Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 52
________________ निर्जरानिरूपणम् (४७) सादुर्भेद्यस्य दिवसमासादिक्रमेण श्रमणपर्यायापनयनं छेदः । प्रारम्भतः पुनर्महाव्रतारोपणं मूलम् । अकृततपोविशेषस्य दुष्टतरस्य कियत्कालं व्रतानारोपणमनवस्थाप्यम् । राजवधादितीर्थकराद्याशातना करणेन यावद् द्वादशवर्षमतिचारपारगमनतो राजप्रतिबोधादिप्रवचनप्रभावनया पुनः प्रव्राजनं पाराश्चितम् ॥ ज्ञानदर्शनचारित्रोपचारान्यतमो विनयः। तत्र नम्रतापूर्वकं ज्ञानाभ्यासो ज्ञानविनयः। जिनेन्द्रोक्तपदार्थषु निश्शङ्कितत्वं दर्शनविनयः। श्रद्धयानुष्ठानेन च चारित्रप्ररूपणं चारित्रविनयः। गुणाधिकेषु अभ्युस्थानाद्यनुष्ठानमुपचारविनयः॥ प्रभुसिद्धान्तोदितसेवाद्यनुष्ठानप्रवृत्तिमत्त्वं वैयावृत्यम् । तच्चाचार्योपाध्यायतपस्विशैक्षकग्लानकुलगणसंघसाधुसमनोज्ञभेदाद्दशविधम् । एतल्लक्षणान्यग्रे वक्ष्यन्ते ॥ कालादिमर्यादयाध्ययनं स्वाध्यायः । चेतसो योगनिरोधपूर्वकैकविषयस्थैर्यतापादनं ध्यानम् । योगनिरोधः केवलिनां ध्यानम् । तदातरौद्रधर्मशुक्लभेदेन चतुर्विधम् ॥ इष्टानिष्टवियोगसंयोगरोगतन्निदानान्यतमविष

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128