Book Title: Shishupal vadha Mahakavyam
Author(s): Gajanan Shastri Musalgavkar
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 203
________________ द्वितीयः सर्गः १२१ सर्पों को विना प्रयास के अर्थात् सरलता से पकड़ शत्रु के राष्ट्र के रहस्यों को जाननेवाला नीतिअपनी रक्षा कर शत्रुवर्ग को सरलता से ही अपने और करनेवाला सपेरा जैसे बड़े-बड़े लेता है, उसी प्रकार अपने तस्वचित् राजा सामादि-उपायों से वश में कर लेता है, प्रकृत श्लोक में उपमालङ्कार है ।। ८२ ।। प्रसङ्ग-अब उद्धवजी श्रीकृष्ण को कहते हैं कि उत्साहशक्ति के साथ मन्त्रशक्ति का होना परमावश्यक है ‘प्रज्ञोत्साहावतः स्वामी' इत्यत्रैव तावेव प्रभशक्तेमूलमित्युक्तं तदेव व्यनक्तिकरप्रचेयामुत्तुङ्गः प्रभुशक्ति प्रथीयसीम् । प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ।। ८३ ॥ करेति ॥ उत्तुङ्गो महोन्नतः प्रज्ञाबलं मन्त्रशक्तिरेव बृहत्प्रधानं मूलं यस्य सः, उत्साह एवं पादपः करेण बलिना प्रचेयां वर्धनीयां हस्तग्राह्यां च ' बलिस्तांशवः करा:' इत्यमरः । प्रथीयसीं पृथुतराम् । र ऋतो हला दे : - ( ६।४।१६१ ) इति रेफादेशः । प्रभुशक्ति तेजोविशेषम् । स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । फलति । प्रसूते इत्यर्थः । फल निष्पत्तौ । मन्त्रपूर्वक एवोत्साहः फलति । विपरीतस्तु छिन्नमूलो वृक्ष इव शुष्यतीति भावः । रूपकालङ्कारः ॥ ८३ ॥ अन्वयः—उत्तुङ्गः प्रज्ञाबलबृहन्मूल: उत्साहपादपः करप्रचेयां प्रथीयसीं प्रभुशक्ति फलति ॥ ८३ ॥ हिन्दी अनुवाद - महान् ( ऊँचा ) बुद्धिबल ( मन्त्रशक्ति ) रूपी दीर्घ जड़वाल। उत्साहरूपी वृक्ष, कर (टेक्स, राजदेय भाग ) से बढ़नेवाली ( अत्यधिक फलों से अवनत होने के कारण, हाथ से तोड़ने लायक ) बहुत बड़ी प्रभुशक्ति ( कोष, चतुरङ्गिणीसेनारूप तेज ) को फैलाता है ।। ८३ । अर्थात् मन्त्रशक्ति युक्त उत्साहरूपी वृक्ष, करों से बढी हुई राजा की प्रभुशक्ति को ( सम्पत्ति को ) उत्पन्न करता है। इसके विपरीत छिन्नमूल (बुद्धिरूपी जड़ों से रहित ) वृक्ष (उत्साह) सूख जाता हैं, प्रकृत श्लोक में रूपकालङ्कार है ॥ ८३ ॥ प्रस्तुत श्लोक में उद्धवजी, राजा के स्वरूप का उल्लेख करते हैं— विमृष्यकारिणस्तु विश्वमपि विधेयं स्यादिति त्रयेणाह - बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः । चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः ॥ ८४ ॥ बुद्धिशस्त्र इति || बुद्धिरेव शस्त्रं यस्य स बुद्धिशस्त्र: । अमोघपातित्वात्तस्या इति भावः । प्रकृतयः स्वाम्यादिराज्याङ्गानि । 'राज्याङ्गानि प्रकृतयः' इत्यमरः । ता एवाङ्गानि यस्य सः । तद्वैकल्ये राज्ञो वैकल्यं स्यादिति भावः । घना दुर्भेदा संवृतिर्मन्त्रगुप्तिरेव कञ्चुकः कवचो यस्य स तथोक्तः । मन्त्रभेदे राज्यभेदादिति

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231