Book Title: Shishupal vadha Mahakavyam
Author(s): Gajanan Shastri Musalgavkar
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
३६
शिशुपालवधम्
प्रसङ्ग — प्रस्तुत श्लोक में माघकवि, हिरण्यकशिपु के भय से देवों ने दुर्ग आदि का निर्माण किया, इसका वर्णन करते हैं ।
पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः ॥ स्वरूपशोभैकगुणानि' नाकिनां गणैस्तमाशङ्कय तदादि चक्रिरे ॥ ४५ ॥
पुराणीति ॥ किश्व नाकिनां सुराणां गणैः यं हिरण्यकशिपुमाशङ्कय वाधकत्वेनोत्प्रेक्ष्य स कालः आदियंस्मिस्तदादि तदाप्रभृति स्वरूपशोभव कफलं मुख्यं प्रयोजनं येषां तेषां सुरादीनां तानि तथोक्तानि । प्रागीदृगसाध्यशत्रोरभावादिति भावः । नपुंसकमनपुंसकेन - ( ११२६६ ) इत्यादिना नपुंसकशेषः । पुराणि दुर्गाणि प्राकारपरिखादिना अगम्यानि चक्रिरे । 'सुदुरोरधिकरणे' इति गमेर्ड: । आयुधं निशातं निशितं चक्रे इति विभक्तिविपरिणामेनान्वयः । ' शो तनूकरणे' इति धातोः क्तः । 'शाच्छोरन्यतरस्याम् ' ( ७१४१४१ ) इतीत्वविकल्पात्पक्षे आत्वम् । बलानि सैन्यानि शूराणि शौर्यवन्ति चक्रिरे सम्पादितानि । कच्चुका वारवाणाः । लोहवर्माणीत्यर्थः । कञ्चुको वारबाणोऽस्त्री' इत्यमरः । घना दुर्भेदाश्चक्रिरे । इत्यं नित्यसन्नद्धा जाग्रति स्मेत्यर्थः ॥
अन्वयः - नाकिनां गणः यम् आशड्क्य तदादि स्वरूपशोभैक- फलानि पुराणि दुर्गाणि चक्रिरे, आयुधं निशातम् ( चक्रे ) वलानि शूराणि ( चक्रिरे ), चकचुकाः घनाः ( चक्रिरे ) ।
हिन्दी अनुवाद - उस हिरण्यकशिपु के समय से ही देवताओं ने उससे आशंकित होकर स्वरूप की शोभा मात्र फलवाले, (अर्थात् दिखावटी नगरों को दुर्गम ( खाई, परकोटा आदि से सुसज्जित कर दुर्गम एवं अजेय किले का रूप दे दिया ) बनाया । ( जंग लगे हुए ) शस्त्रों को ( सानपर चढ़वाकर ) तेज बनाया, सेना को पराक्रमी और कवचों को सुदृढ़ बनवाया ॥ ४५ ॥
प्रसङ्ग - हिरण्यकशिपु जिस दिशा में जाता था, उस दिशा को देव नमस्कार करते थे।
स सञ्चरिष्णुर्भुवनान्तरेषु यां यदृच्छयाऽशिश्रियदाश्रयः श्रियः ॥ २ अकारि तस्यै मुकुटोपलस्थलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥ ४६ ॥
स इति ॥ अन्येषु भुवनेषु भुवनान्तरेषु । 'सुप्सुपा' इति समासः । सञ्चरिष्णुः सञ्चरणशीलः । 'अलंकृञ् - ' ( ३।२।१३६ ) इत्यादिना चरिष्णुच् । श्रियो लक्ष्म्या आश्रयः स हिरण्यकशिपुः यदृच्छया स्वरवृत्त्या । 'यदृच्छा स्वरवृत्तिः' इत्यमरः ।
१. फलानि नाकिनां गर्णयं ० ।
२. श्रिताम् - इतिपा० ।

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231