Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 59
________________ ( ५४ ) छेदोपस्थापन परिहारविशुद्धिसूक्ष्मसंपराययथाख्यातदेशविरत्यविरतिरूपास्सप्त चारित्रमार्गणाः । चक्षुरचक्षुरवधिकेवल भेदेन चतस्रो दर्शनमार्गणाः । कृष्ण नीलकापोततेजः पद्मशुक्लभेदेन षड् लेश्यामार्गणाः ॥ तत्त्वन्यायविभाकरे अल्पफलाय फलिन आमूलं विनाशकरणाध्यवसायः कृष्णलेश्या । यथाफलग्रहणार्थं वृक्षच्छेदा ध्यवसायः ॥ अल्पप्रयोजनाय तदंशच्छेदनाध्यवसायो नीललेश्या । यथा फलाय शाखाच्छेदाध्यवसायः ॥ अल्पफलार्थं तदंशांशच्छेदनाध्यवसायः कापोतलेश्या । यथा तदर्थं प्रतिशाखाछेदाध्यवसायः ॥ अल्पफलार्थं अंशांशापेक्षया न्यूनांशछेदनाध्यवसायः तेजोलेश्या । यथा फलग्रहणाय स्तबकछेदनाध्यवसायः ॥ ईषत्क्लेशप्रदानेन फलग्रहणाध्यवसायः पद्मलेश्या । यथा वृक्षात्फलमात्र वियोजनाध्यवसायः ॥ इतरक्लेशाकरणतः फलग्रहणाध्यवसायश्शुक्ललेश्या । यथा भूपतितफल ग्रहणाध्यवसायः ॥ भव्या भव्यभेदेन द्विविधा भव्यमार्गणा । तत्र भव्यः सिद्धिगमनयोग्यः तद्विपरीतोऽभव्यः ॥

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128