Book Title: Shishupal vadha Mahakavyam
Author(s): Gajanan Shastri Musalgavkar
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 198
________________ शिशुपालवधम् को कहा जाता है, ये दोनो बुद्धि और पराक्रम 'प्रभुशक्ति' प्राप्ति के मूल कारण हैं। इस हेतु बुद्धि और पराक्रम से प्रभुशक्ति का सम्पादन करना चाहिये । प्राचीन नीतिज्ञों का मत है कि उत्साहशक्ति और प्रभावशक्ति इन दोनों में से उत्साहशक्ति श्रेष्ठ है" "उत्साहप्रभावयोरुत्साहः श्रेयान्" कौटलीय अर्थशास्त्र ॥ ७६ ॥ प्रसङ्ग- श्लोक ७७ से ८० उद्धवजी यहाँ बुद्धिपूर्वक उत्साह करने का आग्रह करते हैंउत्साहवत्प्रजापि ग्राहयेत्युक्तं तस्याः प्रयोजनमाह सोपधानां धियं धीराः स्थेयसी खटवयन्ति ये। तत्रानिशं निषण्णास्ते जानते जातु न श्रमम् ॥ ७७ ॥ सोपधानामिति ॥ ये धीरा धीमन्तः सोपधानां सविशेषाम् । युक्तियुक्तामित्यर्थः। अन्यत्र सगेन्दुकाम् । सोपींमित्यर्थः। 'उपधानं विशेष स्याद्गेन्दुके प्रणयेऽपि च' इति विश्वः। स्थयमी स्थिरतरामचपलां द्रढीयसी च । स्थिरशब्दादीयसुनि 'प्रियस्थिर'-(६।४।१५७ ) इत्यादिना स्थादेशः । धियं खट्वन्ति खट्वां पर्यवं कुर्वन्ति । आश्रयन्तीत्यर्थः। शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः' इत्यमरः। 'तत्करोति तदाचष्टे' ( गणसूत्र ) इति णिच् । ते धीरास्तत्र घीखट्वायामनिशमश्रान्तं निषण्णा विश्रान्ताः सन्तो जातु कदाचिदपि श्रमं खेदं न जानते न विदन्ति । श्रमः खेदो रत्यादेरिति लक्षणम् । धीपूर्वक एवोत्साहः सेव्यो न केवल इति सर्वथा धीराश्रयणीयेत्यर्थः । अत्र धिय आरोप्यमाणायाः प्रकृतश्रमापनोदरूपोपकारपर्यन्ततया परिणामालङ्कारः । 'आरोप्यमाणस्य प्रकृतो. पयोगित्वे परिणामः' इति लक्षणात् ॥ ७७ ॥ अन्वयः ---( हे कृष्ण ! ) ये धीराः सोपधानां स्थेयसीं धियं खट्वयन्ति ते तत्र अनिशं निषण्णाः ( सन्तः) जातु श्रमं न जानते ॥ ७७ ॥ हिन्दी अनुवाद-हे कृष्ण !-जो विद्वान् युक्तियुक्त और स्थिर (दृढ़ ) बुद्धि को ही पलङ्ग बनाकर उसका आश्रय लेते हैं, वे उसपर सदा निश्चिन्त होकर सुखानुभव करते हैं, और कभी भी उन्हें खेद ( कष्टानुभव ) नहीं होता। अर्थात् बुद्धिपूर्वक किया हुआ उत्साह ही श्रेयस्कर है। अतः बुद्धि का ही आश्रय (ग्रहण) करना चाहिये । प्रकृत श्लोक में परिणामालकार है ॥७७॥ . प्रसङ्ग-उद्धवजी यहाँ कुशाग्रबुद्धिवाले पुरुषों की प्रशंसा करते हैंअथ प्रज्ञाप्रज्ञयोर्दाभ्यां वैषम्यमाह स्पृशन्ति शरवत्तीक्ष्णाः स्तोकमन्तर्विशन्ति च । बहुस्पृशाऽपि स्थूलेन स्थीयते बहिरश्मवत् ॥ ७८ ॥

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231