Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
( ९२ )
तत्त्वन्यायविभाकरे
परसामान्यमवलम्ब्य विधायौदासीन्यं तद्विशेषेषु अर्थानामेकतया ग्रहणाभिप्रायः परसङ्ग्रहः । यथा विश्वमेकं सदविशेषादिति । अनेन वक्त्रभिप्रा येण सत्वरूप सामान्येन विश्वस्यैकत्वं गृह्यते । एवं शब्दानामप्रयोगाच्च विशेषेषूदासीनता प्रतीयते ॥
अपरसामान्यमवलम्ब्य तथाभिप्रायोऽपरसङ्ग्रहः । यथा धर्माधर्माकाशकालपुद्गलजीवानामैक्यं, द्रव्यत्वाविशेषादिति ।
अनेनाप्यभिप्रायेण द्रव्यत्वरूपापरसामान्येन. धर्मादीनामेकत्वं तद्विशेषेषूदासीनत्वञ्च गृह्यते ॥
प्रतिषेधपरिहारेण सङ्ग्रहविषयी भूतार्थविषयकविभागप्रयोजकाभिप्रायो व्यवहारनयः । यथा स
धर्मेणकतया संगृहीतस्य सतः द्रव्यपर्यायाभ्यां विभागकरणाभिप्रायो यत्सत् तद्विधा द्रव्यं पर्यायश्चेति । एवं द्रव्यत्वेन सङ्गृहीतस्य द्रव्यस्य धमदिरूपेण षोढा विभागकरणाभिप्रायो यद्रव्यं तद्धर्मादिरूपेण षोढेति ॥
द्रव्यं गौणीकृत्य प्राधान्यतया वर्तमानक्षणवृत्तिपर्याय मात्रप्रदर्शनाभिप्रायविशेषः ऋजुसूत्रनयः । यथा सम्प्रति सुखपर्यायोऽस्ति दुःखपर्यायो - स्ति, द्वेषपर्यायो वास्तीत्यभिप्रायाः । अत्र हि सद

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128