Book Title: Shishupal vadha Mahakavyam
Author(s): Gajanan Shastri Musalgavkar
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 215
________________ द्वितीयः सर्गः १३३ सम्पादितेति ।। सम्पादितं फलं लामो वाणाग्रं च यस्य सः । 'फलं लाभशराप्रयोः इति शाश्वतः । सपक्षः समुहृद् श्रादिपत्रयुतश्च । परेषां भेदकः शत्रुविदारणः । बाणो बाणासुरः । शरश्च । गुणिना शौर्यादिगुणवता अधिज्येन च तेन पंगेन । कर्मणे प्रभवति कार्मुकम् । कर्मण उकन (५।१।१०३) । तेनैव सम्धानं सन्धि मेष्यति । अतो नं काकोति भावः । अत्राप्युपमा श्लेषो वा मतभेदात् ।। ६७ ॥ अन्वयः-सम्पादितफलः सपषः परभेदनः बाणः गणिना तेन (सह) ( गुणिना ) कार्मुकेण इव सन्धानम् एष्यति ॥ ९७ ॥ हिन्दी अनुवाद-शिशुपाल के द्वारा उपकृत ( लाभान्वित ) पक्ष (सहायकों) सहित और शत्रओं को मारने में समर्थ बाणासुर गुणी शिशुपाल के साथ सहयोग करेगा । जैसे - फलान्वित ( फल से युक्त बाण का अग्रभाग) सपक्ष ( कंकपत्ररूप पंखों से युक्त ) और शत्रुओं को मारने में समर्थ बाण ( बाणासुर और धनुष के पक्ष में तीर ) गुणी ( गुणवान् और धनुष के पक्ष में प्रत्यम्चा सहित ) धनुष के साथ सन्धान को प्राप्त होता है। प्रस्तुत श्लोक में मतभेद से उपमा एवं श्लेष अलङ्कार माना जाता है ॥ ९७ ॥ प्रसङ्ग-यहां कवि माघ ने शिशुपाल के अन्य पहायकों के नामों का उल्लेख किया है ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः। तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ॥९८॥ ये चेति ॥ ये चान्ये कालयवन शाल्वरुक्मिद्रुमादयो राजानस्तमःस्वभावास्तमो. गुणात्मका अत एव तेऽपि प्रदोषं प्रकृष्टदोषम् । 'प्रदोषो दुण्ट रात्र्यं शौ' इति वैजयन्ती । तामसमेवनं चैद्य मनुयायिनोऽनयास्यन्ति । सादृश्यादिति भावः । 'भविष्यति गम्यादयः' (३।३।३) इति णिनिर्भदिष्यदर्थे । 'अकेनोर्भविष्यदाघमण्यंयो:' इति षष्ठोप्रतिषेधाद् द्वितीया । यथा ध्वान्तं रजनी मुखमनुयाति तद्वदिति वस्तुनाऽलङ्कारघ्वनिः ॥ १८ ॥ अन्वयः - ये च अन्ये कालयवनशाल्वरुक्मिगुमादयः तमः स्वभावाः ते अपि प्रदोषम् एनम् अनुयायिनः (पश्चादागमिष्यन्ति ) ॥ ९८ ।। हिन्दी अनुवाद-इतना ही नहीं, अन्य भी कालयवन-शाश्व-रुक्मि-द्रुम आदि जो तमोगुणी राजा हैं वे सभी अतिदुष्ट इस शिशुपाल का साथ देंगे ॥ ५८ ।। प्रसङ्ग-प्रस्तुत श्लोक में कवि माघ के शब्दों में उद्धव जी कहते हैं कि आपके साथ शिशुपाल द्वारा की गई साधारण भेदनीति (छेदखानी) भी बाणासुरादि राजाओं को भड़काने में कारण बनेगी

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231