Book Title: Shishupal vadha Mahakavyam
Author(s): Gajanan Shastri Musalgavkar
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 186
________________ शिशुपालवधम् लिलङ्घयिषत इति ॥ लोकल्लिङ्घयितुमिच्छतो लिलङ्घयिषतः । लङ्घयतेः सन्नन्ताल्लटः शतरि शस् । अलङ्घयान्स्वयं दुर्लङ्घयान् । कुतः - अलघीय सोऽतिगुरून् । अत एव यादवा अम्भोनिधय इवेत्युपमितसमासः, वेलेवेति लिङ्गात् । तान् यादवाम्भोनिधीन्भवतः क्षमा तितिक्षा वेलेव कुलमिव । 'वेला कूलेऽपि वारिधेः' इति विश्वः । रुन्धे प्रतिबध्नाति । अन्यथा प्रागेव सर्वं संहरेयुरिति भावः ॥ ५८ ॥ १०४ अन्वयः - लोकान् लिलङ्घयिषतः अलङ्घयान् अलघीयसः यादवाम्भोनिधोन् (हे कृष्ण !) भवतः क्षमा वेला इव रुन्धे ॥ ५८ ॥ हिन्दी अनुवाद - संसार को भी लांघने की इच्छा रखने वाले, पर स्वयं दुर्लङ्घ्य, बहुत बढ़े यादवरूपी समुद्र को केवल आपकी क्षमा ही तटकी तरह रोकती है ( रोक रही है ) ।। ५८ ।। प्रसङ्ग - बलराम जी श्रीकृष्ण को कहते हैं कि विजय-लाभ तो विना किसी कष्ट प्राप्त हो जायगा, आपको तो केवल उपस्थित मात्र रहना है । अभ्युच्चयश्चायमपरो यदक्लेशेनैव ते विजयलाभ इत्याहविजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् । फलभाजि समीक्ष्योक्ते वुद्धेर्भोग इवात्मनि ॥ ५९ ॥ विजय इति ॥ सेनायाः कर्या विजयः साक्षिमात्रे उदासीने एव फलभाजि त्वयि समीक्ष्योक्ते साङ्ख्योक्ते । 'साङ्ख्यं समीक्ष्यम्' इति त्रिकाण्डः । आत्मनि बुद्धेर्महत्तत्त्वस्य मूलप्रकृतेः प्रथमविकारस्य कर्त्याः भोगः सुखदुःखानुभव इवापदिश्यतां व्यवहृयताम् । भृत्यजयपराजययोः स्वामिगम्यत्वादिति भावः । साङ्ख्या अप्याहुः 'कर्तेव भवत्युदासीन' इति, 'सर्व प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धि:' इति च ॥ ५६ ॥ अन्वयः - सेनायाः विजयः फलभाजि साक्षिमात्रे " एव" स्ययि समीयोके आत्मनि बुद्धेः भोगः इव अपदिश्यताम् ।। ५९ ।। हिन्दी अनुवाद - सांख्यदर्शन के अनुसार बुद्धि ( महत्तत्व ) का सम्पूर्ण प्रपञ्च जैसे, पुरुष में समझा जाता है, यद्यपि वह उदासीन रहता है, ( वह ) कुछ करता नहीं, उसी तरह आप भी केवल उदासीन ही रहें, उपस्थित मात्र रहें, विजय तो सेना ही कर लेगी ॥ ५९ ॥ विशेष - बलराम जी श्रीकृष्ण को कहते हैं कि- जैसे सांख्यदर्शन के अनुसार पुरुष शान्तचित्तका निर्विकार द्रष्टा है । वह उदासीन है । 'कर्तेव भवत्युदासीनः ' ( सां० का० २० ) वस्तुतः बुद्धि ही प्रधान है । वह पुरुष के लिये समस्त शब्दादिकों के उपभोग को साधती है । 'सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः"

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231