Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 54
________________ ॥ बन्धनिरूपणम् (४९) आत्मप्रदेशैः शुभाशुभकर्मसम्बन्धोबन्धः। स च मिथ्यात्वाविरतिकषाययोगैर्यथायोगं समुत्पद्यते ।। तत्रायथार्थश्रद्धानं मिथ्यात्वम् । तच्चाऽऽभिग्रहिकानाभिग्रहिकाऽऽभिनिवेशिकसांशयिकानाभोगिकभेदेन पञ्चविधम् ॥ __कुदर्शने सद्दर्शनजन्यं श्रद्धानमाभिग्रहिकम् । सर्वदर्शनविशेष्यकसमत्वप्रकारकप्रतिपत्तिप्रयोजकं श्रद्धानमनाभिग्रहिकम् । तत्त्ववेत्तृत्वेऽप्यतदर्थेषु तदर्थताभिग्रह आभिनिवेशिकम् । अर्हत्तत्त्वधर्मिकसत्यत्वसंशयजनकं मिथ्यात्वं सांशयिकम् । दार्शनिकोपयोगशून्यजीवानां मिथ्यात्वमनाभोगिकम् ॥ हिंसाद्यव्रतेभ्यः करणैर्योगैश्चाविरमणमविरतिः। तस्याश्च मनःपश्चेन्द्रियाणां स्वस्वविषयेभ्यः पृथिव्यप्तेजोवायुवनस्पतित्रसरूपषड्विधजीवहिंसातश्चाप्रतिनिवर्तनरूपत्वात् द्वादशविधत्वम् ।। कषायः पूर्वोदितपञ्चविंशतिविधः । वेदत्रयहास्यषदात्मकनोकषायः कषायसहगामित्वात्कषायपदवाच्यः ॥ योगो मनोवाकायव्यापारः। तत्र सत्यासत्यमिश्रव्यवहारविषयकमनोवाग्व्यापारा अष्टौ, तथौदा

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128