Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
पुण्यनिरूपणम् वर्गणागतपुद्गलानां शरीरत्वेन परिवर्तनहेतुः कर्म कार्मणशरीरम् । इमानि पञ्च देहानि । तत्राचं शरीरं तिर्यङ्मनुष्याणाम् । द्वितीयं देवनारकिणाम् । तृतीयं चतुर्दशपूर्वधरस्यैव । तुर्यपञ्चमे संसारिणां सर्वेषाम् । कार्मणं विहायान्यान्युपभोगवन्ति ॥ ____ अङ्गानि शिरःप्रभृतीन्यष्टौ, उपाङ्गानि तदवयवाङ्गुल्यादीनि, एतनिमित्तकमौदारिकशरीरसम्बन्धिकर्म औदारिकाङ्गोपाङ्गनाम । तादृशं वैक्रियशरीरसम्बन्धिकर्म वैक्रियाङ्गोपाङ्गनाम । तादृशमेवाहारकशरीरसम्बन्धिकर्म आहारकाङ्गोपाङ्गनाम । इमानि आदिमत्रितनूपाङ्गानि । तैजसकामणोस्त्वात्मप्रदेशतुल्यसंस्थानत्वान्न भवन्त्यङ्गोपाङ्गानि । एवमेकेन्द्रियशरीराणामप्यङ्गोपाङ्गानि न भवन्ति । वनस्पत्यादिषु शाखादीनामङ्गत्वादिव्यवहारो न वास्तविकः, किन्तु भिनजीवस्य शरीराण्येव ते ॥
अस्थिरचनाविशेषस्संहननम् । उभयतो मर्कटबन्धबद्धयोरस्थ्नोः पट्टाकृतिनाऽपरास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकात्मकान्यास्थिविशिष्टत्वप्रयोजकं कर्म वर्षभनाराचम् । इदमादिमसंहननम् ॥
आकारविशेषस्संस्थानम्। सामुद्रिकलक्षणलक्षि

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128