Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 1280
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ७१५ ॥ www.kobatirth.org याणि कानि कस्तीरकाणि चाहं पायितः कीदृशानि ताम्रादीनि ? कलकलंतानि कलकलशब्दं कुति, अत्यंतमुत्कलितान्यव्यक्तं शब्दं कुर्वति कीदृशोऽहं ? सुभैरवमतिभीषणं शब्दं रसन् विलपन्. ॥ ॥ मूलम् ॥ तुहं पियाई मंसाई । खंडाई सोलगाणि य ॥ खाविओमि य मंसाई । अग्गिवण्णाइणेगसो ॥७०॥ व्याख्या - हे पितरौ ! पुनः परमाधार्मिकेरिति स्मारयित्वा स्वमांसान्यहं खादितः स्वमांसानि भोजितः कीदृशानि स्वमांसानि ? खंडानि खंडरूपाणि, पुनः कीदृशानि ? सोल्लकानि भ टित्रीकृतानि स्वमांसान्येव भटित्रीकृत्य शूलीकृत्य व खादितानि पुनः कीदृशानि ? अग्निवर्णानि जाज्वल्यमानानि तान्यप्येकवारं न खादितानि, किंत्वनेकवारं खादितानीति, किं स्मारयित्वा ? रे नारक! तव प्राग्भवे मांसानि प्रियाण्यासन् जीवानां हि त्वं मांसानि खंडानि सोल्लकान्यादः, इदानीं त्वं स्वमांसमेवाद्धि ? इत्युक्त्वा पूर्वकर्म स्मारयित्वा परमाधार्मिकैः स्वमांसानि खादितः, स्वमांसैरेव भोजित इत्यर्थः ॥ ७० ॥ ॥ मूलम् ॥ तुहं पिया सुरा सीहू । मेरेई य महूणि य ॥ पाइओमि जलतीओ । बसाओ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ७१५॥

Loading...

Page Navigation
1 ... 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306