Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 92
________________ प्रमाणफलनिरूपणम् (८७)' गौगौरिति प्रतीतिसाक्षिको गोत्वादिधर्मः । प्रमाणं चात्र गौगौरिति प्रत्ययो विशिष्टनिमित्तनिबन्धनः विशिष्टबुद्धित्वादिति ॥ __ पूर्वोत्तरपरिणामानुगामि द्रव्यमूर्ध्वतासामान्यम् । यथा कटककंकणादिपरिणामेषु काश्चन मिति प्रतीतिसाक्षिक काञ्चनद्रव्यम् ॥ विशेषोऽपि द्विविधो गुणः पर्यायश्चेति ॥ सहभावी गुणः यथा आत्मन उपयोगादयः पुद्गलस्य ग्रहणगुणो धर्मास्तिकायादिनाञ्च गतिहेतुत्वादयः॥ क्रमभावी पर्यायः । यथा सुखदुःखहर्षविषादादयः ।। अभिन्नकालवतिनो गुणाः, विभिन्नकालवर्तिनस्तु पर्यायाः॥ अत्र य एव सुखादयो गुणास्त एव पर्याया इति कथं भेद इति नो वाच्यम् कालभेदेन तद्भेदस्यानुभवात् ।। प्रमाणजन्यं फलं द्विविधमनन्तरं परम्परमिति । अज्ञाननिवृत्तिरनन्तरफलम् । केवलिनामपि प्रतिक्षणं अशेषार्थविषयाज्ञाननिवृत्तिरूपपरिणतिर

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128