Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 81
________________ ( ७६ ) तत्त्वन्यायविभाकरे शिवराजर्षेरसंख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानमवध्याभासः॥ मनःपर्यवकेवलयोस्तु नाभासत्वं संयमविशुद्धिजन्यत्वात् कृत्स्नावरणक्षयसमुद्भूतत्वाच ॥ आगमाभासस्त्वग्रे वक्ष्यते ॥ दृष्टान्तवद्भासमानो दृष्टान्ताभासः। स द्विविधः साधर्म्यदृष्टान्ताभासो वैधय॑दृष्टान्ताभासश्चेति । साधर्म्यदृष्टान्तो नवविधः साध्यसाधनोभयविकल संदिग्धसाध्यसाधनोभयानन्वयाप्रदर्शितान्वयविपरीतान्वयभेदात् ॥ नित्यश्शब्दोऽमूर्तत्वादित्यत्र दुःखस्य दृष्टान्नत्वे तस्यानित्यत्वेन साध्यधर्मविकलता, परमाणो. दृष्टान्तत्वे मूर्तत्वेन तस्य साधनविकलता, घटस्यदृष्टान्तत्वे तूभयविकलता ॥ ___ अयं चैत्रो रागी वक्तृत्वाद्देवदत्तवदित्यत्र देवदत्ते रागित्वस्य संदिग्धतया संदिग्धसाध्यधर्मा । अयं वक्ता रागित्वान्मैत्रवदिति संदिग्धसाधनधर्मा। अयं न सर्वज्ञो रागित्वात् मुनिवदिति दृष्टान्ते असर्वज्ञत्वरागित्वयोः संदिग्धत्वात्संदिग्धोभयधर्मा। चैत्रोऽयं रागी वक्तृत्वान्मैत्रवदिति दृष्टान्ते

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128