Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
(१२०) तत्त्वन्यायविभाकरे घुलाकानांश्रुतमाचारवस्तु । बकुशकुशीलनिर्ग्रन्थानामष्टौ प्रवचनमातरः। स्नातकास्तु श्रुतरहिताः केवलज्ञानवत्त्वात् ॥
क्षपाभोजनविरतिसहितपञ्चमूलगुणानामन्यतमं बलात्कारेण प्रतिसेवते पुलाकः। बकुशो मूलगुणाविराधक उत्तरगुणांशे विराधकः । प्रतिसेवनाकुशीलो मूलगुणाविराधक उत्तरगुणेषु काश्चिद्विराधनां प्रतिसेवते । कषायकुशीलनिर्ग्रन्थस्नात. कानां प्रतिसेवना नास्ति । ___ पुलाकादयस्सर्वे सर्वेषां तीर्थकृतां तीर्थेषु भवन्ति ॥ __ज्ञानदर्शनचारित्ररूपभाव लिङ्गानि सर्वेषां स्युः॥ रजोहरणादिद्रव्यलिङ्गानि तु केषाश्चित्सर्वदैव भवन्ति केषाश्चित्कदाचित् केषाश्चिच्च नैव भवन्ति ॥ ___ पुलाकस्योत्तरास्तिस्रो लेश्याः । बकुशप्रतिसेवनाकुशीलयोः षडपि। परिहारविशुद्धिस्थकषायकुशीलस्योत्तरास्तिस्रः । सूक्ष्मसंपरायस्थस्य तस्य निर्ग्रन्थस्नातकयोश्च केवला शुक्ला लेश्या । अयोगस्य शैलेशीप्रतिपन्नस्य न काचिदपि भवति ॥ पुलाकस्योपपात आसहस्रारं बकुशप्रतिसेवना

Page Navigation
1 ... 123 124 125 126 127 128