Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 38
________________ द्वारनिरूपणम् (३३) कल्पातीते । सूक्ष्मसंपराययथाख्यातौ तु कल्पातीत एव स्याताम् ॥ चारित्रद्वारे-सामायिकः पुलाको बकुशः कषा. यकुशीलो वा स्यात् । एवं छेदोपस्थापनीयोऽपि । परिहारविशुद्धिकसूक्ष्मसंपरायौ कषायकुशीलावेव यथाख्यातस्तु निर्ग्रन्थः स्नातको वेति ॥ प्रतिसेवनाद्वारे-सामायिकछेदोपस्थापनीयौ मूलोत्तरगुणप्रतिसेवकावप्रतिसेवकौ च भवतः । परिहारविशुद्धिकोऽप्रतिसेवकः । एवं सूक्ष्मसंपराययथाख्यातावपि विज्ञेयाविति ॥ ज्ञानद्वारे-सामायिकादिचतुर्णा द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्ति । यथाख्यातस्य एकादशद्वादशगुणस्थानयोश्चत्वारि ज्ञानानि, अर्ध्वगुणस्थानयोः केवलज्ञानं भवतीति ॥ श्रुतद्वारे-सामायिकछेदोपस्थापनीययोजघन्यतोऽष्टौ प्रवचनमातर उत्कर्षतस्तु यावच्चतुर्दशपूर्व श्रुतं । परिहारविशुद्धस्य जघन्यतो नवमपूर्वस्य आचारवस्तु, उत्कृष्टतस्त्वपूर्णदशपूर्व यावत्। सूक्ष्मसांपरायिकस्य तु सामायिकस्येव । यथाख्यातस्य निग्रंथस्य सामायिकस्येव । स्नातकस्य श्रुतं नास्तीति ॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128