Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
द्वारनिरूपणम्
( ४३ )
र्वेदनाकषायमरणवैक्रियतैजसाहारकाष्षट् समुद् - घाताः भवन्ति । परिहारविशुद्धिकस्य वेदनाकषायमरणात्मकास्त्रयः । सूक्ष्मसम्परायस्य न कोऽपि । यथाख्यातस्य तु केवलिसमुद्घात एव भवेदिति ॥
क्षेत्रद्वारे - सामायिक छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराया लोकस्यासंख्यात भागे स्युः । यथाख्यातस्तु असंख्यात भागे, असंख्यात भागेषु केवलिसमुद्घातापेक्षया सर्वलोकव्याप्तश्च स्यादिति ॥
स्पर्शनाद्वारे- सामायिकादयो यावत्सु भागेषु लोकस्य स्युस्ते तावन्तो भागान् स्पृशेयुः । समीपतरवर्तिपार्श्वभागस्पर्शनेन किञ्चिदधिकानपीति ॥
भावद्वारे - सामायिकाश्चत्वारः क्षायोपशमिकभावे स्युः । यथाख्यातस्तु औपशमिके क्षायिके च स्यादिति ॥
परिमाणद्वारे - सामायिकाः प्रतिपद्यमानापेक्षयैकस्मिन् काले कदाचिद्भवेयुः कदाचिच्च न । यदा भवेयुस्तदा जघन्येनैको द्वौ त्रयो वा उत्कृष्टतो द्विसहस्रात् यावन्नवसहस्रम् । पूर्वप्रतिपन्नापेक्षया जघन्यत उत्कृष्टतश्च द्विसहस्रकोटीतो यावन्नवसहस्रकोटि भवेयुः ॥
छेदोपस्थापनीयास्तु प्रतिपद्यमानापेक्षया कदा

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128