Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 119
________________ ( ११४ ) तत्त्वन्यायविभाकरे का आचाम्लपारणारूपा ग्रामादिभ्यो बहिरूप्रमुखशयनाद्यासनस्थितिपूर्वकघोरोपसर्गसहनरूपा प्रतिमा अष्टमी ॥ ___उत्कटिकाद्यासनस्थितिपूर्विका पूर्वोक्तैव नवमी प्रतिमा ॥ ___ गोदोहिकाद्यासनस्थितिपूर्विका तादृश्येव दशमी प्रतिमा ॥ ___निर्जलषष्ठभक्तप्रत्याख्यानपूर्विका ग्रामावहिश्चतुरङ्गुलान्तरचरणविन्यसनरूपा प्रलम्बितबाहुकायोत्सर्गकरणात्मिकाऽहोरात्रप्रमाणाप्रतिमैकादशी ॥ अष्टमभक्तपानीया ग्रामावहिरीषदवनमितोत्तरकाया एकपुद्गलन्यस्तदृष्टिकानिमिषनेत्रा सुगुप्तेन्द्रियग्रामा दिव्यमानुषाद्युपसर्गसहनसमर्था कायोत्सर्गावस्थायिन्येकरात्रिकी प्रतिमा द्वादशी । तत्तद्विषयेभ्यस्तत्तदिन्द्रियाणां विरमणरूपाः पञ्च इन्द्रियनिरोधाः॥ आगमानुसारेण वस्त्रपात्रादीनां सम्यनिरीक्षणपूर्वकं प्रमार्जनं प्रतिलेखना ॥ __साच सूत्रार्थतत्त्वश्रद्धानसम्यक्त्वमिश्रमिथ्यात्वमोहनीयवर्जनकामस्नेहदृष्टिरागपरिहारशुद्धदेवगु सना ।।

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128