेउलेसा उ aurओ ॥ ७ ॥ व्याख्या - तेजोलेश्या वर्णत ईदृशो भवति. ईदृशी कीदृशी? हिंगुलुकः प्रतीतः, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ११४८॥ Page #1079 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie IRI सटोकं ॐ + उत्तरा- स चासो धातुश्च हिंगुलुकधातुस्तेन संकाशा हिंगुलुकधातुसंकाशा. अथवा हिंगुलुकः प्रसिद्धः, धातु गैरिका, ताभ्यां सदृशी. पुनः कीदृशी? तरुणादित्यसन्निभा सदृशी. पुनः कीदृशी? शुकतुंडप्रदीपनिभा, | ॥११४९॥ शुकचंचुप्रदीपार्चिस्सदृशी. ॥ ७॥ अथ पद्मलेश्यावर्णमाह ॥मूलम् ।।-हरियालभेयसंकासा । हालिद्दाभेयसप्पभा ॥ सणासणकुसुमनिभा । पह्मलेसा । | उ वण्णओ॥८॥ व्याख्या-पद्मलेश्या वर्णत ईदृशी भवति. ईदृशी कीडशी? हरितालभेदसंकाशा, हरितालस्य नटमंडनस्य भेदाः खंडा हरितालभेदास्तैः संकाशा तत्सदृशी. पुनर्हरिद्राभेदसत्प्रभा, पुनः * शणासनकुसुमनिभा, शणं च असनश्च शणासनी, तयोः कुसुमं, तेन सन्निभा शणासनकुसुमसन्निभा. | शणं धान्यविशेष, असनो बीयकाख्यो वृक्षस्तत्पुष्पसदृशी. ॥ ८॥ अथ शुक्ललेश्यावर्णमाह ॥ मृलम् ॥-संखंककुंदसंकासा। खीरपूरसमप्पभा । रययहारसंकासा । सुक्कलेसा उवण्णओ ॥९॥ व्याख्या-शुक्ललेश्या वर्णत ईदृशी भवति. ईदृशी कीदृशी? शंखश्च अंकश्च कुंदं च शंखां. ककुंदानि, तैः संकाशा शंखाककुंदसंकाशा. शंखः प्रसिद्धः, अंकः शुक्लमणिविशेषः, कुंदं कुंदवृक्ष CANCCCOCONCHCARE ॥११४९॥ For Private And Personal Use Only Page #1080 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Se Kailassagersuri Gyarmandie उत्तरा सटोर्क ॥११५०॥ AAKAAREKARGES पुष्पं, एतैः सदृशी. पुनः क्षीरपूरसमप्रभा दुग्धपूरसदृशवर्णा. पुना रजतहाराभ्यां संकाशा, रजतं जातीयरूप्यं, हारो मुक्ताहारस्ताभ्यां सदृशीत्यर्थः. ॥९॥ अथ षण्णां लेश्यानां रसमाह ॥ मूलम् ॥-जह कडुयतुंबगरसो । निंबरसो कडुयरोहिणिरसो वा ॥ एत्तोवि अणंतगुणो । रसो उ किण्हाए नायवो ॥ १०॥ व्याख्या-कृष्णायाः कृष्णलेश्याया ईदृशो रसो ज्ञातव्यः. ईदृशः | कीदृशः? यथा यादृशः कटुकतुंबकरसस्तथा निंबस्य रसस्तथा कटुकरोहिणीरसः. कटुका चासौरोहिणी |च कटुकरोहिणी, तस्या रसः कटुकरोहिणीरसः.रोहिणी वनस्पतिविशेषः, एतेभ्योऽप्यनंतगुणोऽनंतसंख्यराशिना गुणितो रसः कृष्णलेश्याया भवतीत्यर्थः ॥ १० ॥ अथ नीललेश्याया रसमाह ॥ मूलम् ॥-जह तिकडुयस्स रसो। तिक्खो जह हस्थिपिप्पलीए वा ॥ एत्तोवि अणंतगुणो । रसो उ नीलाए नायवो ॥ ११ ॥ व्याख्या-नीलाया नीललेश्याया ईदृशो रसो ज्ञातव्यः, यथा याहशस्त्रिकटुकस्य त्रयाणां कटूनां समाहारस्त्रिकटु, त्रिकटुवेव त्रिकटुकं, सुंठीमरिचपिप्पलात्मकं, तस्य रसो याहक् तीक्ष्णो भवति. पुनर्यथा होस्तपिप्पल्या गजपिप्पल्या वा रसो यादृशो भवति, इतोऽप्ये ॥११५०॥ For Private And Personal Use Only Page #1081 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi ॥११५१॥ भ्योऽपि नीलाया अनंतगुणो रसस्तीक्ष्णो भवति. ॥ १ ॥ सटोकं ॥ मूलम् ॥-जह तरुणअंबयरसो । तुंवरकविठ्ठस्स वावि जारिसओ ॥ इत्तोवि अणंतगुणो। | रसो उ काओय नायवो ॥ १२ ॥ व्याख्या-कापोतलेश्याया रस ईदृशो ज्ञातव्यः. ईदृशः कोदृशः? यादशस्तरुणानकरसो भवति, तरुणमपरिपक्वं यदाम्रकमाम्रफलं तरुणाम्रकं, तस्य रसस्तरुणाम्रकरसः, 8 तथा पुनस्तुंवरकपित्थस्य रसो यादृशो भवति, तुंवरं कच्चं कपित्थं तुंवरकपित्थं, तस्य रसो यादग्भवति, एभ्योऽप्यनंतगुणो रसः कापोतलेश्याया ज्ञातव्यः ॥ १२ ॥ ॥ मूलम् ॥-जह परिणयंवगरसो । पक्ककविठ्ठस्स वावि जारिसओ ॥ इत्तोवि अणतगुणो । रसो य तेऊए नायवो॥१३॥ व्याख्या-तेजोलेश्याया ईदृशो रसो भवति. ईदृशः कीदृशः? यादृशः परिणताम्रकरसो भवति, पक्काम्रफलस्य रसोभवति. पुनर्यादृशः पक्ककपित्थस्यापि रसोभवति, 'इत्तो' एभ्योऽप्यनंतगुणो रसस्तेजोलेश्याया ज्ञातव्यः, इत्यनेन किंचिदाम्लः किंचिन्मधुरश्चेति हाद. ॥१३॥ " ॥११५१॥ ॥ मूलम् ॥-वरवारुणीयरसो । विविहाण व आसवाण जारिसओ ॥ महुमेरगस्स य रसो। CA-KA-CONC+SANKRACANCIA* For Private And Personal Use Only Page #1082 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie E उत्तरा सटीक - ॥११५२॥ HOREOGRE इत्तो पम्हाए परएणं ॥ १४ ॥ व्याख्या-पद्मायाः पद्मलेश्याया रस ईदृशो ज्ञातव्यः. ईदृशः कीदृशः? यादृशः वरवारुण्याः प्रधानमदिराया रसो भवति, पुनर्विविधानामासवानां कुसुमोत्पन्नानां मद्यानां यादृशो रसो भवति, तथा पुनर्मधुमैरेयकस्य रसो यादृशो भवति, मधु मद्यविशेषं, मैरेयं सरकाभिधानं, मधु च मैरेयं च मधुमैरेयं, तस्य मधुमैरेयस्य रसो यादृग्भवति, अत एभ्यो रसेभ्यः पद्मायाः पद्मलेश्याया रसः परकेणानंतगुणाधिकत्वेन भवति. अयं च रसः किंचिदाम्लकषायो | मधुरश्चेति भाव्यं. ॥ १४ ॥ ॥ मूलम् ॥-ख-जूरमुद्दियरसो । खीररसो खंडसक्कररसो वा ॥ इत्तोवि अणंतगुणो । रसो उ8 सुक्काए नायवो ॥ १५॥ व्याख्या-शुक्लायाः शुक्ललेश्याया ईदृशो रसो भवति. ईदृशः कीदृशः? यादृशः खजूरमृद्वीकयो रसः, खजूरं पिंडखर्जूरं, नदीका द्राक्षा, तयोर्यादृग् रसः स्यात्, तथा पुनहिक् क्षीरस्य दुग्धस्य रसो भवति, तथा खंडशर्कररसो यादृशो भवति, खंडश्चक्षुरसविकारसंस्कारः, शर्करा च तत्प्रभवा, तयो रसो यादृशो भवति, अत एभ्यो रसेभ्योऽपि शुक्ललेश्याया अनंतगुणो SCRICE% ॥११५२॥ For Private And Personal Use Only Page #1083 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥११५३॥ KAAKASABC+ रसो ज्ञातव्यः. अत्यंतमधुररसो ज्ञेय इत्यर्थः ॥ १५॥ अथ षण्णां लेश्यानां गंधमाह सटोकं ॥ मूलम् ॥-जह गोमडस्स गंधो । सुणगमडस्स व जहा अहिमडस्स ॥ एत्तोवि अणंतगुणो | लेसाणं अप्पलत्थाणं ॥ १६॥ व्याख्या-अप्रशस्तानां लेश्यानां कृष्णनीलकापोतानां तिस्मृणामतोऽप्येभ्यो दुर्गंधेभ्योऽप्यनंतगृणो दुर्गधो भवति. एभ्यः केभ्यः? यादृशो गोमृतकस्य गोकलेवरस्य, तथा शुनो मृतकस्य वा, अथवा यथाऽहिमृतकस्य सर्पकलेवरस्य गंधो भवति, ततोऽनंतगुणो दुर्गधो भवति. इह लेश्यानामप्रशस्तत्वं गंधाद्यशुभत्वादिति भावः ॥ १६ ॥ ॥मूलम् ॥-जह सुरहिकुसुमगंधो । गंधवासाण पिस्समाणाणं ॥ एत्तोवि अणंतगुणो। पसस्थलेसाण तिण्हपि ॥ १७॥ व्याख्या-तिसृणामपि प्रशस्तलेश्यानां तैजसीपद्मशुक्लानामेतादृशो गंधो भवति. एतादृशः कीदृशः? यादृशः सुरभिकुसुमानां जातिचंपकादीनां पुष्पाणां गंधवासानां यादृशो गंधो भवति, गंधाश्च वासाश्च गंधवासाः, गंधाः कुष्टपुटपाकनिष्पन्नाः, वासा इतरे कर्पूरकर्च IM॥११५३॥ रिकाद्याः, तेषां चूर्णीक्रियमाणानां गंधो भवति, अत एभ्योऽपि गंधेभ्योऽनंतगुणो गंधः प्रशस्तले KACHAKKAEX For Private And Personal Use Only Page #1084 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥११५४॥ श्यानां ज्ञेय इत्यर्थः ॥ १७ ॥ अथ लेश्यानां स्पर्शमाह ॥ मूलम् ॥-जह करगयस्स फासो । गोजिभाए व सागपत्ताणं ॥ एत्तोवि अणंतगुणो। लेसाणं अप्पसस्थाणं ॥१८॥ व्याख्या-अप्रशस्तानां लेश्यानां कृष्णनीलकापोतानां स्पर्श एतादृशो भवति. एतादृशः कीदृशः? यादृशः क्रकचस्य स्पर्शः, पुनर्यादृशो गोजिह्वायाः स्पर्शः, तथा सागक्षस्य पत्राणां स्पों भवति, एभ्यः स्पर्शेभ्योऽप्यशुभानां लेश्यानामनंतगुणः स्पशों ज्ञेयः ॥ १८ ॥ ॥ मूलम् ॥-जह बूररस व फासो । नवणीयरय य सिरीसकुसुमाणं ॥ एसोवि अणंतगुणो। पसत्थलेसाण तिण्हपि ॥ १९ ॥ व्याख्या-प्रशस्तलेश्यानां तिसृणामपि तेजोलेश्यापद्मलेश्याशुक्ललेश्यानां स्पर्श ईदृशो भवति. ईदृशः कीदृशः? यादृशो बूरस्य वनस्पतिविशेषस्य स्पशों भवति, च पुनर्नवनीतस्य मृक्षणस्य स्पों यादृशो भवति, पुनः शिरीषवृक्षस्य कुसुमानां यादृश स्पशों भवति, | एतेभ्यः स्पर्शम्योऽप्यनंतगुणः स्पों भव्यानां लेश्यानां ज्ञेयः. ॥ १९ ॥ अथ सर्वलेश्यानां परिणामा उच्यते PUCCHOREOCRACANCHALC ॥११५४॥ For Private And Personal Use Only Page #1085 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥११५५॥ ॥ मूलम् ॥-तिपिहोवि नवविहो वा । सत्तावीसइविहेक्कासोओ वा ॥ दुसओ तेयालो वा ।। लेसाणं होइ परिणामो॥ २०॥ व्याख्या-लेश्यानां परिणामस्तद्रुपगमनात्मकस्त्रिविधोऽपि भवति, पुनर्नवविधो भवति, तथा सप्तविंशतिविधः, तथैकाशीतिविधः, तथा पुनस्त्रिचत्वारिंशदधिकद्विशतविधो वा लेश्यानां परिणामो भवति. तत्र त्रिविधो यथा-जघन्यमध्यमोत्कृष्टभेदेन भवति प्रत्येकं. यदेतेषामपि जघन्यादीनां स्वस्थानतारतम्यचिंतायां त्रयेण गुणना क्रियते तदा नवविधः, एवं पुनस्त्रिकगुणनया सप्तविंशतिविधत्वं भवति, एवं पुनः पुनर्गुणनयैकाशीतिविधत्वं भवति, पश्चात्पुनरेवं । त्रिचत्वारिंशदधिकद्विशतविधत्वं भावनीयं, उपलक्षणं चेदं, तरतमयोगविचारणया संख्यानियमो नास्ति. तथा च प्रज्ञापनासूत्रे-किण्हलेसाणं भंते कइविहं परिणामं परिणमइ? गोयमा ! तिविहं । वा, नवविहं वा, सत्तावीसइविहं वा, इक्कासीइविहं वा, तेयालज्झहिय दुसयविहं वा बहुं वा परिणाम परिणमइ, जाव सुक्कलेसाइत्ति. ॥ २० ॥ अथ तावत्कृष्णलेश्यापरिणाममाह *॥११५५॥ ॥ मूलम् ॥-पंचासवप्पवत्तो । तीहिं अगुत्तो छसु अविरओ य ॥ तिवारंभपरिणओ । खुद्दो 55ॐॐॐ For Private And Personal Use Only Page #1086 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा ॥११५६॥ | साहस्सिओ नरो ॥२१॥ निद्धंसपरिणामो। निस्संसो अजिइंदिओ॥ एयजोगसमाउत्तो। किण्हलेसं सिटीक |तु परिणमे ॥ २२ ॥ युग्मं ॥ व्याख्या-एतद्योगसमायुक्तो नरः प्राणी कृष्णां लेश्यांप्रति परिणमेत्, कृष्णलेश्यां भजेदित्यर्थः. अत्र नरशब्देन केवलं पुरुष एव न गृह्यते, स्यादिष्वपि कृष्णलेश्यायाः संभवात्. एते सूत्रे उच्यमाना योगा एतद्योगास्तैः समायुक्तः सम्यग्प्रवर्तित एतद्योगसमा. युक्तः. ते के योगाः? इत्याह-पंच च ते आश्रवाश्च पंचाश्रवाः प्राणातिपातादयः, तेषु प्रवृत्तः सन्. पुनः कीदृशः ? तिरभिरगुप्तो मनोगुप्तिवाग्गुप्तिकायगुप्तिरहितः. पुनर्यः षट्सु पृथ्व्यादिकायेष्वविरतः, पट्कायोपमर्दयुक्त इत्यर्थः. पुनस्तीत्रा उत्कटा आरंभाः सावद्यव्यापारास्तेषु परिणतस्तद्रूपतां प्राप्त-15 स्तोत्रारंभपरिणतः. क्षुद्रो हि सर्वेष्वप्यहितवांछकः. पुनः साहसिकः, सहसा अविचार्य प्रवर्तते इति साहसिकः, चौर्यपरदारासेवाकारीत्यर्थः ॥२१॥ पुनः कीदृशः? निद्धंसपरिणामो नितरां ध्वंसो निध्वंसो. ऽत्यंतलोकद्वयविरुद्धचिंताविकलः परिणामो यस्य सनिबंसपरिणामः. पुनयों नृशंसो भवति, निस्त्रिंशो दि॥११५६॥ जीवान् हिंसन् यो मनागपि शंकां न करोति स निस्त्रिंश इत्युच्यते. पुनः कीदृशः? अजितेंद्रियो % ॐ+ For Private And Personal Use Only Page #1087 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरामुत्कलेंद्रियः, एतादृशो यो भात, स कृष्णलेश्यां प्राप्नोतीति भावः ॥ २२ ॥ सटीक | ।। मूलम् ॥-इस्सा अमरिस अतवो। अविजा माया अहीरिया ॥ गिद्धी पओसो य सढे। ॥११५७॥ पमते रसलोलए ॥ २३॥ सायगवेसेयारंभा-विरओ खुद्दो साहस्सिओ नरो॥ एय जोगसमाउत्तो । नीललेसं तु परिणमे ॥ २४ ॥ व्याख्या-एतद्योगसमायुक्तः प्राणो नीललेश्यांप्रति परिणमेत, है| नीललेश्यां भजेत्. ते के योगाः? ईर्ष्या परगुणासहनं, अमों महाकदाग्रहः, अतपत्तपसामभावः, ईर्ष्या च अमर्षश्च अतपश्चाजर्षातपः, तथा पुनरविद्या कुशास्त्ररूपा, पुनर्माया कापटचं, अहीक्तता निर्लजता, गृद्धिर्विषयलांपटयं, प्रद्वेषः प्रकृष्टद्वेषभावः, एते सर्वे योगा दोषरूपा यस्मिंस्तिष्टंति, गुण गुणिनोरभेदात्, स प्राणी नीललेश्यापरिणामवान् भवति. पुनः कीदृशः? शठो मिथ्याभाषी, पुनः 51 कीदृशः सः ? प्रमत्तोऽष्टमदयुक्तः, पुनर्यो रसलोलुपः ।। २३ ॥ पुनर्यः प्राणी सातगवेपक इंद्रियसुखा8| भिलाषी, कथं मम सुखं स्यादिति बुद्धिमान्. पुनर्य आरंभात्प्राणिसंमर्दादविरत आरंभाऽविरतः, Fun पुनर्यः क्षुद्रो नीचः साहसिकः, एतादृशः प्राणी नीललेश्यावानित्यर्थः ॥ २४ ॥ अथ कापोतलेश्या For Private And Personal Use Only Page #1088 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११५८॥१ www.kobatirth.org लक्षणमाह ॥ मूलम् ॥ के बंकसमायारे । नियडिल्ले अणुजओ ॥ पलिउंचग ओहिए । मित्थादिट्ठी अणारि ॥ २५ ॥ उप्फालग दुडवाई य । तेणे यावि य मच्छरी । एयजोगसमाउत्तो । काउलेसंति परिणमे ॥ २६ ॥ व्याख्या - एतद्योगसमायुक्तः प्राणी कापोतलेश्यांप्रति परिणमेत् प्राप्नुयादित्यर्थः कीदृशः ? यो वंको वचसा वक्रः, पुनः कीदृशः ? बँकसमाचारः, वक्रः समाचारो यस्य स समाचारो वक्रियाकारी. पुनर्यः 'नियडिल्ले' इति निकृतिमान्, निकृतिः शाठ्यं तद्विद्यते यस्येति निकृतिवान् पुनर्योऽनृजुकोऽसरलः, कथंचित्सरलं कर्तुमशक्त इत्यर्थः पुनर्यः 'पलिउंचग ' इति प्रतिकुंचकः स्वदोषप्रच्छादनपरः, पुनः कीदृशः ? औपधिक उपधिना कपटेन चरतीत्योपधिकः, पुनयों मिथ्यादृष्टिर्विपरितश्रद्धावान् पुनर्योऽनार्यः सम्यग्लक्षणरहितः ॥ २५ ॥ पुनर्य उत्फालकदुष्टवादी, उत्फालयति विदारयति परं यदुत्फालकं दुःखोत्पादकं दुष्टं वदते इत्येवंशील उत्फालकदुष्टवादी. पुनर्यः स्तेनश्चापि भवति चौरोऽपि भवति. पुनर्यो मत्सरी, अन्यस्य संपदं दृष्ट्वाऽसहनः, एत For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ १९१५८॥ Page #1089 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi उत्तरा सटीक ClKA ॥११५९॥ AAAAAGRICA योगसमायुक्त एतादृशः कापोतलेश्यावान् ज्ञेयः ॥ २६ ॥ अथ तेजोलेश्यालक्षणमाह ॥ मूलम् ॥-नीयावित्ती अचवले। अमायी अकुतूहले॥ विणीयविणए दंते । जोगवं उवहाणवं ६॥ २७॥ पियाम्मे दढवम्मे-वजमीर हिएसए॥ एयजोगसमाउत्ते। तेउलेसं तु परिणमे ॥ २८॥ व्याख्या-एतद्योगसमायुक्तः प्राणी तेजोलेश्यां पारगमेत्. कोशः प्राणी? नीचेवृत्तिः कायवाङ्मनोभिरनुत्सेको नम्रतायुक्त इत्यर्थः. पुनर्यः प्राज्यचपलो भवति, पुनरमायो मायारहितः, पुनयोंऽकुतूहली कुतुहलरहितः, पुनयों विनीतविनयः कृतगुर्वादियोन्चव्यवहारः, पुनयों दांत इंद्रियदमनपरायणः, | पुनर्योगवान् सिद्धांतपाठव्यापारवान्. पुनर्य उपधानवहननिरतः. पुनर्यः प्रियधर्मा, पुनयों दृढधर्मा, पुनर्योऽवद्यभीरुः पापभीरुको भवति. पुनयों हितैषकः सर्वजीवेषु हितान्वेषी, अथवा हितं मोक्षमिच्छतीति हितैषकः, एताशस्तेजोलेश्यावान् भवति. ॥ २८ ॥ अथ पद्मलेश्यालक्षणमाह ॥ मूलम् ॥-पयणुक्कोहमाणे य । माया लोभे य पन्नुए॥ पसंतचित्ते दंतप्पा । जोगवं उवटू हाणवं ॥ २९ ॥ तहा पयणुवाई य । उवसंते जिइंदिए ॥ एयजोगसमाउत्तो । पह्मलेसं तु परिणमे 8 For Private And Personal Use Only Page #1090 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा- ॥ ३०॥ व्याख्या-एतद्योगसमायुक्तः प्राणी पद्मलेश्यां तु परिणमेत्. कीदृशः? प्रकर्षेण तनू क्रोध-|| ॥११६०॥ मानो यस्य स प्रतनुक्रोधमानः, पुनर्यस्य मायालोभौ च प्रतनुको भवतः, पुनर्यः प्रशांतचित्तो भवति. पुनयों दांताला, पुनर्योगवांस्तथोपधानवान् भवति. ॥ २८ ॥ तथा प्रतनुवादी स्वल्पभाषी, पुनरुपशांतः कषायाभावेन शीतीमतः, पुनयों जितेंद्रियः, एतैयोंगैः समायुक्त एतद्योगसमायुक्तः पद्मलेश्यावान् भवतीत्यर्थः ॥ ३०॥ अथ शुक्ललेश्यालक्षणमाह ॥ मूलम् ॥-अझरुदाणि वजित्ता। धम्मसुक्काणि झायए ॥ पसंतचित्ते दंतप्पा । समीए गुत्ते य गुत्तिसु ॥ ३१॥ सरागे वोयरागे वा । उवसंते जिइंदिए ॥ एयजोगसमाउत्ते । सुक्कलेसं तु परिदणमे ॥ ३२ ॥ व्याख्या-अनयोरर्थः-एतद्योगसमायुक्तः प्राणी शुक्ललेश्यां परिणमेत्. एतादृशः ! कीदृशः? य आर्तध्यानरौद्रध्याने वर्जयित्वा धर्मशुक्लो धर्मध्यानशुक्लध्याने ध्यायेत्. पुनर्यः प्रशांतचित्तो दांतात्मा च भवेत्. पुनः समितः पंचसमितियुक्तस्तिसृषु गुप्तिषु गुप्तो भवेत्. ॥३१॥ स पुनः ॥११६०॥ सरागोऽक्षीणानुपशांतकषायो वीतरागस्ततोऽन्यः (क्षीणोपशांतकषायः) उपशांतो जितेंद्रियः, एतै For Private And Personal Use Only Page #1091 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥११६१॥ लक्षणैर्लक्षितः शुक्ललेश्यां भजते इत्यर्थः. ॥ ३२ ॥ इह हि प्रशस्तलेश्यानां तेजःपद्मशुक्लानां विशे- पणे पुनरुक्तिदूषणं न ज्ञेयं. तासां लेश्यानां हि तेजःपद्मशुक्लानामुत्तरोत्तरविशुद्धया शुभाः, शुभतराः शुभतमाः परिणामा भावनीयाः. लेश्यानां लक्षणेषु दृष्टांतो जंबृवृक्षं निरीक्ष्य पट्गुरुपाणां परिणाम विचारणेन भावनीयः. तथाहि-एकस्मिन् मार्गे षट्पुरुषाश्चेलुः, तैश्च क्षुधातुरैर्मार्ग चैकः फलितो। जंबूवृक्षो दृष्टः, तदैकेन कृष्णलेश्यावता प्रोक्तमेनं वृक्षं मुलाच्छित्वैनं प्रपात्यास्य फलान्याः १. तदा द्वितीयेन नीललेश्यावता चोक्तं किमर्थं मुलाच्छिद्यते ? एका महत्तमा शाखा छेदनीया, तस्याः फलान्य स्तृप्तिं च कुर्मः २. तत् श्रुत्वा तृतीयः कापोतलेश्यावान् प्राह किमर्थं भो अस्य वृक्षस्य महाशाखा छिद्यते? एकायाः प्रतिशाखाया अपि फलैः सर्वेषां तृप्तिः स्यात, तस्मादेका लध्वो प्रतिशाखेव छेदनीया. ३. ततश्चतुर्थस्तेजोलेश्यावानवादीत, किमर्थ प्रतिशाखायाश्छेदः? वहवो गुच्छाः संति, तेन गुच्छा एव ग्राह्याः, तैरेव तृप्तिर्भविष्यति. ४. ततः पंचमेन पद्मलेश्यावता चैवमूचे, किमर्थ भो गुच्छाः पात्यंते? गुच्छेषु तु कच्चान्यपि फलानि भवंति, तस्मात्पक्वान्येव फलानि गृहीत्वा गृहीत्वाऽद्मः. ५. 42676-55-564560 ॥११६१॥ For Private And Personal Use Only Page #1092 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir उत्तरा सटोर्क ॥११६२॥ KAARAKHARKAR ततः षष्टः शुक्ललेश्यावान् पुमानाह–किमर्थं भो वृक्षात्फलानि पात्यंते ? बहून्येवाध एव पतितानि संति, तैरेव क्षुधाया उपशमो भावीति. एवं लेश्योदाहरणं ज्ञेयं. ॥३२॥ अथ लेश्यानां स्थानान्याह ॥ मूलम् ।-असंखिजाणोसप्पिणीण । उवसप्पिणीण जे समया॥संखाईया लोगा। लेसाण हवंति ठाणाई ॥३३॥ व्याख्या-लेश्यानां सर्वासा तावंति स्थानानि भवंति, स्थानानि प्रकर्षाप्रकर्षकृतानि, अशुभानां लेश्यानां संक्लेशरूपाणि, शुभानां लेश्यानां विशुद्धरूपाणि भाजनानीत्यर्थः.लेश्यानां कियंति स्थानानि भवंति? यथाऽसंख्येया उत्सर्पिण्यो वर्धमानवर्धमानभावरूपाः, तथा पुनरसंख्येया अवसर्पिण्यो होयमानभावरूपाः, तासामुत्सर्पिण्यवसर्पिणीनां यावंतःसमया भवंति, पुनर्यावतोऽसंख्येया लोकाकाशप्रदेशा भवंति, तावंति लेश्यानां स्थानान्यारुहत्यारुहंति, पतंति पतंति च. शुभान्यशुभानि निर्मलानि कलुषाणि च स्थानानि भवंतीत्यर्थः ॥ ३३ ॥ अथ लेश्यानां स्थितिमाह ॥ मूलम् ॥-मुहत्तद्धं तु जहन्ना। तितीसं सागरा मुहत्तहिया ॥ उकोसा होइ ठिई। नायवा किण्हलेसाए ॥३४॥ व्याख्या-कृष्णलेश्याया इति स्थितिख़तव्या-जघन्या मुहूर्ताध, कैश्चिदं For Private And Personal Use Only Page #1093 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११६३ ॥ www.kobatirth.org शैर्न्यनं घटिकाद्वयमंतर्मुहूर्तमेव कृष्णलेश्यायाः स्थितिर्भवति तथोत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि मुहूर्ताधिकानि. अथ संप्रदायान्मुहूर्तार्धशब्देनांतर्मुहूर्त गृह्यते. अतः कारणात् त्रयस्त्रिंशत्सागरोपमाण्यं तर्मुहूर्ताधिकानि परमा स्थितिः कृष्णलेश्याया भवति ॥ ३४ ॥ ॥ मूलम् ॥ - मुहुत्तद्धं तु जहन्ना । दसउद हिपलियम सं खभागमज्झहिया | उक्कोसा होइ ठिई | नायवा नीललेसाए ॥ ३५ ॥ व्याख्या - नीललेश्याया जघन्यं स्तोककालं चेत्स्थितिर्भवति, तदतिर्मुहूर्तमेव उत्कृष्टा स्थितिश्च दशसागरोपमाणि पल्योपमासंख्येयभागाधिकानि, इह पूर्वोत्तरभवांतर्मुहूर्तद्वयप्रक्षेपेऽपि पल्योपमासंख्येयभाग एव. यतोऽसंख्येयभागानाम संख्येयभेदत्वादिति भावः, एवमुत्तरत्रापि भावनीयं. नीलायाः स्थितिर्भवतीति जघन्योत्कृष्टा च स्थितिर्ज्ञातव्या इयं स्थितिश्च पंचमपृथिव्या धूमप्रभाया उपरितनप्रस्तटमाश्रित्योक्ता ॥ ३५ ॥ ॥ मूलम् ॥ — मुहुत्तद्धं तु जहन्ना । तिन्नुदहिपलियमसंखभागमज्झहिया ॥ उक्कोसा होइ ठिई । नायवा काउलेसाए ॥ ३६ ॥ व्याख्या - कापोतलेश्याया इयं स्थितिर्ज्ञातव्या, जघन्या स्थिति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir -12-2 सटीकं ॥११६३ ॥ Page #1094 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥११६४॥ ACROSHANKARACK स्तु कापोतलेश्याया अंतर्मुहत भवति, तथा पुनः कापोतलेश्यायास्त्रीणि सागरोपमाणि पल्योपमासंख्येयभागधिकान्युत्कृष्टा स्थितिर्भवतीति ज्ञातव्या. इति स्थितिस्तु तृतीयनरकपृथिव्या वालुकाया अपेक्षयोक्तास्ति. ॥ ३६॥ ॥ मूलम् ।।-मुहत्तद्धं तु जहन्ना। दोउदहिपलियमसंखभागमज्झहिया ॥ उक्कोसा होइ ठिई । नोयवा तेउलेसाए ॥ ३७ ॥ व्याख्या--तेजोलेश्यायाश्चयं स्थितिख़तव्या, जघन्या त्वंतर्मुहत उत्कृष्टा च तेजोलेश्याया द्वावुदधी द्वे सागरोपमे पल्योपमासंख्येभागाधिके परमा स्थितिख़तव्या. इयं त्वोशानदेवलोकापेक्षया प्रोक्तास्ति. ॥ ३७॥ ॥ मूलम् ॥-मुहत्तद्धं तु जहन्ना । दस उदही होति मुहत्तमज्झहिया । उकोसा होइ ठिई । नायवा पह्मलेसाए ॥ ३८ ॥ व्याख्या-पद्मलेश्याया इयं स्थितिख़तव्या. जघन्या त्वंतर्मुहर्तमेव स्थितिर्भवति, उत्कृष्टा तु दशसागरोपमाण्यंतर्मुहर्ताधिकानि परमा स्थितिरेतावती पद्मलेश्याया भवति. इयं ब्रह्मदेवलोकापेक्षयोक्तास्ति. ॥ ३८॥ SUCARRORSCRECECRECORK ॥११६४ REOS For Private And Personal Use Only Page #1095 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक - CA उत्तरा ॥ मूलम् ॥-मुहत्तद्धं तु जहन्ना । तित्तीसं सागरा मुहत्तहिया ॥ उक्कोसा होइ ठिई। नायवा 15 सुकलेसाए ॥ ३९॥ व्याख्या-शुक्ललेश्याया इयं स्थितिख़तव्या-जघन्या स्थितिरंतर्मुहूर्त, शु. ॥११६५॥ क्ललेश्यायास्त्रयस्त्रिंशत्सागरोपमाणि मुहर्ताधिकान्युत्कृष्टा स्थितिर्भवति. ॥ ३९॥ मूलम् ॥-एसा खलु लेसाणं । ओहेणं ठिई उ वन्निया होइ ॥ चउसुवि गईसु एत्तो । लेऐसाण ठिई उ वोच्छामि ॥ ४०॥ व्याख्या-एषा लेश्यानां षण्णामप्योघेन सामान्यप्रकारेण गति | विवक्षांविना स्थितिवर्णिता भवति. इतश्चतसृषु गतिषु लेश्यानां सर्वासां स्थिति वक्ष्यामि. ॥ ४०॥ | ॥ मूलम् ॥-दसवाससहस्साई । काऊए ठिई जहन्निया होइ ॥ तिणुदहीपलिओवम-मसं खभागं च उक्कोसा ॥४१॥ व्याख्या-कापोतायाः कापोतलेश्याया दशवर्षसहस्राणि जघन्यिका | स्थितिर्भवति, प्रथमायां पृथिव्यां रत्नप्रभायां प्रथमप्रस्तटेऽस्ति, तलस्थानां हि जघन्यतो दशवर्षसहस्रायुष्कत्वात्. उत्कृष्टा स्थितिस्तु कापोतलेश्यायास्त्रीणि सागरोपमाणि पल्योपमासंख्येयभागयुक्तानि. इयं तु स्थितिस्तृतीयपृथिव्या वालुकप्रभाया उपरितनप्रस्तटनारकाणामेतावतो स्थितिरस्तीति.॥४१॥ LCCORACK ॥११६ For Private And Personal Use Only Page #1096 -------------------------------------------------------------------------- ________________ San Maravir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥११६६॥ ॥ मुलम् ॥-तिन्नुदही पलिओवम-असंखभागं जहन्ननीलठिई॥ दसउदही पलिओवम-मसंखभागं च उक्कोसा ॥ ४२ ॥ व्याख्या-नीलाया जघन्या स्थितिस्त्रीणि सागरोपमाणि पल्योपमासंख्येचभागयुक्तानि. इयती जघन्या स्थितिस्तृतीयाया वालुकप्रभायाः पृथिव्या अपेक्षया ज्ञेया. पुनीललेश्यायाश्च दशसागरोपमाणि पल्योपमासंख्येयभागयुक्तान्युत्कृष्टा स्थितिज्ञेया. इयPIमपि पंचम्या धूमप्रभाया पृथिव्या उपरितनप्रस्तटापेक्षया ज्ञेया. ॥ ४२ ॥ हा मूलम् ॥-दसउदही पलिओवम-संखभागं जहनिया होइ ॥ तेत्तीससागराइं। उक्कोसा होइ किण्हाए ॥ ४३ । व्याख्या-कृष्णायाः कृष्णलेश्याया दशसागरोपमाणि पल्योपमासंख्येयभागयुक्तानि जघन्यिका स्थितिर्भवति. इयं तु पंचम्या धूमप्रभाया नरकपृथिव्या अपेक्षया ज्ञेया. कृष्णायाः पुनरुत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि. इयमप्युत्कृष्टा स्थितिः कृष्णलेश्यायाः सप्तम्यास्तमस्तमःप्रभाया नरकपृथिव्या अपेक्षया ज्ञेया. ॥ ४३ ॥ ॥ मूलम् ॥-एसा नेरईयाणं । लेसाण ठिई उ वृष्णिया होइ ॥ तेण परं वुच्छामि । तिरि PREPROGRAPHICA-SCRIGONOT ॥११६६॥ For Private And Personal Use Only Page #1097 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक ॥११६७॥ यमणुयाण देवाणं ॥४४॥ व्याख्या-एषा नैरयिकाणां नरकवासिनां जीवानां लेश्यानां जघन्योस्कृष्टभेदेन स्थितिवर्णिता भवति. 'तेण परं' इति ततः परं तिर्यग्मनुष्याणां तिरश्चां तथा मनु| ष्याणां च देवानां च स्थितिं वक्ष्यामि. ॥४४॥ ॥ मूलम् ॥-अंतोमुहुत्तमद्धा । लेसाण ठिई जहिं जहिं जाओ ॥ तिरियाण नराणं च । वजित्ता केवलं लेसं ॥४५॥ व्याख्या-यस्मिन् यस्मिन् पृथ्वोकायादो तिरश्चां यस्मिन् यस्मिन् स्थाने संमूर्छिमनराणां च यास्तु कृष्णाद्या लेश्या वर्तते, तासां लेश्यानां जघन्योत्कृष्टा च स्थितिरंतर्मुह-| द्धिा ज्ञेया. अंतर्मुहर्तमद्धा कालो यस्या सांतर्मुहर्ताद्धा. जघन्याप्यंतर्मुहर्तकालं स्थितिः. उत्कृष्टाप्यं. तर्मुहर्तकालमेव स्थितिरस्ति.किं कृत्वा ? केवलां शुक्लां लेश्यां वर्जयित्वा. तत्र शुक्ललेश्याया अभावो वर्तते, अन्याः कृष्णाद्याः क्वचित्क्वचित्काचित्काचिल्लेश्या संभवतीति भावः तत्र पृथिव्यपवनस्पतीनां कृष्णादिलेश्याचतुष्टयं, तेजोवायुविकलसंमूर्छिमतिर्यग्मनुष्यनारकाणां प्रथमलेश्यात्रयं भवतीत्यर्थः. IN॥११६७॥ ॥ मूलम् ॥-मुहत्तद्धं तु जहन्ना । उक्कोसा होइ पुवकोडीओ।नवहिं वरसेहिं ऊणा । नायबा For Private And Personal Use Only Page #1098 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Si Kailassagersuri Gyarmandie उत्तरा सटोक ॥११६८॥ NAGARIKAAKAKK सुक्कलेसाए ॥ ४६॥ व्याख्या-शुक्ललेश्याया जघन्या स्थितिर्मुहर्ताद्धेत्यंतर्मुहर्तकालं स्थितिख़तव्या. तथा पुनः शुक्ललेश्याया उत्कृष्टा स्थितिस्तु पूर्वकोटी नववर्य्यना ज्ञातव्या. इह यद्यपि कश्चिद. ष्टवार्षिकोऽपि पूर्वकोटयायुव॑तपरिणाममाप्नोति, तथापि नैतावद्वयःस्थस्य नववर्षपर्यायादर्वाक् शुक्ललेश्या संभवति. अतो नववर्षोंना पूर्वकोटिरुक्ता. ॥ ४६॥ ॥ मूलम् ॥-एसा तिरियनराणं । लेसाण ठिई उ पन्निया होइ॥ तेण परं बुच्छामि । लेसाण ठिई उ देवाणं ॥४७॥ व्याख्या-एषा स्थितिस्तिरश्च नराणां च वर्णिता भवति.' तेणेति' पंचमीस्थाने प्राकृतत्वातृतीया, ततः परं देवानां लेश्यानां स्थिति वक्ष्यामि. ॥४७॥ ॥ मूलम् ॥-दसवाससहस्साई । किण्हाए ठिई जहन्निया होइ ॥ पलियमसंखिज्जइमो । | उक्कोसा होइ किण्हाए ॥४८॥ व्याख्या--कृष्णायाः कृष्णलेश्याया द्वादशवर्षसहस्राणि जघन्यका स्थितिर्भवति. पुनः कृष्णलेश्यायाः पल्योपमासंख्येयतमो भाग उत्कृष्टा स्थितिर्भवति. इयं च द्विविधा स्थितिर्भवनपतिव्यंतराणामेतावदायुषामपेक्षयोक्तास्ति. ॥४८॥ AURAHAOCIENCRACHCHOOLCO90 ॥११६८॥ For Private And Personal Use Only Page #1099 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक १११६९॥ ॥ मूलम् ॥-जा किण्हाए ठिई खलु। उक्कोसा सा उ समयमज्झहिया ॥ जहन्नेण नीलाए। पलियमसंखं च उक्कोसा ॥ ४९ ॥ व्याख्या-या कृष्णायाः कृष्णलेश्यायाः खलु इति निश्चयेनोस्कृष्टा स्थितिरुक्ता, सैव स्थितिः समयाभ्यधिका समयेनैकेनाभ्पधिका समयाभ्यधिका जघन्येन ज्ञेया. च पुनलायाः पल्योपमासंख्येयभाग उत्कृष्टा स्थितिर्भवति. परमयमेव विशेषः-अयं यः पल्यो-14 पमासंख्येयो भागो वर्तते, स बृहत्तरो भागो ज्ञेयः ।। ४९॥ ॥ मूलम् । -जा नीलाए ठिइ खलु । उक्कोसा सा उ समयमज्झहिया ॥ जहन्नेणं काऊए। पलियमसंख च उक्कोसा ॥५०॥ व्याख्या-खलु निश्चयेन या नीलाया उत्कृष्टा स्थितिरुक्ता, सा पुनः समयाभ्यधिका जघन्येन कापोतायाः कापोतलेश्यायाः स्थितिज्ञेया. च पुनः कापोतलेश्यायाः पल्यो. पमासंख्येयो भाग उत्कृष्टा स्थितिर्भवति. परमयमपि पल्योपमासंख्येयो भागो बृहत्तमो ज्ञेयः. इत्यनेन भवनपतिव्यंतराणामेव तावदायुषां लेश्यात्रयं दर्शितं. ॥ ५० ॥ इत्थं निकायनयस्याद्यलेश्यात्रयमुक्त्वा चतुर्निकायस्य भाविनी तेजोलेश्यास्थितिमाह ॥११६९॥ For Private And Personal Use Only Page #1100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ११७० ॥ www.kobatirth.org ॥ मूलम् ॥ - तेण परं वुच्छामि । तेउलेसा जहा सुरगणाणं ॥ भुवणवइवाणमंतर - जोइ - | सवेमाणियाणं च ॥ ५१ ॥ व्याख्या - ततः परं 'भुवणवइवाणमंतर जोइसवेमाणियाणं' इति भुवनप तिव्यंतरज्योतिष्कवैमानिकानां सुरगणानां यथा येन प्रकारेण तेजोलेश्या जघन्योत्कृष्टस्थित्या भवति, तथाहं वक्ष्यामि ॥ ५१ ॥ ॥ मूलम् ॥ - पलिओवमं जहन्ना । उक्कोसा सागरा उ दोन्निहिया ॥ पलियमसंखिजेणं । होइ भागेण तेऊ ॥ ५२ ॥ व्याख्या- तेजोलेश्याया जघन्या स्थितिः पल्योपमं भवति, उत्कृष्टा स्थितिस्तु द्वे सागरोपमे अधिके पल्योपमासंख्येयेन भागेन भवति. इयं परमा स्थितिस्तेजोलेश्याया भवति. इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतया ज्ञेया. तत्र सौधर्मेशानदेवानां जघन्योत्कृष्टाभ्यामेतावदायुर्वर्तते. उपलक्षणाच्छेषनिकायानामपि तेजोलेश्याया स्थितिज्ञेया ॥ ५२ ॥ ॥ मूलम् ॥ - दसवाससहस्साइं । तेऊए टिई उ जहणिया होइ ॥ दोन्नुदही पलिओवमअसंखभागं च उक्कोसा ॥ ५३ ॥ व्याख्या - तेजोलेश्यायाः स्थितिर्दशवर्षसहस्राणि जघन्या भवति. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥११७०॥ Page #1101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११७१॥ www.kobatirth.org तथा पुन सागरोपमे पल्योपमासंख्येयभागयुक्ते उत्कृष्टा स्थितिस्तेजोलेश्याया भवति तत्र व्यंतरभवनपतिदेवानाश्रित्य तेजोलेश्यायाः स्थितिर्दशवर्षसहस्राण्युक्ता, पुनर्हे सागरोपमे पल्योपमासंख्येयभागयुक्ते, इयं तु द्वितीयदेवलोकापेक्षया तेजोलेश्याया उत्कृष्टा स्थितिरुक्तेति तात्पर्य ॥ ५३ ॥ ॥ मूलम् ॥ - जा तेऊए ठिई खलु । उक्कोसा सा उ समयमज्झहिया || जहन्नेणं पद्माए । | दसमुहुत्ताहिया उ उक्कोसा ॥ ५४ ॥ व्याख्या - या तेजोलेश्यायाः खलु निश्चयेनोत्कृष्टा स्थितिर्वर्तते सा तु सैव स्थितिः समयाभ्यधिका पद्मलेश्यायाः स्थितिर्ज्ञेया. इयं तु पद्मलेश्याया जघन्या स्थितिस्तृतीयसनत्कुमारदेवलोकापेक्षया भवति. उत्कृष्टा तु पद्मलेश्याया दशसागरोपमाण्यं तर्मुहूतधिकानि स्थितिर्भवति. इयं च पद्मलेश्यायाः स्थितिः पंचमब्रह्मदेवलोकापेक्षया ज्ञेया ॥ ५४ ॥ ॥ मूलम् ॥ - जा पाए ठिई खलु । उक्कोसा सा उ समयमज्झहिया ॥ जहन्नेणं सुक्काए । तेत्तीस मुहुत्तमज्झहिया ॥ ५५ ॥ व्याख्या - या पद्मलेश्यायाः खलु निश्चयेनोत्कृष्टा स्थितिर्वर्तते, सैव स्थितिरेकसमयाभ्यधिका जघन्येन शुक्लायाः स्थितिर्भवति. इयं शुक्ललेश्यायाः स्थितिः षष्टस्य लांत For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥११७१॥ Page #1102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagersuri Gyarmandie उत्तरा ११७२॥ कदेवलोकस्यापेक्षयोक्ता. अथ पुनः शुक्ललेश्याया उत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाण्यंतर्मुहर्ता- दिसटोक भ्यधिकानि भवति. इयं स्थितिस्तु पंचानुत्तरविमानापेक्षया ज्ञेया.॥५५|| अथ लेश्यानां गतिद्वारमाह ॥ मूलम् ॥-किण्हा नीला काऊ । तिपिणवि एया उ अहमलेसाओ ॥ एयाहिं तिहिं जीवो । दुग्गइं उववजई ॥ ५६ ॥ व्याख्या-कृष्णा नीला कापोती, एतास्तिस्रोऽपि लेश्या अधमा ज्ञेयाः. | एताभिस्तिमृभिर्जीवो दुर्गतिमुपपद्यते. ॥ ५६ ॥ ॥ मूलम् ॥-तेउ पह्मा सुक्का । तिणित्ति एयाओ धम्मलेसाओ ॥ एयाहिं तिहिं जीवो। सुग्गइं उक्वजई ॥ ५७ ॥व्याख्या-तैजस्याद्यास्तेजःपद्मशुक्ला एतास्तिस्रोऽपि लेश्या धर्मा धर्मनि- | बंधिन्यो ज्ञेयाः. एताभिस्तिमृभिलेश्याभिर्जीवः सद्गतिमुपपद्यते. ॥ ५७ ॥ ॥ मूलम् ॥-लेसाहिं सवाहिं । पढमे समयंमि परिणयाहिं तु ॥ न हु कस्सवि उववाओ। परे भवे अस्थि जीवस्स ॥ ५८ ॥ लेसाहिं सवाहिं । चरमे समयंमि परिणयाहिं तु ॥ नवि कस्सवि ॥११७२॥ उववाओ। परे भवे अस्थि जीवस्स ॥ ५९॥ युग्मं ॥ व्याख्या सर्वाभिलेश्याभिः कृष्णनोलकापो GHASANGHARELCCESCAMOHANG For Private And Personal Use Only Page #1103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उसरा सटीक ॥११७३॥ है ततेजःपद्मशुक्लाभिः षड्भिः प्रथमे समये तत्प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपत्वं प्राप्ताभिः सतीभिः परभवे कस्यापि जीवस्योपपातो नास्ति न भवतीत्यर्थः. उपपत्तिनं भवतीत्यनेन प्रथमसमये लेश्यासूत्पन्नासु परभवे जीवो नोत्पद्यते. सर्वाभिलेश्याभिश्चरमसमयेंत्यसमये परिणताभिरात्मरूपतामापन्नाभिः सतोभिः परभवे कस्यापि जीवस्योपपातो नास्तीति.॥५८॥५९॥ तर्हि कदोत्पद्यते? इत्याह ॥ मूलम् ॥ अंतोमुहुत्तमि गए। अंतमुहुत्तंमि सेसए चेव ॥ लेसाहिं परिणयाहिं । जीवा गच्छंति परलोयं ॥६०॥ व्याख्या-लेश्यामिः परिणताभिः सतीभिः शुभाशुभाभिः षभिः सतीभिरंतमुहूर्ते गते सत्यंतर्मुहुर्ते च शेषेच सति जीवाः परलोकं परभवं गच्छंतीत्यनेन जीवस्य मरणकाले आगामिभवलेश्यांतर्मुहतं यावदवश्यं भवति. तथा पुनर्जीवस्योत्पत्तिकालेऽतीतभवलेश्यांतर्मुहतं यावदवश्यं भवति. अन्यथा नराणां तिरश्चां च देवत्वे नारकत्वे चोत्पत्स्यमानानां मृत्युकालेंतर्मुहर्तमुत्तरभवलेश्याः कथं संभवंति? तथा देवानां नारकाणां च च्यवनानंतरं नरतिर्यक्षुत्पन्नानां प्राग्भवलेश्या अंतर्मुहूर्तं कथं संभवंति ? तस्मादंतर्मुहूर्तावशेष आयुषि परभवलेश्यापरिणामो भवत्येव, यदुक्तमा KARNAGAR ॥११७३॥ For Private And Personal Use Only Page #1104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥११७॥ KAPOORAKAR गमे-तिरिनरआगामियभव-लेसाए अइगए सुरा निरया ॥ पुत्रभवलेससेसे । अंतमुहुत्ते मरणमिति ॥१॥ अत एव देवानां नारकाणां लेश्यायाः प्रागुत्तरभवांतर्मुहर्तद्वयसहितनिजायुःकालं यावस्थितिमत्त्वमुक्तं. ॥ ६०॥ संप्रत्यध्ययनार्थमुपसंजिहीर्षराह ॥ मूलम् ॥-तम्हा एयासिं लेसाणं । अणुभागे वियाणिया । अप्पसत्था उ वजित्ता। पसस्थाओ अहिट्टिएत्तिवेमि ॥ ६१॥ व्याख्या-मुनिस्तस्मात्कारणादप्रशस्ता लेश्या दुर्गतिकारणं, प्रश|स्ता लेश्याः सद्गतिहेतुः, सर्वासां प्रशस्ताप्रशस्तानां लेश्यानामनुभागान् रसान् विज्ञाय, अप्रशस्ता लेश्याः कृष्णनोलकापोताख्यास्तिस्रो वर्जयित्वा, प्रशस्तास्तेजःपद्मशुक्लाख्यास्तिस्रो लेश्या अधितिष्टेत्, भावप्रतिपत्त्याश्रयेदिति सुधर्मास्वामी जंबूस्वामिनं प्राह, हे जंबू ! अहं श्रीवीरवाक्यादिति ब्रवीमि. ॥ १६ ।। इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां चतुस्त्रिंशमध्ययनमर्थतः संपूर्ण. ॥ ३४ ॥ श्रीरस्तु ॥ PAKRACIRCRACANCINGCOC द॥११७४॥ For Private And Personal Use Only Page #1105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir APNGREG5609005065654856086ccccccensesceter सटोकं ॥११७५॥ *++KA+Ko+k+ko+ है ॥ अथ पंचत्रिंशमध्ययनं प्रारभ्यते ॥ %20227307430223333333333333333333333333sh पूर्वस्मिन्नध्ययनेऽप्रशस्तलेश्यास्त्याज्याः, प्रशस्ताः लेश्याश्च ग्राह्या इत्युक्तं, अग्रेतनेऽध्ययने च भिक्षुणां गुणा उच्यते. प्रशस्ता लेश्या हि गुणवतां भिक्षुणामेव संभवंतीति पूर्वापरयोः संबंधः, ॥ मूलम् ॥-सुणेह मे एगग्गमणे । मग्गं बुद्धेहिं देसियं ॥ जमायरंतो भिक्खू । दुक्खाणंतकरो भवे ॥१॥॥ व्याख्या-हे शिष्याः ! मम कथयतो यूयमेकाग्रमनसः संतस्तं मार्ग गुणव साधुभार्ग शृणुत ? तमिति किं ? यं मार्ग समाचरन् भिक्षुःखानामंतं करोति. कीदृशं तं मार्ग? | | बुधैस्तीर्थकरैर्देशितं विस्तरत्वेन प्रकाशितं. ॥१॥ का ॥ मूलम् ।।-गिहवासं परिच्चज । पवजामस्सिओ मुणी ॥ इमे संगे वियाणिजा। जेहिं सज्जति माणवा ॥२॥ व्याख्या-गृहवासं परित्यज्य प्रवज्यामाश्रितो मुनिरिमान् वक्ष्यामाणांस्तान संगान् पुत्रकलत्रादीन् संसारहेतून् विजानीयात्. तान् कान् संगान् ? यैः संगैबधनैः कृत्वा मानवाः R-CHAMPCASCUSSC ॥११७५॥ For Private And Personal Use Only Page #1106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोक ॥११७६॥ 513 31-5 सज्यंते कर्मबंधनैः कृत्वा संसारिणो बध्यते इत्यर्थः ॥२॥ ॥मूलम् ॥-तहेव हिंसं अलियं | चोजं अबंभसेवणं ॥ इच्छाकामं च लोहं च । संजओ परिवजए॥३॥ व्याख्या-ते के संगा मुनिना त्याज्याः? इत्याह-संयत एतान् संगान् परिवर्जयेत्. प्रथमं हिंसां, तथैव शब्दः पदपूरणे, पुनरलीकं मृषाभाषणं, चौर्य तथाऽब्रह्मसेवनं मैथुनसेवनं. इच्छां वांछारूपां, कामं भोगसुखं, लोभं परिग्रहरूपं परिवर्जयेत्समंतात्यजेत् ॥३॥ ॥ मूलम् ॥-मणोहरं चित्तघरं । मल्लधूवणवासियं ॥ सकवाडं पंडुरुल्लोयं । मणसावि न पच्छए ॥४॥ व्याख्या-पुनर्मनोहरं चित्रगृहं विचित्रमंदिरं, चित्रैः सहितं गृहं वा चित्रगृहं, पुनः कथंभूतं गृहं? मल्लधूपनवासितं, माल्यानि च धूपनानि माल्यधूपनानि, तैर्वासितं माल्यधूपनवासितं. तत्र माल्यानि ग्रथितपुष्पाणि, धूपनानि दशांगादीनि, तैः सुगंधीकृतमित्यर्थः. पुनः कोह. शं चित्रमंदिरं ? सकपाटं कपाटसहितं. पुनः कीदृशं ? पांडुरोल्लोचमुज्ज्वलचंद्रोपकं. साधुरेतादृशं गृहं मनसापि न प्रार्थयेत्. अपि शब्दावचसा न प्रार्थयेत्. ॥ ४॥ तादृशे गृहे तिष्टतः साधोः को ॥११७६॥ For Private And Personal Use Only Page #1107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटो ॥११७७॥+ MC -46-444+67 दोषः? तमाह ॥ मूलम् ॥-इंदियाणि उ भिक्खुस्स । तारिसं मे उवस्सए ॥ दुक्कराई निवारेउं । कामरागविबढणे ॥५॥ व्याख्या-ताशे मनोहरे चित्रमाल्यधूपादिसहिते उपाश्रये भिक्षोः साधोरिंद्रियाणि तु निवारयितुं विषयेभ्यो व्यावर्तयितुं दुष्कराणि दुःशक्यानि. पुनः कोदृशे मंदिरे ? कामरागविवर्धने, कामा इप्टेंद्रियविषयाः, तेषु रागः स्नेहस्तं विवर्धयतीति कामरागविवर्धनं, तस्मिन्. ॥ ५॥ तदा कुत्र स्थातव्यमित्याह ॥ मूलम् ॥-सुसाणे सुन्नगारेसु । रुक्खमूले व एगओ ॥ पयरिके परकडे वा । वासं तत्थाभिरोयए ॥ ६॥ व्याख्या-एकक एकाकी द्रव्यतो भावतश्च, द्रव्यतःसहायरहितः, भावतो रागादिरहितः, परिवारयुतोऽपि मनसैकत्वं चिंतयन् साधुस्तत्र तेषु स्थानेषु वास निवासं रोचयेत् , आत्मने रोचयेत्. केषु केषु स्थानेष्वित्याह-स्मशाने, पुनः शून्यागारे, वाशब्दश्चार्थे, तथा पुनक्षमूले, पुनर्वान्यत्र गृहादो. 'पयरिके' इति देशोभाषयकांते स्त्रीपशुपंडकादिरहिते. पुनः कोहशे स्थाने? ॥११७७॥ For Private And Personal Use Only Page #1108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Si Kailassagersun Gyarmandie उत्तरा सटोक ॥११७८॥ +REC- परकृते, परैरात्मार्थ कृते.॥६॥ ॥ मूलम् ॥–फासुयंमि अणावाहे । इत्थीहिं अणभिदुए ॥ तथा संकप्पए वासं । भिक्खू परमसंजए ॥७॥ व्याख्या-भिक्षुर्भिक्षावृत्तिः परमसंयतः सप्तदशविधसंयमवान् साधुस्तत्र पूर्वोक्तस्थाने स्मशानादौ वासं संकल्पयेत्कुर्यात्. कथंभूते स्थाने? प्रासुके जीवरहिते, अनावाधे स्वाध्यायांतरायकारणरहिते, पुनः स्त्रीभिरनभिद्रुतेऽकृतोपद्रवे घ्यादिसमीपवासरहिते इत्यर्थः ॥ ७॥ ॥ मूलम् ॥-न सयं गिहाई कुविजा । नेव अन्नेहिं कारए ॥ गिहकम्मसमारंभे । भूयाणं | दिस्सए वहो ॥ ८॥ व्याख्या-साधुः स्वयं गृहाणि न कुर्यात्, न च साधुरन्यैरन्यजनैः कारयेत्. साधुहं न कुर्यान्न च कारयेत्, तत्र को हेतुस्तमाह-यतो गृहकर्मसमारंभे गृहकर्म इष्टिकामृत्तिकाखननजलाद्यानयनकोष्टादिनिमित्तवृक्षादिच्छेदनादिकर्म गृहकर्म, तस्य सभारंभो गृहकर्मसभारंभः, तत्र भूतानां प्राणिनां वधो दृश्यते. ॥ ८॥ ॥ मूलम् ॥-तसाणं थावराणं च । सुहमाणं बायराण य ॥ तम्हा गिहसमारंभे । संजओ परि SA- G॥११७८॥ 4 For Private And Personal Use Only Page #1109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सटीक ॥११७९॥ वजए ॥ ९॥ व्याख्या-केषां प्राणिनां वधो दृश्यते? गृहकर्मसमारंभे प्रसाणां, द्वींद्रियत्रींद्रियचतुरिद्रियपंचेंद्रियाणां, तथा स्थावराणां, पृथिव्यप्तेजोवायुवनस्पतीनां सूक्ष्माणां लघुतरशरीराणां, अथवा सूक्ष्माणां चर्मचक्षुरगोचराणां, बादराणां स्थूलशरीराणां वधो दृश्यते. तस्मादारंभस्य प्राणिवधहेतुत्वात्संयतः परिवर्जयेत् ॥ ९॥ अथाहारविधिमाह ॥ मूलम् ॥-तहेव भत्तपाणेसु । पयणे पयावणेसु य ॥ पाणभूयदयठाए । न पए न पया| वए ॥ १०॥ व्याख्या-तथैव साधुभक्तपानेष्वन्नपानीयेषु पचने पाचने च त्रसानां स्थावराणां च ८ वधत्वेन प्राणभूतदयाथै त्रसस्थावरणां दयाथै स्वयमन्नपानीयं न पचेत, तथा साधुर्नान्नपानीयमन्येन पाचयेत् ॥१०॥ अन्नपानीयपचनपाचने जीवहिंसां दर्शयति ॥ मृलम् ॥-जलधन्ननिस्सिया जोवा । पुहवीकट्टनिस्सिया ॥ हम्मति भत्तपाणेसु । तम्हा भिक्खु न पयावए ॥ ११ ॥ व्याख्या-भक्तपानेषु पच्यमानेषु तथा पाच्यमानेषु सत्सु जलधान्यनिश्रितास्तत्रस्था जीवास्तथा पृथ्वीकाष्टनिश्रिता जीवा हन्यते. जलं च धान्यं च जलधान्यं, तत्र ॥११७९॥ For Private And Personal Use Only Page #1110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kallassagarsur Gyarmandie उत्तरा ॥११८०॥ निश्रितास्तत्रोत्पन्नास्तत्रागताः, जलरूपा एकेंद्रिया जीवाः, तथा तत्र भवाः पूतरकादयो जीवाः, ते 4 बाद सटोक पचनकाले ततोऽन्यत्र निश्रिता वा हन्यते यतो हि ये जीवा यत्र तिष्टंति, यत्रोत्पद्यते तत्र स्थिता एव ते सुखिनो भवंति. तदाश्रयनाशे तेषामपि नाशो भवति. एवं पृथ्वी च काष्टं च पृथ्वीकाप्टे, तत्र निश्रिताः पृथ्वीकाष्टनिश्रिता घूणाद्या हन्यते. भक्तपानपाके हि पृथ्वीकायवनस्पतिकाययोर्विराधना स्यादेव. तस्मात् त्रसस्थावरविनाशहेतुत्वाद् भिक्षुर्न पचेन्न पाचयेदिति भावः ॥ ११ ॥ अथाग्नेरारंभो हिंसाकारणमाह-- ॥मूलम।।-विसप्पे सबओ धारे । बहपाणविणासणे ॥ नत्थि जोइसमे सत्थे । तम्हा जाई न दोवए १२ व्याख्या-साधुस्तामात्कारणाज्ज्योतिर्न दीपयेत्, अग्निं न प्रज्ज्वालयेत्, किं कारणं ? तदाह-ज्योतिःसममग्नितुल्यं बहुप्राणिविनाशनमन्यच्छस्त्रं नास्ति. अग्निः सर्वान् प्राणिनो विनाशयति. कथंभूतं ज्योतिःशस्त्रं ? विसर्पद्विशेषेण सर्पतीति स्फुरतीति विसर्पत, प्रसरणशीलं. पुनः कीदृशं ज्योतिःशस्त्रं? ॥११८०॥ सर्वतो धारं, सर्वतश्चतुर्दिक्ष धारा शक्तिर्यस्य तत्सर्वतोधारं, सर्वदिशास्थितजीवविनाशहेतुकमित्यर्थः. 1551315-15 For Private And Personal Use Only Page #1111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११८१ ॥ www.kobatirth.org प्राकृतत्वादत्र लिंगव्यत्ययः पचनपाचनं त्वग्निप्रज्वालनं विना न स्यात्, अग्निप्रज्वालननिषेधेन पचनपाचनयोर्निषेधः पुनरग्निप्रज्वालननिषेधेन च शीतकालादावप्यग्निसमारंभो निषिद्धः यदा पचनपाचनानिप्रज्वलनादिनिषेधो भवति, तदा क्रयविक्रयाभ्यां निर्वाहः क्रियते, अतः साधूनां तन्नि षेधोऽप्युच्यते ॥ १२ ॥ ॥ मूलम् ॥ - हिरवणं जायरूवं च । मणसावि न पच्छए । समले हुकं चणे भिक्खू । विरए कयविक्क || १३ || किर्णतो कइओ होइ । विकणंतो य वाणिओ ॥ कयविक्रयमि वतो । भिक्खू हव न तारसो ॥ १४ ॥ युग्मं । अनयोर्व्याख्या- भिक्षुः साधुर्हिरण्यं हेम, जातरूपं रूप्यं, चशब्दाद्वनधान्यादि मनसापि न प्रार्थयेत्. यदि मनसापि न प्रार्थयेत्तदा कथं गृह्णीयात् ? कीदृशो भिक्षुः ? समलेष्टुकांचनः, लेष्टु च कांचनं च लेष्टुकांचने, समे लेष्टुकांचने यस्य स समलेष्टुकांचनः, तुल्यकांचनपाषाणः पुनः कीदृशः ? क्रयविक्रयाद्विरतः, क्रयश्च विक्रयश्च क्रयविक्रयं तस्माद्विरतो रहितः | १३ | क्रयविक्रये दूषणमाह - 'किणंतो' इत्यादि, यतो हि साधुः क्रीणन् मूल्येन वस्तु गृह्णन् क्रयको भ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir छल सटीकं ॥११८१ ॥ Page #1112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥११८२॥ र वति, इतरलोकवद् ग्राहको भवति. तथा पुनर्विक्रीणानश्च वणिग्भवति. क्रयविक्रये वर्तमानो भिक्षु स्तादृशो न भवति, भिक्षुगुणयुक्तो न भवति. सूत्रे हि भिक्षोलक्षणमेतादृशं नास्तीत्यर्थः ॥ १४ ॥ | ॥ मूलम् ॥-भिक्खियत्वं न केयत्वं । भिक्खुणा भिक्खुवत्तिणा ॥ कयविक्कओ महादोसो। भिक्ख| वत्ति सुहावहा ॥१५॥ व्याख्या-भिक्षुणा साधुना भिक्षितव्यं याचितव्यं, न तु साधुना केतव्यं, मूल्येन हटादौ गृहीतव्यं. कीदृशेन भिक्षुणा ? भिक्षावृत्तिना, भिक्षया वृत्तिरुदरपूरणं यस्य स भिक्षावृत्तिस्तेन. | यतो हि भिक्षोः क्रयविक्रययोर्महान् दोषोऽस्ति. साधोर्भिक्षावृत्तिः सुखावहास्ति. भिक्षया वृत्तिभिः | |क्षावृत्तिः, सा सुखमावहति पूरयतीति सुखावहा सुखपूरका. ॥ १५ ॥ ॥ मृलम् ॥-समुयाणं उंछमेसिज्जा | जहासुत्तमणिंदियं ॥ लाभालाभंमि संतु: । पिंडवायं चरे मुणी॥१६॥ व्याख्या-मुनिः साधुर्यथासूत्रं सूत्रोक्तरीत्याऽनिंदितंनिंदारहितं समुदानं भैक्ष्यं भिक्षासमूहमेषयेद्वेषयेत्. कथंभूतं भैक्ष्यं ? उंछमिवोंछमन्यान्यपृथक्पृथक्कणग्रहणमिवान्यान्यगृहादल्पाल्प- ति॥११८२॥ मोलनेन मधुकरवृत्त्या भ्रमन्निच्छेदित्यर्थः. पुनः साधुर्लाभालाभे आहारप्राप्तावप्राप्ती वा संतुष्टः सन् ॐISISEASEAR- 55 For Private And Personal Use Only Page #1113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥११८३॥ RISACRASHXHXXXXX संतोषो सन् पिंडपातं भिक्षाटनं चरेदासेवेत. पिंडाय भिक्षाग्रहणाय पतनं पातः पिंडपतो भिक्षार्थ भ्रमणं तमासेवेतेत्यर्थः. ॥ १६ ॥ अथ भोजनविधिमाह ॥ मूलम् ।।-अलोले न रसे गिद्धे । जिप्भादंते अमुच्छिए ॥ न रसट्टाए भुजिजा। जावणहाए महामुणी ॥ १७ ॥ व्याख्या-महामुनिर्यापनार्थ, यापना संयमनिर्वाहः, यापनाये इति यापनार्थ संयमनिर्वाहार्थमाहारं भुंजीत. रसो धातुविशेषस्तदर्थमिति रसाथै धातुवृद्वयर्थ सरसाहारं न भुंजीत, केवलं संयमनिर्वाहार्थमेव भुंजीतेत्यर्थः. कोहशो महामुनिः ? अलोलः सरसाहारप्राप्तावचपलः. पुनः कथंभूतः? रसे न गृद्धो मधुरादौ तीव्राभिलाषवान्नास्ति. पुनः कीदृशो महामुनिः? जिह्वादांतः, प्राकृतत्वादांतजिह्वो वशीकृतरसनः. पुनः कीदृशः? अमूर्छितः संनिधेरकरणेन, आगामिदिनेषु भक्षणार्थ घृतगुडादिसंचयकरणरहितः ॥ १७॥ ॥ मूलम् ॥-अच्चणं सेवणं चेव । वंदणं पूयणं तहा ॥ इवोसक्कारसम्माणं । मणसावि न पच्छए ॥ १८॥ व्याख्या-पुनः साधुरेतन्मनसापि न प्रार्थयेन्नाभिलपेत. यदि मनसापि न प्रार्थ * १९८३ For Private And Personal Use Only Page #1114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा 5E सटोर्क ॥११८४॥ BACCURABANK येत्तदा वचनकायाभ्यां दूरत एवापास्तं. तत् किं किं ? अर्चनं पुष्पादिभिः सत्कारणं, तथा सेवनं पर्युपासनं, चैव पदपूरणे, पुनर्वदनं स्तुतिकरणं, तथा पूजनं वस्त्रादिभिः प्रतिलोभनं न प्रार्थयेत्. पुनः साधुः ऋद्धिसत्कारसन्मानं मनसापि न प्रार्थयेत्. ऋद्धिश्च सत्कारश्च सन्मानं च ऋद्धिसत्कारसन्मानं, ऋद्धिः श्राद्धानां संपत्, अथवा वस्त्रपात्रादिसंपत् ; सत्कारोऽर्थप्रदानादिर्गुणकथन वा सन्मा. नमभ्युत्थानादि, एतत्सर्वं साधु भिलषेत्. ॥ १८॥ ॥ मूलम् ॥-सुकज्झाणं झियाइज्जा । अनियाणे अकिंचणे॥ वोसहकाये विहरिजा ॥ जावकालस्स पज्जओ ॥ १९ ॥ व्याख्या-साधुः शुक्लध्यानं प्रागुक्तं ध्यायेत्. पुनः साधुरनिदानो निदानरहितोऽकिंचनो धनादिरहितः, पुनव्युत्सृष्टकायः सन् शरीरममत्वरहितः सन् यावत्कालस्य पर्यायो यावन्मृत्योः समयस्तावदेतादृशः सन् विहरेत्, अप्रतिबद्धविहारत्वेन विचरेदित्यर्थः ॥ १९ ॥ ॥ मूलम् ॥-निज्जूहिऊण आहारं । कालधम्मे उवहिए ॥ चईऊण माणुसं बोंदि। पहू दुक्खे विमुच्चई ॥२०॥ व्याख्या–स साधुरेताहशे मागें संचरन् कालधमें उपस्थिते सति मरणे प्राप्ते RADIDAHARI ॥११८४॥ For Private And Personal Use Only Page #1115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ॥११८५॥ सति प्रभुर्वीयीतरायक्षयतो विशिष्टसामर्थ्यवान् दुःखाच्छरीरमानसादुःखाद्विशेषेण मुच्यते, मुक्तो २ सटीक भवतीत्यर्थः. किं कृत्वा? आहारं 'निज्जृहिऊण' इति संलेखनया परित्यज्य, पुनः किं कृत्वा , मानुषी बौदिं तनुं त्यक्त्वौदाहिकशरोरं त्यक्त्वा दुःखरहितो भवतीत्यर्थः. ॥ २०॥ ॥ मूलम् ॥-निमम्मे निरहंकारे । वीयरागे अणासवे ॥ संपत्ते केवलं नाणं । सासए परिनिव्वुडेत्तिबेमि ॥ २१॥ व्याख्या-एतादृशो यतिः शाश्वतोऽविनश्वरो मरणधर्मरहितः केवलज्ञानं संप्राप्तः सन् परिनिवृत्तो भवति; कर्माभावाच्छीतीभूतो भवति, सिद्धिगतिभाग्भवतीत्यर्थः. कोहशो | यतिः? निर्ममो लोभरहितः, पुनः कीदृशः? अनाश्रवः प्राणातिपातादिपंचाश्रवरहितः, पुनः कीदृशः? निरहंकारोऽहंकाररहितः, पुनः कोदृशः? वीतरागो रागद्वेषरहितः. सुधर्मास्वामी जंबूस्वामिनंप्रति वक्ति, अहमिति ब्रवीमि वीतरागवचनात्. ॥ २१ ॥ इत्यनगारमार्गाध्ययनं. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्भीवल्लभगणिविरचितायामनगारमार्गनामकं पंचत्रिं +॥११८५॥ शमध्ययनं संपूर्ण. ॥ ३५ ॥ श्रीरस्तु । HAMARESCACAAA For Private And Personal Use Only Page #1116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥११८६॥ 是断除各君要:要长长长的秘密基地。 ॥ अथ षट्त्रिंशमध्ययनं प्रारभ्यते ॥ MazaR333333333333333333430992999990saadi पूर्वस्मिन्नध्ययनेऽनगारमार्ग उक्तः, स च जीवाजीवादितत्वज्ञानं विना न स्यात्, अतो जीवा. जीवविभक्त्याख्यं षट्त्रिंशमध्ययनं व्याख्यायते ॥ मूलम् ॥-जीवाजीवविभत्तिं । सुणेह मे एगमणाइओ ॥ जं जाणिऊण भिक्खू । सम्म जयइ संजमे ॥१॥ व्याख्या-भो शिष्याः! एकाग्रमनसः संतो यूयं तां जीवाजोवविभक्तिं | जीवाजीवादीनां लक्षणं मे मम कथयतः सतः शृणुत? जीवाश्च अजीवाश्च जीवाजीवास्तेषां विभक्तिलक्षणज्ञानेन पृथकूपृथक्करणं जीवाजीवविभक्तिस्ता, उपयोगवान् जीव एकेंद्रियादिः, उपयोगरहितोड जीवः काष्टादिः, इत्यादिजैनमतोक्तलक्षणेन लक्ष्यज्ञानं. तामिति कां? यां जोवाजीवविभक्तिं ज्ञात्वा भिक्षुः संयम संयममार्गे सम्यग यतते यत्नं कुरुते. ॥१॥ ॥ मृलम् ॥-जोवा चेव अजीवा य । एस लोए वियाहिए ।। अजीवदेसे आगासे । अलोगे SOLUSOCIENCOLNCRECAROLICE ॥११८६॥ For Private And Personal Use Only Page #1117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक CA-ACAN ॥१९८७॥ KKAKKAKK 3 से वियाहिए ॥२॥ व्याख्या-जीवाश्चेतनालक्षणात्मकाः, च पुनरजीवा अचेतनात्मकाः, चकार 8| एवकारश्च पदपूरणे. एष लोको व्याख्यातस्तीर्थकरैरुक्तः, अजीवदेश आकाशमलोको व्याख्यातः. अजीवस्य धर्मास्तिकायादिकस्य देशोंशोऽजीवदेशो धर्मास्तिकायादिवृत्तिरहितस्याकाशस्यैव देशः सोडलोको व्याख्यातः, जीवाजीवानामाधेयभूतानां लोकाकाशमाधारभूतं, अतो लोकाकाशलक्षणमुक्तं. ॥२॥ जीवाजीवविभक्तिर्यथा स्यात्तथाह ॥ मूलम् ॥-दवओ खित्तओ चेव । कालओ भावओ तहा ॥ परुवणा तेसिं भवे । जीवाणमजीवाण य ॥३॥ व्याख्या-द्रव्यतो द्रव्यमाश्रित्येदं द्रव्यमियद्भेदं, क्षेत्रत इदं द्रव्यमेतावति क्षेत्र स्थितं, कालत इदं द्रव्यमियत्कालस्थितिमद्वर्तते, भावतोऽस्य द्रव्यस्येयंतः पर्यायः. एवं तेषां जीवद्रव्याणामजीवद्रव्याणां च द्रव्यक्षेत्रकालभावेन चतुर्धा प्ररूपणा भवेत. ॥३॥ अथ तावदजीवद्रव्यप्ररूपणायाः स्वल्पत्वादजीवद्रव्यस्यैव प्ररूपणा कथ्यते ॥ मूलम् ॥ रूविणो य अरूबी य । अजीवा दुविहा भवे ॥ अरूबी दसहा वुत्ता । रूविणोवि ॥११८७ For Private And Personal Use Only Page #1118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक ॥११८८॥ STENOGRAPARMANACES चउबिहा ।। ४॥ व्याख्या-अजीवा द्विविधा भवेयुः, एकेऽजीवा रूपिणो रूपवंतः, च पुनरन्येऽजीवा अरूपिणोऽरूपवंतः, तत्र रूपं स्पर्शाद्याश्रयभूतं मृत, तदस्ति येषु ते रूपिणः, तद्वयतिरिक्ता अरूपिण इत्यर्थः. तत्राऽरूपिणोऽजीवा दशधा उक्ताः, रूपिणो जीवाश्चतुर्विधाः प्रोक्ताः.॥४॥ पूर्वं दशविधत्वमाह ॥ मूलम् ॥-धम्मत्थिकाए तद्देसे । तप्पएसे य आहिए ।। अहम्मे तस्स देसे य । तप्पएसे य | आहिए ॥५॥ आगासे तस्स देसे य । तप्पएसे य आहिये ॥ अद्धासमए चेव । अरूबी दसहा भवे ४/॥६॥युग्मं॥ व्याख्या-अरूप्यजीव एवं दशधा भवेदिति द्वितीयगाथयान्वयः. प्रथमं धर्मास्तिकायः, धरति जीवपुद्गलोप्रति गमनोपकारेणेति धर्मः, तस्यास्तयः प्रदेशसद्भावास्तेषां कायः समूहो धर्मास्तिकायः, सर्वदेशप्रदेशानुगतसमानपरिणतिमद्रव्यमिति भावः. १. पुनस्तदेशस्तस्य धर्मास्तिकायस्य कतमो विभागो देशस्तृतीयचतुर्थादिभागस्तद्देशो धर्मास्तिकायदेशः २. पुनस्तत्प्रदेशस्तस्य धर्मास्तिकायविभागस्यातिसूक्ष्मो निरंशोंशप्रदेशो धर्मास्तिकायप्रदेशस्तीर्थकरैराख्यातः कथितः.३. एवमधर्मो जीवपुद्गलयोः स्थिरकारी धर्मास्तिकायाविरुद्धोऽधर्मास्तिकायः. ४. पुनस्तस्याऽधर्मास्तिकायस्यापि ACANARCOTICORNOR CREGARCANCE ॥११८८॥ For Private And Personal Use Only Page #1119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक 43-44-4 18 देशस्तद्देशः, एकः कश्चिदभागोऽधमास्तिकायदेशः. ५. एवं पुनस्तस्याऽधर्मास्तिकायस्य प्रदेशस्त प्रदेश आख्यातः, अधर्मास्तिकायप्रदेश इत्यर्थः. ६. इत्यनेन षड् भेदा अरूपिणोऽजीवद्रव्यस्य. अथ ॥११८९॥ शेषाश्चत्वार उच्यते-आगास' इति सप्तमो भेद आकाशमाकाशास्तिकायः, जीवपुद्गलयोरवका. शदाय्याकाशं ७. तस्याकाशस्य देशः कतमो विभाग आकाशास्तिकायदेशः ८. तस्याकाशास्तिकायस्य निरंशो देशस्तत्प्रदेश आकाशास्तिकायप्रदेशः ९. दशमो भेदश्चाद्धासमयोऽद्धाकालो वर्तमानलक्षणस्तपः समयोऽद्धासमयः, अस्यैक एव भेदो निर्विभागत्वादेशप्रदेशो कालस्य न संभवतः. १०. एवं दश भेदा अरूपिणो ज्ञेयाः. ।। ६॥ एतानरूपिणः क्षेत्रत आह ॥ मूलम् ॥-धम्माधम्मे य दो एए । लोगमित्ता वियाहिया ॥ लोगालोगे य आगासे । समए समयखिलिए ॥७॥ व्याख्या-धर्माधर्मों धर्मास्तिकायाधर्मास्तिकायावेतो द्वावपि लोकमात्री व्याख्यातो, यावत्परिमाणो लोकस्तावत्परिमाणो धर्मास्तिकायाऽधर्मास्तिकायौ चतुदर्शरज्ज्वात्मलोकव्याप्ती, इत्यनेनाऽलोके धर्माधर्मों न स्तः. आकाशं लोकालोके वर्तते, इत्यनेनाकाशास्तिकाय 5-54- 4s *॥११८९॥ For Private And Personal Use Only Page #1120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा हासटोर्क श्चतुर्दशरज्ज्वात्मकलोकं व्याप्य स्थितः. ततो बहिरलोकमपि व्याप्याकाशास्तिकायः स्थित इत्यर्थः. समयः समयादिकः कालः समयक्षेत्रिको व्याख्यातः. समयोपलक्षित क्षेत्रं सार्धद्वयद्वीपसमुद्रात्मक | समयक्षेत्रं, तत्र भवः समयक्षेत्रिकः, सार्धद्वयद्वीपेभ्यो बहिस्तु समय आवलिका दिवसमासादिका लभेदा मनुष्यलोकाऽभावान्न विवक्षिताः ॥ ७॥ पुनरेतानेव कालत आह। ॥ मूलम् ॥-धम्माधम्मागासा । तिन्निवि एए अणाइया ॥ अपज्जवसिया चेव । सबद्धं तु ४/वियाहिया ॥८॥व्याख्या-धर्माधर्माकाशान्येतानि त्रीण्यपि सर्वाद्धमिति सर्वकालं सर्वदा स्वस्वरूपाऽपरित्यागेन नित्यान्यनादीनि, च पुनरपर्यवसितान्यंतरहितानि व्याख्यातानि.॥८॥कालस्वरूपमाह ॥ मूलम् ॥-समएवि संतई पप्प । एवमेव वियाहिया ॥ आएसं पप्प साईए । सपजयसिएवि य॥ ९॥ व्याख्या-समयोऽपि कालोऽप्येवमेव यथा धर्माधर्माकाशान्यनाद्यनंतानि तथा कालो-₹ ऽप्यनाद्यनंत इत्यर्थः. किं कृत्वा ? संततिं प्राप्य, अपरापरोत्पत्तिरूपप्रवाहात्मिकामाश्रित्य. कोऽर्थः? दि॥११९०॥ यदा हि कालस्योत्पत्तिविलोक्यते, तदा कालस्यादिरपि नास्ति, अंतोऽपि नास्तोत्यर्थः. पुनरादेशं AAAAER For Private And Personal Use Only Page #1121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा सटोक ॥११९१॥ RECEMARKStact प्राप्य कार्यारंभमाश्रित्य कालः सादिक आदिसहितः, तथा सपर्यवसितोऽवसानसहितोव्याख्यातः. यदा च यत्किंचित्कार्य यस्मिन् काले आरभ्यते, तदा तत्कार्यारंभवशात्कालस्याप्युपाधिवशादादिः, एवं का. रिंभसमाप्ती कालस्याप्यंतो व्याख्यात इत्यर्थः ॥९॥ अथ रूपिणाऽजीवाश्चतुर्विधाश्चतुर्भेदा उच्यते मूलम् ॥-खंधा य खंधदेसा य । तप्पएसा तहेव य ॥ परमाणुणो य बोधवा। रूविणोवि चउबिहा ॥ १०॥ व्याख्या-रूपिणोऽप्यजीवाश्चतुर्विधाश्चतुःप्रकाराः, के ते भेदाः? तानाह-स्कंधाः १, यत्र पुंजे परमाणवो विचटनान्मिलनाच न्यूना अधिका अपि भवंति, एतादृशाः परमाणुपुंजाः स्कंधदेशाः २. तथा तत्प्रदेशास्तेषां स्कंधानां निर्विभागा अंशाः स्कंधप्रदेशाः ३, तथैवेति पूर्ववत्. च पुनः परमाणवो बोधव्याः, परमाणव एव परस्परममिलिता इत्यर्थः. ४. एवं चत्वारो रूपिणश्चतुर्विधा बोधव्या इति भावः. अत्र च मुख्यवृत्त्या परमाणुद्रव्यस्य द्वौ भेदो, परमाणवः स्कंधाश्च, देशप्रदेशयोः | स्कंधेष्वेवांतर्भावः ॥ १० ॥ अथ स्कंधानां परमाणूनां लक्षणमाह ॥ मूलम् ॥-एगत्तेण पुहत्तेण खधा य परमाणुणोलोएगदेसे लोए य। भइवा ते उ खित्तओ SARAKAKAR *॥११९१॥ For Private And Personal Use Only Page #1122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥११९२॥ ।। इत्तो कालविभागं तु । तेसिं वुच्छं चउविहं ॥११॥ व्याख्या-एते स्कंधाः (स्कंधा हि संहतानेक| परमाणुरूपाः) च पुनः परमाणव एकत्वेन पुनः पृथक्त्वेन, एकत्वेन समानपरिणतिरूपेण लक्ष्यंते, पृथक्त्वेन परमाग्वंतरैरसंघातरूपेण लक्ष्यंते इत्यध्याहारः, इति द्रव्यतो लक्षणमुक्तं. अथैतानेव क्षेत्रत आह-ते स्कंधाः परमाणवश्च 'लोए' इति लोकस्य चतुर्दशरज्ज्वात्मकस्यैकदेशः, एकद्वयादिसंख्यातासंख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशस्तस्मिन् लोके च भक्तव्या भजनीयाः क्षेत्रतः है क्षेत्रमाश्रित्य. अत्र च स्कंधपरमाणूनां ग्रहणेऽपि परमाणूनामेवैकप्रदेशावस्थानत्वात्, स्कंधाश्च बहुप्र देशोपचिता अपि केचिदेकप्रदेशे तिष्टंति, अन्ये तु संख्येयेष्वसंख्येयेषु च प्रदेशेषु यावत्सकललोके तिष्टंति, परिणतेर्विचित्रत्वात्. 'इत्तोत्ति' इतः क्षेत्रप्ररूपणातोऽनंतरं तेषां स्कंधानां परमाणूनां च कालविभागं कालभेदं चतुर्विधं वक्ष्ये, साधनादिसपर्यवसिताऽपर्यवसितभेदेन कथयिष्यामि. इदं च सूत्रं षट्पादं गाथेत्युच्यते. ॥ ११ ॥ ॥ मूलम् ॥—संतई पप्प तेणाई। अपजवसियावि य॥ ठिई पडुच्च साइया । सपज्जवसियावि 1943114 ॥११९२॥ For Private And Personal Use Only Page #1123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie ॥११९३॥ AAAAAKAKKAR य॥ १२ ॥ व्याख्या-ते स्कंधाः परमाणवश्च संततिमपरापरोत्पत्तिप्रवाहरूपां प्राप्याऽनादय आदि-15 सटोकं रहिताः, तथा अपर्यवसिता अंतरहिताः. स्थितिं प्रतीत्य क्षेत्रावस्थानरूपां स्थितिमंगीकृत्य सादिकाः सपर्यवसिताश्च वर्तते. ॥ १२ ॥ सादिसपर्यवसितत्वेऽपि कियत्कालमेषां स्थितिरित्याह ॥ मूलम् ॥----असंखकालमुकोसं । इकं समय जहन्नयं ।। अजीवाण य रूवीणं । ठिई एसा वियाहिया ॥ १३ ॥ व्याख्या--स्कंधानां परमाणूनां चोत्कृष्टाऽसंख्यकालं स्थितिः, जघन्यिका चैकसमया P स्थितिः, एषा अजीवानां रूपिणां पुद्गलानां स्थितिर्व्याख्याता, एतस्मादुक्तकालात्परतोऽवश्यमेव | विचटनात्. ॥ १३ ॥ अथ कालतः स्थितिमुक्त्वा तदंतर्गतमंतरमाह ॥मूलम् ॥-अणंतकालमुक्कोसं । इकं समयं जहन्नयं ॥ अजीवाण य रूबीणं ॥ अंतरेयं वियाहियं ॥१४॥ व्याख्या-अजीवानां रूपिणां पुद्गलानां स्कंधदेशप्रदेशपरमाणूनामंतरं विक्षितक्षेत्रावस्थितेः प्रच्युतानां पुनस्तरक्षेत्रप्राप्तेर्व्यवधानमंतरमुत्कृष्टमनंतकालं भवति. जघन्यमेकसमयं भवति.8 IP॥११९३ इदमंतरं तीर्थकरेाख्यातं. पुद्गलानां हि विवक्षितक्षेत्रावस्थितितः. प्रच्युतानां कदाचित्समयावलि For Private And Personal Use Only Page #1124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A उत्तरा सटीक ॥११९४॥ | कादिसंख्यातकालतो वा पल्योपमादेर्यावदनंतकालादपि तत्क्षेत्रावस्थितिः संभवतीति भावः ॥१४॥ अथ भावतः पुद्गलानाह ॥ मूलम् ॥-वन्नओ गंधओ चेव । रसओ फासओ तहा ॥ संठाणओ य विन्नेओ। परिणामो तेसिं पंचहा ॥ १५ ॥ व्याख्या-तेषां पुद्गलानां परिणामो वर्णतो गंधतो रसतः स्पर्शतस्तथा संस्थानतश्च पंचधा पंचप्रकारो ज्ञेयः. यतो हि पूरणगलनधर्माणः पुद्गलाः, तेषामेव परिणतिः संभवति. परिणमनं स्वस्वरूपावस्थितानां पुद्गलानां वर्णगंधरसस्पर्शसंस्थानादेरन्यथाभवनं परिणामः, स पुद्गलानां पंचप्रकार इत्यर्थः ॥१५॥ एषामेव प्रत्येकमुत्तरभेदानाह मूलम् ॥-वण्णओ परिणया जे उ । पंचहा ते पकित्तिया॥ किण्हा नीला य लोहिया। हालिद्दा सुकिला तहा ॥ १६ ॥ व्याख्या-ये पुद्गला वर्णतः परिणताः संति, ते पुद्गलाः पंचधा प्रकीर्तितास्तीर्थकरैः कथिताः. ते के? तानाह-कृष्णाः कजलवर्णाः, पुनीलाः शुकपिच्छनिभाः, गुलिकासदृशा वा. लोहिता रक्ता हिंगुलवर्णाः. तथा हारिद्राः पोता हरितालनिभाः, तथा शुक्लाः RCHCRACTRIC ACIRCLE द॥११९४॥ For Private And Personal Use Only Page #1125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi सटीक उत्तरा15 शंखकुंदस्फटिकसदृशाः ॥ १६ ॥ ॥ मूलम् ।। गंधओ परिणया जे उ । दुविहा ते वियाहिया ॥ सुप्भिगंधपरिणामा। दुन्भि॥११९५|| गंधा तहेव य ॥ १७॥ व्याख्या--ये तु पुद्गला गंधतः परिणताः संति, ते पुद्गला द्विविधा व्या. ख्याताः, सुरभिगंधः परिणामो येषां ते सुरभिगंधपरिणामाः, सुगंधत्वेन परिणताश्चंदनादिवदित्यर्थः. तथैव दुरभिगंधो येषां ते दुरभिगेधाः, दुर्गंधत्वेन लशुनादिवत्परिणताः ॥ १७ ॥ । मूलम् ॥-रसओ परिणया जे उ । पंचहा ते पकित्तिया ॥ तितकडुआ कसाया। अंविला महरा तहा ।। १८॥ व्याख्या-ये तु पुद्गलाः पुना रसतः परिणतास्ते पंचधा परिकीर्तिताः, तिक्ता 3. निंबसदृशाः, कटुकाः सुंठीमरिचसदृशाः, कषायाः खदिरसदृशाः, आम्ला निंबुकरससदृशाः, मधुराः । शर्करासदृशाः. ॥ १९॥ F ॥ मूलम् ।।-फासओ परिणया जे उ । अट्टहा ते पकित्तिया ॥ कक्खडा मउया चेव । गुरूआ ₹ । लहुया तहा ॥ २० ॥ व्याख्या-स्पर्शतश्च ये परिणताः पुद्गलास्तेऽष्टधा प्रकीर्तिताः, कर्कशा अजा ++CHAK-C+CCC 4%ॐॐॐR- 534 ११९५॥ For Private And Personal Use Only Page #1126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥११९६॥ +9-KARMEREKX लोमसदृशाः, च पुनर्मुदुकाः सुकुमालाः पट्टकूलसदृशाः, गुरुका लोहपारदसदृशाः, तथा पुनर्लघुका है सटोक अर्कतूलसदृशाः ॥ २०॥ ॥ मूलम् ॥--सीया उण्हा य निद्धा य । तहा लुक्खा य आहिया ॥ इइ फासपरिणया एए। | पुग्गला समुदाहिया ॥ २१ ॥ व्याख्या-तथा पुनः केचित्पुद्गलाः शीता हिमसदृशाः, च पुनरुष्णा अग्निसदृशाः, च पुनः स्निग्धा घृतसदृशाः, तथा रूक्षाश्चाख्याताः. इत्यमुना प्रकारेणैते पुद्गलाः स्पर्शपरिणता अष्टप्रकारेण तीर्थकरैरुदाहृताः. ॥ २१ ॥ ॥ मूलम् ॥-संठाणपरिणया जे उ । पंचहा ते पकित्तिया ॥ परिमंडला य वट्टा । तंसा चउरंसमायया ॥२२॥ व्याख्या-ये तु पुद्गलाः संस्थानपरिणतास्ते पंचधा प्रकोर्तिताः, ते के ? तानाह-परिमंडलाः कंकणाकाराः, पुनर्वतुला लड्डुकाकृतयः, पुनस्तिस्राः शृंगाटकाकाराः, पुनश्चतुरस्राश्चतुष्कोणाश्चतुष्किकाकाराः, तथा पुनरायताः प्रलंबा रज्ज्वाकाराः ॥२२॥ संप्रत्येषामेव परस्परं संबंधमाह- ॥११९६॥ ॥ मूलम् ।।-वण्णओ जे भवे किण्हे । भइए जे उ गंधओ ॥ रसओ फासओ चेव । भइए SONALCOHORICROCONSCIOLA For Private And Personal Use Only Page #1127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरासंठाणओविय ॥२३॥ व्याख्या-पुद्गलो वर्णतः कृष्णः कजलनिभो भवेत्, स कृष्णः पुद्गलो गंधतो भज्यः सटोक सुगंधो भवति, दुर्गंधोऽपि भवति, न तु सुरभिरेव, न तु दुरभिरेव, किं तु कृष्णवर्णपुद्गलः सुगंधोऽपि ॥११९७॥ भवति, दुर्गंधोऽपि भवति.सुरभिर्दुरभित्वेन परिणमति, दुरभिः सुरभित्वेन परिणमति, न तु नियतगंध एवेति भावः. एवं रसतः स्पर्शतश्चैव भाज्यः, रसानां पंचानां मध्ये एकस्माद्रसादसांतरपरिणतो भवति, स्पर्शानामष्टानां मध्ये एकस्मात्स्पर्शात्स्पर्शातरपरिणतो भवतीति भावः. तथा पुनः स एव पुद्गलः संस्थानतोऽपि भाज्यः, पंचानां संस्थानानां मध्ये एकस्मात्संस्थानात्संस्थानांतरपरिणतो भवतीति भावः. अत्र गंधौ द्वौ, रसाः पंच, स्पर्शा अष्टो, संस्थानानि पंच, मीलिता विंशतिः, इत्येक एव कृष्ण18 वर्णो विंशतिविधो भवति. ॥ २३ ॥ अथ नीलस्य भंगानाह४ ॥ मूलम् ॥-वन्नओ जे भवे नीले । भइए से उ गंधओ॥ रसओ फासओ चेव | भइए संठाणओवि य ॥ २४ ॥ व्याख्या-यः पुद्गलो वर्णतो नीलो भवति, स पुद्गलोऽपि गंधतः सुरभिगं IP॥११९७॥ धदुरभिगंधतो भाज्यः, च पुनः स पुद्गलो रसतः पंचविधतिक्तकटुकादितो भाज्यः, च पुनः स्पर्श. CHAKK+KKARAN 55ॐॐॐ For Private And Personal Use Only Page #1128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोक ॥११९८॥ S२%95 तोऽष्टविधः खरमृदुशीतोष्णादितो भाज्यः. संस्थानतश्च पंचविधपरिमंडलादितो भाज्यः, तदा विंश- तिविधो भवति. ॥ २४ ॥ अथ रक्तस्य मेदानाह ॥ मूलम् ॥-वण्णओ लोहिए जे उ । भइए से उ गंधओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥ २५॥ व्याख्या-यः पुनः पुद्गलो वर्णतो लोहितो भवति, हिंगुलसदृशो भवति, सोऽपि पूर्वोक्तविधिना गंधतो रसतः स्पर्शतः संस्थानतो भाज्यः, तदा सोऽपि विंशतिविधो भवति. | ॥ २५ ॥ अथ पीतस्य भेदानाह ॥ मूलम् ॥-वण्णओ पीयए जे उ । भइए से उ गंधओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥२६॥ व्याख्या-यः पुनः पुद्गलो वर्णतः पीतः स्वर्णवर्णः, स पुद्गलोऽपि गंधतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, तदा विंशतिविधो भवति. ॥ २६ ॥ अथ शुक्लस्य मेदानाह ॥ मूलम् ॥-बन्नओ सुकिले जे उ । भइए से उ गंधओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥ २७ ॥ व्याख्या-यः पुनः पुद्गगलो वर्णतः शुक्लश्चंद्रसदृशो भवति, सोऽपि पुद्गलो KKROCRACRAKA-CH ॥११९८॥ For Private And Personal Use Only Page #1129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक गंधतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, तदा विंशतिविधो भवति. एवं पंचभिर्वणविंशत्या उत्तरा 18 गुणितैः शतं ( १०० ) भवति. ॥ २७ ॥ इति वर्णभेदानुक्त्वा गंधपुदगलभेदानाह॥११९९॥ ॥ मूलम् ॥-गंधओ जे भवे सुप्भी। भइए से उ वन्नओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥ २८ ॥ व्याख्या-यः पुद्गलो गंधतः सुरभिश्चंदनपरिमलादिवत् सुगंधो भवति, स पुदगलो वर्णतो रसतः स्पर्शतश्च भाज्यः, तथा संस्थानतश्च भाज्यः. कोऽर्थः? सुगंधपुदगले| पंचानां वर्णानां मध्येऽन्यतरकेचिद्वर्णा भवंति. रसानामपि पंचानां मध्ये केचिद्रसा भवंति. एवं स्पर्शानामष्टानां मध्ये केचित्स्पर्शा भवंति. स्थानानां पंचानां मध्येऽन्यतरत्परिमंडलादिसंस्थानमपि | भवति. इह रसादयोऽष्टादश, ते च पंचभिर्वर्णैर्मीलितास्त्रयोविंशतिर्भवंति. ॥२८॥ ॥ मूलम् ॥-गंधओ जे भवे दुप्भी । भइए से उ वन्नओ ॥ रसओ फासओ चेव । भइए & संठाणओवि य ॥ २९ ॥ व्याख्या-यः पुनः पुद्गलो गंधतो दुरभिर्दुगंधो भवति, स च पुद्गलो Pim११९९. वर्णतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, सुगंधपुद्गलवदुर्गंधपुद्गलोऽपि ज्ञेयः, दुर्गंधविषया For Private And Personal Use Only Page #1130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटोर्क ॥१२००॥ KECANCHCRACHCECACCX अप्येतावंत एव, ततश्च गंधद्वयेन भंगानां षट्चत्वारिंशत् (४६). ॥ २९ ॥ अथ रसपुद्गलानां भेदानाह मूलम् ॥-रसओ तित्तओ जे उ । भइए से उ वन्नओ॥ गंधओ फासओ चेव । भइए संठाणओवि य ॥ ३०॥-यः पुद्गलो रसतस्तिक्तो भवति, स पुद्गलो वर्णतो गंधतः स्पर्शतः संस्थानतश्च भाज्यः. यत्र पुद्गले एकस्तिक्तो रसो भवति, तत्र वर्णानां मध्ये एकः कश्चिद्वों भवति. सुगंधदुर्गंधयोरेकः कश्चिद्गंधो भवति, स्पर्शानामष्टानां मध्येऽन्यतरः कश्चित्स्पर्शो भवति, संस्थानानां मध्येऽन्यतरदेकं संस्थानं भवति. इह तिक्तेन भंगानां विंशतिः ॥ ३० ॥ अथ कटुकरसभेदानाह ॥ मूलम् ॥-रसओ कडुए जे उ। भइए से उ वन्नओ॥ गंधओ फासओ चेव । भइए संठाणओवि य ॥ ३१ ॥ व्याख्या-यः पुद्गलो रसतः कटुको भवति, स पुद्गलस्तिक्तपुद्गलवद्वर्णतो गंधतः स्पर्शतः संस्थानतश्च भाज्यः. ॥३१॥ ॥ मूलम् ।-रसओ कसाओ जे उभइए से उ वन्नओ ॥ गंधओ फासओ चेव । भइए AUCTIONACOC+COMCOLOCAL C॥१२००॥ For Private And Personal Use Only Page #1131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१२०१॥ MARCHKUSK संठाणओवि य ॥ ३२ ॥ व्याख्या-यः पुद्गलो रसतः कषायो भवति, स पुद्गलो वर्णतो गंधतः | सटीक स्पर्शतश्च भाज्यः, संस्थानतश्चापि भाज्यः. ॥ ३२॥ ॥ मूलम् ॥-रसओ अंबिले जे उ । भइए से उ वन्नओ ॥ गंधओ फासओ चेव । भइए ए संठाणओवि य॥३३॥ व्याख्या-यः पुद्गलो रसत आम्लो भवति, स पुद्गलो वर्णतो गंधतः स्पर्शतः संस्थानतश्च भाज्यः ॥ ३३ ।। ॥ मूलम् ।-रसओ महरए जे उ । भइए से उ वन्नओ ॥ गंधओ फासओ चेव । भइए संठाणओवि य ॥ ३४ ॥ व्याख्या-यः पुद्गलो रसतो मधुरः शर्करातुल्यो भवति, स पुद्गलो वर्णतो गंधतः स्पर्शतश्च भाज्यः ॥ ३४ ॥ एवं रसपंचकसंयोगे शतं (१००) भंगाः, इति रसभेदाका नुक्त्वा स्पर्शभेदानाह8 ॥ मूलम् ॥-फासओ कक्खडे जे उ । भइए से उ वन्नओ ॥ गंधओ रसओ चेव । भइए 3 । मइए १२०१॥ संठाणओवि य ॥ ३५॥ व्याख्या-यः पुद्गलः स्पर्शतः कर्कशो भवति, स च पुद्गलो वर्णतो KAKKAKKARANRAKAR For Private And Personal Use Only Page #1132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१२०२॥ भाज्यः, गंधतो रसतश्च भाज्यः, एवं संस्थानतोऽपि भाज्यः. तथाहि-एकः ककशः पाषाणादिसदृशस्पर्शपुद्गलः, तत्र पुद्गले वर्णानां पंचानां मध्ये केचिद्वर्णाः संति भवंति. गंधयोरुभयोर्मध्ये | एकः कश्चिद्गंधो भवति. रसानां पंचानां मध्ये केचिद्रसा भवंति. संस्थानानां पंचानां मध्येऽन्यत-2 रदेकं संस्थानं भवतीति भावः ॥ ३५॥ ॥ मूलम् ॥-फासओ मउए जे उ । भइए से उ वन्नओ॥ गंधओ रसओ चेव । भइए 8/ संठाणओवि य ॥ ३६॥ व्याख्या-यः पुदगलः स्पर्शतो मृदुर्भवति, स पुद्गलो वर्णतो गंधतो रसतः संस्थानतश्च भाज्यः, खरस्पर्शवद ज्ञेय इत्यर्थः ॥ ३६॥ ॥ मूलम् ॥–फासओ गुरुए जे उ। भइए से उ वन्नओ ॥ गंधओ रसओ चेव । भइए संठाणओवि य ॥ ३७॥ व्याख्या-यः पुद्गलः स्पर्शतो गुरुर्भवति, स पुद्गलो वर्णतो गंधतो. रसतश्च संस्थानतश्च भाज्यः ॥ ३७॥ ॥ मूलम् ॥-फासओ लहओ जे उ । भइए से उ वन्नओ। गंधओ रसओ चेव । भइए KHOLAGAAKAALC4%% ॥१२०२॥ For Private And Personal Use Only Page #1133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ११२०३॥ KK+KAKK+CE संठाणओवि य ॥ ३८ ॥ व्याख्या-यः पुद्गलः स्पर्शतो लघुर्भवति, स पुद्गलो वर्णतो गंधतो 5. रसतः संस्थानतश्च भाज्यः ॥ ३८॥ ॥ मूलम् ।।-फासओ सीयए जे उ। भइए से उ वन्नओ ॥ गंधओ रसओ चेव । भइए ए संठाणओवि य ॥३९॥ व्याख्या-यः पुद्गलः स्पर्शतः शीतलो भवति, स पुद्गलो वर्णतो गंधतो है रसतः संस्थानतश्चापि भाज्यः ॥ ३९ ॥ ॥ मूलम् ॥-फासओ उण्हओ जे उ । भइए से उ वन्नओ॥ गंधओ रसओ चेव । भइए संठाणओवि य॥४०॥व्याख्या-यः पुद्गलः स्पर्शत उष्णो भवति, त पुद्गलो वर्णतो गंधतो रसतः संस्थानतश्चापि भाज्यः. ॥ ४०॥ ॐ ॥ मूलम् ॥–फासओ णिद्धओ जे उ । भइए से उ वन्नओ॥ गंधओ रसओ चेव । भइए संठाणओवि य॥४१॥ व्याख्या--यः पुद्गलः स्पर्शतः स्निग्धो भवति, घृतादितुल्यो भवति, स | पुद्गलो वर्णतो गंधतो रसतः संस्थानतश्च भाज्यः ॥ ४१ ॥ *॥१२०३॥ For Private And Personal Use Only Page #1134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा ॥१२०४॥ ॥ मूलम् ॥-फासओ लुक्खए जे उ । भइए से उ वन्नओ ॥ गंधओ रसओ चेव । भइए सटोक संठाणओवि य ॥ ४२ ॥ व्याख्या-यः पुद्गलः स्पर्शतो रूक्षो भवति, स पुदगलो वर्णतो गन्धतो रसतः संस्थानतश्च भाज्यः. एवं स्पर्शाष्टकमीलने जातं षट्त्रिंशं शतं ( १३६). ॥ ४२ ॥ अथ || संस्थानभेदानाह ॥ मूलम् ॥-परिमंडलसंटाणे । भइए से उ वन्नओ॥ गंधओ रसओ चेव । भइए फासओवि य ॥ ४३ ॥ व्याख्या-यः परिमंडलसंस्थानपुद्गलः, स वर्णतो गन्धतो रसतो भाज्यः, तथा स्पर्शतोऽपि भाज्यः. एकस्मिन् परिमंडलसंस्थाने चूडिकाकृतिमति पुद्गले वर्णानां पंचानां मध्ये कश्चिद्वों भवति, गन्धयोरुभयोर्मध्ये कश्चिद्गन्धो भवति, रसानां पंचानां मध्ये कश्चिद्रसो भवति, स्पर्शानामष्टानां मध्ये कश्चित्स्पशों भवति. ॥ ४३॥ ॥ मूलम् ॥-संठाणओ भवे वट्टे । भइए से उ वन्नओ। गंधओ रसओ चेव । भइए फास-IP१२०४॥ ओवि य ॥ ४४ ॥ व्याख्या-यः पुद्गलः संस्थानतो 'बट्टे' इति वर्तुलो लड्डुकाकृतिर्भवति, स For Private And Personal Use Only Page #1135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२०५॥ AKAK+ C पुद्गलो वर्णतो गन्धतो रसतश्च भाज्यः. तथा स्पर्शतोऽपि भाज्यः ॥४४॥ सटोक ॥ मूलम् ॥-संठाणओ भवे तं से । भइए से उ वन्नओ॥ गंधओ रसओ चेव | भइए फासओवि य ॥ ४५ ॥ व्याख्या-यः पुद्गलः संस्थानतस्तिस्रो भवेत्, सोऽपि पुद्गलो वर्णतो गंधतो रसतश्च भाज्यः, तथा स्पर्शतोऽपि भाज्यः. ॥४५॥ ॥ मूलम् ॥-संठाणओ य चउरंसो । भइए से उ वन्नओ॥ गंधओ रसओ चेव भइए फासओवि य॥४६॥ व्याख्या-यः पुद्गलः संस्थानतश्चतुरस्रो भवेत, सोऽपि वर्णतो गंधतो रसतश्च स्पर्शतश्चापि भाज्यः. ॥४६॥ ॥ मूलम् ॥-जे आययसंठाणे। भइए से उ वन्नओ। गंधओ रसओ चेव। भइए फासओवि य ॥४७॥व्याख्या-यः पुद्गल आयतसंस्थानःस वर्णतो गन्धतो रसतः स्पर्शतश्चापि भाज्यः. एवं संस्थानपंचकभंगसंयोगे लब्धं शतं॥४७॥इति पुद्गलानांवर्णगन्धरसस्पर्शसंस्थानानां भेदा उक्ताः. अथ तेषां 15॥१२०५॥ क्रमेण प्रत्येकं प्रत्येकं संख्यां वदति, तद्यथा-एकस्मिन्नेकस्मिन् पुद्गलाश्रितवर्णे गन्धौ द्वौ, रसाः पंच, A-KOLKACHCHCOURS K व For Private And Personal Use Only Page #1136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटो ॥१२०६॥ स्पर्शा अष्टौ, संस्थानानि पंच, एवं सर्वेऽपि विंशतिभेदा भवंति. कृष्णनीललोहितपीतशुक्लानां पंचानां वर्णानां प्रत्येकं प्रत्येकं विंशतिविंशतिभेदमीलनाच्छतंभेदा वर्णपुद्गलस्य. अथ गन्धयोर्द्वयोः षट्चत्वारिंशद्भेदा भवंति, तद्यथा-वर्णाः पंच, रसाः पंच, स्पर्शा अष्टो, संस्थानानि पंच, एवं सर्वे त्रयोविंशतिसं| ख्याकाः,ते च सुगन्धदुर्गन्धयोस्त्रयोविंशतित्रयोविंशतिप्रमिताः, उभयमीलने षट्चत्वारिंशद्भवंति. अथ , रसपुद्गलानां शतं भेदा भवंति, तद्यथा-वर्णाः पंच, गन्धौ द्वौ, स्पर्शा अष्टो, संस्थानानि पंच, इति विंशतिभेदाः, प्रत्येकं प्रत्येकं तिक्तकटुकषायाम्लमधुरादिपंचभिर्भक्ताः संतः शतं भेदा भवंति. अथ स्पर्श भेदाः पत्रिंशदधिकं शतं, तद्यथा-वर्णाः पंच, गन्धौ द्वौ, रसाः पंच, संस्थानानि पंच, एवं सप्तदश भेदाः, तेच खरमृदुगुरुलघुरूक्षस्निग्धशीतोष्णपुद्गलैरष्टभिर्गुणिताः षट्त्रिंशदधिकशतं भेदा भवंति. प्रज्ञापनायां स्पर्शपुद्गलानां चतुरशीत्यधिकशतं (१८४) भेदा उक्ताः संति, तद्यथा-वर्णाः पंच, रसाः पंच, गन्धो द्वौ, स्पर्शाः षडन गृह्यते. यतो हि यत्र खरस्पर्शः पुद्गलो गण्यते, तत्र तदा मृदुः। F॥१२०६॥ पुदगलो न गण्यते. यत्र स्निग्धोगण्यते, तदा तत्र रूक्षो न गण्यते, परस्परविरोधिनो ह्येकत्रन तिष्टतः, ROINEMIER For Private And Personal Use Only Page #1137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटोक ॥१२०७॥ AACHALCCASc तस्मात स्पर्शाः षट्, संस्थानानि पंच, एवं सर्वे मोलितास्त्रयोविंशतिर्भवंति. ते त्रयोविंशतिभेदाः प्रत्येक खरमृद्गुरुलघुस्निग्धरूक्षशीतोष्णाद्यष्टाभिः पुद्गलैगुणिताश्चतुरशीत्यधिकशतं (१८३) भेदा भवंति. वीतरागोक्तं वचः प्रमाणं, येन यादृशं ज्ञातं, तेन तादृशं व्याख्यातं. तत्वं केवली वेद. एवं वर्णगंधरसस्पर्शसंस्थानानां सकलभंगकसंकलनातो जातानि द्वयशोत्यधिकानि चत्वारि शतानि (१८२) सर्वत्र जातावेकवचनं, परिस्थलन्यायेनैतदुक्तं, अन्यथा प्रत्येकमप्येषां तारतम्यतोऽनंतत्वादनंता एव | भंगाः संभवंति. ॥४७॥ अथोपसंहारेणोत्तरग्रंथसंबंधमाह ॥मूलम् ॥-एसाजोवविभत्ती । समासेण वियाहिया ॥ एत्तो जीवविभत्तिं । वुच्छामि अणुपुवसो॥४८॥ व्याख्या-एषाऽजोवविभक्तिः समासेन संक्षेपेण व्याख्याता. 'इत्तो'इतीतोऽनंतरं 'अणुपुत्वसो' इत्यानुपूर्व्याऽनुक्रमेण जीवविभक्तिं प्रवक्ष्यामि. ॥४८॥ ॥ मूलम् ॥-संसत्था य सिद्धा य । दुविहा जोवा वियाहिया ॥ सिद्धाणेगविहा वुत्ता। तं मे 3 कित्तयओ सुण ॥ ४९ ॥ व्याख्या-जीवा द्विधा व्याख्याताः, ते के ? संसारस्थाः, संसारो गतिचतु ॥१२०७॥ For Private And Personal Use Only Page #1138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोर्क ष्टयात्मकः, तत्र तिष्टंतीति संसारस्थाः, च पुनः सिद्धाः कर्ममलरहिता भवभ्रमणानिवृत्ताः. तत्र च ॥१२०॥ | सिद्धा अनेकविधा उक्ताः, तमिति तान् सिद्धभेदान् मे मम कीर्तयतः कथयतस्त्वं शृणु ? ॥४९॥ ॥ मूलम् ॥–इत्थी पुरिससिद्धा य । तहेव य नपुंसगा ॥ सलिंगा अन्नलिंगाय । गिहलिंगे तहेव य ॥ ५० ॥ व्याख्या-'इत्थी' इति स्त्रियः पूर्वपर्यायापेक्षया सिद्धाः स्त्रीसिद्धाः १. एवं पुरुषपर्यायात्सिद्धाः पुरुषसिद्धाः २. तथैव तेनेव प्रकारेण नपुंसकपर्यायात्सिद्धा नपुंसकसिद्धाः, नपुंसकाश्च कृत्रिमा एव सिद्धा भवंति, न तु जन्मनपुंसकाः सिध्यंति ३. स्वलिंगसिद्धा यतिवेषेण सिद्धाः ४. अन्यलिंगसिद्धा बौद्धपरिव्राजकादिवेषेण सिद्धाः ५. तथैव गृहलिंगे सिद्धा गृहस्थवेषे सिद्धाः ६. षड् भेदाः सिद्धानामुक्ताः. ग्रंथांतरे पंचदश भेदा अपि. जिनसिद्धस्तीर्थकरः १, अजिनसिद्धो गणधरः २, तोर्थसिद्धः पुंडरीकादिः ३, अतीर्थसिद्धो मरुदेवादिः ४, गृहलिंगसिद्धो भरतादिः ५, अन्यलिंगसिद्धो वल्कलचीरिप्रमुखः ६, स्वलिंगसिद्धः साधुः ७, स्त्रीलिंगसिद्धश्चंदनबालादिः ८, नरसिद्धः स्थविरः ९, नपुंसकसिद्धो गांगेयादिः १०, प्रत्येकबुद्धः करकंड्वादिः ११, स्वयंबुद्धः कपिलकेवल्यादिः ॥१२०८॥ For Private And Personal Use Only Page #1139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१२०९॥ १२, बुद्धबोधितसिद्धः १३, एकसमये एकसिद्धः १४, एकसमयेऽनेकसिद्धः १५. एवं पंचदश भेदा सटीक 3| अपि षट्स्वेवांतर्भवंति. ॥ ५० ॥ अथ सिद्धानेवाऽवगाहनातः क्षेत्रतश्चाह ॥ मूलम् ||-उक्कोसोगाहणाए य । जहन्नमज्झिमाइ य ॥ उ8 अहे य तिरियं च । समुइंमि3 जलंमि य ॥ ५१ ॥ व्याख्या-अस्यां गाथायामुत्कृष्टावगाहनायां, तथा जघन्यावगाहनायां च पुनमध्यमावगाहनायां कति सिद्धाः कुत्र कुत्र स्थाने भवंति ? तदाह-उत्कृष्टावगाहनायां, अवगाह्यते जोवेनाकाशोऽनयेत्यवगाहना, उत्कृष्टा चासाववगाहना चोत्कृष्टावगाहना, तस्यामुत्कृष्टावगाहनायां सिद्धाः च पुनर्जघन्यमध्यमयोः, जघन्या च मध्यमा च जघन्यमध्यमे, तयोर्जघन्यमध्यनयोजघन्यावगाहनायां तथा मध्यमावगाहनायां, उत्कृष्टावगाहनाया जघन्यावगाहनायाश्चांतर्वर्तिनी मध्यमावगाहना, तस्यां सिद्धाः. ' उद्वे' इत्यूर्वलोके मेरुचलादो चैत्यवंदनां कर्तुं गतानां केषांचिच्चारणश्रम| णानां सिद्धिः स्यात्, तदा ते श्रमणास्तत्र कियंतः सिद्धा भवंति ? एवमधोलोके ग्रामनगरादी सिद्धाः । M ॥१२०९। कियंतो भवंति ? एवं तिर्यग्लोके सार्धतृतीयद्वोपेषु, समुद्रे, जले नद्यादौ, एतेषु स्थानेष्वेकस्मिन् समये For Private And Personal Use Only Page #1140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोर्क उत्तरा- कियंतः सिद्धा भवंतीति प्रश्नः ॥ ५१ ॥ अथैतेषामेवोत्तरं वदीत॥१२१०॥ ॥ मूलम् ॥-दस य नपुंसएसु । वीसई इत्थियासु य ॥ पुरिसेसु य अट्ठसयं । समयेगेण सिज्झई ॥ ५२ ॥ चतारि य गिहिलिंगे । अन्नलिंगे दसेव य ॥ सलिंगेण य अट्ठसयं । समयेणेगेण सिज्झई ॥ ५२ ॥ उक्कोसावगाहणाए उ । सिझंते जुगवं दुवे ॥ चत्तारिजहन्नाए । जवमज्झमटुत्तरं सयं ।। ५३ ॥ चउरुढलोए य दुवे समुद्दे । तओ जले वीसमहे तहेव य ॥ सयं च अटुत्तर तिरियलोए । समएण एगेण उ सिज्झई धुवं ॥५४॥ व्याख्या-एतासां चतसृणां गाथानामर्थः-च शब्दः | समुच्चये, दशेति दशसंख्याका नपुंसकेष्वेकस्मिन् समये सिद्ध्यंति, च पुनर्विंशतिः स्त्रीषु सिद्धयंति, पुरुषेषु च 'अट्टसयं' इत्यष्टभिरधिकं शतमष्टशतमेकस्मिन् समये सिद्धयंति. ॥५२॥ गृहिणो गृहस्थस्य |लिंगं गृहलिंगं, तस्मिन् गृहलिंगे चत्वारः सिद्धयंति, एकस्मिन् समये सिद्धि प्राप्नुवंति. अन्यलिंगे = बोद्धादिवेषे दशसंख्याकाः सिद्धयंति. स्वलिंगेन रजोहरणादिसाधुवेषेणैकेन समयेनाष्टोत्तरशतं सिद्धपंति. ॥ ५२ ॥ उत्कृष्टावगाहनायां पंनशतधनुःप्रमाणायां युगपत्समकालमेकेन समयेन द्वो ACANCEBCARCIRCRACLEON ॥१२१०॥ A For Private And Personal Use Only Page #1141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie ॥१२११॥ kKARMAA%C- सिद्धयतः. जघन्यावगाहनायां द्विहस्तप्रमाणायां चत्वारः सिद्धयंति. तथा ' जवमज्झत्ति' यवमध्य- सटीक मिव यवमध्यं मध्यमावगाहना, तस्यां मध्यमावगाहनायामेकेन समयेनाष्टोत्तरशतं सिद्धयति.॥५३॥ चत्वार ऊलोके, दो समुद्रे, जले बयः सिद्धयंत्येकेन समयेन, विंशतिरध इत्यधोलोके, तिर्यग्लोके | Bi एकेन समयेनाप्टोरत्तशतं सिद्धयंति. तुशब्दः पुनरर्थे, इति गाथाचतुष्टयार्थः. ॥ ५४ ॥ अथ तेषामेव प्रतिघातादिप्रतिपादनायाह ॥ मूलम् ॥--कहिं पडिहया सिद्धा। कहिं सिद्धा पइटिया ॥ कहिंबोंदिं चइताणं । कत्थ गंतूण सिज्झई ॥ ५५ ॥ व्याख्या- कहिं ' इति कस्मिन् सिद्धाः प्रतिहताः स्खलिताः संति ? कोऽर्थः ? कुत्र सिद्धाः निरुद्धगतयो वर्तते? ते सिद्धाः कस्मिन् प्रतिष्टिताः संति ? साद्यपर्यवसितं कालं स्थिताः संति ? पुनः सिद्धाः क्व बोंदि शरोरं त्यक्त्वा कुत्र गत्वा · सिज्झइ' इति सिद्धयति? प्राकृतत्वावच. नव्यत्ययः. क्व सिद्धजीवा देहं त्यक्त्वा निष्टितार्था भवंति? ॥ ५६ ॥ एतत्प्रश्नस्योत्तरमाह ॥१२११॥ ॥ मूलम् ।।-अलोए पडिहया सिद्धा । लोयग्गे य पइटिया ॥ इह बौदिं चइत्ताणं । तत्थ KATHA क For Private And Personal Use Only Page #1142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१२१२॥ गंतुण सिज्झई ॥ ५७ ॥॥ व्याख्या-सिद्धा अलोके केवलाकाशलक्षणे प्रतिहताः स्खलिताः संति. दासटोक तत्र हि धर्मास्तिकायाऽभावेन तेषां गतेरसंभवोऽस्ति. तथा पुनः सिद्धा लोकाग्रे लोकस्योपरितने भागे प्रतिष्टिताः सदाऽवस्थिताः संति. इह तिर्यग्लोकादौ बोंदिं शरीरं त्यक्त्वा तत्र लोकाग्रे गत्वा सिद्धचंति, पूर्वापरकालस्याऽसंभवाद्यत्रैव समये भवक्षयस्तस्मिन्नेव समये मोक्षस्तत्र गतिश्च भवतीति भावः ॥ ५७॥ अथ लोकाग्रे चेषत्प्राग्भारा यत्संस्थाना यत्प्रमाणा यद्वर्णा च वर्तते, तत्सर्वं प्राह मूलम् ॥-बारसजोयणेहिं । सबहस्सुवरि भवे ॥ ईसपप्भारनामा उ । पुढवी छत्तसंठिया | ॥ ५८ ॥ पणयालसयसहस्सा। जोयणाणं तु आयया ॥ तावइयं चेव विच्छिन्ना । तिउणो साहियपरिरओ ॥ ५९ ॥ अजोयणबाहुल्ला । एसा मज्झंमि वियाहिया । परिहायंती चरिमंते । मच्छियपत्ताओ तणुयरो ॥ ६॥ अज्जुणसुवन्नगमई । सा पुढवी निम्मला सहावेणं ॥ उत्ताणयछत्तयसं|ठिया य भणिया जिणवरेहिं ।।६१॥ संखककुंदसंकासा। पंडुरा निम्मला सुभा॥सीआओजोयणे तत्तो। ॥१२१२॥ लोयंतो उ वियाहिओ ॥६॥ पंचभिः कुलकं ॥ व्याख्या-एताभिः पंचभिर्गाथाभिः शिद्धशिलामी-|| SACRICORROCHAKANG For Private And Personal Use Only Page #1143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१२१३॥ षत्प्राग्भारानाम्नी वर्णयति-सर्वार्थसिद्धस्य नाम्नो विमानस्योपरि द्वादशभियोजनैरीषत्प्रारभारानाम्नी पृथ्वो भवेत्. कीदृशी सा भूमिः? छत्रसंस्थिता, छत्रमातपत्रं, तस्य संस्थितं संस्थानमाकृतिर्यस्याः सा छत्रसंस्थिता. इह सामान्योक्तावपि छत्रमुत्तानमेव ज्ञेयं. ॥ ५८ ॥ सेषत्प्राग्भारा पृथ्वो कीडशो वर्तते? तत्स्वरूपमाह-सेषत्प्राग्भारा योजनानां पंचचत्वारिंशच्छतसहस्राण्यायता दोर्या वर्तते, पंचचत्वा. रिंशल्लक्षयोजनदीर्घास्तीत्यर्थः. च पुनस्तावंतिकं तावत्प्रमाणमेव विस्तीर्णा वर्तते, विस्तारेणापि पंचचत्वारिंशल्लक्षयोजनप्रमाणेति भावः. तथा तस्या ईषत्प्राग्भाराया इति शेषः, 'परिरओ' इति परिधिस्त्रिगुणः साधिको ज्ञेयः. तदैककोटिद्विचत्वारिंशल्लक्षत्रिंशत्सहस्रद्विशतकोनपंचाशयोजनानि किंचिदधिकानि, एतावांस्तस्याः सर्वः परिधिर्भवति.॥ ५९ ॥ पुनः कथंभूता सा? अष्टयोजनबाहल्या, अष्ट योजनानि बोहल्यं यस्यां साष्टयोजनबाहल्या, सेषत्प्राग्भारा मध्यप्रदेशे इयत्प्रमाणस्थौल्यवती जिनैाख्याता. चरिमांतेषु सर्वदिग्वर्तिषु पर्यंतप्रदेशेषु परिहीयमाना ( हानिश्चात्र विशेषाऽनभिधानेऽपि प्रतियोजनमंगुलपृथक्त्वं दृष्टव्या.) परिसमंतात हायंतीति क्षीयमाना पत्तलाभवंती,मक्षिकायाः ॥१२१३॥ For Private And Personal Use Only Page #1144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyarmandie सटोक ॥१२१४॥ पत्रं मक्षिकापिच्छं, तस्मान्मक्षिकापत्रादपि तनुतराऽतिसूक्ष्मेत्यर्थः ॥ ६० ॥ पुनः कीदृशी सा पृथ्वी? | अर्जुनसुवर्णमयी श्वेतकांचनवरूपा, पुनः सा पृथ्वी खभावेन निर्मला. पुनःसा कीदृशी ? उत्तानकमूर्ध्वमुखं यच्छत्रकं तद्वत्संस्थितं संस्थानं यस्याः सोत्तानच्छत्रकसंस्थिता, सा जिनवरैर्व्याख्याता भणिता. पूर्व सामान्येन छत्रसंस्थितेत्युक्त्वेह तृत्तानच्छत्रसंस्थितेत्युक्तं, तद्विशेषत इति न पुनरुक्तिदोषः. अथवान्यकर्तृकेयं गाथा.॥६१॥ पुनः सा पृथ्वी शंखांककुंदसंकाशा, शंखांककुंदानि प्रतीतानि, तत्संकाशा वर्णतस्ततुल्या, अत एव पांडुरा धवला निर्मला निःकलंका शुभा भव्या सा पृथ्वी सीताभिधा वर्तते. सीतेत्यपरं नाम, तस्याः सीताभिधायाः पृथिव्या उपरीत्यनेन सिद्धशिलाया उपरिष्टादेकं 8 योजनं लोकांतस्तु व्याख्यातः. ॥६२॥ इति सिद्धशिलास्वरूपमुक्त्वा तत्र सिद्धाः क्व तिष्टंतीत्याह ॥ मूलम् ॥-जोयणस्स उ जो तत्थ । कोसो उवरिमो भवे ॥ तस्स कोसस्स छप्भाए। | सिद्धाणोगाहणा भवे ॥ ६३ ॥ व्याख्या-योजनस्य तत्रोपरिम उपरिवर्ती यः क्रोशो भवेत्तस्य क्रोशस्य षष्टे भागे, इत्यनेन सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रितयरूपे (३३३) धनुः परिमाणे SACROCOCORCHIKCANORAK ॥१२१४॥ For Private And Personal Use Only Page #1145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१२१५॥ HANNAAA सिद्धानां तत्रावगाहनाऽवस्थितिर्भवेदित्यर्थः ॥ ६३ ॥ पुनः सिद्धानां स्वरूपमाह ॥ मूलम् ॥-तत्थ सिद्धा महाभागा | लोयग्गंमि पइट्ठिया॥ भवप्पवंचउमुक्का । सिद्धिं वरगई गया ॥६४॥ व्याख्या-तत्र तस्मिन् लोकाग्रे सिद्धाः प्रतिष्टिताः संति. कीदृशाः सिद्धाः? महाभागा अचिंत्यशक्तिमंतः. पुनः कीदृशाः? भवप्रंपचोन्मुक्ताः, भवा नारकादयोऽवतारास्तेषां प्रपंचो विस्तारस्तत उन्मुक्ता भवप्रपंपचोन्मुक्ता भवभ्रमणरहिता इत्यर्थः. पुनः कीदृशाः ? सिद्धिं वरगति गताः, सिद्धिनाम्नों प्रधानगति प्राप्ताः. अन हि सिद्धानां भवप्रपंचोन्मुक्ता इति विशेषणेनाऽचलस्वभाव उक्तोऽस्ति. ॥ ६४ ॥ अथ सिद्धानां कियत्यवगाहना भवतीत्याह ॥ मूलम् ।।-उस्सेहो जस्स जो होइ । भवमि चरमंमि य॥तिभागहीणा तत्तो य । सिद्धा| णोगाहणा भवे ॥६५॥ व्याख्या-यस्य मनुष्यस्य चरमे भवेंऽत्ये भवे मोक्षगमनाहें जन्मनि यादृश | उत्सेधो भवति देहप्रमाणं भवति, ततो देहप्रमाणासिद्धानां मोक्षप्राप्तानां तृतीयभागहीनाऽवगा-8 V१२१५॥ | हना भवेत् ॥ ६५ ॥ अथ सिद्धानां कालत आह ACCOCOCCRACK For Private And Personal Use Only Page #1146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२१६॥ www.kobatirth.org ॥ मूलम् ॥ - एगतेण य साईया । अपज्जवसियावि य ॥ पुहुत्तेण अणाईया । अपज्जवसियावि य ।। ६६ ॥ व्याख्या—ते सिद्धा एकत्वेनैकस्य कस्यचिन्नामग्रहणापेक्षया सादिकाः, अमुको मुनिस्तदा सिद्ध इत्यादिसहिताः सिद्धा भवंति च पुनस्ते सिद्धा अपर्यवसिता अंतरहिताः, मोक्षगमनादनंतरमंत्रागमनाऽभावादंतरहिताः, ते सिद्धाः पृथक्त्वेन बहुत्वेन सामस्त्यपेक्षयाऽनादयोऽनंताश्च. ॥ ६६ ॥ पुनस्तेषामेव स्वरूपमाह - ॥ मूलम् ॥ अरूविणो जीवघणा । नाणदंसणसन्निया ॥ अउलं सुहं संपत्ता । उवमा जस्स नत्थि उ ॥ ६७ ॥ व्याख्या - ते सिद्धा अरूपिणो वर्तते, रूपरहितत्वेन रसगंधस्पर्शानामप्यभावः, लेश्यारहिता अपि पुनः कीदृशाः सिद्धाः ? जीवघनाः, जीवाश्च ते घनाश्च जीवघनाः, जीवाः सच्चिदुपयोगयुक्ताः, घना अंतररहितत्वेन जीवप्रदेशमयाः, पुनः कीदृशाः ? ज्ञानदर्शनसंज्ञिताः, केवलज्ञानकेवलदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगवंत इत्यर्थः यतः - कर्मक्लेशविमोक्षाच्च मोक्षे सुखमनुत्तरं ॥ ६७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१२१६ ॥ Page #1147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥१२१७॥ KCHARAK+KAKKA ॥ मूलम् ॥ लोएगदेसे ते सवे । नाणदसणसन्निया ॥ संसारपारनिच्छिन्ना । सिद्धिं वरगई। | सटीक गया ॥६८॥ व्याख्या-अथ सिडानां क्षेत्रस्वरूपमाह-ते सिद्धाः सर्वे लोकैकदेशे तिष्टंति, इत्यनेन-मुक्ताः सर्वत्र तिष्टंति ।व्योमवत्पापवर्जिताः॥ इति सर्वगतत्वमतमपास्तं. तथात्वे सति सर्वत्र वेदनादिप्रसंगात. पुनः कीदृशाः? ज्ञानदर्शनसंज्ञिता इत्यनेन केषांचिद् ज्ञानसंज्ञा, केषांचिदर्शनसंज्ञा, जैनमते तु सर्वेषां सिद्धानामुभे ज्ञानदर्शने संज्ञे जाते स्तः, ज्ञानदर्शनमयाः सिद्धा इत्यर्थः पुनः कीदृशाः? संसारपारनिस्तीर्णाः, पुनरागमनाभावात्संसारमतिकांता इत्यनेन केषांचिन्मते भक्तोद्वारा) दानवानां विनाशार्थं च भूयोभूयो भूमाववतीर्य भक्तकार्य विधाय मुक्तिं व्रजति प्रभुरिति मतमपि निराकृतं. पुनः कीदृशाः? सिधिं वरगतिं गता इत्यनेन क्षीणकर्मणोऽपि लोकाग्रगमनस्वभावेनोत्पत्तिसमये सक्रियत्वमप्यस्तीति गाथाभिप्रायः ॥ ६८ ॥ अथ सिद्धानभिधाय संसारिणो जीवानाह॥मूलम् ॥-संसारत्था य जे जीवा । दुविहा ते वियाहिया ॥ तसा य थावरा चेव । थावरा *॥१२१७n तिविहा तहिं ॥१९॥ व्याख्या-ये जीवाः संसारस्थास्ते जीवा द्विविधास्तीर्थकरैर्व्याख्याताः. ते के? For Private And Personal Use Only Page #1148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२१८॥ www.kobatirth.org त्रसाः स्थावराश्च. एते द्विविधाः, अथ द्वैविध्ये सत्यप्यल्पकथनत्वात्पूर्व स्थावराणां निर्देशं करोति. तत्र त्रसेषु स्थावरेषु त्रिविधाः स्थावराः संति. ॥ ६९ ॥ ॥ मूलम् ॥ - पुढवी आउजीवा य । तहेव य वणस्सई ॥ इच्चेए थावरा तिविहा । तेसिं भेट सुणेह मे ॥ ७० ॥ व्याख्या — स्थावरास्त्रिविधाः, जीवशब्दस्य प्रत्येकं संबंधात् पृथ्व्येव जीवाः पृथ्वीजीवाः. आपो जलं, ता एव जीवा अंबुजीवाश्च पृथिवी चापश्च पृथिव्यापस्तद्रूपा जीवाः पृथिव्यप्जीवाः, तथैव च वनस्पतिर्वनस्पतिजीवाः, जीवशरीरयोरन्योन्यानुगतत्वेन कथंचिदभेदात्पृथिव्यप्वनस्पतिषु जीवव्यपदेशः इत्येते पृथिव्यादयस्त्रिविधाः स्थावराः संति तेषां त्रयाणां स्थावराणां भेदान् मे मम कथयतस्त्वं शृणु ? ॥ ७० ॥ पृथिवीभेदानाह ॥ मूलम् ॥ - दुविहा पुढवीजीवा । सुहमा बायरा तहा ॥ पज्जत्तमपज्जन्त्ता । एवमेए दुहा पुणो ॥ ७१ ॥ व्याख्या - पृथ्वीजीवास्तु द्विविधा उक्ताः, सूक्ष्माश्चर्मचक्षुरगोचराः केवलज्ञानगम्याः, तथा पुनः पृथ्वीजीवा बादराः, ते च पर्याप्ता अपर्याप्ताश्च, आहारशरोरेंद्रियोच्छवासनिःश्वासरूपाभिः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१२१८ ॥ Page #1149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१२१९॥ पर्याप्तिभिश्चतमृभिः शक्तिभिर्युक्ताः पर्याप्ताः, तथा तेभ्यो विपरीता अपर्याप्ताः. सूक्षमाः पृथ्वोजीवाः पर्याप्ता अपर्याप्ताः, बादराः पृथ्वीजीवाः पर्याप्ता अपर्याप्ताः, एवं द्विविधाः ॥ ७१ ॥ ॥ मूलम् ॥-बायरा जे उ पज्जत्ता । दुविहा ते वियाहिया ॥ सण्हा खरा य बोधवा । सहा सत्तविहा तहिं ॥ ७२ ॥ व्याख्या-तत्र पुनरेषामुत्तरभेदानाह-ये बादराः पृथ्वीजीवाः पर्याप्ता उक्तास्ते द्विविधा व्याख्याताः. एके बादराः पृथ्वीजीवाः पर्याप्ताः श्लक्ष्णाश्चूर्णरूपाः, च पुनरेके बादराः | पृथ्वीजीवाः पर्याप्ताः खराः कठिनाश्च बोधव्याः, तत्र श्लक्षणखरयोः पृथ्वीजीवयोर्मध्ये श्लक्षणाः पृथ्वीजीवाः सप्तविधा ज्ञातव्याः. ॥ ७२ ॥ सप्तविधत्वमेवाह ॥मूलम् ॥—किण्हा नोला य रुहिरा य । हालिदा सुकिला तहा ॥ पंडुपणगमदिया। खरा छत्तीसईविहा ॥ ७३ ॥ व्याख्या-कृष्णाः श्यामवर्णाः, नीला नीलवर्णाः, रुधिरा रक्तवर्णाः, हारिद्राः पीतवर्णाः, शुक्ला धवलवर्णाः, तथा 'पंडुत्ति' पांडुवर्णा ईषच्छुभ्रा इत्यर्थः. इत्थं वर्णभेदेन षड्विधत्वमुक्तं. इह च पांडुग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदांतरसंभवसूचकं. सप्तमो भेदस्तु पन ACAMAKAREEN ॥१२१९॥ For Private And Personal Use Only Page #1150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१२२०॥ कमृत्तिकारूपः. पनको ह्यत्यंतसूक्ष्मत्वेनाकाशे वर्तमानो लोके पृथ्वीत्वेनारूढस्तस्माद्भेदत्वेन गृहीतः. | सटीक इत्यनेन श्क्ष्णा पृथ्वी सप्तविधोक्ता. अथ खरा पृथ्वी षट्त्रिंशद्विधा तीर्थकरैर्व्याख्याता. ॥ ७३ ॥ तान् भेदानाह ॥ मूलम् ॥-पुढवी य सक्करा वालु-या य उवले सिला य लोणोसे ॥ अय तउ य तंबसीसग | रुप्प सुवण्णे य वयरे य ॥७४॥ हरियाले हिंगुलेए। मणोसिला सीसगंजणपवाले ॥ अप्भपडलप्भवालय । बायरकाए मणिविहाणा ॥ ७५॥ गोमिजए य रुयगे । अंके फलिहे य लोहियक्खेय ॥ मरगयमसारगल्ले । भुयमोयग इंदनीले य ।। ७६॥ चंदणगेरूयहंसगप्भ-पुलए सोगंधिए य बोधवे ॥ चंदप्पहवेरुलिए । जलते सूरकंते य ॥ ७७ ॥ चतुर्भिः कुलकं ॥ व्याख्या-पृथ्वी | शुद्धा लिंपनयोग्या १, शर्करा मरुंडादिरूपा कर्करमयी २, वालुका च स्थलीभूमौ प्रसिद्धा ३, उपलो हूँ गंडशैलपाषाणखंडादिरूपा ४, शिला बृहत्पाषाणमयी ५, 'लोणोसे' इति लवणोपे, लवणं च उषा च C॥१२२०॥ लवणोषे, लवणं समुद्रादिभ्य उत्पन्नं, तदपि पृथ्वीरूपमेव ६, ऊषा ऊषरमयी ७, अयो लोहं ८, 4" COLORCASSAGES For Private And Personal Use Only Page #1151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१२२१॥ RECHAKK त्रपुकं कस्तीरं ९, तानं प्रसिद्धं १०, सीसकं ११, रूप्यं १२, सुवर्ण १३. अयश्च त्रपुकं च तानं च सीसकं च रूप्यं च सुवर्ण चायस्त्रपुकताम्रसीसकरूप्यसुवर्णानि, एतेऽपि पृथ्वीभेदा इत्यर्थः. च पुनर्वजं होरकं १४ इति चतुर्दश भेदाः. ॥ ७४॥ हरितालः १५, हिंगुलः १६, मनःशिला १७ प्रसिद्धा. सीसको धातुविशेषो जसद इति लोके १८, अंजनं सुरमकं १९, प्रवालं विद्रुमं २०, अभ्रपटलं भोडल इति प्रसिद्धः २१, अभ्रवालुका अभ्रपटलमिश्रा वालुकाऽभ्रवालुका २२, बादरकाये बादरपृथ्वीकायेऽमी भेदा उक्ताः. अथ मण्यभिधानापि पृथ्व्यस्ति, तस्मान्मण्यभिधानानि मणीनां नामान्युच्यते, मणिभेदा अपि पृथ्वीभेदा एवेत्यर्थः ॥ ७५॥ कानि कानि मणिनामानि? गोमयको गोमेधमणिः २३, है च पुना रुचको रुचकनामा मणिः २४, अंकरत्नं २५, स्फटिकरत्नं २६, लोहिताख्यो मणिः २७, मर| कतमणिः २८, मसारगल्लश्च २९, भुजगमोचको मणिः ३०, च पुनरिंद्रनीलरत्नं ३१, चंदनः ३२, गैरिकनामा मणिः ३३, हंसगर्भः ३४, पुलकः ३५, पुनः सौगंधिको मणिर्बोधव्यः ३६, चंद्रप्रभः ३७, वैड़यों मणिः ३८, जलकांतो मणिः ३९, सूर्यकांतो मणिः ४०. अत्रैतासु गाथासु खरपृथिव्याः व-ACCURACTOR A ॥१२२१॥ For Private And Personal Use Only Page #1152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥१२२२॥ SACROCHIRACLEARCH षत्रिंशद्भेदा उक्ताः, गणनायां तु चत्वारिंशद्भेदाः संजातास्तत्कथं ? तत्रोत्तरं-अत्र हि रत्नानां | केचिद्भेदाः केषुचिद्रत्नभेदेष्वंतर्भवंति, तस्मान्नात्र कश्चिद्वीतरागवचनेषु दोषावकाशः. ॥ ७७॥ ॥ मूलम् ॥-एए खरपुढवीए। भेया छत्तीसमाहिया॥ एगविहमनाणत्ता। सुहमा तत्थ वियाहिया ॥ ७८ ॥ व्याख्या-एते खरपृथिव्या भेदाः षट्त्रिंशत्समाख्यातास्तीर्थकरैरुक्ताः, पृथ्वीभेदा. त्पृथ्वीस्था जीवा अपि भिन्ना भिन्नाः, तत्र सूक्ष्मबादरपृथ्वीजीवेषु सूक्ष्मपृथ्वीजोवा एकविधा अना४|नावास्तीर्थकरैर्व्याख्याताः. न विद्यते नानात्वं येषां तेऽनानात्वा अवहभेदा उक्ता इत्यर्थः, पूर्व सूक्ष्मबादरौ मुख्यभेदो द्वौ पृथ्वीकायजीवानामुक्ती. एते हि सूक्ष्माणां बादराणामांतरभेदा उक्ताः, मुख्य वृत्त्या त्वेक एवं सूक्ष्मो बादरो वैक एव भेदोऽस्ति, नानात्वं नास्तीत्यर्थः ॥ ७८॥ ॥ मूलम् ॥-सुहमा सबलोयंमि । लोयदेसे य बायरा ॥ इत्तो कालविभागं तु। तेसिं तुच्छं चउबिहं ॥ ७९ ॥ व्याख्या-अथ तान् पृथ्वोजीवान् क्षेत्रत आह-सूक्ष्मा ये पृथ्वीकायजीवास्ते सर्वस्मिंश्चतुर्दशरज्ज्वात्मके लोके संत्यभिव्याप्य स्थिताः संति. बादराः पृथ्वीकायजीवा लोकदेशे AKAROKarANANCIA ॥१२२२॥ For Private And Personal Use Only Page #1153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥१२२३॥ तिष्टंति, लोकस्य देशो विभागो लोकदेशस्तस्मिंस्तिष्टंति, बादरा हि कचित्कस्मिंश्चित्प्रदेशे कदाचि-12 सटोक त्संभवंति, कदाचित्कस्मिंश्चित्स्थाने न संभवंति. 'इत्तो' इति इतः क्षेत्रप्ररूपणानंतरं तेषां पृथ्वोकायजीवानां चतुर्विधं कालविभागं कालतो भेदं वक्ष्ये. ॥७९॥ ॥ मुलम् ॥-संतई पप्पणाईया । अपजवसियावि य ॥ ठिई पडुच्च साईया। सपजवलियावि य॥८॥व्याख्या-संततिं प्राप्य प्रवाहमाश्रित्यैते सूक्ष्मा बादराश्च पृवीकायजोवा अनादय आदिरहिताः, च पुनरपर्यवसिता अपि. अप्यंतरहिताः. स्थितिं प्रतीत्य, भवस्थितिकायस्थितिरूपां स्थितिमाश्रित्य संसारवर्ती जीवः संसारे पृथ्वीकायांतर्वी सन् पृथ्वीकाये कियत्कालं तिष्टतोति स्थिति-1 विचारमाश्रित्य जीवाः सादिकाः सपर्यवसिताश्चापि वर्तते. ॥ ८॥ ॥ मूलम् ।। -बाबोससहस्साइं । वासाणुकोसिया भवे ॥ आउठिई पुढवोणं | अंतोमुहुतं जहन्निया ॥ ८१ ॥ असंखकालमुक्कोसं। अंतोमुहुत्तं जहन्निया ॥ कायठिई पुढवीण । तं कायं तु 5 ॥१२२३॥ अमुचओ ॥ ८२॥ व्याख्या-पृथ्वीनां पृथ्वीकायजीवानां वर्षाणां द्वाविंशतिसहस्राण्युत्कृष्टायुःस्थि For Private And Personal Use Only Page #1154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१२२४॥ तिर्भवेत, जघन्यिका चांतर्मुहत स्थितिर्भवेत् ॥ ८२ ॥ भवस्थितिमुक्त्वा कायस्थितिं वदति, 'असंखेति' पृथ्वीनामिति पृथ्वोकायजीवानां पृथ्वीकायममुंचतां पृथ्वीकाये स्थितिः संसारे चेद्भवति तर्जुत्कृष्टाऽसंख्यकालं स्थितिर्भवेत्, जघन्यिका चांतर्मुहत स्थितिर्भवेत्, कोऽर्थः ? यदि पृथ्वीकायस्थो जीवः पृथ्वीकायतश्च्युत्वा पुनः पुनर्निरंतरं पृथ्वीकाये एवोत्पद्यते, तदोत्कृष्टमसंख्यं कालं यावत्तिष्टति, जघन्यं त्वंतर्मुहत तिष्टतीति भावः. इत्थं द्विविधाया अपि स्थितेः सादिपर्यवसितत्वमुक्तं. ॥ ८२॥ अथ कालस्यांतर्गतमेव कालांतरमाह मूलम् ॥-अणंतकालमुक्कोसं । अंतोमुहुत्तं जहन्नियं ॥ विजढम्मि सए काए । पुढवीजो. वाणमंतरं ॥ ८२ ॥ व्याख्या-पृथ्वोजीवानां स्वकीये काये 'विजढंमि' इति त्यक्ते सत्युत्कृष्टमनंतं कालमंतरं भवति, जघन्यकमंतर्मुहूर्तं भवति. कोऽर्थः ? यदा हि पृथ्वीकायस्थो जीवः पृथ्वीका| याच्च्युत्वाऽपरस्मिन् काये उत्पद्येत, ततश्च्युत्वा पुनः पृथ्वीकाये एवोत्पद्येत तदा कियदंतरं भवति ? उत्कृष्टमनंतकालं, जघन्यमंतर्मुहत. यदा पृथ्वीजीवस्य पृथ्वीकायाच्च्युतिर्भूत्वा वनस्पतिकाये उत्पत्तिः HAMARPOORCIACAAAAA% ॥१२२४॥ For Private And Personal Use Only Page #1155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा - ॥१२२५॥ - -+ स्यात्तदाऽनंतकालस्यांतरं जायते. वनस्पतिकायस्थजीवस्यानंतकालस्थितित्वात्, जघन्यमंतरर्मुहूर्त 5 सटोकं भवति. ॥ ८२॥ एतान्येव भावत आह ॥ मूलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि ॥ विहाणाइ है सहस्ससो ॥ ८३ ॥ व्याख्या-एतेषां पृथ्वीजीवानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतः । संस्थाननामतश्चापि सहस्रशो विधानानि भेदा भवंति. सहस्रश इत्युपलक्षणं, वर्णादितारतम्यस्य बहुभेदत्वेनासंख्यातभेदत्वाद्वर्णादीनां भावरूपत्वात्. ॥ ८३ ॥ अथाकायभेदानाह ॥ मूलम् ॥-दुविहा आउजीवा उ । सुहमा बायरा तहा ।। पज्जत्तमपज्जत्ता । एवमेए दुहा | पुणो ॥ ८४ ॥ बायरा जे उ पजत्ता । पंचहा ते पकित्तिया ॥ सुद्धोदर य उस्से य । हरितणू महिया हिमे ॥ ८५॥ एगविहमनाणत्ता । सुहुमा तत्थ वियाहिया ॥ सुहुमा सबलोयंमि | लोयदेसे य5 बायरा ॥ ८६ ॥ व्याख्या-तिमृणां गाथानामर्थः-अप्जीवास्तु द्विविधाः, सूक्ष्मास्तथा बादरा अपि, पर्याप्ता अपर्याप्ताश्च, एवमेते द्विविधाः पुनर्वर्तते इति शेषः ॥ ८४ ॥ अथ पुनर्बादरा ये पर्याप्ता अप् + + V॥१२२५॥ For Private And Personal Use Only Page #1156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१२२६॥ उत्तरा- | जीवास्ते पंचधाः प्रकीर्तिताः, शुद्धोदकं मेघसमुद्रादेर्जलं, अवश्यायः शरदादिषु ऋतुषु प्राभातिक सूक्ष्मवर्षारूपः, हरितनुः स पृथ्वीभवस्तृणाग्रबिंदुः, महिका धूमरी, गर्भमासेषु सूक्ष्मधूमरूपजलवृ. ष्टिरूपा. 'हिमे' इति हिमजलं खंधारदेशादौ प्रसिद्धं. ॥ ८६ ॥ तत्र सूक्ष्मा अप्कायजीवा एकविधा अनानात्वास्तीर्थकरैर्व्याख्याताः. तत्र सूक्ष्मा अप्कायजीवाः सर्वस्मिश्चतुर्दशरज्ज्वात्मके लोके वर्तते बादरा अप्कायजीवा लोकस्यैकदेशे वर्तते. ॥ ८७॥ ॥ मूलम् ॥-संतई पप्पणाईया। अपजवसियावि य ॥ ठिई पडुच्च साईया। सपजवसियावि य ॥ ८८ ॥ व्याख्या-संततिं प्रवाहमार्गमाश्रित्याप्कायजीवा अनादिकाः, पुनरपर्यवसिता अपि. स्थितिं भवस्थिति कायस्थितिं चाश्रित्य सादिकास्तथा सपर्यवसिता अवसानरहिता अपि वर्तते.॥ है ॥ मूलम् ॥-सत्तेव सहस्साइं। वासाणुकोसिया भवे ॥ आउठिई आऊणं । अंतोमुहृत्तं जहहै नियं ॥ ८९॥ व्याख्या-अपामप्कायजीवानां सप्तैव सहस्राणि वर्षाणामुत्कृष्टायुषःस्थितिर्भवेत्, ज घन्यतातर्मुहत भवेत् ॥ ८९॥ HWORKHAARAK HEADHAN NEWS द॥१२२६॥ For Private And Personal Use Only Page #1157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं + ॥१२२७॥ LMANCE ॥ मूलम् ॥-असंखकालमुक्कोसं । अंतोमुहृत्तं जहणियो ॥ कायठिई आऊणं । तं कायं तु अमुंचओ॥९०॥ व्याख्या-अपामप्कायजीवानां स्वं खकायमर्थादप्कायममुंचतामुत्कृष्टा कायस्थि| तिरसंख्यकालं भवति. जघन्यिका कायस्थितिरंतर्महतं भवति. ॥९॥ टून ॥ मूलम् ॥-अणंतकालमुक्कोसं । अंतोमुहृत्तं जहन्नयं ॥ विजढम्मि सए काए | आउजी. वाणमंतरं ॥ ९१ ॥ व्याख्या-अप्कायजीवानां स्वकीये काये त्यक्ते सत्यपरस्मिन् काये उत्पद्य पुनः खकीये काये उत्पत्तिः स्यात्तदोत्कृष्टमंतरमनंतकालं भवति. जघन्यकमंतरमंतर्मुहत भवति. वनस्पतिकाये जीवोऽनंतकालं तिष्टति, तदाऽनंतकालमंतरं भवतीति भावः ॥ ९१॥ ॥ मूलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि । विहाणाइ सहस्ससो ॥ ९२ ।। व्याख्या-एतेषामकायजीवानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशत४ श्चापि संस्थाननामतश्चापि सहस्रशो बहवो भेदा भवंति. ॥ ९२ ॥ अथ वनस्पतिजोवानाह ॥ मूलम् ॥-दुविहा वणस्सईजीवा । सुहुमा बायरा तहा ॥ पजत्तमपज्जत्ता । एवमेव दुहा C+C+4+C+ST *॥१२२७॥ For Private And Personal Use Only Page #1158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा- पुणो ॥ ९३ ॥ व्याख्या-वनस्पतिजीवा द्विविधाः, सूक्ष्मास्तथा बादराः, ते सूक्ष्मा बादराश्चापि दिसटीक १९२२वा पर्याप्ता अपर्याप्ताश्च द्विविधा आख्याताः. ॥ ९३ ॥ | ॥ मूलम् ॥-बायरा जे उ पजत्ता। दुविहा ते वियाहिया ॥ साहारणसरीरा य । पत्तेयगा| तहेव य॥ ९४ ॥ व्याख्या-ये बादरा वनस्पतिजीवाः पर्याप्तास्तेऽपि द्विधा व्याख्याताः, साधारणशरीराश्च पुनः प्रत्येका वनस्पतिजीवाः ॥ ९४॥ ॥ मूलम् ॥-पत्तेयसरीराओ-णेगहा ते पकित्तिया ॥ रुक्खा गुच्छा य गुम्मा य । लया | वल्ली तणा तहा ॥ ९५॥ व्याख्या-तत्र साधारणशरोरवनस्पतिप्रत्येकशरीरवनस्पत्योर्मध्ये प्रत्येक वनस्पतिजीवास्त्वनेकधाः प्रकीर्तिताः, ते के ? उच्यते-वृक्षाः सहकारादयः १, गुच्छा वृताककंटF| कारिकाद्याः २, गुल्मा नवमालतीप्रमुखाः ३, लताश्चंपकाद्याः ४, वल्ल्यः कुष्मांडाद्याः ५, तथा| तृणाः कुशाद्याः ६. ॥ ९५॥ ॥१२२८॥ ॥ मूलम् ॥-वलया पव्वया कुहणा । जलरुहा ओसही तहा ॥ हरियकाय बोधवा । पत्तेया For Private And Personal Use Only Page #1159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥१२२९॥ इइ आहिआ॥ ९६ ॥ व्याख्या-वलया नालिकेरकदल्याद्याः, इह तेषां शाखांतराऽभावेन लतारू. सटोकं पत्वमुक्तं, (त्वचो वलयाकारत्वेन च वलयता) ७. पर्वजा ईश्वाद्याः ८. कुहना भृमिस्फोटाद्याः ९. जलरुहाः कमलायाः १०. तथोषधयः शालिप्रमुखाः ११. च पुनर्हरितकायाश्च तंदुलीयकाद्याः १२.18 बोधन्याः, इत्यमुना प्रकारेण प्रत्येकाः प्रत्येकवनस्पतिजीवा आख्याताः ॥ २६ ॥ ॥ मूलम् ॥-साहारणसरीराओ-णेगहा ते पकीत्तिया॥ आलुए मूलए चेव । सिंगबेरे तहेव य ॥ ९७ ॥ हरिली सिरिली सिस्सिरिलि। जावईके य कंदली ॥ पलांडुलसण कंदे य । कंदलीय कूहए ॥९८॥ लोहिणी हृयच्छी हय । तुहग्गय तहेव य ॥ कहे य वजकंदे य । कंदे सूरणए तहा ॥ ९९ ॥ अस्सकन्नी य बोधवा । सीहकन्नो तहेव य॥ मुसंढी य हलिद्दे य । णेगहा एवमाइओ ॥१००॥ व्याख्या-अथ चतस्मृभिर्गाथाभिः साधारणवनस्पतीनां नामान्याह-ये तु साधारणशरोराः साधारणवनस्पतिजीवा अनंतकायवनस्पतिजीवास्तेऽप्यनेकधा अनेकप्रकाराः प्रकीर्तिताः, V॥१२२९॥ तेषां च मध्ये केषांचित्प्रसिद्धानां नामान्याह-आलुकः, आलुपिंडालुरक्तालुककंदः १, तथा मूलकं For Private And Personal Use Only Page #1160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा॥१२३०॥ प्रसिद्धं २, श्रृंगबेरकमाकं ३, तथैव च ॥ ९७ ॥ हरिलीनामा कंदः ४, सिरिलोनामा कंदः ५, सि-टू सटीक स्सिरिलीनामापि दः ६, एते कंदविशेषाः, यावतिकोऽपि कंदविशेषः ७, कंदली कंदः ८, पलांडुकंदः ९, यो देशविशेषे मांसरूपः कंदो भवति. लसूनकंदस्तु प्रसिद्धः १०, कुहबतकंदलीकंदोऽपि कंदविशेषः ११, ॥ ९८ ।। लोहिनीकंदः १२, हुताक्षीकंदः १३, इतकंदः १४, तुहकंदः १५, कृष्णकंदः १६, वज्रकंदः १७, सूरणकंदस्तथा १८ ॥ ९९ ॥ अश्वकर्णी कंदो बोधव्यः १२, तथैव सिंहकर्णीकंदः २०, मुसंढीकंदः २१, हरिद्राकंदः २२, चैवमादिका अनेकधाः कंदजातयो ज्ञेयाः. ॥१०॥ साधारणलक्षणमिदं-गूढसिरागं पत्तं । सच्छीरं जं च होइ निच्छीरं ॥ जंपि य पणट्ठसंधि । अणंतजीवं वियाणाहि ॥ मूलम् ॥-एगविहमनाणत्ता । सुहुमा तत्थ वियाहिया ॥ सुहमा सबलोगंमि । लोगदेसे | | य बायरा ॥१॥ व्याख्या-सूक्ष्मा वनस्पतिकायजीवा एकविधा अनानात्वा व्याख्याताः, तत्र सूक्ष्मा वनस्पतिजीवा निगोदनामानः सर्वस्मिंश्चतुर्दशरज्ज्वात्मके लोके व्याप्ताः संति. बादरा वनस्पतिजीवा लोकदेशेऽभिव्याप्य स्थिताः संति. कुत्रचित्प्रदेशे भवंति, कुत्रचित्प्रदेशेन भवंतीत्यर्थः॥१॥ 154ॐ+5AADHAN For Private And Personal Use Only Page #1161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२३१ ॥ www.kobatirth.org ॥ मूलम् ॥ - संतई पप्पणाईया । अपजवसियावि य ।! ठिई पडुच्च साईया । सपज्जवसियावि य ॥ २ ॥ व्याख्या—संततिं प्राप्यैते वनस्पतिजीवा अनादयः पुनरपर्यवसिताः संति. कायस्थितिं च प्रतीत्याश्रित्य सादिकाः सपर्यवसिताश्च संतीत्यर्थः ॥ २ ॥ ॥ मूलम् ॥—दस चेव सहस्लाई । वासाणुकोसिया भवे ॥ वणस्सईण आउं तु | अंतोमुहुत्तं । जहणिया ॥ ३ ॥ व्याख्या - वनस्पतीनां प्रत्येक वनस्पतिजीवानां वर्षाणां दश सहस्राण्युत्कृष्टायुःस्थितिर्भवेत् जघन्यका स्थितिश्चांतर्मुहूर्त भवेत्. साधारणानां तु जघन्यत उत्कृष्टतश्चांतर्मुहूर्तमेव स्थितिरस्ति, तस्मादत्र प्रत्येक वनस्पतिजीवानामेव स्थितिज्ञेया ॥ ३ ॥ ॥ मुलम् ॥ - अनंतकालमुक्कोसं । अंतोमुहुत्तं जहन्नयं ॥ कार्याठिई पणगाणं । तं कार्य अमुंचओ ॥ ४॥ व्याख्या-पनकानां पनकोपलक्षितफूलणिवनस्पतिजीवानां तं स्वकीयं कायमचतां काय स्थितिरुत्कृष्टतोऽनंतं कालं, जघन्यतश्चांतमुहूर्त काय स्थितिज्ञेया कोऽर्थः ? यदा हि पनकजीवः पनकाच्च्युत्वा पुनरनंतरत्वेन पनकत्वे एवोत्पद्यते, तदैवमुत्कृष्टतोऽनंतकालं तिष्टति जघन्य तोंतर्मु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१२३१ ॥ Page #1162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ उत्तरा सटीक ॥१२३२॥ हुर्तमेव तिष्टतीति भावः. पनकानां चेह सामान्येन वनस्पतिजीवान्निगोदत्वेनोत्कृष्टतोऽनंतकालमुच्यते, विशेषापेक्षया हि प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां वाऽसंख्येयकालैवाऽवस्थितिः. उक्तं च भगवत्यां-पत्तेयसरीरवायरवणस्सइकाईयाणं भंते केवइया काठिई पण्णता? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं सत्तरि सागरोवमकोडाकोडीओ. निओआणं भंते निओएत्ति , कालओ किइच्चिरं होंति ? जहन्नेणं तं चेव, उक्कोसेणं असंखेनं कालंति.॥४॥ अथ कालस्यांतरमाहहो । मूलम् ॥-असंखकालमुक्कोसं । अंतोमुहुत्तं जहन्नियं । विजढंमि सए काए । पणगजीवा णमंतरं । ५॥ व्याख्या-पनकजीवानां स्वकीये काये त्यक्ते सत्यपरस्मिन् पृथिव्यादिषु कायेपूत्पद्य 3 पुनः पनकत्वेनोत्पद्यमानानामुत्कृष्टमसंख्यकालमंतरं भवति, जघन्यमंतरमंतर्मुहत भवति. इति काटू लांतरं प्रतिपादितं. ॥ ५॥ अथ प्रकृतमुपसंहृत्यातनं संबंधं सूचयति ॥ मूलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाइ सहस्ससो॥६॥ व्याख्या-एतेषां सूक्ष्मबादरवनस्पतिजोवानां वर्णतो गंधतो रसतः स्पर्शतः संस्था CAMCHARICORIC+CAN ॥१२३२॥ For Private And Personal Use Only Page #1163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटो ॥१२३३॥ AC-40 नादेशतश्चापि सहस्रशो विधानानि भवंति. सहस्रशः शब्देनासंख्येया अनंताश्च भेदा भवंतीत्युच्यते. | ॥मूलम् ॥-इच्चेए थावरा तिविहा । समासेण वियाहिया ॥ इनो य तसे तिविहे । वुच्छामि अणुपुवसो॥७॥ व्याख्या-इत्यमुना प्रकारेणैते त्रिविधाः स्थावराः पृथ्वीजलवनस्पतिजीवाः, तिष्टंतोत्येवंशोलाः स्थावराः समासेन व्याख्याताः, विस्तरतोऽमो बहभेदाः संति. इतोऽनंतरं त्रिविधांस्त्रसाननुपूर्वशोऽनुक्रमेण वक्ष्यामि. ॥ ७॥ ॥मूलम् ॥--तेउ वाऊ य बोधवा । ओराला य तसा तहा ।। इच्चेए तसा तिविहा । तेसिं भेए सुणेह मे ॥ ८॥ व्याख्या-तेजोयोगातेजांस्यग्नयस्तद्वर्तिनो जीवा अपि तथोक्ताः, एवं वायवश्च, तथा ओराला इत्युदारा एकेंद्रियापेक्षया स्थूला दींद्रियादयश्च त्रसाः, इत्येते त्रसास्त्रिविधाः संति. तेषां तेजोवायुद्वींद्रियादीनां च भेदान् मे कथयतो यूयं शृणुतेति. अत्र यद्यपि तेजोवाय्वोश्च स्थावरनामकोंदयेऽपि त्रसनमस्ति, ततस्तेजोवाय्वोर्गतिमत्त्वादुदाराणां च लब्धितोऽपि त्रसत्व 17॥१२३३॥ मस्ति, यतो हि त्रस्यति देशाद्देशांतरं संक्रामंतीति वसा इति व्युत्पत्तिः ॥ ८॥ For Private And Personal Use Only Page #1164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक REP PERE उत्तरा ॥ मूलम् ॥-दुविहा तेउजीवा य । सुहमा बायरा तहा । पजत्तमपजत्ता । एवमेए दुहा ॥१२३४॥ पुणो ॥९॥ व्याख्या-तेजोजीवाः सूक्ष्मास्तथा बादराश्च, ते पुनः पर्याप्ताऽपर्याप्तभेदेन द्विविधाः संति. सूक्ष्मा अग्निजीवाः पर्याप्ता अपर्याप्ताश्च वर्तते. ॥९॥ ॥ मूलम् ॥-बायरा जे उ पजत्ता-णेगहा ते वियाहिया । इंगाले मुम्म्मुरे अगणी। अच्चिजाला तहेव य ॥ १० ॥ व्याख्या-ये बादराः पर्याप्ता अग्निजीवास्तेऽनेकधा व्याख्याताः, अंगारः प्रज्ज्वलितेंधनखंडरूपः, मुर्मुरो भस्ममिश्रिताग्निकणरूपोऽग्निः, अग्निश्चोक्तभेदादतिरिक्तः, अर्थिः प्रदीपादेः, ज्वाला छिन्नमूला या ज्वालोपरिष्टात स्फुरंती दृश्यते, तथैवेति पादपूरणे. ॥ १० ॥ ॥ मूलम् ॥ उक्का विज्जू य बोधवा-णेगहा एवमाइआ॥ एगविह अनाणत्ता । सुहुमा 5 ते वियाहिया ॥ ११ ॥ व्याख्या-उल्काग्निस्तारावदाकाशात्पतन् यो दृश्यते, विद्युत्तडिदग्निः, एव६ मादिका अनेकधा अग्निजीवा बोधव्याः. तेऽग्नयः सूक्ष्मा एकविधा एव, अनानात्वा व्याख्याताः ॥ ॥ मूलम् ॥-सुहमा सबलोगंमि । लोगदेसे य बायरा ॥ एत्तो कालविभागं तु । तेसिं वुच्छे + + +x For Private And Personal Use Only Page #1165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ११२३५॥ KARKAARAKAKAKAKARI चउविहं ॥ १२ ॥ व्याख्या-सूक्ष्माग्निजीवाः सर्वस्मिंश्चतुर्दशरज्ज्वात्मके लोके संति. बादरा अग्निकायजीवा लोकदेशे चतुर्दशरज्ज्वात्मलोकस्यैकदेशे सार्धद्वितयद्वीपे संति. इति क्षेत्रविभाग उक्तः, इतोऽतरं तेषामग्निकायजीवानां चतुर्विधं कालविभागं वक्ष्ये. ॥ १२॥ ॥मूलम् ॥-संतई पप्पणाईया । अपज्जवसियावि य ॥ ठिई पडुच्च साईया। सपजवसि. यावि य ॥ १३ ॥ व्याख्या-अग्निकायजीवाः संततिं प्राप्याऽनादिका आदिरहितास्तथाऽपर्यवसिताः. स्थितिं प्रतीत्यायुराश्रित्य सादिकाः सपर्यवसिता अपि अंतेनापि सहिता वर्तते. ॥ १३ ॥ ॥ मूलम् ॥--तिन्नेव अहोरत्ता । उक्कोसेण वियाहिया ॥ आउठिई तेऊणं । अंतोमुह जहनिया ॥ १४ ॥ व्याख्या-तेजसा तेजोजीवानामुत्कृष्टेन त्रीण्यहोरात्राण्यायुःस्थितियाख्याता, जघन्यिका चायुःस्थितिरंतर्मुहूत ज्ञेयेत्यर्थः ॥ १४ ॥ भवस्थितिमुक्त्वा कायस्थितिमाह ॥ मूलम् ॥-असंखकालमुक्कोसं । अंतोमुहृत्तं जहन्नयं ॥ कायठिई तेऊणं । तं कायं तु अम-13 |चओ ॥१५॥ व्याख्या-तेजसा तेजस्कायजीवानां स्वं कायममुंचतामुत्कृष्टमसंख्यं कालं स्थिति-18 १२३५॥ For Private And Personal Use Only Page #1166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटार्क ॥१२३६॥ र्भवति. तेजस्कायस्थो जीवो मृत्वाऽनंतरं तेजस्काये एवोत्पद्यते, तदाऽसंख्यं कालं तेजस्काये तिष्टतीत्यर्थः. जघन्यमंतर्मुहत तिष्टति. ।। १५ ॥ अथ कालस्यांतरं वदति ॥ मूलम् ॥-अणंतकालमुक्कोसं । अंतोमुटुत्तं जहन्नयं । विजढम्मि सए काए । तेउजीवाणमंतरं ॥ १६ ॥ व्याख्या-तेजोजीवानां स्वकीये तेजस्काये त्यक्ते सत्युत्कृष्टमंतरमनंतकालं, तेजस्कायजीवास्तेजस्कायाच्च्युत्वाऽपरस्मिन् काये उत्पद्य पुनस्तेजस्काये उत्कृष्टमनंतकालस्यांतरेणोत्पद्यते, जघन्यमंतरं चेद्भवति तदांतर्मुहूर्तं भवति. नवसमयादारभ्य किचिदूनं घटिकाद्वयमंतर्मुहूर्तमुच्यते. ॥ मृलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि । विहाणाइ सहस्ससो ॥ १७॥ व्याख्या-एतेषामनिकायजीवानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि भेदा भवंति. ॥१७॥ ॥ मूलम् ॥-दुविहा वाउजोवा उ । सुहुमा वायरा तहा ॥ पज्जत्तमपज्जत्ता । एवमेए दुहा पुणो ॥ १८ ॥ व्याख्या-वायुजीवा द्विविधाः सूक्ष्मा बादराः, ते पुनः पर्याप्तापर्याप्तभेदेन द्विधा संति.॥ ॥१२३६॥ For Private And Personal Use Only Page #1167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥ मूलम् ||-बायरा जे उ पजता । पंचहा ते पकित्तिया ॥ उक्कलिया मंडलिया। घणगुंजा 12 सटोकं सुद्धवाया य ॥ १९ ॥ व्याख्या-ते बादरा वायुकायजीवाः पर्याप्तापर्याप्तास्ते पुनः पंचधा प्रकी॥१२३७॥ तताः, पंच कथनमात्रतः, वायवो ह्यनेकविधाः संति. उत्कलिकावायुर्यः स्थित्वा स्थित्वा वाति १. मंडलिकावायुर्वातलिकावायुः २. घनो घनरूपो वायुर्घनवायू रत्नप्रभायधोवर्ती, घनोदधिस्तु विमा| नानामाधारो हिमपटलकल्पो महावायुः ३. गुंजन वातीति गुंजावायुः ४. शुद्धा वायवः स्तोकं स्तोकं ये वांति. ॥ १९ ॥ ॥ मूलम् ॥-संवगवाया य-णेगहा एवमाईआ || एगविहमनाणत्ता। सुहमा ते वियाहिया ॥ २०॥ व्याख्या-संवर्तकवायवस्ते, यैर्वायुभिस्तृणादय एकस्मात्स्थानात्स्थानांतरं नीयंते, एवमा5दयोऽनेकधा व्याख्याताः. परं वायुजातिसामान्येनेकविधा अनानात्वास्तीर्थकरैस्ते सूक्ष्मवायुकायजोवा व्याख्याताः. ॥ २०॥ 14॥१२३७॥ ॥ मूलम् ॥--सुहुमा सबलोयम्मि । लोगदेसे य बायरा ॥ एतो कालविभागं तु । तेसिं वुच्छं । For Private And Personal Use Only Page #1168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा चउविहं ॥ २१ ॥ व्याख्या--सूक्ष्मा वायुकायजीवाः सर्वस्मिश्चतुर्दशरज्ज्वात्मकलोके स्थिताः संति. बादरा वायुकायजीवा लोकैकदेशे स्थिताः संतोति क्षेत्रविभाग उक्तः. इतोऽनंतरं तेषां वायुकायजो॥१२३८॥ वानां चतुर्विधं कालविभागं वक्ष्ये. ॥ २१ ॥ ॥ मूलम् ॥-संतई पप्पणाइया। अपज्जवसियावि य॥ ठिई पडुच्च साईया । सपजवसियावि काय ॥ २२ ॥ व्याख्या-संततिं प्रवाहमार्गमाश्रित्य वायुकायजीवा अनादयस्तथाऽपर्यवसिता अपि. | पुनः स्थितिं प्रतीत्य ते सादिकाः सपर्यवसिताश्च वर्तन्ते. ॥ २२ ॥ ॥ मूलम् ॥-तिन्नेव सहस्साई। वासाणुकोसिया भवे ॥ आउठिई वाऊणं । अंतोमुहत्तं जहनिया ॥ २३ ॥ व्याख्या-वायुकायजीवानां त्रोण वर्षसहस्राण्युत्कृष्टायुःस्थितिर्भवति. जघन्यिका स्थितिरंतर्मुहत भवति. ॥ २३ ॥ ॥ मूलम् ॥-असंखकालमुक्कोसं। अंतोमुहत्तं जहन्नयं ॥ कायठिई वाऊणं । तं कायं तु अमुंचओ ॥ २४ ॥ व्याख्या-अथ कायस्थितिमाह-वायूनां वायुकायजीवानां स्वं कायं वायुकायममुंच AkCOCONSCRECRACIOLA0 ॥१२३८ For Private And Personal Use Only Page #1169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥१२३९॥ GUC www.kobatirth.org तामसंख्यकालमुत्कृष्टा स्थितिर्व्याख्याता, जघन्यिका स्थितिरंतर्मुहूर्त भवति वायुकायाच्च्युत्वा पुनर्वायुकाये एवोत्पद्यते, तदोत्कृष्टाऽसंख्येयकालं, जघन्यतश्चाप्यंतर्मुहूर्त स्थितिर्व्याख्यातेत्यर्थः ॥२४॥ ॥ मूलम् ॥ अनंतकालमुकोसं । अंतोमुहुतं जहन्नयं ॥ विजढम्मि सए काए । वाउजोवाणमंतरं ॥ २५ ॥ व्याख्या - अथ कालस्यांतरमाह - वायुजीवानां स्वकीये काये त्यक्ते सत्युत्कृष्टमनंतकालं, जघन्यमंतर्मुहूर्तमंतरं भवति एतावता वायुकायस्थो जीवो वायुकायाच्च्युत्वाऽपरस्मिन् काये उत्पद्य पुनर्वायुका उत्पद्यते, तदा कियत्कालस्यांतरं भवति ? तदोत्कृष्टतोऽनंतकालस्यांतरं भवति, जघन्यतश्चांतर्मुहूर्तमंतरं भवति ॥ २५ ॥ ॥ मूलम् ॥ - एएसिं वन्नओ चेव । गंधओ रसफासओ । संठाणादेसओ वावि । विहाणाइ सहस्सो ॥ २६ ॥ व्याख्या- एतेषामुत्कलिकादिवायूनां वायुकायजीवानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि बहवो भेदा भवतीत्यर्थः ॥ २६ ॥ एवं तेजोवा|युत्रसानुक्त्वोदारत्रसानाह - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ||॥१२३९ ॥ Page #1170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२४०॥ 64 অ%%, www.kobatirth.org ॥ मूलम् ॥ -- उराला य तसा जे उ । चउब्विहा ते पकित्तिया । वेइंदिय तेंदिय । चउरो पंचेंदिया चेव || २७ ॥ व्याख्या - ये उदारास्त्रसा द्वींद्रियादयस्ते चतुर्विधाः प्रकीर्तिताः, द्रियाः १, त्रींद्रियाः २, चतुरिंद्रियाः ३, पंचेंद्रियाः ४. चैव पदपूरणे. एते सा उदारा बृहच्छरीराः ॥ २७ ॥ ॥ मूलम् ॥ - वेंदिया य जे जीवा । दुविहा ते पकित्तिया ॥ पजत्तमपजत्ता । एवमेए सुणेह मे ॥ २८ ॥ व्याख्या - इद्रियाः कायरसनेंद्रिययुक्ता जीवास्ते द्विविधाः प्रकीर्तिताः ते के द्वींद्रियाः ? पर्याप्ता अपर्याप्ताश्च एवममुना प्रकारेणैते द्वींद्रियाः संतीति वाक्यं मे कथयतो यूयं शृणुत ? ॥ २८ ॥ ॥ मूलम् ॥ -- किमिणो सोमंगला चेव । अलसा मायवाहया ॥ वासीमुहा य सिप्पीय । संखा | संखणगा तहा ॥ २९ ॥ पल्लोयाणुपल्ल्या चेत्र । तहेव य वराडगा ॥ जलूगा जालगा चैव । चंदणा य तव य ॥ ३० ॥ व्याख्या- कृमयोऽपवित्रजीवाः, च पुनः सोमंगला द्वींद्रियजीवविशेषाः, अलसा वर्षाकाले मृत्तिकोद्भवाः, मातृवाहकाश्रूडेलगिजाई इति लोकप्रसिद्धिमंतो द्वीद्रियजीवाः वासीमुखा वासीसदृशवदना जीवाः, तथा शुक्तयो मुक्ताफलयोनयः, शंखा वृद्धजलजाः, तथा शंखनका लघवो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१२४० ॥ Page #1171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie ॥१२४१॥ | वर्षासु मृत्तिकोद्भवाः ॥ २२॥ पल्लकाश्च पुनरणुपल्लकास्तथैव वराटकाः कपर्दकाः, जलूका रुधिरपाः, || सटोकं जालका अपि हींद्रियजीवविशेषाः, तथैव चंदना अक्षाः, येषामवयवाः स्थापनायां स्थाप्यंते. दींद्रियाणां मध्ये केचित्प्रसिद्धाः केचिदप्रसिद्धाः संति. ॥ ३०॥ ॥ मूलम् ॥-इइ बेंदिया एए-णेगहा एवमाइआ ॥ लोएगदेसे ते सके । न य सवत्थ वियाहिया ॥ ३१ ॥ व्याख्या-इत्यमुना प्रकारेणैते द्वींद्रिया एवमादयोऽनेकधा अनेकनामानो वर्तन्ते. सर्वे दींद्रिया जीवा लोकैकदेशे चतुर्दशरज्ज्वात्मकलोकस्यैकदेशे जलाश्रयादो तिष्टंति, सर्वत्र न व्याख्याताः संति. ॥ ३१॥ ॥ मूलम् ।।-संतई पप्पणाईया। अपजबसियावि य॥ ठिई पडुच्च साईया । सपजवसियाविय ॥३२|| व्याख्या-ते द्वींद्रियाः संततिं प्राप्य प्रवाहमाश्रित्यानादयस्तथाऽपर्यवसिता अपि संति. स्थिति | भवस्थितिं कायस्थितिं च प्रतीत्य सादिकाः सपर्यवसिता अपि संति. ॥३२॥ पूर्वं भवस्थिति वदति ॥१२४१॥ ॥ मूलम् ॥-वासाइं बारसे चेव । उकोसेणं वियाहिया ॥३दियआउठिई। अंतोमुहत्तं जह For Private And Personal Use Only Page #1172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा AC+% ॥१२४२॥ नियं ॥ ३३॥ व्याख्या-द्वींद्रियाणां द्वादशवर्षाण्यायुःस्थितिरुत्कृष्टा व्याख्यातास्ति, जघन्यतोत-| सटोर्क | मुंहत, नवसमयादारभ्य किंचिदूनं घटिकाद्वयमायुषः स्थितिर्व्याख्याता. ॥३३॥अथ कायस्थितिमाह-₹ ॥ मूलम् ॥--संखिजकालमुक्कोसं | अंतोमुहत्तं जहन्नियं ॥ ३दियकायठिई । तं कायं तु अमंचओ॥३४॥ व्याख्या-दींद्रियजीवानां तं स्वकीयकायं द्वींद्रियकायममुंचतां कायस्थितिरुत्कृष्टा संख्येयकालं स्थितिः जघन्यतातर्मुहूत स्थितिरस्तीत्यर्थः ॥ ३४ ॥ अथ कालस्यांतरमाह१ ॥ मूलम् ॥-अणंतकालमुक्कोसं । अंतोमुहृत्तं जहन्नयं ॥ बेइंदियजीवाणं । अंतरेयं वियाहियं ॥३५॥ व्याख्या-दींद्रियजीवानां खकीययोनित्यागे सत्यपरस्मिन् काये उत्पद्य पुनींद्रिययोनावेवोत्पद्यते, तदोत्कृष्टमंतरमनंतकालं, जघन्यतोतर्मुहत कालस्यांतरं भवति. यदा हि द्वींद्रियो जोवः स्वयोनेश्च्युत्वा वनस्पतावुत्पद्यते, तदानंतं कालं तिष्टति. ततोऽनंतकालस्यांतरं भवति. पश्चा| पुनींद्रियत्वे उत्पद्यते इत्यर्थः ॥ ३५॥ । मूलम् ॥-एएसि वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि । विहाणाइ ARACK ACCORNER 5॥१२४२॥ For Private And Personal Use Only Page #1173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२४३ ॥ * www.kobatirth.org | सहस्सओ || ३६ || व्याख्या - एतेषां द्वींद्रियाणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्च | सहस्रशो बहूनि विधानानि भेदा भवतीति शेषः ॥ ३६ ॥ अथ त्रींद्रियानाह - ॥ मूलम् ॥ तेंदिया उ जे जीवा । दुविहा ते पकित्तिया । पजत्तमपजत्ता । तेसिं भेए सुणेह मे ॥ ३७ ॥ व्याख्या - ये त्रींद्रियजीवाः शरीररसनाम्राणेंद्रियत्रययुक्तास्ते पर्याप्तापर्याप्तभेदेन द्विविधाः प्रकीर्तिताः तेषां त्रींद्रियजीवानां भेदान् मे मम कथयतो यूयं शृणुत ॥ ३७ ॥ ॥ मूलम् ॥ -- कंपिपीलिउहंसा । उक्कलुद्देहिया तहा ॥ तणहारकट्टहारा | मालूगा पत्तहारगा ॥ ३८ ॥ कप्पासहंमि जाया । तिंदुगा तंउसमिंजगा || सदावरी य गुम्मी य । बोधवा इंदगायगा ॥ ॥ ३९ ॥ इंदगोवगमाईया - णेगविहा एवमाईओ | लोएगदेसे ते सवे । न सवत्थ वियाहिया ॥४०॥ व्याख्या--' कुंथूपिपीलिउहंसा' कुंथुर्लघुशरीरस्त्रींद्रियजीवः, पिपीलिः कीटिका, उद्देशास्त्रींद्रियजातिविशेषाः, उत्कलिको जंतुविशेषः, तथोपदेहिका तृणहारकाष्टहारा एतेऽपि त्रींद्रियजीवविशेषाः, मालूकाः पत्रहारकाः, एतेऽपि त्रीदियजीवविशेषाः ॥ ३८ ॥ कर्पासास्थिजातास्तिंदुकाः, पुनस्तंतुसमिंजिका For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१२४३ ॥ Page #1174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१२४४॥ अपि त्रींद्रियजीवविशेषाः, सदावरी, च पुनर्गुल्मोति यूकाः, तथेंद्रकायका इत्यपि कुत्रचिल्लोकप्रसिद्धाः. | ॥ ३९ ॥ इंद्रगोपकादिकाः, इंद्रगोपको ममोल इति प्रसिद्धः. एवमादिकास्त्रींद्रिया अनेकधा जीवा| स्ते सर्वे लोकैकदेशे व्याख्याताः ॥ ४०॥ ॥ मूलम् ॥-संतई पप्पणाईया। अपजवसियावि य ॥ ठिइं पडुच्च साईया। सपज्जवसियावि य ॥४१॥ व्याख्या-एते त्रींद्रियजीवाः संततिं प्राप्यानादयोऽपर्यवसिताः, स्थितिं भवस्थितिं कायस्थितिं च प्रतीत्य सादिकाः सपर्यवसिता अपि. ॥ ४१ ।। ॥ मूलम् ॥--एगणपन्नहोरला। उक्कोसेण वियाहिया। तेंदियआउठिई। अंतोमुहत्तं जहनिया ॥ ४२ ॥ व्याख्या-त्रींद्रियजीवानामेकोनपंचाशदिनान्युत्कृष्टायुःस्थितियाख्याता, जघन्यकांतर्मुहर्तमायुःस्थितिरस्तीति भावः ॥ ४२ ॥ अथ कायस्थितिमाह-- । ॥ मूलम् ॥--संखिज्जकालमुक्कोसं | अंतोमुहत्तं जहन्नयं ।। तेंदियकायठिई । तं कायं तु अ.| मुंचओ ॥ ४३ ॥ व्याख्या-त्रींद्रियाणां स्वं कायं त्रींद्रियकायममुंचतां मृत्वा तत्रैवोत्पद्यमानानामु CHACHCRACHCOMCOLOCAL-COLORING ॥१२४४॥ For Private And Personal Use Only Page #1175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२४५ ॥ www.kobatirth.org विया त्कृष्टा संख्येयकालं स्थितिः, जवन्यतस्त्वं तर्मुहूर्तमेव स्थितिरस्ति ॥ ४३ ॥ अथ कालस्यांतरमाह|| मूलम् ॥ अनंतकालमुकोसं । अंतोमुहुतं जहन्नयं ॥ तेइंदियजीवाणं । अंतरं तु हियं ॥ ४४ ॥ व्याख्या - त्रींद्रियजीवानां स्वकायाच्च्युत्वाऽन्यत्र योनावुत्पद्य पुनस्त्रींद्रिययोनावुत्पद्यते, तदोत्कृष्टमनंतकालमंतरं भवति. वनस्पतिकायेऽनंतकालस्य संभवात् जघन्यमंतरमंतर्मुहूर्त व्याख्यातं. ॥ मूलम् ॥ एएसिं वन्नओ चेव । गंधओ रसफासओ || संठाणादेस ओवाव । विहाणाइ सहस्सो ॥ ४५ ॥ व्याख्या - एतेषां त्रींद्रियजीवानां वर्णतो गंधतो रसतः स्पर्शतश्च संस्थानादे| शतश्चापि सहस्रशो विधानानि भवति ॥ ४५ ॥ अथ चतुरिंद्रियानाह - ॥ मूलम् ॥ - चउरिंदिया य जे जीवा । दुविहा ते पकित्तिया । पजत्तमपजत्ता । तेसिं भेए सुणेह मे ॥ ४६ ॥ व्याख्या - चतुरिंद्रिया ये जीवाः स्पर्शनरसनम्राणचक्षुः सहितास्ते च पर्याप्तापर्याप्तभेदेन द्विधा प्रकीर्तिताः, तेषां भेदान् मे नम कथयतो यूयं शृणुत ? ॥ ४६ ॥ ॥ मूलम् ॥ - अंधिया पोत्तिया चेव । मच्छिया मसगा तहा ॥ भमरे कीडपयंगे य। ढिंकणे For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१२४५ ॥ Page #1176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१२४६॥ CRAC+CRACHAR कुंकणे तहा ।। ४७ ॥ कुक्कुडे सिंगरीडीय । नंदावत्ते य विच्छीए ॥ डोले य भिंगरीडीय । विरली अच्छिवेहए ॥४८॥ अच्छिले माहए अच्छि-रोडए चित्तपत्तए ॥ उहिंजलिया जलकारी य । नियया तंबगाइया ॥४९॥ व्याख्या-तिमृभिर्गाथाभिश्चतुरिंद्रियजीवानां नामानि-अधिका, च पुनः पोतिका, मक्षिका तथा मशका, भ्रमरस्तथा कीटः पतंगश्च, तथा ढिंकणस्तथा कुंकणः, एते चतुरिंद्रिया जंतवः ॥ ४७ ॥ पुनः कुकूटः, श्रृंगरीटी, नंद्यावर्तः, वृश्चिकः, डोलः, भृगरीटकः, वीरली १ अक्षिवेधकः. ॥४८॥ अक्षिलो मागधः, अक्षो रोडकश्चित्रपत्रः, उपधिजलकः, जलकारी, नीचकस्ताम्रकः ॥ ४९ ॥ एतानि देशीयनामानि तत्तद्देशप्रसिद्धानि. ॥ मूलम् ॥-इइ चउरिंदिया एए-णेगहा एवमाईआ॥ लोगस्स एगदेसंमि । ते सवे परिकित्तिया ॥ ५० ॥ व्याख्या-इत्यमुना प्रकारेणैते चतुरिंद्रिया एवमादिका अनेकधाः संति. ते सर्वे चतुरिंद्रिया लोकस्य चतुर्दशरज्ज्वात्मकलोकस्यैकदेशे परिकीर्तिताः ॥ ५॥ ॥ मूलम् ॥-संतई पप्पणाईया। अपजवसियावि य ॥ ठिई पडुच्च साइया । सपजवसि. ARRC F॥१२४६॥ For Private And Personal Use Only Page #1177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥१२४७॥ RISUSA-GRUIXA यावि य ॥ ५१ ।। व्याख्या-संततिं प्राप्य ते जीवा अनादयस्तथाऽपर्यवसिताश्चापि. स्थितिं भव-13 सटो स्थिति कायस्थितिं च प्रतीत्य सादयः सपर्यवसिता अपि संति. ॥५१॥ ॥ मूलम् ॥-छच्चेव य मासाऊ । उक्कोसेण वियाहिया ॥ चउरिंदियआउठिई । अंतोमुहतं 8/ जहन्निया ॥ ५२ ॥ व्याख्या-चतुरींद्रियाणामुत्कृष्टा षण्मासायुःस्थितियाख्याता, जघन्यिका चांतमुहर्त स्थितियाख्याता. ॥ ५२ ॥ भवस्थितिमुक्त्वा कायस्थितिमाह ॥ मूलम् ।।-संखेजकालमुकोसं। अंतोमुहत्तं जहन्निया ॥ चउरिदियकायठिई । तं कायं तु अमुंचओ ।। ५३ ॥ व्याख्या-चतुरिंद्रियाणां स्वं कायममुंचतां पुनः पुनस्तत्रैवोत्पद्यमानानां संख्येयकालमुत्कृष्टा स्थितिरस्ति, जघन्यिका चांतर्मुहूर्तं यावद्वयाख्याता. ॥ ५३॥ अथ कालांतरमाह ॥मूलम् ।-अणंतकालमुक्कोसं । अंतोमुहत्तं जहन्नियं ॥ विजढंमि सए काए । अंतरेयं वियाहियं ॥ ५४ ॥ व्याख्या-चतुरिंद्रियाणां खकाये त्यक्ते सति पुनरन्यस्मिन् काये उत्पद्य पुनश्च X॥१२४७॥ तुरिंद्रियकाये उत्पद्यते, तदोत्कृष्टमंतरमनंतकालं, जघन्यतोतर्मुहर्तमंतरं ज्ञेयं. ॥ ५४॥ For Private And Personal Use Only Page #1178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१२४८॥ ॥ मूलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाई सहस्ससो ॥ ५५॥ व्याख्या-एतेषां चतुरिंद्रियजीवानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि बहवो भेदा भवंति. ॥ ५५ ॥ अथ पंचेंद्रियभेदानाह ॥मूलम् ॥-पंचेंदिया य जे जीवा । चउबिहा ते वियाहिया ॥ नेरइया तिरिक्खा य । मणुआ देवा य आहिया ॥ ५६ ॥ व्याख्या-पंचेंद्रियाश्च ये जीवास्ते चतुर्विधा व्याख्याताः, ते पंचेंद्रिया जीवा नैरयिकास्तिर्यंचो मनुजाश्च पुनर्देवा आख्यातास्तीर्थकरेाख्याताः. ॥ ५६ ।। | ॥मूलम् ॥–नेरइया सत्तविहा | पुढवीसु सत्तसू भवे ॥ पजत्तमपजत्ता । तेसिं भेए सुणेह | मे ॥ ५७ ॥ व्याख्या-सप्तसु रत्नप्रभादिषु नरकपृथ्वीषु सप्तधास्ते नैरयिका भवेयुः, ते पुनरयिकाः पर्याप्ता अपर्याप्ताश्च संति. सप्त नैरयिकाः पर्याप्ताः, सप्त नैरयिका अपर्याप्ताः. एवं चतुर्दशप्रकारांस्तेषां भेदान मे मम कथयत. सतो यं शृणुत ? ॥५७॥पूर्व सप्तनरकपृथ्वीनां स्वरूपमाह ॥ मूलम् ॥-रयणाभा १ सकराभा २ । वालुयाभा ३ य आहिया ॥ पंकाभा ४ धूमाभा ५ ACTROKAROACCA CANA% ।१२४८॥ For Private And Personal Use Only Page #1179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं उत्तरा-२|तमा ६ तमतमा ७ तहा ॥५८॥ व्याख्या-रत्नानां वैडूर्यादीनामाभा इवाभा यस्याः सा रत्नाभा, | रत्नकांडस्य भवनपतिभवनस्याभा इवाभा यस्याः सा रत्नाभा १. शर्करा श्लक्ष्णपाषाणरूपा, तदा॥१२४९॥ कारा आभा यस्याः सा शर्कराभा २. वालुका श्लक्ष्णरजःसहगाभा यस्याः सा वालुकामा ३. पंकस्याभेवाभा यस्याः सा पंकामा ४. धूमस्यामेवाभा यस्याः सा धूमाभा. यद्यपि तत्र धूमस्याभावोऽस्ति, तथापि तत्र तदाकारपुद्गलानां परिणामोऽस्तीति धूमाभा ५. तमःप्रभा तमोरूपांधकारमयी तमामा ६. तमस्तमा, प्रकृष्टं तमस्तमस्तमः, तन्मयी अत्यंतांधकारमयीत्यर्थः. ७. सप्तविधनरकपृथ्वीत्वेन तदंतर्वर्तिनोऽपि नरकजीवाः सप्तधा व्याख्याताः, ते पुनः पर्याप्तापर्याप्तभेदाचतुर्दशधा ज्ञेयाः.॥५८॥ इति सप्तनरकपृथ्वीनां स्वरूपमुक्त्वाऽथ नामान्याहजा ॥मूलम् ॥-घम्मा वंसगा सेला । तहा अंजणरिट्ठगा ॥ मघा माघवई चेव । णारया य| ४ पुणो भवे ॥ ५९ ॥ व्याख्या-धम्मा प्रथमा पृथ्वी १, द्वितीया वंशका २, तृतीया शैला ३, तथा चतुर्थ्यजना ४, अरिष्टा पंचमी ५, मघा षष्टी ६, माघवती सप्तमी ७, अत्र वासिनो नारकाः RECORECASIC I॥१२४९॥ For Private And Personal Use Only Page #1180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोर्क ॥१२५०॥ SISTACEAK सप्तधा भवेयुः ॥ ५९॥ ॥ मूलम् ॥–रयणाइ गुत्तओ चेव । तहा घम्माइ णामओ ॥ इइ नेरईया एए । सत्तहा परिकित्तिया ॥ ६० ॥ व्याख्या-रत्नप्रभादयो गोत्रतो ज्ञेयाः, तथा धर्मादयो नामतो ज्ञेयाः, इत्यमुना प्रकारेणैते नैरयिकाः सप्तधा परिकीर्तिताः ॥ ६०॥ अत्र क्षेत्रविभागमाह ॥ मूलम् ॥-लोगस्स एगदेसंमि । ते सव्वे उ वियाहिया ॥ इत्तो कालविभागं तु । तेसिं है| वुच्छं चउविहं ॥ ६१॥व्याख्या-ते सर्वे नारका लोकस्यैकदेशे व्याख्याताः, अन्यत्र सर्वत्र न संती त्यर्थः. 'इत्तो' इतोऽनंतरं तेषां नारकाणां चतुर्विधं कालविभागं वक्ष्ये. ॥ ६१ ॥ | ॥मूलम् ॥-संतई पप्पणाईया | अपजवसियावि य ॥ ठिइंपडुच्च साईया। सपज्जवसियावि य ॥ ६२ ॥ व्याख्या-संततिं प्राप्य प्रवाहमाश्रित्य ते नारका अनादयोऽपर्यवसिताश्चापि. स्थिति कायस्थितिमाश्रित्य सादयः सपर्यवसिताश्चापि वर्तते. ॥ १२ ॥ ।। मूलम् ॥--सागरोवममेगं तु । उक्कोसेण वियाहिया ॥ पढमाए जहन्नेणं। दसवाससहस्सिया CHECARROLOCALCORICANCHORE ॥१२५०॥ For Private And Personal Use Only Page #1181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२५१ ॥ www.kobatirth.org ॥ ६३ ॥ व्याख्या – प्रथमायां नरकपृथिव्यां रत्नप्रभायामुत्कृष्टेन त्रयोदशे प्रस्तटे एकं सागरोपममायुः स्थितिर्व्याख्याता, जघन्येन दशवर्षसहस्रिकायुः स्थितिर्व्याख्याता ॥ ६३ ॥ ॥ मूलम् ॥ -- तिन्नेव सागराउ । उक्कोसेण वियाहिया || दोच्चाए जहन्नेणं । एगं तु सागरोवमं ॥ ६४ ॥ व्याख्या - द्वितीयायां नरकपृथिव्यां शर्कराभायामंतिमे प्रस्तटे नारकाणामुत्कृष्टत्वेन । त्रीणि सागरोपमाण्यायुः स्थितिर्व्याख्याता. जघन्येन त्वेकं सागरोपममायुः स्थितिर्व्याख्याता ॥ ६४ ॥ ॥ मूलम् ॥ - सत्तेव सागराऊ । उक्कोसेण वियाहिया ॥ तइयाए जहन्नेणं । तिन्नेव सागरोवा ॥ ६५ ॥ - तृतीयायां नरकपृथिव्यां वालुकाप्रभायामतिमे प्रस्तटे उत्कृष्टतः सप्तसागरोपमाण्यायुः स्थितिर्व्याख्याता, जघन्यतस्त्रीणि सागरोपमाणि स्थिातर्व्याख्याता ॥ ६५ ॥ ॥ मूलम् ॥ - दससागरोवमाओ । उक्कोसेण वियाहिया || चउत्थीए जन्नणं । सत्तेव सागरोवमा ॥ ६६ ॥ व्याख्या- चतुर्थ्यां नरकपृथिव्यां पंकप्रभायामंत्ये प्रस्तटे उत्कृष्टेन दश सागरोपमाणि स्थितिर्व्याख्याता. जघन्येन सप्तसागरोपमाण्यायुः स्थितिः कथिता. ॥ ६६ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir - सटीकं ॥१२५१ ॥ Page #1182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobairthorg Acharya Shri Kailassagarsur Gyarmandie सटी आगरा उत्तरा ॥ मूलम् ॥-सतरससागराओ । उक्कोसेण वियाहिया ।। पंचमाए जहन्नेणं । दस उसागरो॥१२५२॥ | वमा ॥ ६७ ॥ व्याख्या-पंचमायां नरकपृथिव्यां धूमप्रभायामंत्ये प्रस्तटे सप्तदशसागरोपमाण्या युःस्थितिर्व्याख्याता. जघन्येन तु दशसागरोपमाण्यायुःस्थितियाख्याता. ॥ ६७ ॥ ॥ मूलम् ॥-बावीससागराओ। उक्कोसेण वियाहिया ॥छट्टोए जहन्नेणं । सत्तरससागरोवमा PM ६८ || व्याख्या-षष्ट्यां नरकपृथिव्यां तमःप्रभायामंत्ये प्रस्तटे उत्कृष्टेन द्वाविंशतिसागरोपमाइण्यायुःस्थितिर्व्याख्याता. जघन्येन सप्तदशसागरोपमाण्यायुःस्थितिर्व्याख्याता. ॥ ६८॥ ॥ मूलम् ॥-तित्तीससागराओ। उकोसेण वियाहिया ॥ सत्तमाए जहन्नेणं । बाबीसं सागरोवमा ॥ ६९ ॥ व्याख्या-सप्तम्यां नरकपृथिव्यां तमस्तमःप्रभायामत्ये प्रस्तटे उत्कृष्टेन त्रयत्रिंशत्सागरोपमाण्यायुःस्थितिाख्याता. जघन्येन द्वाविंशतिसागरोपमाण्यायुःस्थितिाख्याता.. ॥ मूलम् ॥-जा चेव आउठिई । नेरईयाणं वियाहिया ॥ सा तेसिं कायठिई। जहन्नुक्को- सिया भवे ॥ ७० ॥ व्याख्या-नारकाणां या जघन्योत्कृष्टत आयुःस्थितियाख्याता, सैव तेषां SEEKHORORSCORECONOCOCCORIANS १२५२॥ For Private And Personal Use Only Page #1183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२५३ ॥ www.kobatirth.org नारकाणां कार्यस्थितिर्जघन्योत्कृष्टतश्च व्याख्याता. यतो हि नारको जोवो मृत्वा पुनर्नरकभूमो | नोत्पद्यते, अन्यत्र गर्भजपर्याप्त संख्येयवर्षायुष्केषूत्पद्यते, पश्चान्नर के उत्पद्यते नोत्पद्यते च ॥ ७० ॥ अथ कालांतरमाह - ॥ मूलम् ॥ अनंतकालमुकोसं | अंतोमुहुतं जहन्निया ॥ विजढंमि सए कार । नेरइयाणं तु अंतरं ॥ ७१ ॥ व्याख्या - नारकाणां तु स्वे कार्य त्यक्ते सत्युत्कृष्टं कालस्यांतरमनंतकालं भवति, जघन्यतोंतर्मुहूर्त कालांतरं भवति यदान्यतरनरकात्कश्चिन्नारकरच्युत्वा गर्भजपर्याप्त मत्स्यादित्ययते, तत्र चात्यंतदुष्टाध्यवसायत्वादतर्मुहूर्तमायुः प्रपाल्य मृत्वान्यतमनरके उत्पद्यते ॥ ७१ ॥ ॥ मूलम् ॥ - एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि । विहाणाइ सहस्ससो ॥ ७२ ॥ व्याख्या - एतेषां नारकाणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि बहवो भेदा भवंति ॥ ७१ ॥ अथ पंचेंद्रियतिरश्चां भेदानाह ॥ मूलम् ॥ पंचेंदिया तिरिक्खा य । दुविहा ते वियाहिया ॥ समुच्छिमा तिरिक्खा य । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ★ ॥१२५३ ॥ Page #1184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटीक ॥१२५४॥ गप्भवतिया तहा ॥ ७२ ॥ व्याख्या-पंचेंद्रियास्तिर्यंचो द्विविधा व्याख्याताः, ते के ? संमूर्छिमास्तियंचस्तथा गर्भव्युत्क्रांतिकास्तिर्यंचश्च. तत्र संमूर्छाऽतिशयमूढभावस्तेन निवृत्ता निष्पन्नाः संमूछिमाः, संमूर्छिमाश्च ते तिर्यंचश्च संमृर्छिमतिर्यंचो मनःपर्याप्तिरहिताः सदा संमूर्छिता इव तिष्टंति. गर्भव्युत्क्रांतिका गर्भजा मनःपर्याप्तिसहिताः ॥ ७२ ॥ ॥ मूलम् ॥-दुविहा ते भवे तिविहा । जलयरा थलयरा तहा ॥ खहयराय बोधवा। तेसिं भेए सुणेह मे ॥ ७३ ॥ व्याख्या-ते द्विविधास्संमूर्छिमा गर्भजाश्च तिर्यंचः पुनस्त्रिविधा बोधव्याः. तत् त्रैविध्यं यथा जलचराः स्थलचरास्तथा खचराः संति. एते त्रयोऽपि द्विविधाः, गर्भजाः संमूर्छिमाश्च ज्ञेयाः. तेषां भेदान् मे कथयतो यूयं शृणुत? ॥ ७३ ॥ अथ जलचरभेदानाह ॥ मूलम् ॥--मच्छा य कच्छभायावि । गाहाय मगरा तहा ॥ सिसुमारा य बोधवा । पंचहा जलयराहिया ॥७४ ॥ व्याख्या--एते जलचराः पंचधा आख्याताः. एते के ? मत्स्या मीनाः, ८ ॥१२५४॥ कच्छपाः कूर्माश्चापि, ग्राहास्तंतुकजोवाः, मकरा महामत्स्याः, शिशुमारा अपि मत्स्यविशेषाः. एतेषु PECIPECARROTECICIAL For Private And Personal Use Only Page #1185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥१२५५ ॥ www.kobatirth.org पंचसु भेदेषु बहूनां भेदानामंतर्भावः यतो हि यावंतः स्थलजीवास्तावंत एव जलजीवा इत्युक्तेः ॥७४॥ ॥ मूलम् ॥ - - लोए गदेसे ते सबे । न सवत्थ वियाहिया ॥ एतो कालविभागं तु । तेसिं वुच्छं चउहिं ॥ ७५ ॥ व्याख्या - ते सर्वे जलचरा जीवा लोकैकदेशे व्याख्याताः, जलस्थानेष्वेव, न तु सर्वत्र, इतोऽनंतरं तेषां जलचरजीवानां तु कालविभागं चतुर्विधं वक्ष्ये ॥ ७५ ॥ ॥ मूलम् ॥ संतई पप्पणाईया । अपज्जवसियाविय ॥ ठि पडुच्च साइया । सपज्जबसियाविय ॥ ७६ ॥ व्याख्या - ते जलचरजीवाः संततिं प्राप्य प्रवाहमार्गमाश्रित्याऽनादयोऽपर्यवसिताश्च वर्तन्ते स्थितिं प्रतीत्य भवस्थितिं कायस्थितिं चाश्रित्य सादयः सपर्यवसिताश्च संतीति भावः || मूलम् |--इक्का य पुवकोडी । उक्कोसेण वियाहिया ॥ आउटिई जलयराणं । अंतोमुहुत्तं | जहन्निया ॥ ७७ ॥ व्याख्या - जलचराणां मत्स्यादीनां जीवानामुत्कृष्टेनायुः स्थितिरेका पूर्वकोटी व्याख्याता. पूर्वस्य तु परिमाणमेतत्-सप्ततिकोटिलक्षवर्षाणि षट्पंचाशत्सहस्रकोटिवर्षाणि, एतैर्वर्वैः पूर्वं भवति जघन्यिकायुः स्थितिश्चैतेषामंतर्मुहूर्तमेव व्याख्याता ॥ ७७ ॥ अथ जलचराणां For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥१२५५॥ Page #1186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२५६॥ 5+% www.kobatirth.org कायस्थितिमाह ॥ मूलम् ॥ पुनकोडीपुहुत्तं तु । उक्कोसेण वियाहिया || कार्यठिई जलयराणं । अंतोमुहुत्तं | जहन्नया ॥ ७८ ॥ व्याख्या - जलचराणां कार्यस्थितिरुत्कृष्टतः पूर्वकोटिपृथक्त्वं व्याख्याता. यदा जलचरजीवो मृत्वा पुनः पुनर्जलचरयोनावेवोत्पद्यते, तदा पूर्वकोटिपृथक्त्वं यावदुत्पद्यते. पृथक्त्वं द्वाभ्यामारभ्य नवांकं यावत्पृथक्त्वमिति सिद्धांतां कसंज्ञास्ति. द्वाभ्यां पूर्वकोटिभ्यामारभ्य यावन्नवकोटिं यावज्जलचरो जीवो मृत्वा मृत्वा जलचरयोनावुत्पद्यते इत्यर्थः जघन्यतस्त्वंतर्मुहूर्तमेव काय स्थितिoर्व्याख्याता. अथ कालांतरमाह - ॥ मूलम् ॥ अनंतकालमुक्कोसं । अंतोमुहुतं जहन्नयं ॥ विजढम्मि सए काए । जलयराणं तु अंतरं ॥ ७९ ॥ व्याख्या - जलचराणां स्वकीये काये त्यक्ते सत्यन्यत्रोत्पद्य पुनः स्वकाये उत्पद्यते, तदा कियत्कालांतरं भवति । तदुच्यते - उत्कृष्टतोऽनंतं कालांतरं भवति, यतो हि चेजलचरो निगोदत्वेनोत्पद्यते, तदा निगोदस्यानंतकालस्य स्थितिरस्ति, जघन्यतस्त्वंतर्मुहूर्तमेव कालांतरं ज्ञेयं ॥ ७९ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१२५६ ॥ Page #1187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥१२५७॥ ॥ मूलम् ॥--एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि । विहाणाई सहस्ससो ॥ ८॥ व्याख्या--तेषां जलचराणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि | विधानानि सहस्रशो भवंति. ॥ ८०॥ अथ स्थलचरभेदानाह ॥मूलम् ॥-चउप्यया य परिसप्पा । दुविहा थलयरा भवे ॥ चउप्पया चउबिहा उ । तं मे कित्तयओ सुण ॥ ८१॥ व्याख्या-स्थलचरा द्विविधाः, चतुःपदाः परिसाश्च मवेयुः, चत्वारःपदा येषां ते चतुःपदाः, परि समंतात्सपैंतीति परिसर्पाः. तत्र चतुःपदाश्चतुर्विधाः संति. तांश्चतुर्विधान मे मम कथयतस्त्वं शृणु ? ॥ ८१ ॥ ॥मूलम् ॥–एगखुरा दुखुराओ । गंडीपयसणप्पया ॥ हयमाई गोणमाई। गयमाईसीहमाइणो ॥ ८२॥ व्याख्या-एकखुराः, द्विखुराः, गंडीपदाः, सनखपदाः, एकः खुरश्चरणाधोवर्ति हडविशेषो येषां ते एकखुरास्ते चाश्वादयः. एवं द्वौ खुरौ येषां ते द्विखुरा गोणादयो बलीवर्दादयः. V१२५७॥ गंडो कमलमध्यस्थकर्णिका, तद्वत्पदा येषां ते गंडीपदा गजादयः.सह नखैर्वर्तते इति सनखाः, सनखाः For Private And Personal Use Only Page #1188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie H उत्तरा सटीक पदा येषां ते सनखपदाः सिंहादयः. 'सणप्पया' इति प्राकृतत्वात.॥८२॥अथ परिसर्पानाह॥१२५८॥ ॥ मूलम् ॥-भूओरगपरिसप्पा । परिसप्पा दुविहा भवे ॥ गोहाई अहिमाईया । इकिकाणे गहा भवे ॥ ८३ ॥ व्याख्या-परिसा जीवा द्विविधा भवेयुः, ते के ? भुजाभ्यां परिसप॑तीति भुजपरिसर्पाः, उरसा परिसर्पतीत्युरःपरिसर्पाः. तत्र गोधानकुलमूषकादयो भुजपरिसर्पाः, अहय उरःपरि| सर्पाः, एते एकेऽप्यनेकधा भवेयुः. ॥ ८३ ॥ अथैतेषां क्षेत्रविभागमाह ॥ मूलम् ॥-लोएगदेसे ते सवे । न सवत्थ वियाहिया । इत्तो कालविभागं । तेसिं वुच्छं। चउविहं ॥ ८४ ॥ व्याख्या ॥ ते सर्वे स्थलचरा भुजपोरसाश्च लोकैकदेशे व्याख्याताः. इतोऽनं तरं कालविभागं स्थलचराणां चतुर्विधं वक्ष्ये. ॥ ८४॥ टूा ॥ मूलम् ॥-संतई पप्पणाइया। अपज्जवसियावि य॥ ठिई पडुच्च साईया। सपजवसियावि दाय ।। ८५ ॥ व्याख्या-संततिं प्राप्य ते स्थलचरा अनादयोऽपर्यवसिताश्चापि. स्थितिं भवस्थिति प्रतीत्याश्रित्य सादयः सपर्यवसिताश्चापि वर्तते. ॥ ८५॥ OLOCALCCESCALCASG ॥१२५८॥ For Private And Personal Use Only Page #1189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटोक ॥१२५९॥ KAVACAKKKts ॥ मूलम् ।।–पलिओवमाइं तिन्नेओ। उक्कोसेण वियाहिया ॥ आउठिइ थलयराणं । अंतोमुहत्तं जहन्निया ॥८६॥ व्याख्या-स्थलचराणामुत्कृष्टेन त्रीणि पल्योपमान्यायुःस्थितिाख्याता. | जघन्यतः स्थलचराणामंतर्मुहूर्तमायुःस्थितिः. ॥ ८६ ॥ ॥ मूलम् ॥-पलिओवमाई तिन्नेओ । उक्कोसेणं तु साहिया॥ पुवकोडीपुहुत्तेणं । अंतोमुहुर्त जहन्निया ॥ ८७॥व्याख्या-अथ स्थलचरा मृत्वा स्थलचरेष्वेवोत्पद्यते, तदा कियत्कालेनोत्पद्यते ? तां कायस्थितिमाह-स्थलचराणां स्वकीये काये एव समुत्पद्यमानानां त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकान्युत्कृष्टेन कायस्थितियाख्याता. जघन्यिका कायस्थितिस्तेषामंतर्मुहूर्तमेवोक्ता. यतो हि त्रिपल्पोपमायुषः स्थलचराः पूर्वकोट्यायुषां सप्ताष्टभवग्रहणानि कुर्वति, पंचेंद्रियतिरश्चाम| धिकनिरंतरभवस्याऽसंभवोऽस्ति. ॥८७॥ अथ कालांतरमाह8 ॥ मूलम् ।।कायठिई थलयराणं । अंतरे तेसिमं भवे ॥ कालं अणंतमुक्कोसं । अं-3 तोमुहत्तं जहन्नियं ॥ ८८ ॥ विजढम्मि सए काए । थलयराणं तु अंतरं ॥ एएसि वन्नओ चेव । ॐॐॐॐॐॐ ॥१२५९॥ For Private And Personal Use Only Page #1190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१२६०॥ GRAPHOHAR गंधओ रसफासओ ॥ संठाणभेयओ वावि। विहाणाइ सहस्ससो ॥ ८९ ॥ युग्मं ॥ व्याख्या।स्थलचराणां स्वकीये काये त्यक्ते सति वनस्पत्यादिमध्ये उत्पद्यते चेत्स्थलचरेषु पुनरायाति, तदोत्कृष्टमनंतकालस्यांतरं भवति. जघन्यतश्चांतर्मुहर्तकालस्यांतरं भवति, ॥ ८८॥ एतेषां स्थलचराणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानभेदतश्चापि सहस्रशो विधानानि भेदाः॥ ८९ ॥ ॥मूलम् ||-चम्म उ लोमपक्खी य। तइया समुग्गपक्खी य ॥ विययपक्खी य बोधवा । | पक्खिणो य चउबिहा ॥ ९० ॥ व्याख्या-अथ खेचरभेदानाह-पक्षिणश्चतुर्विधा बोधव्याः, चर्म| पक्षिणश्चर्मचटिकाद्याः, रोमपक्षिणो राजहंसाद्याः, समुद्गपक्षिणः समुद्गकाकारपक्षयुक्ता मानुषोत्तरपर्वताहहिवर्तिनः. विततपक्षिणो ये सर्वदा विस्तारितपक्षा एव तिष्टंति. ॥ ९॥ मूलम् ॥-लोएगदेसे ते सवे । न सवत्थ वियाहिया ।। इत्तो कालविभागं तु । तेसिं वुच्छं चउविहं ॥ ९१ ॥ व्याख्या-ते सर्वे खचरा लोकैकदेशे व्याख्याताः. सर्वत्र चतुर्दशरज्ज्वात्मकलोके न संति. इतोऽनंतरं तेषां खचराणां चतुर्विधं कालविभागं वक्ष्ये ॥ ९१॥ ॥१२६०॥ For Private And Personal Use Only Page #1191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२६१ ॥ www.kobatirth.org ॥ ॥ मूलम् ॥ - संतई पप्पणाईया । अपज्जवसियावि य | ठिडं पडुच्च साईया । सपज्जवसियावि य ॥ ९२ ॥ व्याख्या——संततिं प्राप्य ते खचरा अनादयोऽपर्यवसिता अपि वर्तन्ते. स्थितिं प्रतीत्य ते सादयः सपर्यवसिता अपि संति. ॥ ९२ ॥ ॥ मूलम् ॥ पलिओ मस्स भागो । असंखिज्जयमो भवे ॥ आउठिई खहयराणं । | अंतोमुहुत्तं जहन्निया ॥ ९३ ॥ व्याख्या - खचराणामायुःस्थितिः पल्योपमस्याऽसंख्येयतमो भागो भवति. जघन्यिकायुः स्थितिरंतर्मुहूर्तं भवति. ॥९३॥ अथ ख चराणां कार्यस्थितिकालांतरं द्वाभ्यां गाथाभ्यां वदति॥ मूलम् ॥-असंखभागो पलियस्स । उक्कोसेण साहिआ || पुचकोडी पुहुतेणं | अंतोमुडुतं | जहन्निया ॥ ९४ ॥ कार्याठिई खहयराणं । अंतरं तेसिमं भवे ॥ अनंतकालमुक्कोसं । अंतोमुहुत्तं जहनियं ॥ ९५ ॥ व्याख्या - खचराणां कार्यस्थितिः पल्योपमस्याऽसंख्येयतमो भागः पूर्वकोटिपृथक्त्वेन साधिकश्च भवति जघन्यिका कार्यस्थितिरंतर्मुहूर्त भवति, तेषां खचराणां कालांतरं चोत्कृष्टतो - Sनंतकालं यावद्भवति, जघन्यतश्चांतर्मुहूर्तं भवति ॥ ९५ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥१२६१ ॥ Page #1192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie सटोर्क ॥१२६२॥ ॥ मूलम् ।।-एपसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाइ सहस्ससो ॥ ९६ ॥ व्याख्या-एतेषां खचराणां वर्णतो गंधतो रसतः स्पर्शतश्च संस्थानादेशतश्चापि | सहस्रशो विधानानि भवंति. ॥ ९६ ॥ ॥ मूलम् ॥-मणुया दुविहभेया उ । तं मे कित्तयओ सुण॥ समुच्छिमा य मण्या । गभवकंतिया तहा ॥ ९७ ॥ व्याख्या-मनुजा द्विविधभेदाः संति, तान् भेदान् मे मम कीर्तयतस्त्वं शृणु ? मनुजा मनुष्याः संमूर्छिमास्तथा गर्भव्युत्क्रांतिकाः, गर्भजा मनःसहिताः, संमर्छिमा मनोरहिताश्चतुर्दशस्थानेषूत्पन्नाः. ॥ ९७ ॥ ॥मूलम् ॥-गप्भवतिया जे उ । तिविहा ते वियाहिया ॥ अकम्मकम्मभूमा य। अंतरदोवगा तहा ॥ ९८ ॥ व्याख्या-ये तु गर्भव्युत्क्रांतिकास्ते मनुष्यास्त्रिविधा व्याख्याताः, ते के ? अकर्मकर्मभूमिगा अंतरद्वीपकाश्च. अकर्मभृमो भवा अकर्मभौमा अकर्मभूम्युत्पन्नाः, कर्मभूमो भवाः कर्मभौमाः कर्मभृम्युत्पन्नाः, तथांतस्वीपगाः. ॥९८॥ E-PAPER ह॥१२६२॥ For Private And Personal Use Only Page #1193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥१२६३॥ *AC+91-94%ACCIASCH । मूलम् ॥-पन्नरस तीसइविहा । भेया अठ्ठावीसई ॥ संखा उ कमसो तेसिं । इइ एसा 5 वियाहिया ।। ९९ : व्याख्या-इत्यमुना प्रकारेणैतेषां पूर्वोक्तानां कर्मभूम्यकर्मभूम्यंतरद्वीपानां संख्या क्रमशोऽनुक्रमेण व्याख्याता. सा का संख्येत्युच्यते--विधशब्दस्योभयत्र संबंधो ज्ञेयः. पंचदशविधाः | कर्मभूमिजाः, भरतैरवतमहाविदेहानां प्रत्येकं पंचपंचसंख्याकत्वात् पंचदशसंख्यात्वं भवति. त्रिंशद्विधा अकर्मभौमाः, अत्र हैमवतहरिवर्षरम्यकरण्यवतदेवकुरूत्तरकुरुरूपाणां पण्णामप्यकर्मभूमोनां है| प्रत्येक पंचसंख्यागुणितानां त्रिंशत्संख्यात्वं संभवति. इह च क्रमश इत्युक्तेऽपि गणनावसरे क्रमभंगो विहितः, पूर्वमकर्मभूमिसंख्यां विहाय कर्मभूमिसंख्या प्रतिपादिता, तत्तु कर्ममृभिजानां मनुष्याणां मुक्तिसाधकत्वेन प्राधान्यख्यापनात्पूर्वकथनं न दोषायेति. तथांतरद्वीपानामष्टाविंशतिभेदाः, ते चांतरद्वीपाः क्षुल्लहिमवति पर्वते पूर्वस्यां दिश्यपरस्यां दिशि च जंबूद्वीपवेदिकांतात्परतः प्रत्येकं द्वे द्वे दंष्ट्र विदिगभिमुखे विनिर्गते स्तः. तद्यथा-पूर्वस्यामेकेशान्यभिमुखी दंष्ट्रा, द्वितीयाग्नेय्यभिमुखी. पश्चिमायामेका नैऋत्यभिमुखी, द्वितीया वायव्यभिमुखो. एवं चतसृषु विदिश्वभिमुखोषु दंष्ट्रासु प्रत्येकं ॐॐॐॐॐview- ॥१२६३॥ For Private And Personal Use Only Page #1194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie सटाके उत्तरा- त्रोणि त्रीणि योजनशतानि लवणसमुद्रमतिक्रम्य विदिक्ष्वेकैकभावेन चत्वारोंतरद्वीपाः, प्रत्येकं योज- ॥१२६४॥ । नशतत्रयविस्ताराः संति. ततस्तत्परतस्तास्वेव चतसृषु दंष्ट्रासु प्रत्येकमेकैकशतयोजनवृद्धथा वर्धिताः | षट् षट् अंतरद्वीपाः संति. ते च द्वीपाश्चतुर्भिगुणिताश्चतुर्विंशतिसंख्याका भवंति. ततश्चाद्यांतरद्वी. | पचतुष्कसहिता अष्टाविंशतिरंतरद्वीपाः संति. एवं शिखरिणि पर्वतेऽष्टाविंशति याः. सर्वसाम्याच्चैषां भेदेनाऽविवक्षितत्वात्सूत्रेऽष्टाविंशतिसंख्याकथनं विरोधाय न भवति. तेष्वंतरद्वीपेषु युगलधर्मिका है वसंति, तच्छरोरमानादि कथ्यते-अष्टधनुःशतोच्छ्रायाः, पल्यासंख्यभागायुषः, चतुःषष्टिपृष्टकरंडाः, 8| चतुर्थभक्ताहाराभिलाषवंतः. एकोनाशीतिदिनकृतापत्यपालनाः. तेषां द्वीपानां नामायामविस्तारपरि ध्यादिविचारस्तु क्षेत्रसमासबृहट्टोकातोऽवसेयः ॥ ९९ ॥ हा ॥ मूलम् ॥-समुच्छिमाण एसेव । भेओ होइ आहियो । लोगस्स एगदेसंमि । ते सव्वेवि | वियाहिया ॥ २०० ॥ व्याख्या-संमूर्छिमानां ह्येष एव भेदः, यत्कर्मभूम्यादिसमुत्पन्नानां गर्भजानां | वातपित्तादिषु ते चतुर्दशभेदैः संभवंति. अंगुलासंख्येयभागमात्रावगाहनास्ते सर्वे मनुष्याः संमू COCOHORICORICOLE+CC ॥१२६४॥ For Private And Personal Use Only Page #1195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा. P सटोकं ॥१२६५॥ *%A4%AR.KA+KARAA र्छिमा गर्भजाश्च लोकैकदेशे व्याख्याताः. ॥ २०० ॥ ॥मूलम् ॥-संतई पप्पणाईया । अपजवसियावि य ॥ ठिई पडुच्च साईया । सपजवसियावि य॥१॥ व्याख्या-संततिं प्राप्य ते संमूर्छिमा गर्भजाश्च मनुष्या अनादयोऽपर्यवसिताश्चापि वर्तते. स्थितिमाश्रित्य सादयः सपर्यवसिताश्चापि संति. ॥१॥ ॥ मूलम् ।।-पलिओवमाइ तिन्नेओ। उक्कोसेण वियाहिया ॥ आउठिई मणुआणं । अंतोमुहत्तं जहन्निया ॥२॥ व्याख्या-मनुजानां गर्भजानां त्रीणि पल्योपमान्युत्कृष्टेनायुःस्थितिा| ख्याता, जघन्यिका चांतर्मुहूर्तं स्थितिज्ञेया.॥२॥अथ कायस्थितिमंतरकालं चाह द्वाभ्यां गाथाभ्यां ॥ मूलम् ॥–पलिओवमाइं तिन्नेओ। उक्कोसेण तु साहिया ॥ पुत्रकोडो पुत्तेणं । अंतोमु. हृत्तं जहन्निया ॥३॥ कायठिई मणुआणं । अंतरं तेसिमं भवे ॥ अणंतकालमुक्कोसं | अंतोमुहत्तं जहन्नियं ॥४॥ व्याख्या-मनुजानां गर्भजानां त्रोणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकान्युत्कृष्टेन कायस्थितिाख्याता. जघन्यिका चांतर्मुहर्त स्थितियाख्याता, तेषां गर्भजानां मनुजानां +॥१२६५॥ For Private And Personal Use Only Page #1196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा | सटाक ॥१२६६॥ कालस्यांतरमुत्कृष्टमनंतकालं, जघन्यकमंतर्मुहत कालांतरं ज्ञेयं. ॥ ४ ॥ ॥ मूलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाइ सहस्ससो॥ ५॥ व्याख्या-संमूर्छिमगर्भजमनुष्याणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादे| शतश्चापि सहस्रशो विधानानि बहवो भेदा भवंति. ॥ ५॥ अथ देवानाह ॥ मूलम् ॥-देवा चउबिहा वुत्ता । तं मे कित्तयओ सुण ॥ भोमिजवाणमंतर-जोइसवेमाणिया तहा ॥ ६॥ व्याख्या-देवाश्चतुर्विधा उक्ताः. तान भेदान् कीर्तयतो से मम त्वं शृणु ? | | भौमेयका व्यंतरा ज्योतिष्कास्तथा वैमानिकाः. भूमो भवा भोमेयका भवनवासिनो देवाः, रत्नप्र. | भायाः पृथ्व्या अशीतिसहस्रोत्तरयोजनलक्षपिंडाया उपर्येकं योजनसहस्रमवगाह्याधश्चैकं योजनसहस्रं मुक्त्वा मध्येऽष्टसप्तत्युत्तरयोजनलक्षे भवनवासिनां चमरेंद्रादिदेवानां भवनानि संति १. 'वाणमंतरत्ति' आपत्वाद्विविधान्यंतराणि निवासस्थानानि गिरिकंदरविवरादीनि येषां ते व्यंतराः २, ज्योतयंतीति ज्योतींषि विमानानि, तन्निवासिनो देवा ज्योतिष्काः ३. विशेषेण मानयंत्युप जति सुकृ ONKANCHAR ॥१२६६॥ For Private And Personal Use Only Page #1197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिनो यानीति विमानानि, तेषु भवा वैमानिकाः ४. तथेति समुच्चये. ॥६॥ तेषामेवोत्तरभेदानाह- सटोकं ॥ मूलम् ॥-दसहा उ भवणवासो । अट्टहा वणचारिणो ॥ पंचविहा जोइसिया । दुविहा ॥१२६७॥ K वेमाणिया तहा ॥ ७॥ व्याख्या-दशधैव भवनवासिनः, तुशब्द एवार्थे. अष्टधा वनचारिणः, वनेषु । क्रीडारसेन चरितुं शोलं येषां ते वनचारिणो व्यंतराः. पंचधा ज्योतिष्कास्तथा वैमानिका द्विधा.. ॥७॥ तानेव नामत आह-- | ॥मृसम् ॥-असुरा १ नाग २ सुवन्ना ३ । विज्जू ४ अग्गी य ५ आहिया ॥ दीवो ६ दहि P७ दिसा - वाया ९ | थणिया १० भवणवासिणो ।। ८॥ व्याख्या-एते भुवनवासिनः कुमार-2 शब्दांता उच्यते. यतो ह्येते कुमारवद्वेषभाषाशस्त्रयानवाहनक्रीडनानि कुर्वति. अत एते सर्वे दशापि कुमारांताः, तद्यथा-असुरकुमारनागकुमारसुवर्णकुमारविद्युत्कुमाराग्निकुमारद्वीपकुमारोदधिकुमारदिक्कुमारवायुकुमारस्तनितकुमाराः. एते नामत आख्याताः ॥ ८॥ अथ व्यंतरभेदानां नामान्याह 17 ॥१२६७॥ ॥ मूलम् ॥–पिसाय १ भूया २ जक्खा ३ । रक्खसा ४ किन्नरा य ५ किंपुरिसा ६॥ महो *NA-NCRORSCRes h a For Private And Personal Use Only Page #1198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | रगा ७ गंधवा ८॥ अट्टहा वाणमंतरा॥९॥ व्याख्या-व्यंतरा अष्टविधाः-पिशाचाः १, भूताः २, सटीक ॥१२६॥ यक्षाः ३, राक्षसाः ४, किन्नराः ५, च किंपुरुषाः ६, महोरगाः ७, गंधर्वाः ८, एवमष्टप्रकारा व्यंतरा ज्ञेयाः. ॥ ९॥ अथ ज्योतिष्काणां भेदान्नामत आह ॥ मूलम् ।।-चंदसूरा य नक्षत्ता । गहा तारगणा तहा ॥ ठिया विचारिणो चेव । पंचहा जोइसालया ॥ १०॥ व्याख्या-ज्योतिरालयाः, ज्योतिरालयो गृहं येषां ते ज्योतिरालया ज्योति-5 का देवाः पंचधा संतीति शेषः. ते ज्योतिष्का देवाः 'ठिया' इति स्थिरा मनुष्यक्षेत्राद्दहिज्योति-18 ४/कास्ते च स्थिरा अचलखभावाः, मनुष्यक्षेत्रांतर्वर्तिनो हि मेरुपर्वतस्य नित्यं प्रादक्षिण्यचारिणस्ते पंचधा ज्योतिष्का ज्ञेयाः. ते चामो-चंद्राः १ सूर्याश्च २ नक्षत्राणि ३ ग्रहा ४ स्तारगणाः ५ प्रको. र्णकतारकसमूहास्तथा ज्ञेयाः ॥ १०॥ अथ वैमानिकानां भेदानाह ॥मूलम् ॥-वेमाणिया उजे देवा । दुविहा ते वियाहिया ॥ कप्पोवगा य बोधवा । कप्पा- १२६८॥ Hईया तहेव य ॥ ११ ॥ व्याख्या -तु पुनर्वैमानिका ये देवास्ते द्विविधा व्याख्याताः. कल्पा देव-IPI ACCORRENCES SPERATIOKAAKASAROVARS For Private And Personal Use Only Page #1199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥१२६९॥ www.kobatirth.org लोकास्तानुपगच्छंतोत्युत्पत्तिविषयतया प्राप्नुवंतीति कल्पोपगा द्वादशदेवलोकस्थाः कल्पोपगाः, च पुनस्तथैव कल्पातीताः, कल्पानतीता इति कल्पातीताः, नवग्रैवेयकपंचानुत्तरविमानस्थाः एवं वैमानिकाद्विप्रकारा ज्ञातव्याः ॥ ११ ॥ अथ कल्पोपगतानां नामान्याह - ॥ मूलम् ॥ - कप्पोवगा बारसहा । सोहम्मीसाणगा तहा ॥ सणकुमारमाहिंदा । बंभोगा य लांगा ॥ १२ ॥ महासुक्का सहस्सारा । आणया पाणया तहा ॥ आरणा अच्चुया चेव । इइ कप्पोवगा सुरा ॥ १३ ॥ युग्मं ॥ व्याख्या – कल्पोपगा द्वादशधाः सुधर्मानामेंद्रस्य सभाऽस्मिन्नस्तीति सोधर्मः प्रथमकल्पः एवमीशानो द्वितीयकल्पः सौधर्मश्चेशानश्च सौधर्मेशानौ, तो गच्छंति प्राप्नुवंतीति सौधर्मेशानगाः तथा पुनः सनत्कुमारदेवलोके भवाः सनत्कुमाराः. महेंद्रे भवा माहेंद्रा:. सनत्कुमाराश्च महेंद्राश्च सनत्कुमारमाहेंद्राः पुनर्ब्राह्मलोका ब्रह्मलोके भवाः च पुनलतनामानं कल्पं गच्छतीति प्राप्नुवंतीति लांतगाः ॥ १२ ॥ महाशुक्रे भवा महाशुक्राः सहस्रारे भवाः सहस्त्राराः आनते भवा आनताः तथा प्राणते भवाः प्राणताः. अरुणे भवा आरुणाश्च. अच्युते भवा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१२६९ ॥ Page #1200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटार्क ॥१२७०॥ ACANCHAR अच्युताश्चारणाच्युताः, इत्यमुना प्रकारेण द्वादशविधाः कल्पोपगताः सुरा ज्ञेयाः. ॥ १३ ॥ ॥ मूलम् ॥-कप्पाईया य जे देवा । दुविहा ते वियाहिया ॥ गेविजाणुत्तरा चेव । गेविज्जा | नवविहा तहिं ॥ १४ ॥ व्याख्या-च पुनस्ते कल्पातीता देवास्ते द्विविधा व्याख्याताः, प्रैवेयका | अनुत्तराश्च. तत्र ग्रैवेयका नवविधाः. तत्र ग्रीवा लोकपुरुषस्य त्रयोदशरज्ज्वात्मकस्थानीयप्रदेशः, तत्र ग्रीवायामतीवशोभाकरणहेतव आभरणभूता ग्रेवेया देवावासाः, तत्र भवा देवा अवेयकास्ते नवप्रकारा ज्ञेयाः. ॥१४॥ तेषां ग्रैवेयकाणां नामानि ॥ मूलम् ॥-हिडिमाहिटिमा चेव । हिडिमामज्झिमा तहा। हिहिमोवरिमाचेव । मज्झिमाहिहिमा तहा ॥ १५॥ मज्झिमामज्झिमा चेव । मज्झिमोवरिमा तहा ॥ उवरिमाहिटिमा चेव । उवरिमामज्झिमा तहा ॥ १६ ॥ युग्मं ॥ व्याख्या-उपरितनषटकापेक्षया प्रथमेष्वधस्तना अधस्तनाः, | चैव पदपूरणे, प्रथमग्रैवेयकदेवाः १. अधस्तनाश्च मध्यमाश्चाधस्तनामध्यमा द्वितीयौवेयकदेवाः २. तथाधस्तनोपरितनास्तृतीयप्रैवेयकदेवाः ३. तथा मध्यमाधस्तनी मध्यस्थत्रिकापेक्षयाऽधस्तना ॥१२७०॥ For Private And Personal Use Only Page #1201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥१२७॥ SAMACHALLENOUCAT मध्यमाधस्तनाश्चतुर्थग्रैवेयकदेवाः ४. ॥ १५॥ च पुनर्मध्यममध्यमा मध्यमस्थत्रिकापेक्षया मध्यमा सटोकं मध्यममध्यमाः पंचमग्रैवेयकदेवाः ५. तथा मध्यमोपरितना मध्यमत्रिकापेक्षयोपरितनाः षष्टय़वेय. कदेवाः ६. पुनरुपरितनाधस्तनाः, उपरिस्थत्रिकापेक्षयाऽधस्तना उपरितनाधस्तनाः सप्तमग्रैवेयकदेवाः७. तथोपरिमध्यमाः, उपरितनत्रिकापेक्षया मध्यमा मध्यस्था उपरितनमध्यमा अष्टमग्रैवेयकदेवाः ८. ॥ १६ ॥ अथ नवमग्रैवेयकदेवानां नामोच्यते ॥ मूलम् ।।-उवरिमाउवरिमा चेव । इइ गेविजगा सुरा ॥ व्याख्या-च पुनरुपरिमोपरिमा उपरिस्थत्रिकापेक्षयोपरिमा उपरिमोपरिमा नवमग्रैवेयकदेवा इत्यमुना प्रकारेण नवग्रैवेयकाः सुरा व्याख्याताः. अथानुत्तरविमानान्याह ॥ मूलम् ॥-विजया वैजयंता य । जयंता अपराजिता ॥ १७॥ सबट्टसिद्धिगा चेव । पंच-| हाणुत्तरा सुरा ॥ इइ वेमाणिया एए-णेगहा एवमाईओ ॥ १८ ॥ व्याख्या-विजया विजयविमा-18 P॥१२७१॥ नवासिनः, विजयंते समस्तविधहेतूनिति विजया इति व्युत्पत्तिः. तथा वैजयंताः, एवं जयंतास्तथा a-CONCAAAACK For Private And Personal Use Only Page #1202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटोक उत्तरा- ऽपराजिताः, अपरैरन्यैरभ्युदयविघ्नहेतुभिः शत्रभिरजिता अपराजिताः पुनः सर्वार्थसिद्धकाः, सर्वेऽर्थाः ॥१२७२॥ सिद्धा येषां ते सर्वार्थसिद्धाः, सर्वार्थसिद्धा एव सर्वार्थसिद्धकाः, इत्यमुना प्रकारेणेते पंचधा अनुत्तरदेवाः. एवमादिका व्याख्याता द्वादशदेवलोकभवा नवग्रैवेयकभवाः पंचानुत्तरभवाः सुरा एवमादयो ज्ञेयाः. चतुरशीतिलक्षाणि सप्तनवतिसहस्राणि तथा त्रयोविंशतिरेतत्प्रमाणं, सर्वविमानापेक्षयाs| नेकविधा आख्याताः ॥ १८ ॥ ॥ मूलम् ॥-लोगस्स एगदेसंमि । ते सवे परिकित्तिया ॥ इत्तो कालविभागं तु । तेसिं वुच्छं | चउविहं ॥ १९ ॥ व्याख्या-ते सर्वे देवा लोकस्यैकदेशे परिकीर्तिताः. इतोऽनंतरं कालविभागं तु तेषां देवानां चतुर्विधं वक्ष्ये. ॥१९॥ ॥ मृलम् ॥-संतई पप्पणाईया। अपज्जवसियावि य॥ ठिई पडुच्च साईया । सपजवसिटायावि य ॥ २०॥ व्याख्या-संततिं प्राप्य ते देवा अनादयोऽपर्यवसिता अपि. स्थिति कायस्थिति प्रतीत्य सादयः सपर्यवसिताश्चापि वर्तन्ते. ॥२०॥ PORNAR.COM, ॥१२७२॥ For Private And Personal Use Only Page #1203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा. ॥१२७३॥ CASTERESCARSA ॥ मूलम् ॥-साहियं सागरं इकं । उक्कोसेण ठिई भवे ॥ भोभिजाणं जहन्नेणं । दसवासस सटोकं हस्सिया ॥ २१ ॥ व्याख्या-'भोमिज्जाणं' इति भवनपतीनां देवानामुत्कृष्टेनायुःस्थितिः साधिकं ६ सागरोपमं वर्तते. जघन्येन दशवर्षसहस्रिका स्थितियाख्याता. ॥ २१ ॥ ॥ मूलम् ॥–पलिओवममेगं तु । उक्कोसेण ठिई भवे ॥ वंतराणं जहन्नेणं दसवाससहस्सिया ॥ २२ ॥ व्याख्या-व्यंतराणामुत्कृष्टेनैकं पल्योपममायुःस्थितिर्भवेत्. तु पुनव्य॑तराणां जघन्येन दशवर्षसहस्त्रिका भवेत् ॥ २२ ॥ ॥ मूलम् ॥-पलिओवमं तु एगं । वासलक्वेण साहियं ॥ पलिओवमट्ठभागो। जोइसेसु जहन्निया ॥ २३ ॥ व्याख्या-ज्योतिष्काणां चंद्रार्काणां देवानामेकं पल्योपमं वर्षलक्षेण साधिकमुस्कुष्टायुःस्थितिाख्याता. पुनर्जघन्यिकायुःस्थितिः पल्योपमस्याष्टमो भागो भवति. ॥ २३ ॥ ॥ मूलम् ॥-दो चेव सागराइं। उक्कोसेणं ठिई भवे ॥ सोहम्ममि जहन्नणं । एगं च पलि. 12॥१२७३॥ ओवमं ॥ २४ ॥ व्याख्या-सोधर्मदेवलोके द्वे सागरोपमे उत्कृष्टायुःस्थितिः, जघन्येनैक पल्योप ॐॐॐॐॐॐ5- 0k For Private And Personal Use Only Page #1204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक ममायुःस्थितिज्ञेया. ॥ २४ ॥ ॥१२७॥ ॥ मूलम् । -सागरा साहिया दुन्नि । उक्कोसेण ठिई भवे ॥ ईसाणंमि जहन्नेणं । साहियं पलि ओवमं ॥ २५ ॥ व्याख्या-ईशाने ईशानदेवलोके उत्कृष्टेन द्वे सागरोपमे साधिके आयुःस्थितिर्भवेत्. जघन्यतस्तु तत्रायुःस्थितिः साधिकं पल्योपममस्ति. ॥ २५ ॥ ॥ मूलम् ॥-सागराणि य सत्तेव । उकोसेण ठिई भवे ॥सणंकुमारे जहन्नेणं । दुन्निओ हासागरोवमा ॥ २६ ॥ व्याख्या-सनत्कुमारे उत्कृष्टेन सप्तव सागरोपमाण्यायुःस्थितिर्भवेत. जघन्येन द्वे सागरोपमे आयुःस्थितिः. ॥ २६ ॥ ॥ मूलम् ॥-साहिया सागरा सत्त । उक्कोसेण ठिई भवे ॥ माहिदंमि जहन्नेणं । साहिया ( दुन्नि सागरा ॥ २७ ॥ व्याख्या-माहिंद्रे देवलोके साधिकानि सप्तसागरोपमाण्युत्कृष्टेनायुःस्थिति|| भवेत्. जघन्येन साधिके द्वे सागरोपमे आयुःस्थितिः ॥ २७ ॥ ॥ मूलम् ॥-दसेव य सागराओ । उक्कोसेण ठिई भवे ॥बंभलोगे जहन्नेणं | सत्तओ साग A-CA-GUAGECAREAKI HRESCARRIERAPEKCA CPI-CONG 6॥१२७४॥ For Private And Personal Use Only Page #1205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१२७५॥ ASI-ARA रोवमा ॥ २८ ॥ व्याख्या-ब्रह्मदेवलोके दशसागरोपमाण्युत्कृष्टेनायुःस्थितिर्भवेत. जघन्येन सप्तसागरोपमाणि स्थितिर्भवेत् ॥ २८ ॥ ॥ मूलम् ॥-चउद्दससागराइं। उक्कोसेण ठिई भवे ॥ लंतगंमि जहन्नेणं । दस उ सागरोवमा ॥ २९ ॥ व्याख्या-लांतकदेवलोके उत्कृष्टेन चतुर्दशसागरोपमाण्यायुःस्थितिर्भवेत्. जघन्यतो | दशसागरोपमाण्यायुःस्थितिर्भवेत् ॥ २९ ॥ मूलम् ॥-सत्तरससागराइं। उक्कोसेण ठिई भवे ॥ महासुक्के जहन्नेणं । चउद्दस सागरोवमा ॥ ३०॥ व्याख्या-महाशुक्र देवलोके उत्कृष्टेन सप्तदश सागरोपमाण्यायुःस्थितिः, जघन्येन चतुर्दशसागरोपमाण्यायुःस्थितिभवेत् ॥ ३०॥ ॥ मूलम् ॥--अट्ठारससागराइं। उक्कोसेण ठिई भवे ॥ सहस्सारे जहन्नेणं सत्तरससागरोवमा |॥ ३१ ॥ व्याख्या--सहस्रारे देवलोकेऽष्टादशसागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत. जघन्यतः सप्तदश सागरोपमाण्यायुःस्थितिर्भवेत्. ॥३१॥ CACANCECAUSAGAR *॥१२७५॥ For Private And Personal Use Only Page #1206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटोक ॥ मूलम् ॥--सागरा अउणवीसं तु । उक्कोसेण ठिई भवे ॥ आणयंमि जहन्नेण । अठ्ठारस ॥१२७६॥ है सागरोवमा ॥३२॥ व्याख्या--आनते देवलोके एकोनविंशतिसागरोपमाण्युत्कृष्टेनायुःस्थितिर्भवेत. दतथा जघन्येनाष्टादशसागरोपमाण्यायुःस्थितिर्भवेत्. ॥ ३२॥ ॥ मूलम् ॥--वीसं तु सागराइं । उक्कोसेण ठिई भवे ॥ पाणयंमि जहन्नेणं । सागरा अउणवोसई ॥ ३३ ॥ व्याख्या--प्राणतदेवलोके उत्कृष्टेन विंशतिसागरोपमाण्यायुःस्थितिर्भवेत. तथा जघन्येनैकोनविंशतिः सागरोपमाण्यायुःस्थितिभवेत् ॥ ३३ ॥ ॥ मूलम् ॥--सागरा इक्कवीसं तु । उक्कोसेण ठिई भवे ॥ आरणंमि जहन्नेणं । वीसाओ सागरोवमा ॥ ३४ ॥ व्याख्या--आरणे देवलोके एकविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिः, जघहै न्येन तु विंशतिसागरोपमाण्यायुःस्थितिर्भवेत्. ॥ ३४ ॥ ॥ मूलम् ॥-बावीससागराइं । उक्कोसेण ठिई भवे ॥ अच्चुयंमि जहन्नेणं । सागरा इक्वोसई ॥ ३५॥ व्याख्या-अच्युते देवलोके द्वाविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत्. जघन्यत RACRORSCHOOT SPEECHNOLORCRACHARAC% द॥१२७६॥ For Private And Personal Use Only Page #1207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie सटोक TAGRA R-7-NCROCH स्त्वेकविंशतिसागरोपमाण्यायुःस्थितिर्भवेत्. ॥ ३५॥ उत्तरा ॥ मूलम् ॥ तेवीससागराइं। उक्कोसेण ठिई भवे ॥ पढमंमि जहन्नेणं । बावीसं सागरो११२७७॥ 15 वमा ॥ ३६ ॥ व्याख्या-अथ नवग्रेवेयकाणामायुःस्थितिरुच्यते-त्रयोविंशतिसागरोपमाणि प्रथमौवेयके उत्कृष्टायुःस्थितिर्भवेत्. जघन्येन द्वाविंशतिसागरोपमाणि. ॥ ३६॥ ॥ मूलम् ॥-चउवीससागराइं। उक्कोसेण ठिई भवे ॥ बिइयंमि जहन्नेणं ॥ तेवीसं सागरोवमा ॥ ३७॥ व्याख्या-द्वितीयोवेयके चतुर्विंशतिसागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत्. जघन्येन त्रयोविंशतिसागरोपमाणि. ॥ ३७॥ ॥ मूलम् । –पणवीसं सागराई । उक्कोसेण ठिई भवे ॥ तइयंमि जहन्नेणं । चउवीसं सागरोवमा ॥ ३८॥ व्याख्या-तृतीये ग्रैवेयके पंचविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत्. जघन्येन तु चतुर्विंशतिसागरोपमाणि. ॥ ३८॥ ॥ मुलम् ॥-छवीससागराई । उक्कोसेण ठिई भवे ॥ चउत्थंमि जहन्नणं । सागरा पणवी AR AKASARIKA ॥१२७७ For Private And Personal Use Only Page #1208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RI उत्तरा सटोर्क ॥१२७८॥ सइ ॥ ३९ ॥ व्याख्या-चतुर्थे ग्रैवेयके षविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिः. जघन्येन षड्विंशतिसागरोपमाणि. ॥ ३९॥ ॥ मूलम् ॥-सागरा सत्तवीसं तु । उक्कोसेण ठिई भवे ॥ पंचमंमि जहन्नेणं । सागरा सत्तवीलई॥४०॥ व्याख्या-पंचमे ग्रैवेयके सप्तविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिः, जघन्येन षड्विंशतिसागरोपमाणि. ॥ ४०॥ 3 ॥मूलम् ॥-सागरा अहवीसं तु । उक्कोसेण ठिई भवे ॥ छठंमि य जहन्नेणं । सागरा सत्त8 वीसई ॥ ४१ ॥ व्याख्या-षष्टे ग्रैवेयके उत्कृष्टेनाष्टाविंशतिसागरोपमाण्यायुःस्थितिः, जघन्येन सप्तविंशतिसागरोपमाणि. ॥४१॥ ॥ मूल ॥--सागरा अउणतीसं तु । उक्कोसेण ठिई भवे ॥ सत्तमंमि जहन्नेणं । सागरा अठवीसई ॥ ४२ ॥ व्याख्या--सप्तमे ग्रैवेयके उत्कृष्टकोनत्रिंशत्सागरोपमाण्यायुःस्थितिर्भवेत् , जघन्यतोऽष्टाविंशतिसागरोपमाणि. ॥ ४२ ॥ PROACHARACADAALACKer ॥१२७८॥ For Private And Personal Use Only Page #1209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक *C ॥१२७९॥ उत्तरा. ॥ मूलम् ॥-तोसं तु सागराइं। उक्कोसेण ठिई भवे ॥ अट्ठमंमि जहन्नणं । सागरा अउणतीसई ॥ ४३ ॥ व्याख्या-अष्टमे ग्रैवेयके त्रिंशत्सागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत्, जघन्यतस्त्वेकोनत्रिंशत्सागरोपमाणि. ॥ ४३ ॥ ॥ मूलम् ।।-सागरा इकतीस तु । उक्कोसेण ठिई भवे ॥ नवमंमि जहन्नणं । तोसई सागरोवमा ॥४४॥ व्याख्या-नवमे ग्रैवेयके एकत्रिंशत्सागरोपमाण्युत्कृष्टायुःस्थितिभवेत, जघन्यतस्तु त्रिंशत्सागरोपमाणि. ॥ ४४ ॥ अथ पंचानुत्तराणामायुःस्थितिमाह ॥ मूलम् ॥–तित्तीससागराइं । उक्कोसेण ठिई भवे ॥ चउसुवि विजयाईसु । जहन्नेणेकती-| इसई॥४५॥ व्याख्या-चतुर्वपि विजयवैजयंतजयंतापराजितेषु विमानेषूत्कृष्टेन त्रयस्त्रिंशत्साग-2 | रोपमाण्यायुःस्थितिर्भवेत्. जघन्येनैकत्रिंशत्सागरोपमाणि. ॥४५॥ ॥मूलम् ॥-अजहन्नमणुकोसं । तित्तीसं सागरोवमा॥ महाविमाणे सबढे। ठिर्ड एसा वि-15 याहिया॥४६॥ व्याख्या-सर्वार्थे इति सर्वार्थसिद्धे महाविमानेऽजघन्यं तथाऽनुत्कृष्टं यथास्यात्तथा ACACACIARES ॥१२७९॥ For Private And Personal Use Only Page #1210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोर्क ॥१२८०॥ त्रयस्त्रिंशत्सागरोपमाण्यायुःस्थितिर्भवेत्. न विद्यते जघन्या यत्र तदजघन्यं, न विद्यते उत्कृष्टा यत्र तदनुत्कृष्टं, अर्थाजघन्यापि नास्ति, उत्कृष्टापि नास्ति. एकैव त्रयस्त्रिंशत्सागरोपमरूपैषायुःस्थितिाख्याता. ॥ ४६ ॥ अथ देवानां कायस्थितिमाह ॥ मूलम् ॥--जा चेव आउठिई । देवाणं तु वियाहिया ॥ सा तेसिं कायठिई। जहन्नुक्को| सिया भवे ॥ ४७ ॥ व्याख्या-या चैव देवानां चतुर्विधानामप्यायुःस्थितिर्जघन्योत्कृष्टा व्याख्याता, सैव कायस्थितिर्भवेत. यतो हि देवा मृत्वा देवा न भवंति. ॥ ४७ ॥ अथ कालांतरमाह-- ॥ मूलम् ॥--अणंतकालमुक्कोसं । अंतोमुहृत्तं जहन्नयं ॥ विजढंमि सए काए । देवाणं हुज अंतरं ॥४८॥ व्याख्या--देवानां स्वकीये काये त्यक्ते सति वनस्पतिकाये ब्रजति, तदोत्कृष्टमंतरहूँ| मनंतकालं भवेत्. जघन्यतातरमंतर्मुहृतं भवेत्. ॥ ४८ ॥ ॥ मूलम् ॥-अणंतकालमुक्कोसं । वासपुहत्तं जहन्नयं ॥ आणयाईणदेवाणं । गेविजाणं तु अंतरं ॥ ४९ ॥ व्याख्या-आनतादीनां नवमदेवलोकादीनां तु पुनवेयकाणां नवानां, उपलक्षण AEXERCORROCESS ॥१२८०॥ For Private And Personal Use Only Page #1211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२८१ ॥ www.kobatirth.org त्वात्तत्र वासिनां देवानां स्वस्थानाच्च्युत्वाऽन्यत्र संसारे निगोदे समुत्पन्नानां, पश्चात्पुनः स्वस्थाने आगच्छतामुत्कृष्टं चेत्कालांतरं भवेत्, तदानंतकालांतरं भवेत् जघन्यं चेदंतरं भवेत्तदा वर्षपृथक्त्वं नववर्षाणि यावद्भवतीत्यर्थः ॥ ४९ ॥ ॥ मूलम् ॥ -- संखेज्जसागरुक्कोसं । वासपुहुत्तं जहन्नयं ॥ अणुत्तराण य देवाणं । अंतरं तु वियाहियं ॥५०॥ व्याख्या - अनुत्तराणां देवानां च्यवनं भूत्वा पुनश्चेत्तत्रैवोत्पत्तिः स्यात्तदा कियदंतरं |भवेत्तदाह- उत्कृष्टं तु संख्येयसागरोपमाण्यंतरं व्याख्यातं जघन्यं तु वर्षपृथक्त्वं, नववर्षाणि यावत्. ॥ मूलम् ॥ एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाइ | सहस्सो ॥ ५१ ॥ व्याख्या -- एतेषां देवानां चतुर्निकायानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि भवति, अनेके भेदा भवति ॥ ५१ ॥ ॥ मूलम् ॥ -- संसारत्था य सिद्धा य । इइ जीवा वियाहिया ॥ रूविणो चेवरूवी य । अजीवा दुविहावि य ॥ ५२ ॥ व्याख्या -- अथ निगमयितुमाह-- संसारस्थाश्च जीवाः सिद्धाश्च जीवा इत्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१२८१ ॥ Page #1212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org उत्तरा ॥१२८२॥ SRIGAR 35-4-2015 मुना प्रकारेण व्याख्याताः च पुना रूपिणोऽरूपिणोऽजीवाश्च व्याख्याता द्विविधा अपि कथिताः. 15| सटीक ।। ५२ ।। अथोपदेशमाह ॥ मृलम् ॥-इइ जोवमजीवे य । सुच्चा सद्दहिऊण य ॥ सवनयाणमणुमए । रमिजा सं-| जमे मुणी ॥ ५३ ॥ व्याख्या-मुनिः साधुरेवममुना प्रकारेण जीवाजीवान् गुरोर्मुखात् श्रुत्वा, पुनः श्रद्धाय संयमे सप्तदशविधे रमेद्रतिं कुर्यात्. कीदृशे संयमे? सर्वनयानामनुमते, सर्वे च ते नयाश्च सर्वनया नैगमादयः सप्तनयाः, तेषां सर्वनयानां ज्ञानक्रियांतर्गतानामनुमतेऽभिप्रेते, ज्ञानसहितस-8 म्यक्चारित्ररूपे. ॥ ५३ ॥ ॥ मूलम् ॥-तओ बहणि वासाणि । सामण्णमणुपालिया ॥ इमेण कम्मजोएण । अप्पाणं संलिहे मुणी ॥ ५४॥ व्याख्या-ततश्चारित्रे रमणानंतरं बहूनि वर्षाणि श्रामण्यमनुपाल्य मुनिरनेन क्रमयोगेनात्मानं संलिखेत, द्रव्यतो भावतश्च कृशीकुर्यात्. ॥ ५४॥ सप्रति संलेखनापूर्वकंट ॥१२८२॥ क्रमयोगमाह--- PHONEHOROSCARHAALIGANGANAGAR For Private And Personal Use Only Page #1213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटो ॥१२८३॥ मूलम् ॥-बारसेव उ वासाइं । संलेहुक्कोसिया भवे । संवच्छरमज्झिमिया । छम्मासा य जहन्निया ॥ ५५ ।। पढमे वासचउक्कमि । विगईनिज्जूहणं करे ॥ बीए वासघउक्कमि । विचित्तं तु तवं चरे ॥ ५६ ॥ एतरमायामं । कटु संवच्छरे दुवे ॥ तओ संवच्छरद्धं तु । नाइविगिटुं तवं चरे ॥ ५७ ॥ तओ संवच्छरद्धं तु । विगिळं तु तवं चरे ॥ परिमियं चेव आयामं । तंमि संवच्छरे । चरे ॥ ५८ ॥ कोडीसहियमायाम । कटु संवच्छरे मुणी ॥ मासद्धमासिएणं तु । आहारेणं तवं चरे ॥ ५९ ॥ एतासां गाथानां व्याख्या-द्वादशैव वर्षाण्युत्कृष्टा संलेखना भवेत, संलेखनं द्रव्यतो भावतश्च कृशत्वकरणं. संलेखना द्रव्यतः शरीरस्य कृशोकरणं भावतश्च कषायाणां कृशीकरणं. संवत्सरमेकवर्ष मध्यमिका संलेखना भवेत्, जघन्यिका संलेखना षण्मासी भवेत्. ॥ ५९॥ संलेखनायास्त्रैविध्येऽनुक्रममाह-प्रथमे आये वर्षचतुष्के विकृतिनिर्यहनं, विकृतीनां पंचानां त्यागमाचा. म्लनिर्विकृत्यादितपः कुर्यादित्यर्थः. द्वितीये वर्षचतुष्के विचित्रमेव चतुर्थषष्टाष्टमादिरूपं तपश्चरेत् ॥५६॥ ततो द्वौ संवत्सरौ यावदेकेन चतुर्थलक्षणेन तपसांतरं व्यवधानं यस्मिंस्तदेकांतरमायाममा PRASTRUCROCA. ॥१२८३॥ For Private And Personal Use Only Page #1214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१२८४॥ चाम्लं कृत्वा तपश्चरेत. ततस्तदनंतरं संवत्सरार्धे यावन्मासषटकं यावदतिविकृष्टमष्टमद्वादशादितपो नाचरेन्न सेवेत. ॥५७।। ततस्तु संवत्सरा, मासषटकंतु विकृष्टं षष्टाषष्टमादितप आचरेत्. परं तत्रायं विशेषः--परिमितमेव स्तोकमेवाचाम्लं तपस्तस्मिन् संवत्सरे कुर्यात्. कोऽर्थः? पूर्वस्मिन् संवत्सरार्धेऽस्मिन् संवत्सरार्धे च, एवमेकादशे संवत्सरे चतुर्थषष्टाष्टमद्वादशादीनां पारणे आचाम्लं विदध्यादि त्यर्थः, ततः कोटीसहितं तपः स्यात् ॥५८॥ इत्थमेकादशसु वर्षेषु व्यतीतेषु द्वादशवर्षे यत्कर्यात्तदाहकोटीभ्यां प्रत्याख्यानस्यायंताभ्यां सहितं तपो द्वादशे संवत्सरे मुनिः कुर्यात्. कोऽर्थः? विवक्षितदिने प्रभातसमये आचाम्लप्रत्याख्यानं कृत्वा पुनर्द्वितीयदिने तपोतरं विधाय तस्यांते पुनराचाम्लमिति कोटोसहितमुच्यते ( कोटावग्रभागे प्रत्याख्यानाद्यंतकोणरूपे सहिते मिलिते यस्मिंस्तत्कोटोसहितं. कोऽर्थः ? विवक्षितदिने प्रातराचाम्लं प्रत्याख्याय, तच्चाहोरात्र प्रतिपाल्य पुनर्द्वितीयेऽह्नि आचाम्ल मेव प्रत्याचष्टे, ततो द्वितीयस्यारंभकोटिः, आद्यस्य तु पर्यंतकोटिः, उभे अपि मिलिते भवतः, इति तत्कोटिसहितमुच्यते इत्यन्ये.) इत्यनेन द्वादशवर्षाणि तपः कुर्यात्. तु पुनः पश्चान्मासिकेन, तु पुन ARRIGARHCHHOROCCA-CACCOLICE%G ॥१२८४॥ For Private And Personal Use Only Page #1215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyanmandir सटोक *%ERESA- P उत्तरा रर्धमासिकेनाहारेण, अर्थान्मासक्षपणप्रत्याख्यानन, तथाधमाक्षपणनाहारणेत्याहारानादरणेन तपः प्रस्तावाद्भक्तपरिज्ञयाऽनशनरूपं तपश्चरेत्. एतद्विस्तरस्तु निशीथचूर्णितोऽवसेयः. ॥५२॥ अंगीकृता ॥१२८५॥ | नशनस्याऽशुभभावनापरिहारः कर्तव्यः, अतोऽशुभभावनाज्ञापनार्थमाह मूलम् ||-कंदप्पमाभिओगं । किविसियं मोहमासुरत्तं च ॥ एयाओ दुग्गईओ । मरणंमि द विराहिया हुंति ॥ ६० ॥ व्याख्या-एताःपंच भावना विराधिकाः सम्यग्दर्शनचारित्रादीनां भंग-18 कराः सत्यो मरणांते मरणसमये दुर्गतयो दुर्गतिकारणत्वाद् दुर्गतयो भवंति. कारणे कार्योपचारः. एताः का भावनाः? कंदर्प इति कंदर्पभावना, पदैकदेशे पदसमुदायोपचारात्, एवमभियोग्यभावना, किल्विषिभावना, मोहभावना, असुरत्वभावना, दुर्गतिश्चात्र, अर्थाद् देवदुर्गतिः स्यात्. तद्वशाझ्यव- | हारेण चारित्रे सत्यपि तादृग्देवनिकायोत्पत्तौ चारित्रभावेन नानागतिभाक्त्वं स्यात्. यदुक्तं-यः संशयमपि कुर्या-देतासु भावनासु मनुजस्तु ॥ स च गच्छेत् सुरयोनो । यत्र हि चारित्रहीनत्वं ॥१॥ मरणसमये यादृशी मतिस्तादृशी गतिः स्यादिति दर्शितं. मरणसमये यद्येता भावना न HHA V१२८५॥ For Private And Personal Use Only Page #1216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२८६ ॥ www.kobatirth.org स्युस्तदा सुगतिः स्यादित्यर्थः ॥ ६० ॥ ॥ मूलम् ॥ - मित्थादंसणरत्ता । सनियाणा हु हिंसगा ॥ इइ जे मरंति जीवा । तेसिं पुण दुलहा बोही ॥ ६१ ॥ व्याख्या - इत्यमुना प्रकारेण ये जीवा म्रियंते, तेषां जीवानां पुनर्जन्मांतरे बोधिजैनधर्मरुचिर्दुर्लभा दुःप्रापा भवेत् इतीति किं ? ये जीवा मिथ्यादर्शनरक्ताः, अतत्वे तत्वाभिनिवेशरूपं मिथ्यादर्शनं, तत्र रक्ता मिथ्यादर्शनरक्ताः, तादृशाः संतो म्रियंते, पुनयें जीवाः सनिदानाः, निदानेन विषयाद्याशया सह वर्तते इति सनिदानास्तादृशाः संतो म्रियते, तथा हु इति निश्चयेन ये जीवा हिंसका जोवहिंसाकारिणः संतो म्रियंते, तादृशानां भवांतरे जिनधर्मप्राप्तिर्दुर्लभा स्यादित्यर्थः ॥ ६१ ॥ ॥ मूलम् ॥ — सम्मदंसणरत्ता | अनियाणा सुकुले समोगाढा ॥ इइ जे मरंति जीवा । सुलहा | तेसिं भवे बोही ॥ ६२ ॥ व्याख्या - इत्यमुना प्रकारेण ये जीवा म्रियंते, तेषां जोवानां बोधिजैनधर्मप्राप्तिर्भवांतरे सुलभा भवेत् इतोति किं ? ये जीवाः सम्यग्दर्शनरक्ताः, देवतत्वगुरुतत्वधर्मतत्व For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटार्क ॥१२८६ ॥ Page #1217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१२८७॥ रक्ताः. एतादृशाः संतो म्रियंते, तथा पुनयें जोवा अनिदाना निदानरहिताः संतो म्रियंते, पुनये सटोकं जीवाः शुक्ललेश्यामवगाढाः शुक्ललेश्यां प्रविष्टाः शुद्धपरिणामाः संतो म्रियंते, तेषां वोधिर्भवांतरे सुलभा भवेदित्यर्थः ॥ ६२ ॥ ॥मुलम् ॥-मित्थादसणरत्ता । सनियाणा किण्हलेसमोगाढा ॥ इइ जे मरंति जोवा । तेसिं पुण दुल्लहा बोहो ॥ ६३ ।। व्याख्या-इत्यमुना प्रकारेण ये म्रियंते, तेषां पुनर्जन्मांतरे बोधिदुर्लभा भवेत्. इतीति किं ? कृष्णलेश्यामवगाढा कृष्णलेश्यां प्रविष्टाः संतो मिथ्यादर्शनरक्ताः. पुनः सनिदानाः, एतादृशाः संतो म्रियते, तेषां जिनधर्मप्राप्तिर्दुर्लभा भवेत्. अत्र - मित्थादसणरत्ता' इति गाथां पूर्वमुक्त्वा पुनरपि मिथ्यादर्शनरक्तेति गाथोक्तास्ति, तत्र च पुनरुक्तिदूषणं न ज्ञेयं. अत्र गाथायां कृष्णलेश्यावतां म्रियमाणानां भवसंततावपि बोधिप्राप्तेरभाव इति सूचितं. पूर्वगाथायां तु कृष्णलेश्यारहितानां मृतानां तु मरणानंतरमपरे जन्मनि बोधिदुर्लभत्वं दर्शितं, इति न पुनरुक्तिदूषणं. IN॥१२८७॥ ॥ मूलम् ।।—जिणवयणे अणुरत्ता। जिणवयणं जे करंति भावेण ॥ अमला असंकिलिट्ठा । For Private And Personal Use Only Page #1218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटार्क me |ते हुंति परित्तसंसारी ॥ ६४॥ व्याख्या-ते जीवाः परित्तसंसारिणो भवंति, प्राकृतत्वाहहुवचनस्थाने | एकवचनं. परीतः खंडितः संसारः परीतसंसारः, परीतसंसारो विद्यते येषां ते परीतसंसारिण इति | छिन्नसंसारिणः स्युरित्यर्थः. ते इति के ? ये जीवा जिनवचनेऽर्हद्वाक्येऽनुरक्ताः संतो भावेन जिनवचनं कुर्वति, इत्यनेन मनोवाकायैर्जिनधर्ममाराधयंति. पुनः कीदृशास्ते ? अमला मिथ्यामलरहिताः, पुनः कोदृशाः? असंक्लिष्टा मोहमत्सरादिक्लेशरहिताः, एतादृशा जीवाः संसारपारं कृत्वा मोक्षं ब्रजंतोत्यर्थः. ॥मूलम् ॥-बालमरणाणि बहुसो । अकाममरणाणि चेव बहुयाणि ॥ मरिहंति ते वराया। जिणवयणं जे न याणंति ।। ६५॥ व्याख्या-ये मनुष्या जिनवचनं न जानंति, ज्ञानक्रियाभ्यां मोक्ष इत्यर्हद्वाक्यं न श्रद्दधति ते मनुष्या बहशो वारंवारं वराका दयाभाजनं संतो 'बालमरणानि' इति प्राकृतत्वातृतीयाबहवचनस्थाने द्वितीयाबहवचनं, बालमरणैरुदबंधनविषभक्षणादिमरणैस्तथाऽकाममरणैश्चच्छां विना क्षुधातृषाशीतातपादिमरणैर्मरिष्यंति. तस्माद्भावेन जिनवचनं श्रद्धेयं, भावस्त्वालोचनया स्यात, आलोचना वालोचनार्हाणां देया, आलोचनायोग्यास्त्वेतैर्हेतुभिः स्युस्तान् CERRORECASEARC ॥१२८८॥ For Private And Personal Use Only Page #1219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२८९॥ www.kobatirth.org हेतुना ॥ ६५ ॥ !! मूलम् ॥ - बहुआगमविणाणा । समाहिउप्पायगा य गुणगाही ॥ एएण कारणेणं । अरिहा आलोयणं सोउं ॥ ६६ ॥ व्याख्या - एतैः कारणैर्जना आलोचनां श्रोतुमर्हा भवंति तानि कानि कारणानि ? बह्वागमविज्ञानत्वसमाभ्युत्पादनत्वगुणग्राहित्वादीन्यालोचनाश्रवणार्हत्वकारणानि ज्ञेयानि. गुणगुणिनोरभेदविवक्षयेमान्येव कारणान्यालोचनाश्रवणार्हाणां विशेषणत्वेन प्रतिपादयति ते नरा आलोचनां श्रोतुमर्हा भवंति ते इति के ? ये बह्नागमविज्ञानाः, बहुः सूत्रार्थाभ्यां विस्तारो विपुल आगमो बह्वागमस्तस्य विशिष्टं ज्ञानं येषां ते बह्नागमविज्ञाना भवंति च पुनयें मुनयः समा|ध्युत्पादकाः समाधिं देशकालयोग्यैर्मधुरवचनैरन्यस्य स्वास्थ्यमुत्पादयंतीति समाध्युत्पादका भवंति, च पुनर्ये गुणग्राहिणो भवेयुः, परदूषणोद्घाटका न स्युस्ते आलोचनाश्रवणार्हा भवेयुरिति भावः ||| ६६ ॥ अथ कंदर्पादिभावनानां यत्परिहार्यत्वमुक्तं, अतस्ताभ्यामेव स्वरूपमाह - ॥ मूलम् ॥ कंदप्पकुक्कुयाई । तह सीलसहावहासविगहाहिं ॥ विम्हाविंतोय परं । कंदष्पं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१२८९॥ Page #1220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उसरा ॥१२९०॥ ASHMIRE भावणं कुणई ॥ ६७ ॥ व्याख्या-नरः कंदपकौकुच्ये कुर्वन, तथा शीलस्वभावहास्यविकथादिभिः सटीक परमन्यं विस्मापयन् कंदर्पभावनां करोति. कंदर्पश्च कौकुच्यं च कंदर्पकोकुच्ये, ते कंदर्पकौकुच्ये. तत्र कंदर्पोऽटट्टहास्यादिपूर्व वक्रत्वेन जल्पनं, कौकुच्यं कायदुचेष्टितं वाग्दुचेष्टितं च, एते उभे कुर्वन् जीवः कंदर्पभावनां जनयति. तथा शीलखभावस्य हास्यं शोलस्वभावहास्यं, शीलस्वभावहास्यं च विकथाश्च शोलखभावहास्यविकथाः, ताभिरन्यं साश्चर्यं कुर्वन् कंदर्पभावनां जनयति. ॥ ६॥ ॥ मूलम् ॥-मंताजोगं काउं । भृइकम्मं च जे पउंति ॥ सायरस्स इढिहेउं । अभिओगं 5 भावणं कुणइ ॥ ६८ ॥ व्याख्या-यः पुरुषः सातरसाचहेतवे मंत्रायोगं कृत्वा, मंत्रं च आयोगश्च मंत्रायोगं, मंत्रं ओंकारादिस्वाहांतं, आयोग औषधीमीलनं, अथवा मंत्राणामायोगः साधनं मंत्रायोगस्तं कृत्वा, तथा भूत्या भश्मना मृत्तिकया सूत्रेण वा यत्कर्म तद्भुतिकर्म, मनुष्याणां तिरश्चां गृहाणां वा रक्षाद्यर्थं कौतुकादिकरणं भूतिकर्म, एतानि सुखार्थ सरसाहारार्थ वस्त्रादिप्राप्त्यर्थं यः ॥१२९० । साधुः कुर्यात, स आभियोगिकी भावनां करोति, आभियोगिकों भावनां चोत्पाद्य स आभियोगि For Private And Personal Use Only Page #1221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं कदेवत्वेन मृत्वोत्पद्यते इत्यर्थः. आभियोगिकदेवा हि देवानामाज्ञाकारिणः किंकरप्राया दासप्रायाश्च. ॥ मूलम् ||-नाणस्स केवलोणं । धम्मायरिया य संघसाहणं ॥ माई अवन्नवाई । किविसियं १२९१॥ भावणं कुणई ॥ ६९ ॥ व्याख्या-स पुरुषः किल्विषीं भावनां कुरुते, किल्विषदेवयोनित्वदायिकां भावनामुत्पादयति. स कः? यः पुरुषो ज्ञानस्य श्रुतज्ञानस्य तथा श्रुतज्ञानवतोऽवर्णवादो भवति. तथा केवलिनः केवलज्ञानिनः केवलदर्शनस्य वाऽवर्णवादी भवति. तथा यः पुरुषो धर्माचार्यस्य | धर्मदायकस्याऽवर्णवादो भवति, अयं जातिहीनः, अयं मुखः, अयं कषायीत्याद्याशातनाकृद्भवति. तथा संघसाधूनां, संघश्च साधवश्च संघसाधवस्तेषां संघसाधूनामवर्णवादो भवति तथा पुनयों मायी, आत्मनः सतोऽवगुणानाच्छादयति, परेषामसतोऽवगुणान् वक्ति, सतो गुणान्न वक्ति, एतादृशो 5जीवो मृत्वा किल्विषिदेवत्वेनोत्पद्यते इत्यर्थः ॥ ६९ ॥ ॥मूलम् ।।-अणुबद्धरोसपसरो । तह य निमित्तंमि होइ पडिसेवी ॥ एएहिं कारणेहिं ।। 8 आसुरियं भावणं कुणइ ॥ ७० ॥ व्याख्या-एताभ्यां कारणाभ्यां पुरुष आसुरीं भावनां करोति, COACARAL ॥१२९१॥ For Private And Personal Use Only Page #1222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटार्क ऊर उत्तरा असुरनिकायोत्पादिकां भावनां जनयति. एतौ को कारणौ ? इत्याह-यः पुरुषोऽनुबद्धरोषप्रसरः, ॥१२९२॥ अनुबद्धश्चिरकालस्थायी रोषप्रसरः क्रोधप्रसरो यस्य सोऽनुबद्धरोषप्रसरः. तथा यः पुरुषो निमित्तऽतीतानागतवर्तमानरूपे त्रिविधे निमित्ते विषये, अथवा निमित्ते भूमांतरिक्षादिके प्रतिसेवी भवति, कारणं विनापि शुभाशुभनिमित्तप्रयोक्ता भवति, स मृत्वाऽसुरत्वेनोत्पद्यते, इति भावः. ॥ मूलम् ॥-सच्छग्गहणं विसभक्खं च । जलणं जले पवेसो य॥ अणायारभंडसेवी जम्मणमरणाणि बंधंति ॥७१॥ व्याख्या-यः शस्त्रग्रहणं, शस्त्राणां खड्गारिकादोनामात्मवधार्थमुदरादौ ग्रहणं शस्त्रग्रहणं, तथा विषभक्षणं तालुपुटादिकालकूटानामदनं, तथा ज्वलनमग्निप्रवेशकरणं, तथा | जले प्रवेशकरणं कूपवाप्यादौ ब्रुडनं, पर्वतादिभ्यः पतनं च शब्दाद् गृह्यते. पुनरनाचारभांडसेवा, एतानि कारणानि कुर्वतो जना जन्ममरणकारणानि बध्नति, संसारभ्रमणमुत्पादयंतोत्यर्थः, अत्राद चारः शास्त्रोक्तव्यवहारः, न आचारोऽनाचारस्तेन भांडस्योपकरणस्य सेवा हास्यमोहादिभिः परि- भोगोऽनाचारभांडसेवा. इयमपि क्लेशोत्पादनादनंतरभवोत्पादिकेत्यर्थः. एतेन चोन्मार्गप्रतिपत्त्या SARAICORRECOGNACOLX R-** ॥१२९२॥ For Private And Personal Use Only Page #1223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरासन्मार्गविप्रतिपत्तिराक्षिप्ता. तथा चाथतो मोहोभावनोक्ता, यतस्तल्लक्षणं चेदं-उम्मग्गदेसओ सटोक मग्ग-नासओ मग्गा विपडिवत्ति य॥ मोहेण य मोहित्ता । संमोहं भावणं कुणइत्ति.॥१॥ एतासां ॥१२९३॥ च फलं यदाहः-एयाओ भावणाओ। भाविता देवदुग्गइं जंति ॥ तत्तो य चुया संता। पडंति भवसागरमणंतं ॥ १॥ इति. ॥ ७१॥ ॥ मूलम् ॥-इइ पाउकरे बुद्धे । नायए परिनिव्वुर ॥ छत्तोसं उत्तरज्झाए । भवसिद्धो य संमएत्तिबेमि ॥ ७२ ॥ व्याख्या-ज्ञातजो बुद्धस्तीर्थकरो ज्ञातात् सिद्धार्थकुलाजात उत्पन्नो ज्ञातजः श्रीमहावीरः परिनिवृतो निर्वाणं गत इत्यन्वयः. किं कृत्वा ? इत्यमुना प्रकारेण षत्रिंशत्संख्यानुPात्तराध्यायान् प्रादुःकृत्य. उत्तराः प्रधाना अध्याया अध्ययनानि, उत्तराश्च तेऽध्यायाश्चोत्तराध्यायाः, तानर्थतः प्रकटीकृत्येत्यर्थः. कीदृशानुत्तराध्यायान् ? भवसिद्धिकसंमतान, भवसिद्धिका भव्या|स्तेषां समता मान्याः पठनीयास्तान्.॥७२॥ इति जीवाजीवविभक्तिनामकमध्ययनं षट्त्रिंशं संपूर्ण. IN॥१२९३॥ अथ नियुक्तिकार एतेषामध्ययनानां नामान्याह गाथाभिः-विणय (१-गाथा-४८) परीसह CACHECRESEARCH GRAHASEX For Private And Personal Use Only Page #1224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२९४ ॥ www.kobatirth.org (२ - गाथा - ४६ ) चउरंग ( ३ - गाथा - २० ) । संख्या ( ४ - गाथा - १३) काममरण ( ५ - गाथा - ३२) खुड्डागं ( ६ - गाथा - १८ ) ॥ एलिज ( ७ - गाथा - ३० ) काविलिजं ( ८--गाथा - २० ) । नमिपवज्जा य ( ९ - गाथा - ६२ ) दुमपत्तं ( १० - गाथा - ३७ ) || १ || बहुसुयपुज ( ११ - गाथा - ३२ ) हरिएस ( १२ - गाथा -४७ ) | चित्तसंभूययं च ( १३ – गाथा - ५३ ) इसुयारं ( १४ – गाथा - ५३ ) ॥ सभिक्खु (१५ - गाथा - १६ ) बंभचेरं च ( १६ - गाथा - १७) पाउसमणिज ( १७-गाथा - २१ ) संजई ( १८ - गाथा - ५४ ) ॥ २ ॥ मियापुत्त ( १९ - गाथा - ९९ ) महनियंठिय ( २० - गाथा - ६० ) । समुद्दपालियज ( २१ - गाथा - २४ ) तहय रहनेमि ( २२ - गाथा - ९१ ) । केलोगोयम ( २३ - गाथा -- ८९ ) समिइयं ( २४ - गाथा - २७ ) । जइन्नइजं च ( २५- गाथा - ४३ ) तह समाचारी ( २६ - गाथा - ५२ ) ॥ ३ ॥ सखलुंक ( २७ - गाथा - १४) मुक्खमग्गं ( २८ - गाथा - ३६ ) । सम्मत्तपरक्रमं च ( २९ - गाथा - ७३ ) तवमग्गं ( ३० - गाथा - ३७ ) | चरणविहि ( ३१ - गाथा - २१ ) पमायठाणं ३२- गाथा - ११ ) । तह कम्मपयडि ( ३३ - गाथा - २५ ) लेसाणं ( ३४ - गाथा -- ६१ ) ॥ ४ ॥ अण For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥१२९४ ॥ Page #1225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक ॥१२९५॥ -150 1ि गारमग्ग (३५-गाथा-२१) जोवाजोवविभत्ति (३६-गाथा-२७२) छत्तोस अज्झयणे ॥ जो पढइ सुणइ गुणई। सो पावेइ णिज्जरां विउलां ॥५॥ इति श्रीउत्तराध्ययननामसंबद्धं गाथापंचकं. अथ नियुक्तिकार एवास्य ग्रंथस्य माहात्म्यमाह ॥ मूलम् ॥-जे किर भवसिद्धिया । परित्तसंसारिया य जे भवा॥ ते किर पढंति एए । छत्तीसं उत्तरज्झाए ॥१॥ व्याख्या--किलेति संभावनायां ये केचिन्मनुष्या भवसिद्धिका भव्याः. च पुनः परित्तसंसारिकास्ते भव्या एतानि षट्त्रिंशदुत्तराध्ययनान्यधीयंते, अर्थायऽभव्या बहुलसंसा- | रिणस्ते एतान्युत्तराध्ययनानि नाधीयंते, न पठंति. ॥१॥ ॥ मूलम् ॥–तम्हा जिणपण्णले । अणंतागमपजवे हि संजुते ॥ अज्झाए जहजोगं । गुरुप्पसाया अहिजिज्जा ॥२॥ व्याख्या-तस्मात्कारणाजिनप्रज्ञप्तानध्यायान् प्रक्रमादुलराध्यायान् यथायोगं गुरुप्रसादादधोयेत. यथायोगमिति, योग उपधानाधुचितव्यापारस्तमनतिक्रम्येति यथायोग. | गुरूणां प्रसादश्चित्तप्रसन्नता गुरुप्रसादस्तमाद्धेतोः पठेत. कथंभूतानुत्तराध्यायान् ? अनंतागमपयवैः ॐॐॐॐॐॐॐ.br ॥१२९५॥ For Private And Personal Use Only Page #1226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटार्क उत्तरा॥१२९६ संयुक्तान्. अनंताश्च ते आगमाश्चानंतागमाः शब्दपरिच्छित्तिप्रकाराः, तथा पर्यवाश्चार्थपर्यवरूपाः, अनंतागमाश्च पर्यवाश्चानंतागमपर्यवाः, तैरनंतागमपर्यवैः, शब्दार्थनयैः पर्यायार्थनयैश्च संयुक्तान्.. |मूलम् ॥-जोगविहोइ बहित्ता । एए जो लहइ सुत्तअत्थं वा ॥ भासेइ य भवियजणो । सो पावइ निजरां विउलां ॥३॥ व्याख्या-स भव्यो विपुलां निर्जरां प्राप्नोति. स कः ? यो योगः विधि वहित्वा योगोपधानतपोऽनुष्ठानविधिं कृत्वैतानुत्तराध्यायान् सूत्रार्थतो लभेत. पश्चाद् गुरुमुखा| त्सूत्रार्थ लब्ध्वा परं भाषेत, स क्षीणकर्मा भवतीत्यर्थः. ॥३॥ ॥ मूलम-जस्साढत्ता एए । कहवि समप्पंति विग्घरहियस्स ॥ सो लक्खिजइ भवो। पुवरिसि एव भासंति ॥ ४ ॥ व्याख्या-स मनुष्यो भव्यो मुक्तिगामोति लक्ष्यते, पूर्वर्षयः पूर्वाचार्या एवं भाषते. स इति कः? यस्य पुरुषस्य विघ्नरहितस्य निर्विघ्नस्य सतः कथमपि यत्नेनाप्यते उत्तराध्यायाः ‘आढत्ता' पठनायारब्धाः संतः समाप्यंते संपूर्णीभवंति, स भव्यो भाग्यवान् ज्ञेय इत्यर्थः, भाग्यवतः पुरुषस्यैव निर्विघ्नमेतेऽध्यायाः संपूर्णीभवंति. यतः-श्रेयांसि बहविघ्नानि । भवंति A575453 ॥१२९६॥ % For Private And Personal Use Only Page #1227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा. सटोक महतामपि ॥ इत्युक्तेः ॥ ४॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीवल्लभग- णिविरचितायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनं संपूर्ण. ३६. ॥ श्रीरस्तु.॥ ॥१२९७॥ +%%5453 ॥ अथ टोकाकारस्य प्रशस्तिः॥ गच्छे स्वच्छतरे बृहत्खरतरे जागृद्यशोभासुरे । श्रीमान् सूरिरभृजिनादिकुशलः प्रौढप्रतापान्वितः ॥ यन्नाम स्मृतमात्रमेव हृदये विघ्नौघविद्रावणे । संधत्ते महिमानमत्र विततं दत्ते मनोवांछितं ॥१॥ तच्छिष्यो विनयप्रभः समभवत् श्रोपाठकः पुण्यवान् । सिद्धांतोदधितत्वरत्ननिकराविकारदेवाचलः ॥ यद्वाक्सिंधुरपाकरोन्मतिमतां मिथ्यामलं मानसं । श्रोत्रद्वारगता महातिसरला हृद्यानवद्या सदा ॥२॥ तदनु सदनं कारुण्यस्य प्रभावनिधिर्महान् । विजयतिलकः ख्यातो भूमी बभूव महामतिः ॥ सकलविशदोपाध्यायानां शिरोमणिसन्निभः । विविधविबुधश्रेणिस्तुत्यः सदागम KARAKPCACIR-CHCARR-२ ॥१२९७॥ For Private And Personal Use Only Page #1228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२९८ ॥ २ 6 www.kobatirth.org मर्मवित् ॥ ३ ॥ तुष्टा वाचकपुगवाय तपसा ध्यानेन शीलेन वा । यस्मै पार्श्वजिनांहिसेवनपरा पद्मा ददो वाग्वरं ॥ शिष्यान् भूरितरांश्चकार स ततः श्रीक्षेत्रशाखा ततः । शाखीव व्यरुचत्तया च मरुतां | श्रीक्षेमकीर्तिर्गुरुः ॥ ४ ॥ सुशिष्यं क्षेमस्य प्रकटशमशिक्षां प्रददतं । ह्युपाध्यायं ध्यानं हृदि जिनवराणां विदधतं ॥ महामेधानावागम जलधिलब्धोत्तमतटं । तपोरत्नं रत्नं मुनिषु भजत भ्रांतिरहितं ॥ ५ ॥ तच्छयोऽभूद्भेदको दुर्नयाना -माचारज्ञोऽन्वर्थेनामा पृथिव्यां ॥ सत्साधूनां पाठको द्वादशांग्या - स्तेजोराजः पाठकः पापहंता । ६ ॥ तत्सद्विनेय इह वाचकमुख्य आसो – द्विद्याविनोदभवनं भुवनादिकीर्तिः ॥ श्रीहर्षकुंजरगणिश्च तदीयशिष्यो । वैराग्यमेव स च वाचकमुद्दधार ॥ ७ ॥ लब्धिमंडनगणिश्च ततोऽभूद्वाचको विबुधवृंदसुद्यः ॥ हेमकांतिविनयांकितगात्रो । दुर्निवारहृतमारविकारः ॥ ८ ॥ तच्छिष्यः परवादिवृंदवदनप्रोद्मृतयुक्त्युच्छल - त्कल्लोलोकरचंचलस्य महतो दुर्वादवारांनिधेः ॥ निःपाने विलसन्मतिर्वरयतिर्यः कुंभजन्माकृति - लक्ष्मोकीर्तिरिति स्फुरद्गुणततिः श्रीमानभूत्पाठकः ॥ ९ ॥ श्रीमल्लक्ष्मीको र्ति सत्पाठकस्य । द्वो गुर्वाज्ञाकारिणौ सद्विनेयौ ॥ तत्राप्येको For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोक ॥१२९८ ॥ Page #1229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥९२९९॥ वाचकः सोमहर्षः । साध्वाचारासेवने लब्धहर्षः ॥ १० ॥ साधुः श्रीयुक् वल्लभः सजनानां । लक्ष्मीपूर्वो वल्लभश्च द्वितीयः॥ तेनाकारि प्रस्फुटा दोपिकेयं । सिद्धांतस्य ह्युत्तराध्यायनाम्नः ॥ ११ ॥ न्यूनाधिक्यं बुद्धिमांद्याद्यदुक्तं । तस्तद्वाग्दूषणं शोधनोयं ।। भ्रांतिर्धनों ह्यस्ति छद्मस्थपुंसो। जात्याश्वोवा प्रस्खलत्येव गच्छन् ॥ १२ ॥ धुर्यप्रणोतास्वतिविस्तरासु । टोकासु नो मत्सरिता ममास्ति ॥ तेजस्तु डा ताभ्यः समवाप्य भास्वत् । कृतात्मबोधाय सुदीपिकेयं ॥ १३ ॥ श्रीरस्तु ॥ आ टोकानी आ बीजी आवृत्ति जामनगरनिवासि पंडित श्रावक होरालाल हंसराजे स्वपरना |श्रेयमाटे पोताना श्री जैनभास्करोदय प्रिन्टिंग प्रेसमां छापो प्रसिद्ध करो छे. ॥ समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात्. । ॐ शांति ! ॐ शांति ! CCCE G१२९९॥ For Private And Personal Use Only Page #1230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kolirth.arg મુનિથી નીતિવિ" જ્ઞાન ભંડાર ॥ इति श्रीमदुत्तराध्ययनसूत्रं सटीकं समाप्तम् ॥ મુનિશ્રી નીતિવિજયજી જ્ઞાન ભંડાર For Private And Personal Use Only સોસ Acharya Shri Kailassagarsuri Gyanmandir Page #1231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir k उत्तरा ॐ515 हमायामि, नान्यथेति. ततस्तेन तत्स्थानस्थापनयोग्यान्यप्रतिमा तदानीं नास्तीति तस्यां रात्री तत्रोषित्वा स स्वनगरे पश्चाद्गतः. तत्र तादृशी जिनप्रतिमां कारयित्वा पुनरत्रायातस्तां प्रतिमां तत्र स्थापयित्वा मूलप्रतिमां दासी च गृहीत्वोजयिनी स गतः. तत्रानलगिरिणा मूत्रपुरीषे कृते. तद्नंधेन वीतभयपत्तनसत्का हस्तिनो निर्मदा जाताः. उदायनराज्ञा तत्कारणं गवेषितं, अनलगिरिहस्तिनः पदं दृष्टं, उदायनेन चिंतितं स किमर्थमत्रायातः ? गृहमानुषैरुक्तं सुवर्णगुलिका न दृश्यते. राज्ञोक्तं सा चेटी चंडप्रद्योतेन गृहीता, परं प्रतिमां विलोकयत? तैरुक्तं प्रतिमा दृश्यते, परं पुष्पाणि म्लानानि दृश्यंते. राज्ञा गत्वा स्वयं प्रतिमा विलोकिता, पुष्पम्लानिदर्शनेन राज्ञा ज्ञातं, नेयं सा प्रतिमा, किं त्वन्येति विषण्णेन राज्ञा दूतश्चंडप्रद्योतांतिके प्रेषितः, मम दास्या नास्ति कार्य, परं प्रतिमां त्वरितं प्रेषयेति दूतेन चंडप्रद्योतस्योक्तं. चंडप्रयोतः प्रतिमा नार्पयति. तदा सैन्येन समं ज्येष्टमास एवोदायनश्चलितः, यावन्मरुदेशे तत्सैन्यमायातं, तावज्जलाप्राप्त्या तत्सैन्यं तृषाक्रांतं व्याकुलीबभूव. तदानीं राज्ञा प्रभावतीदेवचिंतितः, तेन समागत्य For Private And Personal Use Only Page #1232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ६६७ ॥ www.kobatirth.org त्रीणि पुष्कराणि कृतानि तेषु जललाभात्सर्वं सैन्यं स्वस्थं जातं. क्रमेणोदायनराजोजयिनीं गतः, कथितवांश्च भो चंडप्रद्योत ! तव मम च साक्षाद्युद्धं भवतु, किं नु लोकेन मारितेन ? अश्वस्थेन वा त्वया मया च युद्धमंगीकर्तव्यं. चंडप्रद्योतेनोक्तं रथस्थेनैव त्वया मया च योद्रव्यं. प्रभाते चंडप्रद्योतः कपटं कृतवान् स्वयमनलगिरिहस्तिनमारुह्य संग्रामांगणे समायातः उदायनस्तु स्वप्रतिज्ञानिर्वाही रथारूढः संग्रामांगणे समायातः तदानीमुदायनेन चंडप्रद्योतस्योक्तं त्वमसत्यप्रतिज्ञो जातः, कपटं च कृतवानसि तथापि तव मत्तो मोक्षो नास्तीति भणित्वोदायनेन रथो मंडल्यां क्षिप्तः, चंडप्रद्योतेन तत्पृष्टावनलगिरिहस्ती वेगेन क्षिप्तः स च हस्ती यं यं पादमुत्क्षिपति, तं तमुदायनः शरैविध्यति यावद्धस्ती भूमौ निपतितः तत्स्कंधादुत्तरंचंडप्रद्योतो बद्धः, तस्य च ललाटे मम दासीपतिरित्यक्षराणि लिखितानि तत उदायनराज्ञा चंडप्रद्योतदेशे स्वाधिकारिणः स्थापिताः, स्वयं तु चंप्रद्योतं काष्टपिंजरे क्षिप्त्वा सार्धं च नीत्वा स्वदेशंप्रति चलितः सा प्रतिमा तु ततो नोत्तिष्टतीति तत्रैव सा मुक्ता अविच्छिन्नप्रयाणैश्चलितस्य तस्यांतरा वर्षाकालः समायातः, तेन रुद्रो दश For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं H६६७ ॥ Page #1233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Si Kailassagersun Gyarmandie उत्तरा सटो ॥६६८॥ | भी राजभि लीप्राकारं कृत्वा मध्ये स रक्षितः सुखेन तत्र तिष्टति, यत्स्वयं भुक्ते तत्प्रद्योतस्यापि भोजयति. एकदा पर्युषणादिनमायातं, तदोदायनेनोपवासः कृतः, सूपकारैः प्रद्योतः पृथग्भोजनार्थं पृष्टः, स चिंतयत्यद्य मां भोजनांतर्विषदानेन मारयिष्यतीति पृथग्भोजनार्थं मां प्रश्नयंति. ततश्चंडप्रद्योतेनोक्तमद्य किं पृथग्भोजनार्थं पृच्छयते ? तैरुक्तमद्य पर्युषणादिने उदायनराजोपोषितोऽस्तीति यद्भवतो रोचते तत्पच्यते. प्रद्योतेनोक्तं ममाप्यद्योपवासोऽस्ति, न ज्ञातं मयाद्य पर्युषणादिनं, सूपकारैश्चंडप्रद्योतोक्तं कथितमुदायनराज्ञः. तेनापि चिंतितं जानाम्यहं यथायं धूर्तसाधर्मिकोऽस्ति, तथाप्यस्मिन् बद्धे मम पर्युषणा न शुद्धयति, इति चंडप्रद्योतो मुक्तः क्षामितश्च. तदक्षराच्छादननिमित्तं रत्नपट्टस्तस्य मूर्ध्नि बद्धः, स्वविषयश्च तस्य दत्तः, ततः प्रभृति पट्टबद्धा राजानो जाताः, मुकुटबद्धाश्च पूर्वमप्यासन्. वर्षारात्रे व्यतिक्रांते उदायनराजा ततः प्रस्थितः. व्यापारार्थ यो वणिग्वर्गस्तत्रायातः स तत्रैव स्थितः, दशभो राजभिर्वासितत्वादशपुरं नाम नगरं प्रसिद्धं जातं. __अन्यदा स उदायनराजा पोषधशालायां पौषधिकः पौषधं प्रतिपालयन् विहरति. पूर्वरात्रसमये ॥६६८॥ For Private And Personal Use Only Page #1234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagersuri Gyarmandie उत्तराहाच तस्यैतादृशोऽभिप्रायः समुत्पन्नः, धन्यानि तानि ग्रामाकरनगराणि, यत्र श्रमणो भगवान् श्रीम- | सटोकं हावीरो विहरति. राजग्रहेश्वरप्रभृतयो ये धन्यास्ते श्रमणस्य भगवतः श्रीमहावीरस्यांतिके केवलिप्रज्ञप्त ॥ ६६९ ॥ धर्म शृण्वंति, पंचाणुवतिकं सप्तशिक्षाप्रतिकं द्वादशविधं श्रावकधर्म च प्रतिपयंते, तथा मुंडीभृत्वाजगारादनगारितां ब्रजति. ततो यदि श्रमणो भगवान् श्रीमहावीरः पूर्व्यानुपूर्व्या चरन् यदोहाग-| च्छेत, ततोऽहमपि भगवतोंतिके प्रव्रजामि. उदायनस्यायमध्यवसायो भगवता ज्ञातः. प्रातश्चंपातः प्रतिनिष्क्रम्य वीतभयपत्तनस्य मृगवनोद्याने भगवान् समवस्मृतः. तत्र पर्षन्मिलिता, उदायनोऽपि तत्रायातो भगवदंतिके धर्म श्रुत्वा हृष्टश्चैवमवादोत्. स्वामिन् ! भवदंतिकेऽहं प्रवजिष्यामि. परं राज्यं कस्मैचिद्ददामीत्युक्त्वा भगवंतं वंदित्वा स स्वगृहाभिमुखं चलितः. भगवतापि प्रतिबंधं मा कारित्युक्तं. ततो हस्तिरत्नमारुह्योदायनराजा स्वगृहे समायातः. तत उदायनस्यैतादृशोऽध्यवसायः समु| त्पन्नो यद्यहं स्वपुत्रमभीचिकुमारं राज्ये स्थापयित्वा प्रव्रजामि, तदायं राज्ये जनपदे मानुष्यकेषु ! ॥६६९॥ कामभोगेषु मूर्छितोऽनाद्यनंतं संसारकांतारं भ्रमिष्यति, ततः श्रेयः खलु मम निजकं भगिनीजातं For Private And Personal Use Only Page #1235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir E उत्तरा सटोक ॥६७०॥ केशिकुमारं राज्ये स्थापयितुं. एवं संप्रेक्ष्य शोभने तिथिकरणमुहर्ते कौटुंबिकपुरुषानाकार्येवमवादीत्, क्षिप्रमेव केशिकुमारस्य राज्याभिषेकसामग्रीमुपस्थापयत ? तैः कृतायां सर्वसामग्यां केशिकुमारो राज्येऽभिषिक्तः. ततस्तत्र केशिकुमारो राजा जातः. उदायनराजा च केशिकुमारराजानं पृष्ट्वा तत्कृतनिष्क्रमणाभिषेकः श्रीमहावीरांतके प्रबजितः. बहूनि षष्टाष्टमदशमद्वादशममासार्धमासक्षपणादीनि तपःकर्माणि कुर्वाणो विहरति. अन्यदा तस्योदायनराजरंतप्रांताहारकरणेन महान् व्याधिरुत्पन्नः, वैद्यैरुक्तं दध्योषधं कुरु? स चोदायनराजर्षिर्भगवदाजयकाक्येव विहरति, अन्यदा विहरन् स वीतभये गतः. तत्र तस्य भागिनेयः केशिकुमारराजाऽमात्यैर्भणितः, स्वामिन्नेष उदायनराजर्षिः परिषहादिपराभृतः प्रवज्यां मोक्तुकाम एकाक्येवेहायातः, तव राज्य मार्गयिष्यति. सप्राह दास्यामि. तैरुक्तं नैष राजधर्मः, स प्राह तर्हि किं क्रियते ? ते प्राइर्विषमस्य दीयते. राज्ञोक्तं यथेच्छं कुर्वतु. ततस्तरेकस्याः पशुपाल्या गृहे विषमिश्रितं दधि कारितं, तेषां शिक्षया तया तस्य तद्दत्तं. उदायनभक्तया च देवतयाऽपहृतं, उक्तं च तस्य देवतया, हे महर्षे ! तव विषं दत्तं दध्यंतः, -%E0%A5% *॥६७०॥ For Private And Personal Use Only Page #1236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥६७१।। तेन दध्योषधं परिहर? तद्वाक्यादधि परिहृतं, रोगो वर्धितुमारब्धः, पुनस्तेन दध्यौषधं कर्तुमारब्धं. पुनरपि तदंतर्विषं देवतयापहृतं. एवं वारत्रयं जातं. अन्यदा देवता प्रमत्ता जाता, तैश्च विष दत्तं. तत उदायनराजर्षिर्बहुनि वर्षाणि श्रामण्यपर्यायं पालयित्वा मासिक्या संलेखनया केवलज्ञानमुत्पाद्य सिद्धः. तस्य शय्यातरः कुंभकारस्तदानीं क्वचिद्मामांतरे कार्यार्थ गतोऽभूत. कुपितया च देवतया वीतभयस्योपरि पांशुवृष्टिर्मुक्ता, सकलमपि पुरमाच्छादितं, अद्यापि तथैवास्ति. शय्यातरः कुंभकारस्तु शनिपल्ल्यां मुक्तः. उदायनराजपुत्रस्याभीचिकुमारस्य तदायं वृत्तांतो जातः. यदोदायनः केशिकुमारं राज्येऽभिषिच्य प्रवजितस्तदास्यायमध्यवसायः समुत्पन्नः. अहमुदायनस्य ज्येष्टपुत्रः प्रभावत्यात्मजः, तादृशमपि मां मुक्त्वा केशिकुमारं राज्येऽभिषिच्योदायनः प्रवजितः, इत्यंतर्मानसिकेन दुःखेन पराभूतोऽसौ वीतभयपत्तनं मुक्त्वा चंपायां कोणिकराजानमुपसंपद्य विपुलभोगसमन्वितोऽभूत्. स चाभीचिकुमारः श्रमणोपासकोऽधिगतजीवाजीवोऽप्युदायनराज्ञि समनुगतवैरोऽभूत्. अभीचिकुमारो बहुनि वर्षाणि श्रमणोपासकपर्यायं प्रतिपाल्यार्धमासिक्या संलेखनयोदायनवैरस्थान a-COME ॥६७१॥ For Private And Personal Use Only Page #1237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org सटीक ॥ ६७२॥ मनालोच्य कालं कृत्वाऽसुरकुमारत्वेनोत्पन्नः. एकपल्योपमस्थितिरस्यासीत्. महाविदेहे क्षेत्रे चायं सेत्स्यतीत्युदायनकथा. ॥मूलम् ॥ तहेव कासीराया। सेऊ सच्चपरिक्कमो ॥ कामभोए परिच्चज । पहणे कम्ममहावणं ॥ १९॥ व्याख्या-हे मुने! तथैव तेनैव प्रकारेण पूर्वोक्तनृपवत्काशोदेशपतिनंदननामा राजा सप्तमबलदेवः कर्मरूपं महावनं प्राहनदुन्मूलयामासेत्यर्थः किं कृत्वा ? भोगान् परित्यज्य. कोदृशो नंदनः? श्रेयःसत्यपराक्रमः, श्रेयः कल्याणकारकं यत् सत्यं संयमः श्रेयःसत्यं, तत्र पराक्रमो यस्य स श्रेयःसत्यपराक्रमः. मोक्षदायकचारित्रधर्मे विहितवीर्य इत्यर्थः ॥ ४९ ॥ अत्र काशीराजष्टांतः-वाणारस्यां नगर्यामग्निशिखो राजा, तस्य जयंत्यभिधाना देवी, तस्याः कुक्षिसमुद्भूतःसप्तमबलदेवो नंदनो नाम, तस्यानुजो भ्राता शेषवतीराज्ञीसुतो दत्ताख्यो वासुदेवः, स च पित्रा प्रदत्तराज्यः साधितभरताधों नंदनानुगतो राज्यश्रियं स्फीतामनुबभृव. कालेन षट्पंचाशद्वर्षसहस्राण्यायुरतिवाह्य मृत्वा दत्तः पंचमनरकपृथिव्यामुत्पन्नः. नंदनोऽपि च गृहीतश्रामण्यः समुत्पादितकेवलज्ञानः पंचष ६७२॥ For Private And Personal Use Only Page #1238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandie ४ उत्तरा सटीक ॥ ६७३॥ ष्टिवर्षसहस्राणि जीवितमनुपाल्य मोक्षं गतः. षड्विंशतिधनंषि चानयोर्देहप्रमाणमासीत्. इति का| शीराजदृष्टांतः. ॥ मूलम् ॥-तहेव विजओ राया। आणहाकित्ति पवए ॥ रजं तु गुणसमिद्धं । पहित्तु य 15 महायसो ॥ ५० ॥ व्याख्या-हे मुने! तथैव विजयो नामा द्वितीयो बलदेवो राजा प्रवजितो दीक्षां प्रपन्नः. किं कृत्वा ? राज्यं तु पहित्तु इति परिहृत्य, कीदृशं राज्यं ? गुणसमृद्धं गुणैः सप्तांगैः पूर्ण, स्वामी १ अमात्य २ सुहृत् ३ कोश ४ राष्ट्र ५ दुर्ग ६ बलानि ७ च राज्यांगानि. अथवा गुणैरिंद्रियकामगुणैः पूर्ण. कीदृशो विजयः? अनार्त आर्तध्यानरहितः. पुनः कीदृशः? कीर्तिः कीयोपलक्षितः. अथवा 'आणहाकित्ति' इति 'आनष्टाऽकीर्तिः' आ समंतान्नष्टा अकीर्तिर्यस्य स आनष्टाऽकीर्तिः, अयशोरहितः. पुनः कीदृशः? महायशा महद्यशो यस्य स महायशाः. ॥ ५० ॥ अत्र विजयराजकथा-द्वारावत्यां ब्रह्मराजस्य पुत्रः सुभद्राकुक्षिसंभूतो विजयनामा द्वितीयो बलदेवोऽस्ति. स च स्खलघुभ्रातृद्विसतवर्षसहस्रायुर्द्विपृष्टवासुदेवमरणानंतरं श्रामण्यमंगीकृत्योत्पादितकेवलज्ञानः पंच ६७३॥ For Private And Personal Use Only Page #1239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥६७४॥ सप्ततिवर्षशतसहस्राणि सर्वायुरतिवाह्य मुक्तिं गतः. सप्ततिधनूंषि चानयोर्देहमानं. इति विजयराजकथा. ॥ मूलम् ॥ तहेवुग्गं तवं किच्चा। अवखित्तेण चेयसा ॥ महब्बलो राय रिसी। आदाय सिरसा सिरिं ॥५१॥ व्याख्या-तथैव महाबलनामा राजर्षिस्तृतीयेभवे मोक्षं जगामेति शेषः किं कृत्वा ? अव्याक्षिप्तेन चेतसा स्थिरेण चित्तेन, उग्रं प्रधानं तपः कृत्वा. पुनः किं कृत्वा? शिरसा मस्तकेन श्रियं चारित्रलक्ष्मीमादाय गृहीत्वा. ॥ ५१ ॥ अत्र महाबलराज्ञः कथा-अत्रैव भरतक्षेत्रे हस्तिनागपुरं नगरमस्ति, तत्र बलनामा राजा, तस्य प्रभावतीनाम्नी राज्ञी, अन्यदा सा राज्ञी प्रवरशयनीयोपगतेपन्निद्रां गच्छंती शशांकशंखधवलं सिंहं स्वप्ने दृष्ट्वा प्रतिबुद्धा. ततः सा तुष्टा यत्र बलस्य राज्ञः शयनीयं तत्रोपागच्छति, तं स्वप्नं च बलस्य राज्ञः कथयति. ततः स बलो राजा तं स्वप्नं श्रुत्वा हृष्टस्तुष्ट एवमवादीत्, हे देवि! त्वया कल्याणकृत्स्वप्नो दृष्टः, अर्थलाभो भोगलाभो राज्यलाभश्च भविष्यंति. एवं खलु तव नवमासेषु सार्धसप्तदिनान्यधिकेषु गतेषु कुलप्रदीपः कुलतिलकः सर्वलक्षणसंपूणों दारको भविष्यतीति. ततः सा प्रभावत्येतदर्थ श्रुत्वा हृष्टा तुष्टा बलस्य राज्ञस्तद्वचनं CAPESC ॥६७४॥ For Private And Personal Use Only Page #1240 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kenda Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥६७५॥ स्वीकरोति. राजानुज्ञया च स्वशयनीये समागच्छति. तत्प्रभृति च सा सुखेन गर्भमुदहति. प्रशस्तदोहदा प्रतिपूर्णदोहदा सा पूर्णेषु मासेषु सुकुमालपाणिपादं सर्वलक्षणोपेतं देवकुमारोपमं दारकं प्रसूतवती. ततः प्रभावत्या देव्याः प्रतिचारिका बलं राजानं विजयजयाभ्यां पुत्रजन्मना च वर्धापयंति. ततोबलराजैतमर्थं श्रुत्वा दृष्टस्तुष्टो धाराहतकदंबपुष्पमिव समुच्छ्वसितरोमकूपस्तासामंगप्रतिचारिकाणां मुकुटवर्ज सर्वं स्वशरीरालंकारं ददौ. मस्तकस्नपनादिकं प्रीतिदानं च यथेच्छं विती| र्णवान्. ततः स बलो राजा कौटुंबिकपुरुषानाकारयति. आगतांश्च तानेवमवादीत्, भो देवानुप्रियाः! क्षिप्रमेव हस्तिनागपुरे नगरे चारकशोधनं मानोन्मानप्रवर्धनं कुरुत? वर्धापनं च घोषयत? एवं राजाज्ञया ते तथैव कृतवंतः, प्राप्ते च द्वादशे दिवसे तस्य बालकस्य महाबल इति नाम चक्रतुः. ततो महाबलः पंचधात्रीपरिवृतो ववृधे. गृहीतकलाकलापश्च यौवनमनुप्राप्तोऽसदृशरूपलावण्यगुणो. पेतानामष्टानां राजवरकन्यानामेकस्मिन्नेव दिवसे पाणिग्रहणमकरोत्. ततस्तस्य महाबलकुमारस्य मातापितरावतिशयेन हर्षेण महदष्टप्रासादोपशोभितं वासभवनं कारयतः. एतादृशं च प्रीतिदानं CAMP4. CO-O-OCALCO-CA ॥६७५॥ For Private And Personal Use Only Page #1241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥६७६॥ ददतः-अष्टौ हिरण्यकोटयः, अष्टो मुकुटानि, अष्टौ कुंडलयुगलानि, अष्टौ हाराः, अष्टो गोसाहसिकं, अष्टौ ग्रामाः, अष्टौ दासाः, अष्टौ मदहस्तिनः, अष्टौ सौवर्णस्थालानि. एवमन्यदपि सारं स्वापतेयं मातृपितृभ्यां तस्य दत्तं. ततः स महाबलः प्रासादवरगत उदारभोगान् भुंजानो विचरति. तस्मिंश्च काले विमलस्वामिनः प्रपौत्रो धर्मघोषनामाऽनगारः पंचभिरनगारशतैः परिवृतो ग्रामानुग्राम विहरन् हस्तिनागपुरमागतः. तस्यांतिके नागरिकपरिषत्समागता. महाबलोऽपि धर्म श्रोतुं तत्रायातः, श्रुत्वा च धर्म वैराग्यमापन्नो महाबलकुमारो हृष्टस्तुष्टस्त्रिवारं नत्वैवमवादीत. हे भगवन् ! श्रद्दधामि निग्रंथं प्रवचनं यथा भवद्भिक्तं सत्यमेवेति. संयममार्गमहमंगीकरिष्यामि, नवरं मातापितरावापृच्छामि. गुरवः प्रोचुः प्रतिबंधं माकार्षीः. ततः स महाबलो धर्मघोषमनगारं वंदित्वा हृष्ट|स्तुष्टो रथमारुह्य हस्तिनागपुरमध्ये यत्र स्वगृहं, तत्रोपागतो रथात्प्रत्यवतरति. यत्र मातापितरो तत्रो पागत्यैवमवादीत-अहो! मातापितरो! मया धर्मघोषस्यानगारस्यांतिके धर्मः श्रुतः, स च धर्मों | मेऽभिरुचितः. ततो महाबलकुमारं मातापितरावेवमवदतां, पुत्र ! त्वं धन्यः कृतार्थश्च. ततः स महा KA.GA-CASRARIA For Private And Personal Use Only Page #1242 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie उत्तरा सटोकं ॥६७७॥ बल एवमवादीत-अहो!मातापितरौ ! इच्छाम्यहं भवदाज्ञया प्रवजितुं, संसारभयादहमुद्विग्नोऽस्मीति, ततः सा प्रभावत्यनिष्टामश्रुतपूर्वामिमां पुत्रवाचं श्रुत्वा रोमकूपगलत्स्वेदाकीर्णगात्रा शोकभरवेपितांगा निस्तेजस्का दीनवदना करतलमर्दितकमलमालेव म्लाना विकीर्णकेशहस्ता त्रुटित्वा धरणीतले निपतिता मूर्छिता च. परिचारिकाभिः कांचनकलशोरिक्षप्तशीतलजलधाराभिषिच्यमाना समाश्वासिता सती रुद्यमानैवमवादीत-त्वमस्माकमेक एव पुत्रोऽसि, इष्टः कांतो रत्नभूतो निधिभूतो जीवितभूत उंबरपुष्पवदुर्लभः, ततो नैवं वयमिच्छामस्तव क्षणमात्रमपि विप्रयोग. ततः पुत्र! त्वं तावद्गृहे तिष्ट? यावद्वयं जीवामः. अस्मासु कालगतेषु परिवर्धितकुलसंतानस्त्वं पश्चात्परिव्रजेः. ततः स महाबल एवमवादीत्, हे मातयत्त्वं वदसि तत्सर्व मोहविलसितं. परं मनुष्यभवे जन्मजरामरणशोकाभिभृतेऽध्रुवे संध्याभ्ररागसदृशे स्वप्नदर्शनोपमे विध्वंसनस्वभावे मम प्रीति स्ति.कोजानाति हे मातः! कः पूर्व कः प्रश्चाद्वा गमिष्यति ? अतोऽहं शीघ्रमेव प्रबजिष्यामि. ततः सा प्रभावत्येवमवादीत्, पुत्र! इदं ते शरीरं विशिष्टरूपलक्षणोपेतं, विज्ञानविचक्षणं, रोगरहित, सुखोचितं प्रथमयौ ॥६७७॥ + For Private And Persons Use Only Page #1243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वनस्थं वर्तते, अतस्त्वमेतादृशशरीरयौवनगुणाननुभव ? पश्चात्प्रव्रजेः. ततः स महाबल एवमवादीत् , सटीकं. | हे मातरिदं मनुष्यशरीरं दुःखायतनं, विविधव्याधिग्रस्तमस्थिसंबद्धं, स्नसाजालसंबद्धं, अशोचनि-3 ॥६७८॥४ धानमनवस्थिताकारं विनश्वरमेव भविष्यतीतीच्छाम्यहं त्वरितं प्रवजितुं. ततः सा प्रभावत्येवमवादीत् पुत्र! इमास्तव सर्वकलाकोमलस्वभावा मार्दवार्जवक्षमाविनयगुणयुक्ता हावभावविचक्षणाः सुविशुद्धशोलाः कुलशालिन्यः प्रगल्भवयस्का मनोऽनुकूलभावानुरक्ता अष्टौ तव भार्याः संति, ताभिः समं भोगान् भुंश्व ? पश्चाद्वयःपरिपाके परिव्रजेः. ततः स महाबल एवमवादीत्-इमे खलु मानु-18 ष्यकाः कामभोगा उच्चारप्रश्रवणश्लेष्मवातपित्ताश्रयाः शुक्रशोणितसमुद्भवा अल्पक्रीडिता बहुपसर्गाः कटुकविपाकदुःखानुबंधिनः सिद्धिविघातकारिणः संतीति सद्य एवाहं प्रवजिष्यामि. पुनर्मातापितरावेवमूचतुः-पुत्र! परंपरपर्यायाइहुहिरण्यसुवर्णविपुलधनधान्यानि स्वयमास्वादमानोऽन्येषां दानाचानुग्रहाण? मनुष्यलोकसत्कारसन्मानान्यनुग्रहाण? पश्चात्परिव्रजे. ततः स महाबल एवमवादी ॥६७८॥ त-इदं सर्व हिरण्यादिकं वस्त्वग्निग्राह्य, राजग्राह्य, दायादग्राह्य, भृत्यग्राह्यमधुवं विद्युद्वच्चंचलं, नास्य For Private And Personal Use Only Page #1244 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kasagarsur Gyarmandie उत्तरा सटीक ६७९ भोगः केनापि ग्रहीतुं शक्यः, इति शीघ्रमेवाहं प्रव्रजिष्यामि. ततो मातापितरौ विषयप्रवर्तकवाक्यरेनं गृहे रक्षितुं न शक्नुतः, अथ संयमोद्वेगकरैरेवमूचतुः-पुत्र! अयं निग्रंथमार्गो दुरनुचरोऽस्ति, अत्र लोहमया यवाश्चर्वणीयाः संति, गंगाप्रतिश्रोतसि गंतव्यमस्ति, समुद्रो भुजाभ्यां तरणीयोऽस्ति, दीप्ताग्निशिखायां प्रवेष्टव्यमस्ति, खड्गधारायां संचरणीयमस्ति, पुत्र ! निग्रंथानामाधाकर्मिकं बीजादिभोजनं च न कर्तव्यमस्ति. पुत्र! त्वं तु सुकुमालोऽसि, सुखोचितोऽसि, न त्वं क्षुधातृषाशीतोष्ण्यादिपरीषहोपसर्गान् सोढुं समर्थोऽसि. पुन मिशयनं, केशलोचनमस्नानं, ब्रह्मचर्य, भिक्षाचर्या च विधातुं न शक्नोऽसि. ततः पुत्र! त्वं तावद् गृहे तिष्ट यावद्वयं जीवामः. ततः स महाबल एवमवादीत्-अयं निग्रंथमार्गः क्लीवानां कातराणां चेहलोकप्रतिबद्धानां परलोकपराङ्मुखानां दुरनुचरोऽस्ति, न पुनर्वीरस्य निश्चितमतेः पुरुषस्य किमप्यत्र दुष्करणीयमस्तीति मामनुजानीत प्रत्रज्याग्रहणार्थ. अथ मातृपितृभ्यां तं गृहे रक्षयितुमशक्ताभ्यामवांछयैव प्रव्रज्यानुमतिस्तस्य दत्ता. ततो बलराजा कौटुंबिकपुरुषैर्हस्तिनागपुरं बाह्याभ्यंतरे संमार्जितोपलिप्तंकारयति,तं महाबलं कुमारं च मातापितरो सिं ॥६७९॥ For Private And Personal Use Only Page #1245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोक ॥६८० हासने समारोपयतः. सौवर्णिककलशानामष्टोत्तरशतेन यावद्भौमेयानामष्टोत्तरशतेन सर्वा महान् निक्रमणाभिषेकोऽस्य कृतः. पिता बभाण पुत्र! भण? तव किं ददामि ? कस्य वस्तुनः सांप्रतं तवार्थः? ततः स महाबल उवाच-इच्छामि तात ! कुत्रिकापणादेकेन लक्षेण पतद्ग्रह, एकेन लक्षेण रजोहरणं, एकेन लक्षण काश्यपाकारणमिति. ततो बलराजा कौटुंबिकपुरुषैत्रीण्यपि वस्तूनि प्रत्येकमेकैकलक्षेणानायितवान्.ततःस काश्यपो वसुभूतिनामा बलेन राज्ञाभ्यनुज्ञातोऽष्टगुणपोतिकेन पिनद्धमुखश्चतुरंगुलवर्जकेशान् महाबलमस्तके चकर्त. प्रभावती तान् केशान् हंसलक्षणपटशाटके प्रतिक्षिपति, तच्च वस्त्रं स्वोच्छीर्षकस्थाने न्यस्य. ति. ततः स महावलो गोशीर्षचंदनानुलिप्तः सर्वालंकारविभूषितः पुरुषसहस्रवाह्यां शिविकामारूढः, एकया वरतरुण्या धृतातपत्रो द्वाभ्यां वरतरुणीभ्यां चाल्यमानवरचामरो मातृपितृभ्यामनेकभटकोटिपरिवृतः प्रत्रज्याग्रहणार्थं चलितः. तदानीं तं नगरलोका एवं प्रशंसंति, धन्योऽयं कृतार्थोऽयं, सुलब्धजन्मायं महाबलकुमारो यः संसारभयोद्विग्नः सर्वसांसारिकविलासमपहाय प्रथमवयःस्थ एवं परि ॥६८०॥ For Private And Personal Use Only Page #1246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Se Klasagasti Gyarmandie सटोकं उत्तरा- व्रजति. एवं लोकैःप्रशस्यमानः प्रलोक्यमानोंगुलिभिदृश्यमानः पुष्पफलेषु विकीर्यमाणेषु, याचकेभ्यश्च स्वयं दानं ददद्धस्तिनागपुरमध्यं मध्ये निर्गच्छन् धर्मघोषानगारांतिके समायातः, शिविकातश्च ॥ ६८१॥ ५ प्रत्यवतीर्णः. ततो महावलं कुमारं पुरतः कृत्वा मातापितरौ धर्मघोषमनगारं वंदित्वैवमवदतां, भगबन्नेष महाबलकुमारः संसारभयोद्विग्नः कामभोगविरक्तो भवदंतिके प्रत्रजितुमिच्छति, तत इमां शिप्यभिक्षां वयं दद्मः, स्वीकुर्वतु भवंतः. धर्मघोषानगार एवमुवाच यथासुख देवानुप्रिया मा प्रतिबंध कुरुत: ततः स महाबलो दृष्टस्तुष्टो धर्मघोषमनगारं वंदित्वोत्तरपूर्वदिगंतराले पक्रम्यालंकारवर्गमु तारयति. अश्रूणि मुंचती प्रभावती देव्युनरीयवस्त्रे तमलंकारवर्ग प्रक्षिपति. महावलकुमारंप्रत्येवहैमवदत् , पुत्र! अत्रार्थे विशेषाद घटितव्यं यतितव्यं, अत्रार्थे न प्रमायं. ततः स महाबलः पंचमो&ाष्टिकं लोचं करोति. ततोऽसौ धर्मघोषानगारांतिके समागत्यैवमवादीत, भगवन्नयं लोक आदीप्तप्र दीप्तो जरामरणग्रस्तश्चास्तीति स्वयमेव मां प्रत्राजयत? ततः स धर्मघोषसूरिस्तं स्वयमेव प्राज्य सामाचारीमशिक्षयत्. ततो महाबलोऽनगारो जातः. पंचसमितित्रिगुप्तियुक्तः क्रमेण चतुर्दशपूर्वधर + ६८१ For Private And Personal Use Only Page #1247 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kende www.kobatirtm.org Acharya Shri Kailassagarsuri Gyarmande उत्तरा सटोक A ॥ ६८२ श्चामृत. बहुभिश्चतुर्थषष्टाष्टमादिभिर्विचित्रैस्तपःकर्मभिरात्मानं भावयन् , द्वादशवर्षाणि श्रामण्यपर्यायमनुपालयन् , अंते मासिक्या संलेखनया आलोचितप्रतिक्रांतः समाधिप्राप्तः कालमासे कालं कृत्वा स ब्रह्मकल्पे दशसागरोपमस्थितिको देवो बभूव. ततश्च्युतश्च श्रेष्टिकुले वाणिजग्रामे पुत्रत्वेनोत्पन्नः. तत्र सुदर्शन इति कृतनामोन्मुक्तबालभावः श्रमणस्य श्रीमहावीरस्यांतिके प्रबजितः.क्रमेण सिद्धश्चेति महाबलकथा. ॥ १६ ॥ ॥ मूलम् ॥-कहं धीरे अहेऊहिं । उम्मत्तुब महिं चरे ॥ एए विसेसमादाय । सूरा दढपरकमा ॥ ५२ ॥ व्याख्या-हे मुने! एते भरतादयः शूरा धैर्यवंतः, पुनदृढपराक्रमाश्च संयमे स्थिरवीर्यभाजो बभूवुरिति शेषः. किं कृत्वा ? विशेष मिथ्यादर्शिभ्यो जिनमतस्य विशेषं गृहीत्वा मनस्या| धाय. तस्मात् हे मुने! धीरः साधुरहेतुभिः क्रिया १ अक्रिया २ विनय ३ अज्ञान ४ प्रमुखैः कुत्सितहेतुभिर्विपरीतभाषणैरुन्मत्त इव मद्यपानीव मह्यां पृथिव्यां कथं चरेत् ? अपि तु स्वेच्छया यथातथा प्रलपनपरायणः सन्न चरेत्. तस्मात्त्वयापि धीरेण सता तत्रैव मनो निश्चितं विधेयमिति हाद.॥५२॥ GE-COLO-NORACA *॥६८२॥ For Private And Personal Use Only Page #1248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६८३ ॥ www.kobatirth.org ॥ मूलम् ॥ अञ्च्चंतनियाणखमा । सच्चा मे भासिया वई ॥ अतरिंसु तरंतेगे । तरिस्संति अणागया ॥ ५३ ॥ व्याख्या - हे मुने! मे मया सत्या ' वई ' इति सत्या वाक् भाषिता, प्राकृतत्वात्तृतीयायां षष्टी. जिनशासनमेवाश्रयणीयमित्येवंरूपा वाणी मयोक्ता. अनया वाण्यांगीकृतया बहवो जना अतरन्, संसारसमुद्रं तरंतिस्म, एकेऽनया वाण्येदानीमपि तरंति, अनागता अप्यग्रे भाविनो भव्या अप्यनया वाण्या भवोदधिं तरिष्यंति कीदृशास्ते भूतभविष्यद्वर्तमानजनाः ? अत्यंतनिदानक्षमाः, अत्यंतं निदानं कर्ममलशोधनं तत्र क्षमाः कर्ममलप्रक्षालनसावधानाः, नितरां दीयते शोध्यते पवित्रीक्रियतेऽनयेति निदानं, दैप् शोधने इत्यस्य रूपं ॥ ५३ ॥ ॥ मूलम् ॥ कहं धीरे अहेऊहिं । अत्ताणं परिआवसे ॥ सबसंगविणिम्मुक्के | सिद्धे हवइ नीरएत्तिवेमि ॥ ५४ ॥ व्याख्या - धीरः साधुरहेतुभिः क्रियावाद्यादिकुमतीनां वचोयुक्त्यसत्प्ररूपणालक्षणैर्मिथ्यात्वस्य कारणैरात्मानं स्वकीयमात्मानं कथं पर्यावासयेत् ? कुत्सितहेतुनामावासमात्मानं कथं कुर्यात् ? अपि तु न कुर्यादित्यर्थः किमित्थं स्थितस्य फलं स्यादित्याह - सर्वसंगैर्द्रव्यभावभेदेन For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ६८३ ॥ Page #1249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyarmandie सटीकं. मलः स्यादुजापति सुधार. इति श्री उत्तरा- संयोगैः संयोगेभ्यो वा विशेषेण निर्मुक्तः सर्वसंगविनिर्मुक्तः सन् साधुः सिद्धो भवति, कर्ममलाप हारेण नीरजा निर्मलः स्यादुज्ज्वलो भवेदित्यायुपदेशं दत्वा क्षत्रियमुनिर्महीतले विजहार संयतવા ૬૮૪ ulઝા मुनिरपि चारित्रं प्रपाल्य मोक्षं प्रापेति सुधर्मास्वामी जंबूस्वामिनं प्राह, हे जंबू अहं ब्रवोमि, इति परिसमाप्तो. ॥ ५४ ॥ इति संयतीयाध्ययनं. १८. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां संयतीयाध्ययनमष्टादशमर्थतो व्याख्यातं. १८. ॥ अथैकोनविंशतितममध्ययनं प्रारभ्यते ॥ . अष्टादशेऽध्ययने भोगीनां त्याग उक्तः, भोगर्द्धित्यागात्साधुत्वं स्यात्, तत्साधुत्वं ह्यप्रतिकमतया स्यात्, तत एकोनविंशतितमेऽध्ययने निःप्रतिकर्मतां मृगापुत्रदृष्टांतेन कथयति ॥ मूलम् ॥-सुग्गीवे नयरे रम्मे । काणणुजाणसोहिए ॥राया बलभद्दति । मिया तस्सग्ग ॥६८४॥ For Private And Personal Use Only Page #1250 -------------------------------------------------------------------------- ________________ Sin Manavir Jain Aradhana www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥ ६८५॥ माहिसी ॥१॥ व्याख्या-सुग्रीवे नाम्नि नगरे बलभद्र इति नामा राजाभूत. कीडशे सुग्रीवे नग- सटीक रे? रम्ये रमणीये, पुनः कीदृशे? काननोद्यानशोभिते, तत्र काननं बृहदवृक्षाणामाम्रराजादनादितरूणां वनं, उद्यानं नानाविधपादपलतादीनां वनं, अथवा क्रीडायोग्यं वनमुद्यानमुच्यते. ततः काननं चोद्यानं च काननोद्याने, ताभ्यां शोभितं काननोद्यानशोभितं, तस्मिन्. तस्य बलभद्रभूपस्य मृगा नाम्न्यग्रमहिष्यभूत, महिषी पट्टराज्ञी अग्रा प्रधाना सा चासौ महिषी चाग्रमहिषी. ॥१॥ ॥मूलम् ॥-तेसिं पुत्ते बलसिरी । मियापुत्तेति विस्सुए ॥ अम्मापिऊण दइए । जुवराया दमोसरे ॥२॥ व्याख्या-'तेसिं पुत्ते ' इति तयोर्बलभद्रमृगाराइयोः पुत्रो बलश्रीनामासीत. बलश्रीति मातापितृभ्यां कृतनामा. स बलश्रीर्विश्रुतो लोकप्रसिद्धो मृगापुत्र इत्यभूत्. मृगाया महाराझ्याः पुत्रो मृगापुत्रः, लोकास्तं मृगापुत्रमित्यूचुरित्यर्थः कीदृशो मृगापुत्रः? ' अम्मापिऊण दइए' इति मातापित्रोदयितो वल्लभः. पुनः कीदृशः? युवराजः, युवा चासो राजा च युवराजः कुमार-18Insaan पदधारकः, पितरि जीवति सति राज्ययोग्यः कुमारो युवराज उच्यते. पुनः कीदृशः? दमीश्वरः, दमो18 ॐ15-rrror For Private And Personal Use Only Page #1251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥६८६॥ विद्यते येषां ते दमिनस्तेषामीश्वरो दमीश्वरः, उपशमवतां साधूनामैश्वर्यधारी. अत्र कुमारावस्थायामेव दमीश्वर इति विशेषणमुक्तं, तत्तु भाविनि भृतोपचारात्. अथवात्र द्रव्यनिक्षेपो ज्ञेयः, द्रव्यजिना जिनजीवा इति वचनात्. ॥ मूलम् ॥—नंदणे सो उ पासाए । कीलए सह इथिहिं ॥ देवो दोगुंदगो चेव निच्च मुइयमाणसो॥३॥ मणिरयणकुहिमतले । पासायालोयणहिओ ॥ आलोएइ नगरस्त । चउक्कतियचचरे ॥४॥ व्याख्या-उभयाभ्यां गाथाभ्यां संबंधः. स मृगापुत्रः कुमारो नंदने विशिष्टवास्तुशास्त्रोक्तसम्यग्लक्षणोपेते प्रासादे राजमंदिरे स्त्रीभिः सह क्रीडते. क इव ? दोगुंदकदेव इव, त्रायस्त्रिंशत्सुर इव. इंद्रस्य पूज्यस्थानीया देवास्त्रायस्त्रिंशका दोगुंदका अप्युच्यते. पुनः कीदृशः सः? नित्यं मुदितमानसो निरंतरहृष्टचित्तः, एतादृशो मृगापुत्रः प्रासादालोकने स्थितः सन् नगरस्य चतुष्कत्रिकचत्वरानालोकते. प्रासादस्यालोकने गवाक्षे स्थितो नगरस्य चतुष्कादिस्थितानि कौतूहलानि पश्यति. कीदृशे प्रासादालोकने? ' मणिरयणकुहिमतले 'मणयश्च रत्नानि च तैः कुहिमं जटितं तलं यस्य T॥६८६॥ For Private And Personal Use Only Page #1252 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोकं ॥६८७॥ तन्मणिरत्नकुहिमतलं, तस्मिन्. ॥३॥४॥ ॥ मूलम् ॥-अह तत्थ अइच्छंतं । पासइ समणसंजयं ॥ तवनियमसंजमधरं । सीलट्ठ गुणआगरं ॥५॥ व्याख्या-अथानंतरं स मृगापुत्रः कुमारस्तत्र तस्मिंश्चतुष्कत्रिकचत्वरादो' अइच्छंतं 'अतिक्रामंतं विचरंतं श्रमणं पश्यति. कीदृशं श्रमणं? संयतं जीवयतनां कुर्वतं, संयतमिति विशेपणेन वीतरागदेवमार्गानुसारिणं, न तु शाक्यादिमुनि. पुनः कीदृशं? तपोनियमसंयमधरं, तपो बाह्याभ्यंतरभेदेन द्वादशविधं, नियमो द्रव्यक्षेत्रकालभावेनाभिग्रहग्रहणं. संयमः सप्तदशविधः, तपश्च नियमश्च संयमश्च तपोनियमसंयमास्तान् धरतीति तपोनियमसंयमधरस्तं. पुनः कीदृशं ? शीलाढ्यं शोलैरष्टादशसहस्रब्रह्मचर्यभेदैराढथं पूर्ण. पुनः कीदृशं ? गुणाकरं गुणानां ज्ञानदर्शनचारित्रगुणानामाकरं खनिसदृशं. ॥ मूलम् ॥ तं देहई मियापुत्ते । दिट्टीए अणिमिस्सिए ॥ कहिं मन्नेरिसं रुवं । दिपुवं मए पुरा ॥६॥ व्याख्या-मृगापुत्रस्तं मुनिमनिमेषया दृष्ट्या देहई पश्यति. दृष्ट्वा चैवं विचार *॥६८७॥ For Private And Personal Use Only Page #1253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kandra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥ ६८८॥ BHARASH यति, क्वचिदेतादृशं रूपं मया दृष्टपूर्वमहमेवं मन्ये जानामि. मुनिं दृष्ट्वा प्रमुदितमना अभूतपूर्वपरिचितमिव मुनि मेने इत्यर्थः. ॥६॥ ॥ मूलम् ॥-साहुस्स दरिसणे तस्स । अज्झवसाणंमि सोहणे ॥ मोहं गयस्स संतस्स । जाईसरण समुप्पन्नं ॥ ७ ॥ व्याख्या-तस्य मृगापुत्रस्य कुमारस्य तस्य साधोर्दर्शने जातिस्मरणं समुत्पन्नं, प्राग्भवस्मरणज्ञानं संजातं. तस्य कथंभूतस्य सतः? शोभने अध्यवसाये, समीचीने मनसः परिणामे क्षायोपशमभावे मोहं मूछा गतस्य प्राप्तस्य सतः, क्वाप्ययं मया दृष्ट इति चिंतासंघट्टमूत्मिको मोहः. कोऽर्थः? पुरा साधोर्दर्शनं जातं, दर्शनात्सम्यग्मनःपरिणामोऽभूत् , तदा च मूर्योत्पन्ना, तस्यां मूर्छायां च जातिस्मृतिरभूदिति भावः. ॥ मूलम् ॥-देवलोअचुओ संतो। माणुस्सं भवमांगओ ॥ सन्निनाणे समुप्पन्ने । जाईसरणं पुराणयं ॥ ८॥ व्याख्या-किं तजातिस्मरणं? तदाह-अहं देवलोकाच्च्युतः सन् मानुष्यं भवमागत इति संज्ञिज्ञाने समुत्पन्ने सति पुराणकं प्राचीनं जातिस्मरणमभूदिति शेषः. च संज्ञिनो गर्भज OCA-CHA-ACCOACHA.COM ॥६८८॥ For Private And Personal Use Only Page #1254 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandie उत्तरा सटोक ॥ ६८९॥ पंचेंद्रियस्य ज्ञान संज्ञिज्ञानं, तस्मिन् संज्ञिज्ञाने. ॥८॥ ॥ मूलम् ॥-जाईसरणे समुप्पन्ने । मियापुत्ते महट्ठिए ॥ सरई पोराणियं जाई । सामन्नं च * पुरा कयं ॥ ९॥ व्याख्या-मृगापुत्रो महर्द्धिको राज्यलक्ष्मीयुक्तः पौराणिकी प्राचीनां जातिं स्मर|ति. किं स्मरति? मया श्रामण्यं चारित्रं पुरा कृतं, पूर्व पालितमभूत. क्व सति? जातिस्मरणे | ज्ञाने समुत्पन्ने सति संजाते सति. ॥९॥ इत्यत्र पाठांतरमस्ति, गाथायाः पुनरुक्तित्वात्. ॥ मूलम् ॥–विसएसु अरजंतो। रजतो संजमंमि य ॥ अम्मापिउरं उवागम्म । इमं वयणमब्बवी ॥ १०॥ व्याख्या-मृगापुत्रः 'अम्मापिउरं' मातापितरमुपागम्य समीपमागत्येदं वचनमब्रवीत्. किं कुर्वन् ? विषयेष्वरजन् विषयेभ्यो विरक्तो भवन्. च पुनश्चारित्रे संयमे रजन् साधुमागें प्रीतिं कुर्वन्नित्यर्थः ॥९॥ ॥मूलम्॥-सुयाणि मे पंचमहत्वयाणि । नरएसु दुक्खं च तिरिक्खजोनिसु ॥ निविन्नकामोमि महन्नवाओ। अणुजाणह पवइस्सामि अम्मो ॥ १०॥ व्याख्या-हे पितरो! मे मया पंच महाव CLICCCCASICALCHOCOLICE V ६८९॥ For Private And Personal Use Only Page #1255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक उत्तरा तानि प्राग्जन्मनि श्रुतानि, नरकेषु पुनस्तिर्यग्योनिषु दुःखं भुक्तमभूत्. ततोऽहं निर्विणकामोऽस्मि, AI निवृत्तविषयाभिलाषोऽस्मि. महार्णवात्संसारसमुद्रात् प्रव्रजिष्यामि निस्तरिष्यामि. यूयमतो मामनुजानीत? आज्ञा दत्त ? ॥ १०॥ ॥मूलम् ॥-अम्माताय मए भोगा । भुत्ता विसफलोबमा ॥ पच्छा कडुयविवागा । अणुबंधदुहावहा ॥ ११ ॥ व्याख्या-हे पितरौ मया पूर्व भोगा भुक्ताः कीदृशा भोगाः? विषफलोपमाः, विषफलैरुपमीयते इति विषफलोपमाः. पूर्व भोगसमये मधुराः, परं पश्चात्कटुकविपाकाः, कटुको विपाको येषां ते कटुकविपाकाः, प्रांते दुःखदा इत्यर्थः. अथ पुनः कीदृशाः? अनुबंधदुःखावहा अ| नुबंधं निरंतरं दुःखस्य आवहा दायकाः, अविच्छिन्नदुःखदायिनः. . ॥ मूलम् ॥-इमं सरीरं अणिच्चं । असुई असुइसंभवं । असासयावासमिणं । दुक्खकेसाण भायणं ॥ १२ ॥ व्याख्या-हे पितराविमं शरीरमनित्यमशाश्वतं, अशुच्यपवित्रं च वर्तते. पुनरिदं शरीरमशुचिसंभवमशुचिशुक्ररेतःसंभूतं. पुनरिदं शरीरमशाश्वतावासं, अशाश्वतोऽनित्य आवासो ** * ॥६९०॥ For Private And Personal Use Only Page #1256 -------------------------------------------------------------------------- ________________ www. kobatirm.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं, ॥ ६९१ ॥ BHASHA जीवस्य निवासो यस्मिंस्तदशाश्वतावासं. पुनरिदं शरीरं दुःखक्लेशानां भाजनं, दुःखानि जन्मजरामृत्युप्रमुखाणि, क्लेशा धनहानिस्वजनवियोगादयस्तेषां भाजनं स्थानं. अथवा दुःखहेतवो ये क्लेशा रोगास्तेषां भाजनं. ॥ १३ ॥ ॥ मूलम् ।।-असासए सरीरंमि । रइं नेव लभामिहं ॥ पच्छा पुरा वच्चइच्चे । फेणबुब्बयसन्निभे ॥ १४ ॥ व्याख्या हे पितरावहमशाश्वते शरीरे रतिं न लभामि, अहं स्वास्थ्यं न प्राप्नोमि. पुनः कीदृशे शरोरे? पश्चाद्भोगभोगानंतरं (भुक्तभोगावस्थायां वार्धक्यादी) पुरा पूर्व भोगभोगाद गेव ( अभुक्तभोगितायां बाल्यादौ) त्यक्तव्ये. पुनः कीदृशे शरीरे? फेनबुबुद्संनिभे पानीयप्रस्फोटकसदृशे. ॥ १४ ॥ ॥ मूलम् ॥-माणुसत्ते असारंमि । वाहिरोगाण आलए ॥ जरामरणगच्छंमि । खगंपि न रमामिहं ॥ १५ ॥ व्याख्या-हे पितारावसारे मनुष्यत्वेऽहं क्षणमपि न रमामि, न हर्ष भजामि.13 कीदृशे मनुष्यत्वे? व्याधिरोगाणामालये, व्याधयः कुष्टशूलादयः, रोगा वातपित्तश्लेष्मज्वरादयः, For Private And Personal Use Only Page #1257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassacarsuri Gyanmandir उत्तरा सटोक ॥६९२॥ ला तेषां ग्रहे. पुनः कीदृशे मनुष्यत्वे? जरामरणाभ्यां ग्रस्ते. ॥ १५ ॥ ॥ मूलम् ॥-जम्मदुक्खं जरादुक्खं । रोगा य मरणाणि य ॥ अहो दुक्खो हु संसारे । जत्थ कोसंति जंतुणो ॥ १६ ॥ व्याख्या-हे पितरो! हु इति निश्चयेन संसारो दुःखं दुःखहेतुर्वर्तते, अहो इत्याश्चयें, यत्र संसारे जीवाः क्लिश्यंति क्लेशं प्राप्नुवंति. संसारे किं किं दुःखं ? तदाह-जन्म दुःखं | जरा दुःखं, पुनः संसारे रोगास्तापशीतशिरोऽर्तिप्रमुखाः, पुनर्मरणानि च, एतानि सर्वाणि दुःखानि | यत्र संति, तस्मादयं संसारो दुःखहेतुरेव. यत्र भवभ्रमण जीवाः क्लिश्यंति, क्लेशार्ता भवंति. ॥१६॥ ॥ मूलम् ॥-खित्तं वत्थु हिरणं च । पुतं दारं च बंधवा ॥ चइत्ताणं इमं देहं । गंतवमवसस्स मे ॥ १७ ॥ व्याख्या-हे पितरो! ममाऽवशस्य परवशस्य सतः परभवे गंतव्यं. किं कृत्वा ? क्षेत्रं ग्रामवाटिकादिकं त्यक्त्वा, पुनर्वास्तु गृहं, हिरण्यं रूप्यं स्वर्ण, पुत्रं तनयं, दारं कलत्रं च पुनबांधवान् स्वज्ञातीन् भ्रातृपितृव्यान् , इमान् सर्वांस्त्यक्त्वा, इमं देहं शरीरमपि त्यक्त्वा. ॥१७॥ ॥ मूलम् ॥-जहा किंपाकफलाणं । परिणामो न सुंदरो ॥ एवं भुत्ताण भोगाणं । परिणामो 1165455HI1e ॥६९२॥ For Private And Personal Use Only Page #1258 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kasagarsur Gyarmandie Ca- उत्तरान सुंदरो ॥ १८ ॥ व्याख्या हे पितरौ! यथा किंपाकफलानां विषवृक्षफलानां परिणामो भक्षणा सटोक नंतरपरिणतिसमयः सुंदरो न भवति, एवं भुक्तानां भोगानामपि परिणामः सुंदरो नास्ति. यादृशं ॥६९३॥x विषफलानां भक्षणं, तादृशो भोगानां परिणामः.किंपाकफलानि हि दर्शनेन रमणीयानि, भक्षणसम| येऽपि सुस्वादूनि भवंति, भुक्तेरनंतरं प्राणापहारीणि, तथा विषयसुखान्यपि. ॥१८॥ | ॥ मूलम् ॥-अद्धाणं जो महंतं तु । अपाहेज्जो पवजई ॥ गच्छंतो सो दुही होइ । छहा-| हातहाए पीडिओ ॥ १९ ॥ व्याख्या-हे पितरौ! यः पुरुषो महांतमध्वानं दीर्घमार्गमपाथेयः संबलरहितः सन् प्रव्रजति, स पुमान् क्षुधातृष्णया पीडितः सन् दुःखी भवति. ॥ १९ ॥ ॥ मूलम् ॥-एवं धम्मं अकाऊणं । जो गच्छइ परं भवं ॥ गच्छंतो सो दुही होइ । वाहिरोगेहिं पीडिओ ॥ २०॥ व्याख्या-एवममुना प्रकारेण अशंबलपुरुषदृष्टांतेन यः पुरुषो धर्ममकृत्वा परभवं गच्छत्यन्यजन्म जति, स गच्छन् दुःखी भवति. कीदृशः सः? व्याधिरोगैः पीडितः॥२०॥ *॥६९३॥ ॥ मूलम् ॥-अद्धाणं जो महंतं तु । सपाहेजो पवजइ ॥ गच्छंतो सो सुही होइ । छहाति OOR.. For Private And Personal Use Only Page #1259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ६९४ ।। www.kobatirth.org | पहा विवज्जई ॥ २१ ॥ व्याख्या - हे पितरौ ! यः पुरुषो महांतमध्वानं दोघं मागं सपाथेयः शंबलसहितः सन् प्रव्रजति, स पुरुषः क्षुधातृष्णाभ्यां विवर्जितः क्षुधातृष्णाविवर्जितः सन् मार्ग गच्छन् सुखीभवति ॥ २१ ॥ I ॥ मूलम् ॥ - एवं धम्मंपि काऊणं । जो गच्छइ परं भवं ॥ गच्छंते से सुही होइ । अप्पकम्मे अवेयणे ॥ २२ ॥ व्याख्या - एवममुना प्रकारेणानेन शंबलसहित पुरुषदृष्टांतेन यो मनुष्यो धर्म कृत्वा परभवं परलोकं गच्छति, स धर्माराधकः पुरुषः सुखी भवति कीदृशः सः ? अल्पकर्मा अल्पानि कर्माणि यस्य सोऽल्पकर्मा लघुकर्मा पुनः कीदृशः सः ? अवेदनः, न विद्यते वेदना यस्य सोऽवेदनः अल्पवेदनो वेदनारहितो वा, अल्पपापकर्मा अल्पाऽसातावेदन इत्यर्थः ॥ २२ ॥ ॥ मूलम् ॥ – जहा गेहे पलित्तंमि । तस्स गेहस्स जो पहू ॥ सारभंडाणि नीणेइ । असारं उववज्जइ ॥ २३ ॥ व्याख्या हे पितरौ ! यथा गृहेऽग्निना प्रदीप्ते प्रज्ज्वलिते सति तस्य गृहस्य यः प्रभुः स्वामी तदा सारभांडानि सारपदार्थानाजीविकाहेतून् गृहात् ' नीणेइ ' इति निष्कासयति, For Private And Personal Use Only C Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ६९४ ॥ Page #1260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६९५ ।। www.kobatirth.org असारं भांडं चाsपोज्झति अपोहति त्यजतीत्यर्थः ॥ २३ ॥ ॥ मूलम् ॥ - एवं लोए पलितंमि । जराए मरणेण य ॥ अप्पाणं तारइस्सामि । तुज्झेहिं | अणुमन्नि ॥ २४ ॥ व्याख्या - एवममुनाऽनेन दृष्टांतेन लोके जरया मरणेन च प्रदीप्ते प्रज्ज्वलिते सत्यहमात्मानं तारयिष्यामि . कीदृशोऽहं ? युष्माभिरनुमतो भवद्भिर्दत्ताज्ञस्तस्मान्मह्यमाज्ञा दातव्या. अहं भवदाज्ञया आत्मन उद्धारं करिष्यामीति भावः ॥ २४ ॥ ॥ मूलम् ॥ तं बिंति अम्मापियरो । सामन्नं पुत्त दुच्चरं ॥ गुणाणं तु सहस्साइं । धारयन्वाइ भिक्खुणो ॥ २५ ॥ व्याख्या-अथ मातापितरौ तं मृगापुत्रंप्रति ब्रूतः, हे पुत्र ! श्रामण्यं दुश्वरं, साधुधर्मो दुष्करोऽस्ति. हे पुत्र ! चारित्रस्योपकारकारकाणां गुणानां सहस्राणि भिक्षोर्धारयितव्यानि, मूलगुणाश्चोत्तरगुणाश्च भिक्षुणा धारणीयाः ॥ २५ ॥ ॥ मूलम् ॥-समया सवभृएसु । सत्तुमित्तेसु वा जगे || पाणाइवायविरई । जावज्जीवाइ दुक्करं ॥ २६ ॥ व्याख्या–पुनर्हे पुत्र ! सर्वभूतेषु समता कर्तव्या, अथवा जगे इति जगति शत्रुमित्रेषु स For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ६९५ ॥ Page #1261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं. मता कर्तव्या. पुनर्यावजीवं प्राणातिपातविरतिर्दुष्करमिति दुष्करा. ॥ २६ ॥ ॥मूलम् ॥-निच्चकालप्पमत्तेण । मुसावायविवजणं ॥ भासियत्वं हियं सच्चं । निच्चाउत्तेण का दुक्करं ॥ २७ ॥ व्याख्या-पुनर्नित्यकालं सर्वदा अप्रमादित्वेन मृषावादस्य विवर्जनं मृषावादविवर्जनं कर्तव्यं. पुनर्हितं हितकारकं सत्यं वक्तव्यं. पुनर्नित्यायुक्तेन स्थातव्यं, तदपि दुष्करमस्ति, आयुक्तः क्रियासु सावधानत्वं, नित्यमायुक्तो नित्यायुक्तस्तेन स्थातव्यं. अत्र भावप्रधाननिर्देशो मंतव्यः. | नित्यमायुक्तत्वेन स्थातव्यं तदपि दुष्करमित्यर्थः ॥ २७ । ॥ मूलम् ॥-दंतसोहणमाइस्स । अदत्तस्स विवजणं ॥ अणवजेसणिजस्स । गेण्हाणा अवि दुक्करा ॥ २८ ॥ व्याख्या-हे पुत्र ! पुनः साधुधर्मे दंतशोधनप्रमुखस्याप्यदत्तस्य वस्तुनोऽपि विवर्जनं. शलाकामात्रमपि वस्त्वदत्तं न ग्रहितव्यं. अनवद्यं च तदेषणीयं चाऽनवधेषणीयं, तस्यानवथैषणीयस्य पिंडादेर्ग्रहणमपि दुष्करं. अनवद्यं निर्दषणमचित्तं प्रासुकमेषणीयं द्विचत्वारिंशदोषरहितं पिंडं ग्रहितव्यं, तदपि दुष्करमित्यर्थः. ॥ २८ ॥ For Private And Personal Use Only Page #1262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उत्तरा Acharya Shri Kailassagarsuri Gyanmandie ॥ मूलम् ॥-विरई अबंभचेरस्स । कामभोगरसन्नुणा ॥ उग्गं महत्वयं बंभं । धारेयत्वं सुदु-| सटीक, करं ॥ २९ ॥ व्याख्या-हे पुत्र! अब्रह्मचर्यस्य मैथुनस्य विरतिः कर्तव्या, सापि दुष्करा. हे पुत्र! कामभोगरसज्ञेन पुरुषेणोग्रं घोरं बंभं ब्रह्मचर्य महाव्रतं धर्तव्यं, तदपि दुष्करं. लब्धभोगसुखावादस्य भोगेभ्यो निवृत्तिरत्यंतं दुष्करेत्यर्थः ॥ २९॥ ॥ मूलम् ॥-धणधन्नपेसवग्गेसु । परिग्गहविवजणं ॥ सवारंभपरिच्चाओ। निम्ममत्तं सुदुक्करं ॥३०॥ व्याख्या-धनधान्यप्रेष्यवर्गेषु परिग्रहविवर्जनं कर्तव्यं, धनं गणिमादि, धान्यं गोधूमादि, प्रेष्यवों दासदास्यादिवर्गः. धनं च धान्यं च प्रेष्यवर्गश्च धनधान्यप्रेष्यवर्गास्तेषु मोहबुद्धेविशेषेण वर्जनं, एतदपि दुष्करं. पुनः सर्वारंभपरित्यागः कर्तव्यः, स चापि दुष्करः ॥ ३०॥ ॥ मूलम् ॥-चउबिहेपि आहारे। राईभोयणवजणा ॥ सन्निहोसंचओ चेव । वजेया वा सुदुक्क ॥ ३१॥ व्याख्या-हे पुत्र! पुनः साधुध चतुर्विधे आहारे रात्रिभोजनस्यवर्जना कार्या. N६९७॥ अशनपानखादिमस्खादिमानां चतुर्णामाहाराणामपि रात्री भोजनत्याग एव कर्तव्यः. च पुनः For Private And Personal Use Only Page #1263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥६९८॥ RAHARASHTRA संविधिर्घतगुडादेरुचितकालातिक्रमेण स्थापनं. ततः संनिधिश्चासौ संचयश्च संनिधिसंचयः, एव निश्चयेन वर्जितव्यः, सोऽपि सुतरां दुष्करः ॥ ३१ ॥ ॥ मूलम् ॥-छहा तण्हा य सीउण्हे । दंसमसगवेयणा ॥ अक्कोसा दुक्खसिज्जा य । तणफासा | जल्लमेव य ॥ ३२ ॥ व्याख्या-पुनहें पुत्र! क्षुधा सहनीयेत्यध्याहारः. तृषा तृष्णा व सोढव्या, शी तोष्णं सहनीयं, दंशमशकानां वेदना सहनीया, पुनराक्रोशा दुर्वचनानि, तत्सहनमपि दुष्करं. पुनः | दुःखशय्या उपाश्रयस्य दुःखं शय्यादुःखं तदपि सहनीयं. संस्तारके तृणस्पर्शदुःखं, पुनर्जल्लं मलपरी-18 पहोऽपि सोडव्यः साधुना. ॥ ३२॥ ॥ मूलम् ॥-ताडणा तजणा चेव । वहबंधपरीसहा ॥ दुक्खं भिक्खायरिया । जायणा य अलाभया ॥ ३४ ॥ व्याख्या-पुनस्ताडना चपेटाटकरादिना हननं, पुनस्तर्जनमंगुल्यादिना निर्भर्ल्सनं भयोत्पादनं. पुनर्वधबंधपरिषहाः सहनीयाः. तत्र वधो यष्ट्यादिभिर्हननं, बंधनं रज्ज्वादिना ॥६९८॥ दमनं, वधश्च बंधश्च वधबंधौ, तयोः परिषहाः सोढव्याः. पुनर्भिक्षाचर्याया दुःखं, गृहस्थगृहे याचना +%COCCAAAAAAOFECONCE For Private And Personal Use Only Page #1264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोर्क ॥६९९।। कर्तव्या, तत्करणेऽपि दुःखमस्ति. तत्रापि याचनायां कृतायामप्यलाभताऽप्राप्तिर्भवेत् , तदापि दुःखं | न कर्तव्यमेतदपि दुष्करं. ॥ ३४ ॥ ॥ मूलम् ॥-कावोया जा इमा वित्ती । केसलोओ य दारुणो ॥ दुक्खं बंभवयं घोरं । धा| रेउं अ महप्पणा ॥ ३४ ॥ व्याख्या-हे पुत्र! साधुधमें पुनः कापोतीया वृत्तिर्वर्तते इति शेषः. कपो-15 तानां पक्षिणां या इयं वृत्तिः सा कापोतीया. यथा हि पक्षिणो नित्यं शंकिताः संतः स्वभक्षग्रहणे प्रवर्तते, भक्ष्यं कृत्वा च पुनः सार्थे किमपि न गृह्णति. कुक्षिशंबला भवंति, तथा साधवोऽपि दोषेभ्यः शंकमाना आहारग्रहणे प्रवर्तते, आहारं कृत्वा च किमपि सार्थे संचयं न कुर्वति. पुनः साधूनां केशलोचोऽपि दारुणो भयदोऽस्ति, पुनर्महात्मना साधुना ब्रह्मव्रतं धर्तुं दुःखमिति दुष्करं. यद् ब्रह्मव्रतं महात्मना महापुरुषेण ध्रियते तद् ब्रह्मव्रतं धत्तुं दुष्करमिति भावः. कीदृशं ब्रह्मव्रतं ? घोरं, अन्येषामल्पसत्वानां भयदायकं. ॥ ३४ ॥ ॥ मूलम् ॥-सुहोइओ तुमं पुत्ता । सुकुमोलो समुजिओ॥ न इसी पभू तुमं पुत्ता । साम ॥६९९॥ For Private And Personal Use Only Page #1265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा-1 सटोक ॥७०० नमणुपालिउं ॥३५॥ व्याख्या-हे पुत्र! त्वं सुखोचितोऽसि, हे पुत्र! पुनस्त्वं सुकुमालोऽसि, अथ चारित्रग्रहणाय समुद्यतोऽसि; परं त्वं श्रामण्यं साधुधर्ममनुपालयितुं प्रभुः समर्थो न भवसि.॥३५॥ ॥ मुलम् ॥-जावज्जीवमविस्सामो। गुणाणं तुह महप्भरो ॥ गुरुओ लोहभारुव । जो पुत्ता होइ दुव्वहो ।। ३६ ॥ व्याख्या-हे पुत्र! यो गुणानां चारित्रस्य मूलोत्तरगुणानां महाभारः स लोहभार इव गुरुगरिष्टो दुर्वहो भवति. कीदृशो गुणानां महाभारः? यावजीवमविश्रामो विश्रामरहितः. अन्योऽपि गुरुभारो यदा वोढुं न शक्यते, तदा क्वचित्प्रदेशे विमुच्य विश्रामो गृह्यते, परमेवं चारित्रगुणभारः कदापि न मोचनीयो यावजीवं धारणीयोऽस्ति. ॥ ३६॥ ॥ मूलम् ॥-आगासे गंगसोउव। पडिसोउव्व दुत्तरो॥बाहाहिं सागरो चेव । तरिअबो गुणोयही | ३७ व्याख्या-हे पुत्र! आकाशे गंगायाः श्रोतोवद्दुस्तरमिति योज्यं. यथा हिमाचलात्पतगंगाप्रवाहस्तरितुमशक्यस्तथा संयमो धारितुमशक्यः. प्रतीपजलप्रवाह इव दुस्तरो वाहुभ्यां सागरस्तरितव्यः, तथा गुणोदधिर्गुणानां ज्ञानदीनामुदधिर्गुणोदधिः, अथवा गुणा ज्ञानादयस्त एवोदधिर्गुणोदधिश्चा ॥७००॥ - HEREtc - For Private And Personal Use Only Page #1266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir उत्तरा सटोक ॥७०१॥ ++C+CACANCACK रित्रसमुद्रस्तरणीयः (कायवाङ्मनोनियंत्रणेनैव तत्तरणात्तस्य च दुःकरत्वात्.) ॥ ३७॥ ॥ मूलम् ॥-वालुयाकवले चेव । निरस्साए उ संजमे ॥ असिधारागमणं चेव । दुक्करं चरिउं तवो ॥ ३८ ॥ व्याख्या-हे पुत्र! वालुकाकवलो यथा निःस्वादस्तथा संयमः. असिधारागमनमसिधारायां गमनं, खड्गधारायां चलनं यथा दुष्करं तथा तपश्चरितुं दुष्करं वर्तते. ॥ ३८॥ ॥ मूलम् ॥-अहीवेगंतदिट्ठीए । चरित्ते पुत्त दुच्चरे ॥ जवा लोहमया चेव । चावेयवा सुदुकरं ॥ ३९ ॥ व्याख्या-हे पुत्र! साधुरहिरिवैकांतदृष्टिः, एकांतो निश्चयो यस्याः सैकांता, एकांता चासौ दृष्टिश्चैकांतदृष्टिः. यथा सर्प एकाग्रदृष्ट्या चलति, इतस्ततश्च न विलोकयति, तथा साधुमार्गे साधुश्चरेत्, मोक्षमार्गे दृष्टिं विधाय चरेत्. कीदृशे चारित्रे? दुश्चरे चरितुमशक्ये. यथा लोहमया | यवाश्चर्वितव्या दुष्करास्तथा चारित्रमपि चरितुं दुष्करं. ॥ ३९॥ ॥ मूलम् ॥-जहा अग्गिसिहा दित्ता । पाउं होइ सुदुक्करं ॥ तह दुक्करं करेउं जे । तारुण्णे समणत्तणं ॥४०॥ व्याख्या-हे पुत्र! यथाग्निशिखा दीप्ता सती ज्वलंती पातुं पानं कर्तुं सुतरां दु T॥७०१॥ For Private And Personal Use Only Page #1267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie उत्तरा | सटीक ॥७०२॥ 5555 करा, तथा तारुण्ये यौवने श्रमणत्वं चारित्रं कर्तुं दुष्करं. यौवनावस्थायां हींद्रियाणि दुर्दमानीत्यर्थः. ॥ मूलम् ॥ जहा दुक्खं भरेउं जे। होइ वायस्स कुत्थलो॥ तहा दुक्खं करेउं जे। कीवेण समणत्तणं ॥४१॥ व्याख्या-हे पुत्र! यथा वायोरिति वायुना भरितुं पूरितुं कुत्थलो वस्त्रमयं भाजनं | दुष्करं, तथा क्लीवेन हीनसत्वेन श्रामण्यं कर्तुं दुष्करं. ॥४१॥ ॥ मूलम् ॥-जहा तुलाए तोलेउं । दुक्करं मंदरो गिरी ॥ तहा नियं निस्संकं । दुक्करं समण-| त्तणं ॥ ४२ ॥ व्याख्या-हे पुत्र! यथा मंदरो गिरिमेंरुपर्वतस्तुलया तोलितुं दुष्करस्तथा निभृतं निश्चलं निःशंकं शंकारहितं यथास्यात्तथा शरीरापेक्षारहितं श्रमणत्वं साधुत्वं शरीरेण धतुं दुष्करं. ॥ मूलम् ॥-जहा भुयाहि तरिडं। दुक्करं रयणायरो ॥ तहा अणुवसंतेणं । दुक्करं दमसागरो ॥ ४३ ॥ व्याख्या-हे पुत्र! यथा रत्नाकरः समुद्रो भुजाभ्यां तरितुं दुष्करस्तथाऽनुपशांतेन मनुष्येण दमसागरस्तरितुं दुष्करः. उपशांतो जितकषायः, न उपशांतोऽनुपशांतस्तेन सकषायेण पुरुषेण V दम इंद्रियदमोऽर्थाच्चारित्रं, दम एव दुस्तरत्वात्सागर इव दमसागरस्तरितं दुःशक्य इत्यर्थः॥ ४३ ॥ ७०२॥ For Private And Personal Use Only Page #1268 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥७०३॥ क -% ॥ मूलम् ॥-भुंज माणुस्सए भोए। पंचलक्खणए तुमं ॥ भुत्तभोगी तओ जाया । पच्छा धम्मं चरिस्ससि ॥४४ ॥ व्याख्या-हे पुत्र! मानुष्यकान्, मनुष्यस्येमे मानुष्यकास्तान् मानुष्यकान मनुष्यसंबंधिनः पंचलक्षणान् पंचविधान् भोगांस्त्वं भुंक्ष्वाऽनुभव ? हे जात! हे पुत्र! ततः पश्चाद् भुक्तभोगीभूव धर्म यतिधर्म चरिष्यस्यंगीकरिष्यसि. इदानीं तव भोगानुभवसमयोऽस्तीति, न पुनभोगत्यागावसर इति भावः ॥ ४४ ॥ ॥ मूलम् ॥ सोवि तम्हा पियरो। एवमेयं जहा फुडं ॥ इहलोयनिप्पिवासस्स । नत्थि किंचिवि दुक्करं ॥ ४५ ॥ व्याख्या-अथ मृगापुत्रो ब्रूते, हे पितरावेवमिति यथा भवद्भ्यां प्रोक्तं तत्तथैव. यथा प्रव्रज्याया दुष्करत्वं स्फुटं प्रकटं वर्तते तदसत्यं नास्ति. तथापीह लोके निष्पिपासस्य, पिपासायास्तृष्णाया निर्गतो निःपिपासस्तस्य निःपिपासस्य निःस्पृहस्य पुरुषस्य किंचिदपि दुष्करं नास्ति. निःस्पृहस्य तृणं जगदित्युक्तेः. यः स्पृहावान् भवति तस्य परिग्रहत्यागो दुष्कर एव. परं नि-15 रीहस्य साधुधर्मः सुकर एव. तेनाहं निःस्पृहोऽस्मि. मया सुखेन साधुधर्मः कर्तव्यः ॥४५॥ ७०३॥ For Private And Personal Use Only Page #1269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥७०४॥ ॥ मूलम् ॥-सारीरमाणसा चेव । वेयणाओ अणंतसो ॥ मए सोढाओ भीमाओ । असई दुक्खभयाणि य॥४६॥व्याख्या-हे पितरौ ! मया शारीरमानस्यो वेदना अनंतशोऽनंतवारान् सोढा अनुभृताः. चैव पादपूरणे. च पुनरसकृद्वारंवारं दुःखानि भयानि च सोढानि. कीदृशा वेदनाः? भीमा भयानकाः. दुःखानां भयानां च भीमशब्दो विशेषणेन प्रतिपाद्यः. कीदृशानि दुःखानि भयानि च ? | भीमानि भयोत्पादकानि. दुःखानि च भयानि च दुःखभयानि. अथवा दुःखहेतूनि भयानि दुःखभयानि, राजविड्वराग्निचौरधाटीप्रमुखाणि, तानि वारंवारमनुभृतानीत्यर्थः ॥ ४६॥ ॥ मूलम् ॥-जरामरणकंतारे । चाउरते भयागरे ॥ मए सोढाणि भीमानि । जम्माणि मरणाणि य ॥ ४७ ॥ व्याख्या-पुनर्मूगापुत्रो वक्ति, हे पितरौ! चातुरंते संसारे भीमानि भयदानि जन्मानि च पुनर्मरणानि मया सोढान्यनुभूतानि. चत्वारो देवमनुष्यतिर्यग्नरकरूपा भवा अंता अवयवा यस्य स चतुरंतः, चतुरंत एव चातुरंत इति व्युत्पत्तिः. अर्थात्संसारस्तस्मिंश्चातुरंते संसारे. कीदृशे चातुरंते? जरामरणकांतारे,जरामरणाभ्यामतिगहनतया कांतारं वनं जरामरणकांतारं, तस्मिन् ॥७० For Private And Personal Use Only Page #1270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक CAOCALCH जरामरणकांतारे. ॥४७॥ ॥ मूलम् ॥-जहा इहं अगणी उण्हो । इत्तो अणंतगुणो तहिं ॥ नरएसु वेयणा उपहा । असाया वेइया मए ॥४८॥ व्याख्या-हे पितरौ! येषु नरकेष्वहमुत्पन्नस्तेषु नरकेषु मयोष्णाः स्पर्शनेंद्रियदुःखदा असातावेदना वेदिता भुक्ताः. कीदृशा उष्णाः? यथेहमनुष्यलोकेऽग्निरुष्णो वर्तते, इतोऽग्नेः स्पर्शात्तत्र नरकेष्वनंतगुणोऽग्निस्पर्शः, तत्र च बादराग्नेरभावात् पृथिव्या एव तथाविधः स्पर्श इति गम्यते. ॥४८॥ ॥ मूलम् ॥-जहा इह इमं सीयं । इत्तोणंतगुणं तहिं ॥ नरएसु वेयणा सोया। असाया वेइया मए ॥ ४९ ॥ व्याख्या-यथेह मनुष्यलोके इदं प्रत्यक्षं शीतं वर्तते, इतः शीतात्तत्र नरकेषु मया शीता स्पर्शनेंद्रियदुःखदाऽसातावेदनाऽनंतगुणाधिका भुक्ताऽनुभृता. ॥ ४९ ॥ &ा ॥भलम् ॥-कंदतो कंदुकुंभीसु । उद्पाओ अहोसिरो॥ हयासणे जलंतंमि । पक्कपुवो अणं| तसो ॥ ५० ॥ व्याख्या-हे पितरावहं कंदुकुंभीषु पाकभाजनविशेषासु लोहमयीषु हुताशने देवमा OOLCA.AMRAGGC For Private And Personal Use Only Page #1271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥७०६॥ ACHA- HEREASE याकृते वहावनंतशो बहुन् वारान् पक्कपूर्वः, पूर्व पक्व इति पक्कपूर्वः. कीदृशोऽहं ? ऊर्ध्वपाद ऊर्ध्वचरणः, च पुनरधःशिरा अधोमस्तकः. अहं किं कुर्वन्? क्रंदन पूत्कृतिं कुर्वन्. कीदृशे हताशने ? ज्व| लति देदीप्यमाने. ॥ ५० ॥ ॥ मूलम् ॥–महादवग्गिसंकासे । मरुमि वयरवालुए। कलंबवालया एव । भट्टपुवो अणंतसो ॥ ५१ ॥ व्याख्या-हे पितरो! कलंबवालुकाया नद्या मरूमि वालुकानिवहेऽनंतशो वारंवारमहं दग्धपूर्वः. कलंबवालुका नरकनदी, तस्याः पुलिनधूल्यां भ्रष्टपूर्वः, यथात्र चणकादिधान्यानि भ्राष्ट्र भुज्यंते, तथाहमपि बहुशो दग्धः. कथंभूते मरौ? महादवाग्निसंकाशे महादवानलसदृशे दाहकशक्तियुक्ते. पुनः कीदृशे मरी? वज्रवालुके, वज्रवालुका यस्य स वज्रवालुकस्तस्मिन् वज्रवालुके.॥५१॥ ॥ मूलम् ॥–रसंतो कंदुकुंभीसु । उहुँ बद्धो अबंधवो ॥ करवत्तकरवयाईहिं । छिन्नपुवो अणंतसो ॥ ५२ । व्याख्या-हे पितरौ! पुनरहं कंदुकुंभीषु लोहमयपाचनभांडविशेषेषु ऊध्ध्वं वृक्षशाखादौ बद्धः सन् परमाधार्मिकदेवैरिति बुध्या मायमबद्धः कुत्रचिन्नष्ट्वा यायात्, तस्मादधोदेशे कुंभी A-KA-CA ७०६॥ For Private And Personal Use Only Page #1272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kend www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir उत्तरा सटोक ॥७०७॥ वर्तते, उपरि च वृक्षशाखायामहं बद्धः, करपत्रैः क्रकचैश्चानंतशो बहुवारं छिन्नपूर्वो द्विधा कृतः. यथा काष्टं वध्वा करपत्रैः क्रकचैश्छिद्यते, तथाहं छिन्नः. लघूनि काष्टविदारणोपकरणानि ककचानि, 2 बृहंति च तानि करपत्रकाण्युच्यते. कीदृशोऽहं ? रसन् विलपन प्रकृतिं कुर्वन्; पुनः कीदृशोऽहं ? | अबांधवः, न विद्यते बांधवो हितकारी यस्य सोऽबांधवः ॥ ५२॥ ॥ मूलम् ॥-अइतिक्खकंटयाइन्ने । तुंगे सिंबलिपायवे ॥ खेवियं पासबद्धेणं । कढाकढाइ दुक्करं ॥ ५३॥ व्याख्या-हे पितरावतितीक्ष्णकंटकाकोणे तुंगे उच्चे शंबलपादपे कबाकद्वैः कर्षापकर्षणैः परमाधार्मिककृतैः क्षेपितं पूर्वोपार्जितं कर्मानुभूतं. मया यानि कर्माण्युपार्जितानि तानि भुक्तानीति शेषः. कीदृशेन मया? पाशबद्धेन रज्ज्वा सिंजितेन. इदमपि दुष्करं कष्टं भुक्तमिति शेषः. ॥ मूलम् ॥-महजंतेसु उच्छ्व । आरसंतो सुभेरवं ॥ पीलिओमि सकम्मेहिं । पावकम्मो अणंतसो ॥ ५४ ॥ व्याख्या-हे पितरौ ! पुनरहं पापकर्मा, पापं कर्म यस्य स पापकर्मा पापः. अनंतशो बहवारं स्वकर्मभिर्महायंत्रेषु पीडितोऽस्मि. क इव? ईक्षुरिव, यथेार्महायंत्रेषु पीड्यते. अहं ॥७०७॥ For Private And Personal Use Only Page #1273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 'उत्तरा॥ ७०८ ॥ www.kobatirth.org किं कुर्वन् ? सुभैरवं सुतरामत्यंतं भैरवं भयानकं शब्दमारसन्नादं कुर्वन्. ॥ ५४ ॥ ॥ मूलम् ॥ कुयंतो कोलसुणएहिं । सामेहिं सबलेहि य ॥ पाडिओ फालिओ छिन्नो । विफुरंतो अणेगसो ॥ ५५ ॥ व्याख्या - हे पितरावनेकशोऽनेकवारं श्यामैः श्यामाभिधानैः च पुनः शबलैः शबलाभिधानैः परमाधार्मिकदेवैर्भूमौ पृथिव्यामहं पातितः परमाधार्मिका हि पंचदशविधाः. अंबे १ नंति वनंति च १. अंबरीसे चेव २ करीषे पचति २. सामेय ३ शातनां यातनां च दुर्वति ३. संबलत्तिय ४ अंत्रादि निष्काशयंति ४. रुद्दो ५ कुंतादौ प्रोतयंति ५. अवरुद्द ६ अंगोपांगानि मोटयंति ६. काले य ७ तैलादौ तलयंति ७. महाकाले तहावरे ८ स्वमांसानि खादयंति ८. ॥ १ ॥ असिपत्ते ९ असिपत्रवनं विकुर्वति ९. धणू १० धनुर्बाणैति १०. कुंभे ११ कुंभिपाके पचति ११. वालुया १२ भ्राष्ट्रे पचति १२. वेयणत्ति य १३ वैतरिण्यामवतारयति १३. खरस्सरे १४ शाल्मल्यामारोप्य खरखरान् प्रकुर्वति १४. महाघोसे १५ नश्यतो नारकान् मिलयंति, महाशब्देन भापयंति च १५. इति परमाधार्मिकाः कीदृशैः श्यामैः शबलैश्च ? कोलशुनकैर्वराह कुर्कुररूपधारिभर्देवैः पुनरहं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक H७०८ ॥ Page #1274 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kilosagarsur Gyarmande उत्तरा सटीक |स्फाटितः पुरातनवस्त्रवद्विदारितः. पुनरहं तैर्वराहकुर्कुटैः स्फाटितो दंतैर्दष्ट्राभिश्च वृक्षवच्छिन्नश्च. पुनः कोदशोऽहं ? कूजन्नव्यक्तं शब्दं कुर्वन्. पुनः कोदृशोऽहं ? विस्फुरन्नितस्ततस्तडफडन्. ॥ ५५॥ ॥ मूलम् ॥-असीहिं अयसिवन्नाहिं । भल्लीहिं पिट्टिसेहि य ॥ छिन्नो भिन्नो विभिन्नो य । उइन्नो पावकम्मुणा ॥ ५६ ॥ व्याख्या-हे पितरौ ! पुनरहं पापकर्मणोदीर्णः प्रेरितः सन्नरकेष्वसिभिः खड्गैः, पुनर्भल्लीभिः कुंतैस्त्रिशूलैर्वा, पुनः पिट्टिशैः प्रहरणविशेषैश्छिन्नो द्विधा कृतः, भिन्नो विदारितः, &च पुनर्विभिन्नो विशेषेण सूक्ष्मखंडीकृतः, कथंभूतैरसिभिः? अतसीकुसुमवर्णैः श्यामवर्णरित्यर्थः ॥५६ ॥ मूलम् ॥-अवसो लोहरहे जुत्तो । जलंते समिलाजुए ॥ चोईओ तोत्तजुत्तेहिं । रोज्झोवा |जह पाडिओ ॥ ५७ ॥ व्याख्या-हे पितरौ! पुनरहं नरके लोहरथेऽवशः परवशः सन् परमाधार्मिकदेवैज्वलत्यग्निना जाज्वल्यमाने समिलायुगे युक्तो योत्रितः. समिला युगरंध्रक्षेपणीयकीलिका. युगस्तु धूसरः. उभयोरपि वह्निना प्रदीप्तत्वं कथितं. तत्राग्निना ज्वलमाने रथेऽहं योत्रितस्तोत्रयोक्त्रैनोंदितः प्रेरितः. तोत्राणि प्राजनकानि पुराणकादीनि. योक्त्राणि नासाप्रोतबद्धरज्जुबंधनानि, तैः प्रेरितः. I७०९॥ For Private And Personal Use Only Page #1275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥७१०॥ है| पुनरहं रोज्झोवा इति गवयव इव पातितः, यष्टिमुष्ठ्यादिना हत्वा पातितः. वाशब्दः पादपूरणे, सदोक यथाशब्द इवार्थे. ॥ ५७॥ ॥ मूलम् ॥-ट्रयासणे जलंतंमि । चियासु महिसोविव ॥ दह्रो पक्को य अवसो। पावकम्मेहि पावियो ॥ ५८ ॥ व्याख्या-हे पितरो! पापकर्मभिरहं प्रावृतो वेष्टितः सन् ज्वलति हताशने जाज्वल्यमानेऽग्नो दग्धो भश्मसात्कृतः. पुनरहं पक्को ताकादिवद्भटित्रीकृतः. कीदृशोऽहं ! अवशः परवशः. अहं क इवानो दग्धः पक्कश्च ? चितास्वग्निषु महिष इव, यथात्र पापाः पशु बध्वाग्नौ प्रज्वालयंति भटित्रीकुर्वति, तथा तत्राहं परमाधार्मिकदेववक्रियरचिताग्नौ दग्धः पक्कश्च. ॥ ५८॥ ॥ मूलम् ॥-बला संदंसतुंडेहिं । लोहतुंडेहि पक्खीहिं ॥ विलत्तो विलवंतोहं । ढंकगिद्धेहिणंतसो ॥ ५९ ॥ व्याख्या हे पितरावहमनंतशो बहुवार ढंकद्वैटंकपक्षिभिध्रपक्षिभिश्च बलाद्विलुप्तधुंथितः, विशेषेण लुप्तो विलुप्तः, नासानेत्रांत्रकालेयादिषु चुंटित इत्यर्थः. कथंभूतैर्टकैःश्च?|॥७१०॥ संदंशतुंडैः संदंशाकारं तुंडं येषां ते संदंशतुंडाः, तैः संदंशाकारमुखैः. पुनः कीदृशैः ? लोहतुंडैोहव 4 M For Private And Personal Use Only Page #1276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७११ ॥ www.kobatirth.org कठोरमुखैः किं कुर्वनहं ? विलपन् विलापं कुर्वन्. ॥ ५९ ॥ ॥ मूलम् ॥ - तहा किलंतो धावंतो । पत्तो वेयरणिं नई ॥ जलं पिहंति चिंतिंतो । खुरधाराहिवा इओ ॥ ६० ॥ व्याख्या - हे पितरौ ! पुनरहं तृष्णाक्रांत स्तृषाभिव्यातो घावन वेतरणीं प्राप्तः सन् जलं पिवामीति चिंतयन् क्षुरधाराभिर्व्यापादितः कोऽर्थः ? यावदहं तृषाकांतो मनसि पानीयं पिबामीति चिंतयामि, तावद्वेतरणीनद्या ऊर्मिभिः कल्लोलैर्हतो दुःखीकृतः, वेतरणीनद्या जलं हि क्षुरधाराप्रायं गलच्छेदकमस्तीति भावः ॥ ६० ॥ ॥ मूलम् ॥ उण्हाभितत्तो संपत्तो । असिपत्तं महावणं ॥ असिपत्तेहिं पडतेहिं । छिन्नपुबो अनंतसो ॥ ६१ ॥ व्याख्या - हे पितरो पुनरहमुष्णाभितप्त आतापपीडितश्छायार्थी असिपत्रमहावनं प्राप्तः असिवत्खड्गवत्पत्रं येषां तेऽसिपत्राः खड्गपत्रवृक्षास्तेषां महावनमसिपत्रमहावनं गतः सन्नसिपत्रैः पतद्भिरनंतशोऽनेकवारं छिन्नपूर्वो द्विधा कृतः ॥ ६१ ॥ ॥ मूलम् ॥ - मुग्गरेहिं मुसंढीहिं । सूलेहिं मूसलेहि य ॥ गयासंभग्गगत्तेहिं । पत्तं दुक्खम For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ७११ ॥ Page #1277 -------------------------------------------------------------------------- ________________ SARIM Jain Aradhana Ren www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटोक ॥७१२॥ णंतसो ॥ ६२ ॥ व्याख्या हे पितरावहं मुद्गरैलोहमयैर्गुरजः च पुनर्मुसंढीभिः शस्त्रविशेषैलेपेटाभिधानैः शस्त्रैर्वा, तथा शुलैत्रिशूलैश्च पुनर्मुशलैः, पुनर्गदाभिर्लोहमयीभिर्यष्टिभिरनंतशो दुःखं प्राप्तः | कथंभूतैरेतैर्मुद्गरादिभिः शस्त्रैः? संभन्नगात्रैर्णितशरीरैः ॥६२॥ Pा ॥मूलम् ॥-खुरेहिं तिक्खधारेहिं । छरियाहि कप्पणीहि य ॥ कपिओ फालिओ छिन्नो का उकित्तो य अणेगसो ॥ ६३ ॥ व्याख्या-हे पितरो! धुरै रोममुंडनसाधनैः, पुनस्तीक्ष्णधाराभिः धुरिकाभिः, कल्पनीभिः कर्तरीभिरहं कल्पितो वस्त्रवत्खंडितः, पुनः स्फाटितो वस्त्रबद्ध विदारितः, पुनश्छिन्नः शुरिकाभिः कर्कटीव खंडितः. पुनरुत्कृतः शरीराद् दूरीकृतच त्यर्थः. एवसनंतशो वारं वारं कदर्थितः ॥ ६३ ॥ हा ॥ मूलम् ॥-पासेहिं कूडजालेहिं । मिओवा अवसो अहं ॥ वाहिओ बद्धरुद्धो य । निवसो | चेव विवाइओ ॥ ६ ॥ व्याख्या-हे पितरो! पुनरहं बहुशो वारंवारं पाशैबंधनैस्तथा कूटजालैः कु- | डिवागुरादिभिर्मग इव वाहिओ इति भोलवितस्तथा बद्धो रुद्धश्च बाह्यप्रचारानिषिद्धः. यथा मृगं वं. CO-OCT-COLOCA-NCATE ७१२॥ For Private And Personal Use Only Page #1278 -------------------------------------------------------------------------- ________________ MEJSANaaranaKend www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥७१३॥ |चयित्वा पाशे निक्षिपंति, कूटजाले च पातयंति, तथाहं वंचितो बद्धो रुद्धश्च. च पुनरेव निश्चयेनावशः परवशः सन् व्यापादितो मारितः. ॥ ६४ ॥ ॥ मूलम् ॥-गलेहिं मगरजालेहिं । मच्छो वा अवसो अहं ॥ उल्लिओ फालिओ गहिओ। मारिओ य अणंतसो ॥६५॥ व्याख्या-हे पितरौ! पुनरहं गलैर्मत्स्यानां पाशैर्मकरजालैमत्स्यजालैमत्स्य इव विद्धगलोऽभूवं, पुनर्गृहीतो मकररूपधारिभिः परमाधार्मिकैबलादुपादत्तः. पुनरुल्लिओ इति उल्लिखितश्चीरितः. पुनः स्फाटितः काष्टवद्विदारितः, पुनरनंतशो मारितो गर्दभ इव कुट्टितः.॥ ॥मूलम् ॥-विदंसएहिं जालेहिं । लेप्पाहि सउणोविव ॥ गहिओ लग्गो य बद्धो य । मारिओ य अणंतसो ॥६६॥ व्याख्या-हे पितरो! पुनरहं शकुनिरिव पक्षीव विशेषेण दंशंतीति विदंशकाः श्येनादयस्तैर्जालस्ताहग्बंधनैः पक्षिबंधनविशेषेवलाद्गृहीतः. 'विदेशो मृगपक्षिणां' इति हैमः. पुनरहं जालैगहीतः, पुनर्लेप्याभिः शिरीषलेपनक्रियाभिर्लग्नः श्लिष्टः, पुनरहं बद्धोदवरकादिना चरणग्री 11॥७१३॥ वादौ नियंत्रितः. पुनर्मारितः प्राणैर्विहीनः कृतः ॥ ६६ ॥ For Private And Personal Use Only Page #1279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie एक सटीक -CO-Car%C उत्तरा ॥ मूलम् ॥-कुहाडपरसुमाईहिं । बढइहिं दुमो इव ॥ कुडिओ फालिओ छिन्नो । तच्छिओ य अणंतसो ॥ ६७ ॥ व्याख्या-हे पितरौ ! पुनरहं कुठारैः पर्खादिकैः काष्टसंस्करणसाधनप्रहरणैर्वा॥७१४॥ भाईकिभिः काष्टवद्भिद्रुम इव कुट्टितः स्फाटितश्छिन्नश्च. यथा काष्टवद्भिवृक्षः कुठारैः पर्खादिभिः प्रह रणैः कुव्यते स्फाट्यते छेद्यते, तथाहं परमाधार्मिकैर्वारंवारं पीडितः ॥ ६७ ॥ । ॥ मूलम् ॥-चवेडमुट्ठिमाईहिं । कुमारेहिं अयंमिव ॥ ताडिओ कुहिओ भिन्नो। चुणिओ ४य अणंतसो ॥ ६८ ॥ व्याख्या-हे पितरौ! पुनरहं परमाधार्मिकैर्देवैश्चपेटाभिहस्ततलैः, पुनर्मुष्ट्यादिभिर्बद्धहस्तैः, आदिशब्दाल्लात्ताजानुकूर्पराप्रहारैरनंतशस्ताडितः कुहितः, भिन्नो भेदं प्रापितः, चूर्णितः, कैः कमिव ? कुमारैर्लाहकारैरय इव लोह इव, यथा लोहकारेण लोहः कुट्यते भेद्यते चूर्ण्यते श्लक्ष्णीहै क्रियते. ॥६८॥ | ॥मूलम् ॥-तत्ताई तंबलोहाई। तउयाई सीसगाणि य ॥ पाईओ कलकलंताई। आरसंतो सुभेरवं ॥ ६९ ॥ व्याख्या-हे पितरौ! पुनरहं परमाधार्मिकैस्तप्तानि गालितानि ताम्रलोहादोनि वैकि ७१४॥ CCCC For Private And Personal Use Only Page #1280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७१५ ॥ www.kobatirth.org याणि कानि कस्तीरकाणि चाहं पायितः कीदृशानि ताम्रादीनि ? कलकलंतानि कलकलशब्दं कुति, अत्यंतमुत्कलितान्यव्यक्तं शब्दं कुर्वति कीदृशोऽहं ? सुभैरवमतिभीषणं शब्दं रसन् विलपन्. ॥ ॥ मूलम् ॥ तुहं पियाई मंसाई । खंडाई सोलगाणि य ॥ खाविओमि य मंसाई । अग्गिवण्णाइणेगसो ॥७०॥ व्याख्या - हे पितरौ ! पुनः परमाधार्मिकेरिति स्मारयित्वा स्वमांसान्यहं खादितः स्वमांसानि भोजितः कीदृशानि स्वमांसानि ? खंडानि खंडरूपाणि, पुनः कीदृशानि ? सोल्लकानि भ टित्रीकृतानि स्वमांसान्येव भटित्रीकृत्य शूलीकृत्य व खादितानि पुनः कीदृशानि ? अग्निवर्णानि जाज्वल्यमानानि तान्यप्येकवारं न खादितानि, किंत्वनेकवारं खादितानीति, किं स्मारयित्वा ? रे नारक! तव प्राग्भवे मांसानि प्रियाण्यासन् जीवानां हि त्वं मांसानि खंडानि सोल्लकान्यादः, इदानीं त्वं स्वमांसमेवाद्धि ? इत्युक्त्वा पूर्वकर्म स्मारयित्वा परमाधार्मिकैः स्वमांसानि खादितः, स्वमांसैरेव भोजित इत्यर्थः ॥ ७० ॥ ॥ मूलम् ॥ तुहं पिया सुरा सीहू । मेरेई य महूणि य ॥ पाइओमि जलतीओ । बसाओ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ७१५॥ Page #1281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersuri Gyanmandir सटोक उत्तरा- रुहिराणि य ॥७१॥ व्याख्या-हे पितरो! पुनरहं परमाधार्मिकैर्वसा अस्थिगतरसान्, च पुना रुधि॥७१६॥ ४ राणि पायितोऽस्मि. किं कृत्वा ? इति स्मारयित्वेत्यध्याहारः. इतीति किं ? रे नारक! तव प्राग्भवे सुरा चंद्रहासाभिधं मद्यं, सीधुस्तालवृक्षदुग्धोद्भवा, मेरेई इति पिष्टोद्भवा शाटितोत्पन्नान्नरसा. पुनर्मधूनि पुष्पोद्भवानि मद्यानि प्रियाण्यासन् . इति निर्भर्त्सनापूर्वकं पायित इत्यर्थः ॥ ७१ ॥ ॥ मूलम् ॥-निच्चं भीएण तत्थेण । दुहिएण बहिएण य ॥ परमा दुहसंबद्धा । वेयणा वेईया मए ॥ ७२ ॥ व्याख्या-हे पितरौ ! मया परमोत्कृष्टा वक्तुमशक्या दुःखसंबद्धा, एतादृशी वेदना वेदिता भुक्तेत्यर्थः. कथंभूतेन मया? नित्यं भीतेन, पुनः कोशेन ? त्रस्तेनोद्विग्नेन, पुनः कीदृशेन? त्रासवशादेव दुःखितेन. पुनः कीदृशेन? व्यथितेन कंपमानसर्वांगोपांगेन. ॥ ७२ ॥ ॥ मूलम् ॥-निचं चंडप्पगाढाओ। घोराओ अइदुस्सहा ॥ महाभयाओ भीमाओ । नरएसु | वेइया मए ॥७३ ॥ व्याख्या-हे पितरौ! मया नरकेषु वेदना वेदिता, असाताऽनुभृता. कथंभूता वेदना? तीव्रचंडप्रगाढा, तीवा चासौ चंडा च तीव्रचंडा, तीव्रचंडा चासो प्रगाढा च तीव्रचंडप्रगाढा. ७१६॥ For Private And Personal Use Only Page #1282 -------------------------------------------------------------------------- ________________ www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandie सटोक उत्तरा-13 तीवा रसानुभवाधिक्यात्, चंडोत्कटा वक्तुमशक्या, गाढा बहुलस्थितिका. पुनः कीदृशा वेदना? घोरा भयदा, यस्यां श्रुतायामपि शरीरं कंपते. पुनः कीदृशा? अतिदुस्सहाऽत्यंतं दुरध्यासा, दुःखे॥७१७॥ नानुभूयते, अत एव महाभया. पुनः कीदृशा वेदना? भीमा या श्रयमाणापि भयप्रदा. एकार्थिकापाश्चैते शब्दा वेदनाधिक्यसूचकाः. ॥७३॥ ॥ मुलम् ॥-जारिसा माणुसे लोए । ताया दीसंति वेयणा ॥ इत्तोणतगुणिया। नरएसु दुः। क्खवेयणा ॥ ७४ ॥ व्याख्या-हे तात! मनुष्यलोके यादृश्यः शीतोष्णादिका वेदना दृश्यंते, इत| स्तच्छीतोष्णवेदनाभ्यो नरकेषु दुःखवेदना अनंतगुणा वर्तते. ॥ ७४॥ ॥मूलम् ॥-सवभवेसु असाया। वेयणा वेइया मए ॥ निमिसंतरमित्तंमि । जं साया नत्थि वेयणा ॥ ७५॥ व्याख्या-हे पितः ! मया वेदना सर्वभवेषु स्थावरत्रसभवेष्वसाता वेदिता, शीतोष्णक्षुत्पिपासादिकाऽनुभूता. हे पितः! निमेषांतरमात्रमपि यत्सातावेदना सुखानुभवनं नास्ति, तदा दीक्षायां किं दुःखं ? कथमहं भवद्भिः सुखोचित इत्युक्तः? मया तु सर्वत्र भवे दुःखमेवानुभूतं. ॥७५॥ %%Exter-5104545 ॥७१७॥ For Private And Personal Use Only Page #1283 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsun Gyarmande Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सटोक C. उत्तरा ॥म्लम् ॥-तं बिंति अम्मापियरो। छंदेण पुत्त पन्वय ॥ न वरं पुण सामन्ने । दुक्खं निप्पडि& कम्मणा ॥ ७३ ॥ व्याख्या-अथ पितरो मृगापुत्रं ब्रूतः, हे पुत्र! छंदसा स्यकोयेच्छया प्रव्रज ? दीक्षा ॥७१८॥ गृहाण? कस्त्वां निषेधयति? नवरं शब्देनायं विशेषोऽस्ति. पुनः श्रामण्ये चारित्रे एतद् दुखं वर्तते, यन्निःप्रतिकर्मतास्ति, रोगोत्पत्तौ प्रतीकारो न विधेयः, निर्गता प्रतिकर्मता निःप्रतिकर्मता, चिकित्सा न कर्तव्या, न चिंतनीयापि, सावद्यवैद्यकं न कारयितव्यं. ॥ ७६ ॥ ॥ मूलम् ॥–सो बिंति अम्मापियरं। एवमेयं जहा फुडं ॥ पडिक्कम को कुणई। अरपणे मियपविखणं ॥७७॥ व्याख्या-ततोऽनंतरं मातापितरोप्रति स मृगापुत्रः कुमारो ब्रूते, हे पितरो! एतद्भवट्राभ्यामुक्तमेवं यथा स्फुटमवितथं भवदुक्तं सत्यमित्यर्थः. हे पितरावरण्ये भृगाणां पक्षिणां च कः प्रतिकर्मणां कुरुते? यदा हि मृगा व्याधिपीडिता वने भवंति, पक्षिणो वा वने रोगपीडिता भवंति, तदा को वैद्य आगत्य रोगचिकित्सां कुरुते? न कोऽपि कुरुते इत्यर्थः॥ ७७॥ ॥ मूलम् ॥-एगभूओ अरणे वा । जहा य चरई मिओ॥ एवं धम्म चरिस्सामि । संजमेण GA-NCaLCOM *॥७१ For Private And Personal Use Only Page #1284 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kalassagersal Gyanmandie उत्तरा- यि तवेण य॥७॥ व्याख्या-हे पितरौ ! यथा मृगोऽरण्येऽटव्यां, वा इति पादपूरणे. एकीभूत एकाकी सटोक ॥७१९॥ सन् चरति, स्वेच्छया भ्रमति. एवमनेन प्रकारेण मृगस्य दृष्टांतेनाहं संयमेन सप्तदशविधेन तपसा द्वादशविधेन धर्म श्रीवीतरागोक्तं चरिष्याम्यंगोकरिष्यामि. ॥ ७८ ॥ ॥ मूलम् ॥ जया मियस्स आयंके। महारनंमि जायइ ॥ अच्छंतं रुक्खमूलंमि । को गं ताहे |चिगिच्छई ॥ ७९ ॥ व्याख्या-यदा महारण्ये महाटव्यां मृगस्यातंको रोगो जायते, तदा तं मृगं वृक्षमूले संतिष्टतं को वैद्यश्चिकित्सते? परिचयां कुरुते? सेवां कुरुते? णमिति वाक्यालंकारे. ७९ | ॥ मूलम् ॥–को वा से ओसहं देइ । को वा से पुच्छई सुहं ॥ को वा से भत्तपाणं च ।। | आहारित्ता पणामए ॥ ८॥ व्याख्या-हे पितरौ! तस्य रोगग्रस्तस्य मृगस्य क औषधं ददाति? वाऽथवा तस्य मृगस्य कश्चिदागत्य सुखं पृच्छति ? भो मृग! तव समाधिर्वर्तते, इति कः पृच्छति ? वाऽथवा तस्य मृगस्य भक्तपानमाहारपानायमाहृत्यानीय ददाति? ॥ ८॥ 1॥७१९॥ ॥ मूलम् ॥-जया य से सुही होइ । तया गच्छइ गोयरं ॥ भत्तपाणस्स अट्टाए । वल्लराणि For Private And Personal use only Page #1285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassacarsuri Gyanmandir सटीक ॥७२०॥ सराणि य॥८१ ॥ व्याख्या-हे पितरौ! यदा प स मृगः सुखी भवति, स्वभावेन रोगमुक्तो भवति, तदा गोचरं गच्छति, भक्ष्यस्थाने गच्छति, तत्र च भक्तपानस्यार्थ वल्लराणि हरितस्थलानि, च पुनः सरांसि जलस्थानानि विलोकयतीत्यध्याहारः. ॥ ८१ ॥ ॥मूलम् ॥-खायत्ता पाणियं पाउं । वल्लरेहिं सरेहिं वा ॥ मिगचारियं चरित्ताणं । गच्छई | मिगचारियं ॥ ८२ ॥ व्याख्या-हे पितरौ! स नीरोगो मृगो मृगचर्यया मृगभोजनपानविधिना चरि| त्वा वल्लरेभ्यो हरितप्रदेशेभ्यः खादित्वा, निजभक्ष्यं भुक्त्वा, तथा सरोभ्यस्तटाकेभ्यः पानीयं पी-1 त्वा मृगो मृगचयाँ गच्छति, इतस्तत उत्प्लवनात्मिका गतिं प्राप्नोतीत्यर्थः । ८२॥ ॥मूलम् ॥–एवं समुडिओ भिक्खू । एवमेव अणेगओ॥ मिगचरियं चरित्तागं । उद्धं पक्कमई दिसं ॥ ८३॥ व्याख्या-एवममुना प्रकारेण मृगवत्समुत्थितः संयमक्रियानुष्ठानंप्रत्युद्यतो भिधर्मगचर्या चरित्वांगीकृत्योभ्या दिशं प्रतिक्रमतेप्रव्रजति. तथाविधरोगोत्पत्तावपि चिकित्साशाभिमुखो न भवति. पुनः कीदृशः साधुः? एवमेवानेनैव प्रकारेण मृगवदनेकगोऽनेकस्थाने स्थितोऽनियतस्था मृगचर्या गच्छति, इत ए वमेव अणेगओ ॥ प्रत्युद्यतो भि ॥७२०॥ For Private And Personal Use Only Page #1286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥७२१॥ नविहारी, यथा मृगो वनखंडे नवीने नवीने स्थाने विहरति, तथा नानास्थानविहारीत्यर्थः. तथाई मृगचर्ययातकस्याऽभावे भक्तपानादिगवेषणतयेतस्ततो भ्रमणेन भक्तपानं गृहीत्वा, संयमात्मानं धृत्वा पश्चादृश्यों दिशं, मुक्तिरूपां दिशं प्रतिक्रमिष्यामि, सर्वोपरिस्थो भविष्यामीति भावः ॥ ८३ ॥ मूलम् ॥-जहा मिए एग अणेगचारी । अणेगवासे धुवगोयरे य ॥ एवं मुणी गोयरियप्पविढे । नो होलए नोवि य खिंसइज्जा ॥ ८४ ॥ व्याख्या-यथा मृग एकोऽसहायी सन्ननेकचारी भवति, अनेकभक्तपानाचरणशीलो नानाविधभक्तपानग्रहणतत्परः स्यात्, पुनर्यथा मृगोऽनेकवासः स्यात्, पुनर्यथा मृगो ध्रुवगोचरो भवेत्, ध्रुवः सदा गोचरो यस्य स ध्रुवगोचरः, निश्चयेन भ्रमणादेव लब्धाहारः स्यात्. एवममुना प्रकारेण मृगदृष्टांतेन मुनिः साधुर्गोचयाँ भिक्षाटनं प्रविष्टः सन् नो होलयेत्, अनिष्टं नीरसं लब्ध्वेदं कुत्सितं विरसमित्यादिवाक्यैनं निंदयेत्. तथा अपि निश्चयेन | पुननों खिंसयेत, आहारे पानीये वाऽलब्धे सति कमपि गृहस्थं ग्रामं नगरमात्मानं वा न निंदेत. ॥ मूलम् ॥-मिगचारियं चरिस्सामि। एवं पुत्तो जहासुहं ॥ अम्मापिऊहिं अणुन्नाओ। *454-20 CRECORIANCE-525% ॥७२१॥ For Private And Personal Use Only Page #1287 -------------------------------------------------------------------------- ________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥७२२॥ tex-CR-MAICTESCANKAJMEXICOREOG जहाइ उवहिं तओ॥ ८५॥ व्याख्या-यदा मृगापुत्रेण पितरौप्रतीत्युक्तं, हे पितरावहं मृगचयाँ चरिष्यामि, यथा भवदग्रे मृगचर्योक्ता, तामंगीकरिष्यामि, साधुमार्ग ग्रहीष्यामि. यदा मृगापुत्रेणेबमुक्तं तदा मातापितरौ बृतः, हे पुत्र! यद्येवं तदा यथासुखं, यथा तव सुखं स्यात्, यथा भवतेऽभिरुचितं सुखमिति यथासुखं तथा कर्तव्यं, अस्माकमाज्ञास्ति. ततो मातापितृभ्यामनुज्ञातो मृगापुत्रः कुमार उपधिं परिग्रहं सचित्ताचित्तरूपं परित्यजति. ॥ ८५॥ ॥ मूलम् ॥-मिगचारियं चरिस्सामि । सबदुक्खविमोक्वणिं ॥ तुज्झेहिं समणुन्नाओ । गच्छ | पुत्त जहा सुहं ॥ ८६ ॥ व्याख्या सर्व परिग्रहं त्यक्त्वा पुनर्मूगापुत्रो वदति, हे पितरौ ! अहं भवद्भ्यामनुज्ञातः सन् मृगचर्यामंगीकरिष्यामि. कीडशी मृगचयाँ ? सर्वदुःखविमोक्षणी, सर्वविपत्तिविमोचिनी. तदा मृगापुत्रप्रति पितरौ वदतः, हे पुत्र ! यथासुखं गच्छ? दीक्षां गृहाण? ॥ ८६ ॥ ॥ मूलम् ॥–एवं सो अम्मापियरो। अणुमाणित्ताण बहुविहं ॥ ममतं छिंदए ताहे । महा| नागोब कंचुकं ॥ ८७ ॥ व्याख्या-एवममुना प्रकारेण स मृगापुत्रो मातापित्रोरनुज्ञां लात्वा, ताहे ७२ For Private And Persons Use Only Page #1288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyanmandie उत्तरा ॥७२३॥ 4%ACCORRED-15% इति तदा तस्मिन् काले बहविधं ममत्वं छिनत्ति. इदं धनं मम, इदं गृहं मम, इदं कुटुंबं ममेति | सटीक बुद्धिं त्यजतीत्यर्थः कः किमिव ? महानागो महासर्पः कंचुकमिव, यथा महासपों निमोकं त्यजति, तथा मृगापुत्रः सर्वं ममत्वं त्यजतीति भावः ॥ ८७॥ ॥मूलम् ॥-इट्ठी वितं च मिते य । पुत्ते दारं च नायओ ॥ रेणुयंव पडे लग्गं । निधPIणित्ताण निग्गओ ॥ ८८ ॥ व्याख्या-मुगापुत्र एतत्सर्व निर्धूय त्यक्त्वा निर्गतः, संसाराद गृहाच्च: निःसृतः, किं किं त्यक्तमित्याह-ऋद्धिहस्त्यश्वादिः, वित्तं धनधान्यादि, च पुनर्मित्राणि सहजसहवर्धितसहपांशुक्रीडितानि सुहृदः, पुनः पुत्राण्यंगजाः, पुनराः स्त्रियः, पुनर्ज्ञातयः खजनाः क्षत्रियाः, एतत्सर्व परित्यज्य प्रबजितः. किमिव ? पटे लग्नं रेणुमिव नूतनवस्त्रे लग्नं रज इव. यथा कश्चिच्चतुरो मनुष्यो वस्त्रे लग्नं रजो निर्धनोति, तथा मृगापुत्रोऽपीत्यर्थः ॥ ८८॥ ॥ मूलम् ॥-पंचमहत्वयजुत्तो। पंचसमिओ तिगुत्तगुत्तो य । सभितरबाहिरिए। तवोकम्ममि in७२३॥ उज्जुओ ॥ ८९ ॥ व्याख्या-तदा मृगापुत्रो कीदृशो जातः? पंचमहाव्रतयुक्तो जातः, पुनः पंचसमि -car-SCIENCE 4RMnk For Private And Personal Use Only Page #1289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक -CL ॥७२४॥ -MOFACANCIA1-CORRC | तिसहितः, ईर्याभाषणादाननिक्षेपणोच्चारप्रश्रवणखेलजल्लसंघाणपारिष्टापनिकासमितियुक्तः, पुनस्त्रि-| गुप्तिगुप्तो मनोवाकायगुप्तिसहितः. पुनः साभ्यंतरवाह्यतपःकर्मण्युद्यतः. पायच्छितं विणओ। वेया| वच्चं तहेव सज्झाओ ॥ झाणं उस्सग्गोवि य । अभिंतरओ तवो होइ ॥१॥ अणसणमूणोयरिआं । वित्तीसंखेवणं रसच्चाओ॥ कायकिलेसो संली-णया य बज्झो तवो होइ ॥२॥ द्वादशविधतपःकर्मणि सावधानो जातः. ॥ ८९ ॥ ॥ मूलम् ॥-निम्ममो निरहंकारो। निस्संगो चत्तगारवो ॥ समो य सबभूएसु । तसेसु थावरेसु य ॥ ९॥ व्याख्या-पुनः कीदृशो मृगापुत्रः? निर्ममो वस्त्रपात्रादिषु ममत्वभावरहितः. पुनः कीदृशः निरहंकारोऽहंकाररहितः. पुनः कीदृशः? निस्संगः, बाह्याभ्यंतरसंयोगरहितः, पुनः कीदृशः? त्यक्तगारवो गारवत्रयरहितः, ऋद्धिगारवरसगारवसातागारव इत्यादिगर्वत्रयरहितः. पुनः कीदृशः ? सर्वभूतेषु समो रागद्वेषपरिहारात समस्त प्राणिषु त्रसेषु स्थावरेषु च समस्तजीवेषु सदृशः. ॥ ९॥ ॥ मूलम् ॥-लाभालाभे सुहे दुक्के । जीविए मरणे तहा ॥ समो निंदापसंसासु । तहा ECRET ॥७२४॥ For Private And Personal Use Only Page #1290 -------------------------------------------------------------------------- ________________ SA Maravir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीक ॥७२५॥ ALSARA-SICASSES माणवमाणओ ॥ ९१ ॥ व्याख्या-तथा पुनर्मूगापुत्रो लाभे, आहारपानीयवस्त्रपालादीनां प्राप्तौ, तथाऽलाभेऽप्राप्तौ, तथा सुखे तथा दुःखे, तथा पुनर्जीविते मरणे समः समानवृत्तिः. तथा पुनर्निदासु तथा प्रशंसासु स्तुतिषु, तथा माने आदरे, अपमानेऽनादरे, मानश्चापमानश्च मानापमानौ, तयोर्मा-हू नापमानयोः समः सदृशः. केनाप्यादरे प्रदत्ते सति मनसि न प्रहृष्टो भवति, केनाप्यपमाने प्रदत्ते सति मनसि दूनो न भवति. ॥ ९१ ॥ ॥ मूलम् ॥-गारवेसु कसाएसु । दंडसल्लभएसु य ॥ नियत्तो हाससोगाओ। अनियाणो अबंधणो ॥ ९२॥ व्याख्या-पुनः स मृगापुत्रः कीदृशो जातः? गारवेभ्यो निवृत्तः, पुनः कषायेभ्यः क्रोधादिभ्यो निवृत्तः. च पुनदंडशल्यभयेभ्यो निवृत्तः. दंडत्रयं मनोवाकायानामसव्यापारो दंड उच्यते, तस्मानिवृत्तः, पुनः शल्यत्रयान्निवृत्तः, मायाशल्यं, निदानशल्यं, मिथ्यादर्शनशल्यं चैतच्छल्यत्रयं, ततो निवृत्तः. तथा पुनः सप्तभयेभ्यो निवृत्तः. सप्त भयानीमानि-इहलोकभयं १, परलोकभयं २, आदानभयं ३, अकस्माद्भयं ४, मरणभयं ५, अयशोभयं ६, आजीविकाभयं ७, च. एवं ॐ+Gem-04-0 ॥७२५॥ R +31 For Private And Personal Use Only Page #1291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SI सटोक E%AC उत्तरा- सप्तभयानि. अत्र सर्वत्र प्राकृतत्वात्पंचम्यां ससमी. पुनः कीदृशो मृगापुत्रः? हास्यशोकाभ्यां निवृत्तः. || ॥७२६॥ | पुनः कीदृशः? अनिदानो निदानरहितः. पुनः कथंभूतः? अबंधनो रागद्वेषबंधनरहितः. ॥ ९२॥ ॥ मूलम् ।।-अणिस्सिओ इहं लोए । परलोए अणिस्सिओ ॥ वासीचंदणकप्पो य । असणे अणसणे तहा ॥ ९३ ॥ व्याख्या-पुनः कीदृशः? अनिश्रितो निश्रारहितः, कस्यापि साहाय्यं न वांछति. तथा पुनरिह लोके राज्यादिभोगे, तथा परलोके देवलोकादिसुखेऽनिश्रितो निश्रां न वांछते. पुनः स मृगापुत्रो वासीचंदनकल्पः, यदा कश्चिद्वास्या पर्वाना शरीरं छिनत्ति, कश्चिच्चंदनेन शरीरमर्चयति, तदा तयोरुपरि समानकल्पः सदृशाचारः. तथा पुनरशने आहारकरणे, तथाऽनशने आहाराऽकरणे सदृशः ॥ ९३ ॥ मूलम् ॥-अप्पसत्थेहिं दारेहिं । सबओ पिहियासवे ॥अज्झप्पज्झाणजोगेहिं । पसत्थदमसासणे॥९४॥ व्याख्या-पुनर्मगापुत्रोऽप्रशस्तेभ्यो द्वारेभ्यःकोपार्जनोपायेभ्यो हिंसादिभ्यो निवृत्त इति शेषः. पुनः कोदृशः? अप्रशस्तद्वारेभ्यो निवर्तनादेव सर्वतः पिहिताश्रवः, पिहिता निरुद्धा आश्रवाः NECRMATICALCHODAICORNS CRH 4-5 ॥ ७२६॥ For Private And Personal Use Only Page #1292 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा ॥७२७॥ AAAAAPANCRE-%A5 पापागमनद्वाराणि येन स पिहिताश्रवः. पुन कीदृशः? अध्यात्मध्यानयोगैः प्रशस्तदमशासनः, अधि सटीक आत्मनि ध्यानयोगा अध्यात्मध्यानयोगास्तैरध्यात्मध्यानयोगैमनसि शुभव्यापारः प्रशस्ते दमशासने यस्य स प्रशस्तदमशासनः. दम उपशमः, शासनं सर्वज्ञसिद्धांतः. यस्य शुभध्यानयोगैरुपश-टू मश्रुतज्ञाने शुभे वर्तेते इत्यर्थः ॥ ९४ ॥ ॥ मूलम् ॥-एवं नाणेण चरणेण । दसणेण तवेण य ॥ भावणाहि य सुद्धाहिं । सम्मं भा| वितु अप्पयं ॥९५॥ बहुयाणि य वासाणि । सामन्नमणुपालिया ॥ मासिएण उ भत्तेणं । सिद्धिं पत्तो अणुतरं ॥ ९६ ॥ युग्मं ॥ व्याख्या-उभाभ्यां गाथाभ्यां वदति-तु पुनमगापुत्रो मुनिर्मासिकेन भक्तेन सिद्धि प्राप्तो मोक्षं गतः. मासे भवं मासिकं, तेन मासिकेन भक्तेन मासोपवासेनेत्यर्थः. कथंभृतां सिद्धिं ? अनुत्तरां प्रधानां, सर्वस्थानकेभ्य उत्कृष्टं स्थानमित्यर्थः, जन्मजरामृत्यूपद्रवेभ्यो रहि-६ तत्वात्. किं कृत्वा ? एवममुना प्रकारेण ज्ञानेन मतिश्रुतादिकेन, पुनश्चरणेन यथाख्यातेन, पुनर्द Sm७२७॥ र्शनेन शुद्धसम्यक्त्वश्रद्धारूपेण, पुनस्तपसा द्वादशविधेन, च पुनर्भावनाभिर्महाव्रतसंबंधिनीभिः For Private And Personal Use Only Page #1293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा CA- सटोक ॥७२८॥ A CIAMOLICADCALGADHAE%EGORIES पंचविंशतिसंख्याभिर्भावनाभिः. अथवाऽनित्यादिभिदिशप्रकाराभिरात्मानं सम्यकप्रकारेण भावयित्वा, निर्मलं कृत्वा. कथंभूताभिर्भावनाभिः? शुद्धाभिर्निदानादिदोषमलरहिताभिः. पुनः किं कृत्वा? | बहूनि वर्षाणि श्रामण्यं यतिधर्ममनुपाल्याराभ्य. ॥९५॥ ९६ ॥ ॥ मूलम् ॥–एवं करंति संबुद्धा । पंडिया य वियक्खणा ॥ विणिवदृति भोगेसु । मियापुत्ते जहामिसी ॥ ९७ ॥ व्याख्या-संबुद्धाः सम्यग्ज्ञाततत्वाः पुरुषाः, पंडिता हेयोपादेयबुद्धियुक्ताः, अत एव प्रकर्षेण विचक्षणा अवसरज्ञाः, एवं कुर्वति भोगेभ्यो विशेषेण निवर्तन्ते. क इव ? यथाशब्द इवाथे, मृगापुत्रर्षिरिव. यथा मृगापुत्रर्षिभोगेभ्यो विनिवृत्तस्तथान्यैरपि चतुरै गेभ्यो विनिवर्तितव्यमिति भावः. अत्र मिसीति मकारः प्राकृतत्वादलाक्षणिकः ॥ ९७॥ ॥ मूलम् ॥-महप्पभावस्स महाजसस्स। मियाएपुत्तस्स निसम्म भासियं ॥ तवप्पहाणं चरियं च उत्तमं । गइप्पहाणं च तिलोयविस्सुयं ॥ ९८ ॥ वियाणिया दुक्खविवद्धणं धणं । ममत्तबंधं च महाभयावहं ॥ सुहावहं धम्मधुरं अणुत्तरं । धारेह निवाणगुणावहं तिबेमि ॥ ९९ ॥ व्या ROSAD ॥७२८॥ ८. 5% For Private And Personal Use Only Page #1294 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीक ॥७२९॥ ACCORPHILO ख्या-पुनर्गाथायुग्मेन संबंधः. भो भव्या अनुत्तरां सर्वोत्कृष्टां धर्मधुरं धर्मरथस्य भारं धारयध्वं ? कथंभूतां धर्मधुरं ? सुखावहां सुखप्राप्तिहेतुभूतां. पुनः कीदृशां धुर्मधुरं ? निर्वाणगुणावहां, निर्वाणस्य गुणा निर्वाणगुणा मोक्षगुणाः, अनंतज्ञानदर्शनानंतसुखानंतायुरनंतवीर्यरूपास्तेषामावहा पूरका निर्वाणगुणावहा, तां निर्वाणगुणावहां. किं कृत्वा धर्मधुरं धारयध्वं ? धनं दुःखविवर्धनं विज्ञाय, च पुनममत्वं बंधमिव संसारस्य बंधनं विज्ञाय. कीदृशं धनं ममत्वं च ? महाभयावहं महाभयदायकं, चोराग्निनृपादिभ्यः कष्टप्रदं. पुनः किं कृत्वा ? च पुनर्मूगाया राड्याः पुत्रस्य मृगापुत्रस्योत्तम प्रधानं चरितं चरित्रं चारित्रवृत्तांतं, तथा तस्य मृगापुत्रस्य भाषितं, मातापितृभ्यां संसारस्यानित्यतोपदेशदानं निशम्य हृदि धृत्वा. कीदृशं मृगापुत्रस्य चरित्रं? तवप्पहाणं तपःप्रधानं, पुनः कीदृशं मृगापुत्रस्य चरित्रं? गइप्पहाणं गत्या प्रधानं, गतिमोक्षलक्षणा, तया प्रधानं श्रेष्टं, मोक्षगमनाह. पुनः कीदृशं । मृगापुत्रस्य चरित्रं? त्रिलोकविश्रुतं त्रिलोकप्रसिद्धं. कीदृशस्य मृगापुत्रस्य ? महाप्रभावस्य, रोगादोनामभावेन दुःकरप्रतिज्ञाप्रतिमारूपाभिग्रहाणां पालनेन महामहिमान्वितस्य. पुनः कीदृशस्य मृगा As+OADNEPALI ॥७२९॥ For Private And Personal Use Only Page #1295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७३० ॥ www.kobatirth.org पुत्रस्य ? महायशसः महद्यशो यस्य स महायशास्तस्य महायशसः, सर्वदिग्व्यापिकीर्तेः इत्यहं मृगापुत्रस्य चरितं तवाग्रे ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनंप्रत्याह ॥ ९९ ॥ इति मृगापुत्रयमेकोनविंशतितममध्ययनमर्थतः संपूर्ण ॥ १९ ॥ इतिश्रीमदुत्तराध्ययन सूत्रार्थदीपिकायां श्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायामे कोनविंशतितमं मृगापुत्रीयमध्ययनमर्थतः संपूर्ण. ॥ १९ ॥ श्रीरस्तु ॥ SOS NS西西西西西西西西西西西省酒店酒 ॥ अथ विंशतितममध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययने साधूनां निःप्रतिकर्मतोक्ता, रोगादावुत्पन्ने सति चिकित्सा न कर्तव्या, न कारयितव्या, नानुमंतव्येत्युक्तं. अथ विंशेऽध्ययने सा निःप्रतिकर्मता महानिग्रंथस्य हिता, अतोनाथत्वपरिभावनया सेत्युच्यते For Private And Personal Use Only 62 Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ७३०॥ Page #1296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie RECEO उत्तरा सटीक ॥ मूलम् ॥-सिद्धाणं णमो किच्चा । संजयाणं च भावओ ॥ अत्थधम्मगई तत्थं । अणुसिडिं सुणेह मे ॥१॥ व्याख्या-भो शिष्याः! मे ममानुशिष्टिं शिक्षा यूयं शृणुत? किं कृत्वा? सिद्धान् पंचदशप्रकारान्नमस्कृत्य, च पुनर्भावतो भक्तितः संयतान् साधूनाचार्योपाध्यायादिसर्वसाधू-। नमस्कृत्य. कीदृशीं मेऽनुशिष्टिं? अर्थधर्मगति, अर्थ्यते प्रार्थ्यते धर्मात्मभिः पुरुषैरित्यर्थः, स चासो धर्मश्चार्थधर्मस्तस्य गतिर्ज्ञानं यस्यां साऽर्थधर्मगतिस्तां. द्रव्यवद्यो दुःप्राप्यो धर्मस्तस्य धर्मस्य प्राप्तिकारिकां. यया शिक्षया मम दुर्लभधर्मस्य प्राप्तिः स्यादिति भावः. पुनः कीदृशीं मेऽनुशिष्टिं ? तथ्यां सत्यां, अथवा तत्वं तत्त्वरूपां वा. ॥१॥ ॥ मूलम् ॥ पभूयरयणो राया। सेणिओ मगहाहिवो ॥ विहारजनणिजाओ। मंडिकच्छिसि चेइए ॥२॥ व्याख्या-श्रेणिको नाम राजा, · एकदा मंडितकुक्षिनाम्नि चैत्ये उद्याने विहारयात्रयोद्यानक्रीडया निर्यातः, नगरात् क्रीडा) मंडितकुक्षिवने गत इत्यर्थः. कीदृशः श्रेणिको राजा? मगधाधिपो मगधानां देशानामधिपो मगधाधिपः. पुनः कीदृशः? प्रभूतरत्नः प्रचुरप्रधानगजा धर्मस्य प्राप्तिः स्था व्यवद्यो दुःप्राप्यो पुरुपरित्यर्थः, सचा -CAPSICOLASHRS CARALX For Private And Personal Use Only Page #1297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥७३२॥ CO-OPALGAOSAUCHAR श्वमणिप्रमुखपदार्थधारी. ॥ २॥ ॥ मूलम् ॥-नाणादुमलयाइन्नं । नाणापक्खिनिसेवियं ॥ नाणाकुसुमसंछन्नं । उजाणं नंदणोवमं ॥३॥ व्याख्या-अथ मंडितकुक्षिनामोद्यानं कोदृशं वर्तते? तदाह-कीदृशं तद्वनं? नानाद्रुमलताकीण विविधवृक्षवल्लीभिर्याप्त. पुनः कीदृशं? नानापक्षिनिषेवितं, विविधविहंगैरतिशयेनाश्रितं. पुनः कीदृशं? नानाकुसुमसंछन्नं बहुवर्णपुष्पैाप्त. पुनः कीदृशं तदुद्यानं? नागरिकजनानां क्रीडास्थानं. नगरसमीपस्थं वनमुद्यानमुच्यते. पुनः कीदृशं? नंदनोपमं, नंदनं देववनं तदुपर्म. ॥३॥ ॥ मूलम् ॥ तत्थ सो पासई साहुं । संजयं सुसमाहियं ॥ निसणं रुक्खमूलंमि। सुकुमालं सुहोइयं ॥४॥ व्याख्या-तत्र बने स श्रेणिको राजा साधुं पश्यति. कीदृशं साधुं? संयतं सम्यक प्रकारेण यतं यत्नं कुर्वतं. पुनः कीदृशं? सुसमाधितं, सुतरामतिशयेन समाधियुक्तं. पुनः कीदृशं? वृक्षमुले निषण्णं स्थितं. पुनः कीदृशं? सुकुमालं. पुनः कीदृशं ? सुखोचितं सुखयोग्य. ॥४॥ ॥ मूलम् ॥-तस्स रूवं तु पासित्ता । राइणो तंमि संजए ॥ अच्चंतपरमो आसी । अउलो ॥७३॥ For Private And Personal Use Only Page #1298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥७३३॥ RECORDCRACOLOR रूवविम्हओ॥५॥ व्याख्या-राज्ञः श्रेणिकस्य तस्मिन् संयते साधावत्यंतपरमोऽधिकोत्कृष्टोऽतुलो | निरुपमो रूपविस्मयो रूपाश्चर्यमासीत्. किं कृत्वा? तस्य साधो रूपं दृष्ट्वा. तुशब्दोऽलंकारे.॥ ५॥ | ॥ मूलम् ॥-अहो वन्नो अहो रूवं । अहो अजस्स सोमया ॥ अहो खंतो अहो मुत्ती । अहोर भोगे असंगया ॥ ६॥ व्याख्या-तदा राजा मनसि चिंतयति, अहो इत्याश्चयें, आश्चर्यकार्यस्य शरीरस्य वर्णो गौरत्वादिः. अहो आश्चर्यकृदस्य साधो रूपं लावण्यसहितं. अहो आश्चर्यकारिण्यस्यार्यस्य सौम्यता, चंद्रवन्नेत्रप्रियता. अहो! आश्चर्यकारिणी अस्य शांतिः क्षमा. अहो! आश्चर्यकारिणी चास्य मुक्तिर्निर्लोभता. अहो! आश्चर्यकारिण्यस्य भोगेऽसंगता, विषये निःस्पृहता. ॥६॥ ॥ मूलम् ॥ तस्स पाए उ वंदित्ता । काऊण य पयाहिणं ॥ नाइदूरमणासन्ने । पंजली पडिपुच्छई ॥७॥ व्याख्या-तस्य साधोः पादौ वंदित्वा, पुनः प्रदक्षिणां कृत्वा, राजा नातिदूरं, नात्यासन्नः, नातिदूरवर्ती, नातिनिकटवर्ती सन् , प्रांजलिपुटो बद्धांजलिः पृच्छति प्रश्नं करोति.॥७॥ ॥ मूलम् ॥-तरुणोसि अजो पवइओ। भोगकालंमि संजया ॥ उवडिओसि सामन्ने । एय CA ७२ For Private And Personal Use Only Page #1299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥७३४॥ 83450-A-HARA9- 15EOSREG महं सुणामि ते ॥ ८॥ व्याख्या-तदा श्रेणिकः किं पृच्छति? हे आर्य! हे साधो! त्वं तरुणोऽसि | युवासि, हे संयत! हे साधो! तस्माद्भोगकाले भोगसमये प्रवजितो गृहीतदीक्षः, तारुण्यं हि भोग| स्य समयोऽस्ति, न तु दीक्षायाः समयः. हे संयत! तारुण्ये भोगयोग्यकाले त्वं श्रामण्ये दीक्षायामुपस्थितोऽसि, आदरसहितोऽसि. एतदर्थमेतन्निमित्तं त्वत्तः शृणोमि, किं दीक्षायाः कारणं? कस्मानिमित्तादीक्षा त्वया गृहीता? तत्कारणं त्वन्मुखात् श्रोतुमिच्छामीत्यर्थः ॥ ८॥ ॥ मूलम् ॥-अणाहोमि महाराय । नाहो मज न विजई ॥ अणुकंपयं सुहियं वावि । किंचि णाभिसमेमहं ॥ ९॥ व्याख्या-इदानीं स साधुर्वदति. हे महाराज! अहमनाथोऽस्मि, न विद्यते नाथो योगक्षेमविधाता यस्य सोऽनाथः, निःस्वामिकोऽस्मि, मम नाथो न विद्यते इत्यर्थः. पुनरहं कंचित्कमप्यनुकंपकं कृपाचिंतकं सुहितं सुहृदं मित्रं वा नाभिसमेमि न संप्राप्नोमि, केनापि दयालुना मित्रेण वा संगतोऽहं न. अनेनार्थेन तारुण्येऽपि प्रबजित इति भावः ॥९॥ ॥ मूलम् ॥ तओ पहसिओ राया। सेणिओ मगहाहिवो॥ एवं ते इद्द्विमंतस्स । कहं नाहो ७३४॥ For Private And Personal Use Only Page #1300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥७३५॥ 60 www.kobatirth.org न विजई ॥ १० ॥ व्याख्या - ततस्तदनंतरं श्रेणिको मगधाधिपो राजा प्रहसितः. हे महाभाग्यवन्! ते तव ऋद्धिमत ऋद्धियुक्तस्य कथं नाथो न विद्यते ? ॥ १० ॥ ॥ मूलम् ॥ — होमि नाहो भयंताणं । भोगे भुंजाहि संजया || मित्तनाईहिं परिवुडो । माणुस्सं खलु दुलहं ॥ ११ ॥ व्याख्या - हे पूज्याः ! अहं 'भयंताणं' इति भदंतानां पूज्यानां युष्माकं नाथो भवामि यदा भवतां कोऽपि स्वामी नास्ति, तदाहं भवतां स्वामी भवामि यदाऽनाथत्वायुष्माभिदीक्षा गृहीता, तदाहं नाथोऽस्मीति भावः. हे संयत ! हे साधो ! भोगान् भुंक्ष्व ? कोदृशः सन् ? मिज्ञातिभिः परिवृतः सन्. हे साधो ! खलु निश्चयेन मानुष्यं दुर्लभं वर्तते तस्मान्मनुष्यत्वं दुर्लभं प्राप्य भोगान् भुक्त्वा सफलीकुरु ? ॥ ११ ॥ अथ मुनिर्वदति ॥ मूलम् ॥ - अपणा हि अणाहोसि । सेणिया मगहाहिव ॥ अप्पणा अणाहो संतो । कह नाहो भविस्ससि ॥ १२ ॥ व्याख्या - हे राजन् श्रेणिक ! मगधाधिप । त्वमात्मनाप्यनाथोऽसि, आत्मनाऽनाथस्य सतस्तवाप्यनाथत्वं तदा त्वमपरस्य कथं नाथो भविष्यसि ? ॥ १२ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥७३५॥ Page #1301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा - ॥७३६॥ COLOCALCCA ॥ मूलम् ॥–एवं वुत्तो नरिंदो सो । सुसंभंतो सुविम्हिओ ॥ वयणं अस्सुयं पुवं । साहुणा सटोक विम्हयं निओ ॥ १३ ॥ व्याख्या-स नरेंद्रः साधुनैवमुक्तः सन् विस्मयं नीतः, आश्चर्य प्रापितः. कीदृशो नरेंद्रः? सुसंभ्रांतोऽत्यंतं व्याकुलतां प्राप्तः. पुनः कीदृशः? सुविस्मितः. पूर्वमेव तद्दर्शनात्संजाताश्चर्यः, पुनरपि तद्वचनश्रवणाद्विस्मयवान् जातः. यतो हि तद्वचनमश्रुतपूर्व, श्रेणिकाय अना-8 थोऽसि त्वमिति वचनं पूर्व केनापि नो श्रावितं. ॥ १३ ॥ ॥ मूलम् ॥-अस्सा हत्थी मणुस्सा मे । पुरं अंतेउरं च मे॥भुंजाभि माणुसे भोए। आणाइस्सरियं च मे ॥ १४ ॥ एरिसे संपयग्गंमि । सबकामसमप्पिए ॥ कहं अणाहो हवई । मा हु भंते मुसं वए ॥ १५॥ युग्मं ॥ व्याख्या-द्वाभ्यां गाथाभ्यां श्रेणिको वदति, हे भदंत ! पूज्य! ह इति निश्चयेन मृषा मा ब्रूहि ? असत्यं मा वद ? एतादृशे संपदग्ये सति संपत्प्रकर्षे सत्यहं कथमनाथो | भवामि ? कीदृशोऽहं? सर्वकामसमर्पितः, सर्वे च ते कामाश्च सर्वकामास्तेभ्यः सर्वकामेभ्यः समर्पितः ॥७३६॥ शुभकर्मणा ढौकितः. अथ राजा स्वसंपत्प्रकर्ष वर्णयति-अश्वा घोटका बहवो मम संति, पुनर्हस्ति SC-%DOOGLEBCASH 4 %AE For Private And Personal Use Only Page #1302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandie सटोक M4MA5%+- उत्तरा नोऽपि प्रचुराः संति, तथा पुनर्मनुष्याः सुभटाः सेवका बहवो विद्यते. तथा मम पुरं नगरमप्यस्ति. च पुनमें ममांतःपुरं राज्ञीवृंद वर्तते. पुनरहं मानुष्यान् भोगान , मनुष्यसंबंधिनो विषयान् भुनज्मि. ॥७३७॥ च पुनराज्ञैश्वयं वर्तते. आज्ञा अप्रतिहतशासनस्वरूपं, तयाज्ञैश्वयं प्रभुत्वं वर्तते. यतो मम राज्ये मदीयामाज्ञां कोऽपि न खंडयतीत्यर्थः ॥ ११ ॥ तदा मुनिराह ॥ मूलम् ॥-न तुमं जाणे अणाहस्स । अत्थं पोत्थं च पच्छि वा । जहा अणाहो हवई । सणाहो वा नराहिव ॥ १५॥ व्याख्या-हे पार्थिव ! हे राजन् ! त्वं अणाहस्स अनाथस्यार्थमभिधेयं, चशब्दः पुनरर्थे, च पुनरनाथस्य प्रोत्यां न जानासि, प्रकर्षेणोत्थानं मूलोत्पत्तिः प्रोत्था, तां प्रोत्थां, केनाभिप्रायेणायमनाथशब्दः प्रोक्त इत्येवंरूपां न जानासि. हे राजन्! यथाऽनाथोऽथवा सनाथो भवति, तथा न जानासि. कथमनाथो भवति? कथं च सनाथो भवति? ॥ १६ ॥ ॥ मूलम् ॥-सुणेह मे महाराय। अवखित्तेण चेयसा ॥ जहा अणाहो हवई । जहा मे य है पवत्तियं ॥ १७॥ व्याख्या-हे महाराज! मे मम कथयतः सतस्त्वमव्याक्षिप्तेन स्थिरेण चेतसा RECEMCHAP-REL*5453 +CRICA ॥७३७॥ For Private And Personal Use Only Page #1303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kalassagarsuri Gyanmandir उत्तरा ॥७३८॥ CAMOHOCACAASHALOESC शृणु ? यथाऽनाथो नाथरहितो भवति, यथा मे ममानाथत्वं प्रवर्तितं, अथवा मेय इति एतदनाथत्वं || सटोक प्रवर्तितं, तथा त्वं श्रुणु ? इत्यनेन खकथाया उद्दङ्कः कृतः ॥ १७ ॥ - ॥ मूलम् ॥-कोसंबीणाम णयरी । पुराणपुरभेइणी ॥ तत्थ आसी पिया मज्झं । पभूयधणसंचओ॥ १८ ॥ व्याख्या-हे राजन् ! कौशांबीनाम्नी नगर्यासीत्. कीदृशी कौशांबी? पुराणपुरभेदिनी, जीर्णनगरभेदिनी. यादृशानि जीर्णनगराणि भवंति, तेभ्योऽधिकशोभावती. कौशांबी हि जीर्णपुरी वर्तते. जीर्णपुरस्था हि लोकाः प्रायशश्चतुरा धनवंतश्च बहुज्ञा विवेकवंतश्च भवंतीति हाद. तत्र तस्यां कौशांब्यां मम पितासीत्. कीदृशो मम पिता? प्रभूतधनसंचयः, नाम्नापि धनसंचयः, गुणेनापि बहुलधनसंचय इति वृद्धसंप्रदायः. ॥ १८ ॥ ॥ मूलम् ॥-पढमेव महारायं । अउला अस्थिवेयणा ॥ अहोत्था विउला दाहो। सवगत्तेस पत्थिवा ॥ १९ ॥ व्याख्या-हे महाराज! प्रथमे वयसि यौवने एकदाऽतुलोत्कृष्टाऽस्थिवेदनाऽस्थि ॥७३८॥ पीडा' अहोत्था' इत्यभृत्. अथवा' अच्छिवेयणा' इति पाठे अक्षिवेदना नेत्रपीडाऽभूत्. ततश्च For Private And Personal Use Only Page #1304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७३९ ॥ www.kobatirth.org हे पार्थिव ! हे राजन् ! सर्वगात्रेषु विपुलो दाहोऽभूत् ॥ १९ ॥ ॥ मूलम् ॥ सत्थं जहा परमतिक्खं । सरीरविवरंतरे ॥ पवीलिज्जइ अरी कुद्धे । एव मे अत्थिवेयणा ॥ २० ॥ व्याख्या - हे राजन् ! यथा कश्चिदरिः क्रुद्धः सन् शरीरविवरांतरे नासाकर्णचक्षुःप्रमुखरंध्राणां मध्ये परमतीक्ष्णं शस्त्रं प्रपीडयेद् गाढमवगाहयेत्, एवं मे ममास्थिवेदनाभृत् ॥ २० ॥ ॥ मूलम् ॥ - तियं मे अंतरिच्छं च । उत्तमंगं च पीडई ॥ इंदासणिसमं घोरा । वेयणा परमदारुणा ॥ २१ ॥ व्याख्या - हे राजन् ! सा परमदारुणा वेदना मे मम त्रिकं कटिपृष्टविभागं च पुनरंतरिच्छां, अंतर्मध्ये इच्छा अंतरिच्छा, तामंतरिच्छां भोजनपानरमणाभिलाषरूपां च पुनरुत्तमांगं मस्तकं पीडयति. कीदृशी वेदना ? इंद्राशनिसमा घोरा, इंद्रस्याशनिर्वज्रं तत्समा, अतिदाहोत्पादकत्वात्तत्तुल्या घोरा भयदा ॥ २१ ॥ ॥ ॥ मूलम् ॥ - उडिया मे आयरिया । विज्जामंततिगच्छगा | अधीया सत्थकुसला । मंतमूलविसारया ॥ २२ ॥ व्याख्या - हे राजन् ! तदेत्यध्याहारः आचार्याः प्राणाचार्या वैद्यशास्त्राभ्यासका For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥७३९॥ Page #1305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥७४०॥ DXNCAMPHICAIRCRORS-%ACHAR रका मे ममोपस्थिताश्चिकित्सां कर्तुं लग्नाः. कोदृशा आचार्याः? विद्यामंत्रविचिकित्सकाः, विद्यया मंत्रेण च चिकित्संति चिकित्सां कुर्वतीति विद्यामंत्रचिकित्सकाः, प्रतिक्रियाकर्तारः. पुनः कीदृशा आचार्याः? अधीताः सम्यक् पठिताः. ' अबीया' इति पाठे न विद्यतेऽन्यो द्वितीयो येभ्यस्तेऽद्वितीयाः, असाधारणाः. पुनः कीदृशास्ते? शास्त्रकुशलाः शास्त्रेषु विचक्षणाः. पुनः कीदृशास्ते? मंत्रमूलविशारदाः, मंत्राणि देवाधिष्टितानि, मलानि जटिकारूपाणि, तत्र विचक्षणांः, मंत्रमलिकानां गुणज्ञाः . ॥ २२॥ ॥मूलम् ॥–ते मे तिगच्छं कुवंति। चाउप्पायं जहा हियं ॥ न य दुक्खा विमोयंति । एसा मज्झ अणाया ॥ २३ ॥ व्याख्या-ते वैद्याचार्या मे मम चैकित्स्यं रोगप्रतिक्रियां यथा हितं भवेत्तथा कुर्वति. कीदृशं चैकित्स्यं? चातुःपाद, चत्वारः पदाः प्रकारा यस्य तच्चतुःपदं तस्य भावः चातुःपाद, चातुर्विध्यमित्यर्थः. वैद्य १ औषध २ रोगि ३ प्रतिचारक ४ रूपं. अथवा वमन १ विरेचन २ मईन ३ स्वेदन ४ रूपं. अथवा अंजन १ बंधन २ लेपन ३ मईनरूपं ४. शास्त्रोक्तं गुरुपारं Rat-SHAHR ॥ ७४०॥ For Private And Personal Use Only Page #1306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www both arg Acharya Shri Kailassagarsur Gyanmandie je 3.6k For Private And Personal Use Only